Rudra Samhita - Shristi Khanda

Adhyaya - 3

Narada attends the Svyamvara of a Virgin

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते ।। अद्भुतेयं कथा तात वर्णिता कृपया हि नः ।। १ ।।
sūtasūta mahābhāga vyāsaśiṣya namo'stu te || adbhuteyaṃ kathā tāta varṇitā kṛpayā hi naḥ || 1 ||

Samhita : 2

Adhyaya :   3

Shloka :   1

मुनौ गते हरिस्तात किं चकार ततः परम्।। नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ।। २।।
munau gate haristāta kiṃ cakāra tataḥ param|| nāradopi gataḥ kutra tanme vyākhyātumarhasi || 2||

Samhita : 2

Adhyaya :   3

Shloka :   2

व्यास उवाच ।।
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ।। प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः।। ३।।
ityākarṇya vacasteṣāṃ sūtaḥ paurāṇikottamaḥ || pratyuvāca śivaṃ smṛtvā nānāsūtikaraṃ budhaḥ|| 3||

Samhita : 2

Adhyaya :   3

Shloka :   3

सूत उवाच ।।
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे।। शिवेच्छया चकाराशु माया मायाविशारदः ।। ४ ।।
munau yadṛcchayā viṣṇurgate tasminhi nārade|| śivecchayā cakārāśu māyā māyāviśāradaḥ || 4 ||

Samhita : 2

Adhyaya :   3

Shloka :   4

मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ।। शतयोजनविस्तारमद्भुतं सुमनोहरम्।। ५।।
munimārgasya madhye tu virece nagaraṃ mahat || śatayojanavistāramadbhutaṃ sumanoharam|| 5||

Samhita : 2

Adhyaya :   3

Shloka :   5

स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ।। नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ।। ६।।
svalokādadhikaṃ ramyaṃ nānāvastuvirājitam || naranārīvihārāḍhyaṃ caturvarṇākulaṃ param || 6||

Samhita : 2

Adhyaya :   3

Shloka :   6

तत्र राजा शीलनिर्धिर्नामैश्वर्यसमन्वितः ।। सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ।। ७।।
tatra rājā śīlanirdhirnāmaiśvaryasamanvitaḥ || sutāsvayamvarodyukto mahotsavasamanvitaḥ || 7||

Samhita : 2

Adhyaya :   3

Shloka :   7

चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दतैः ।। नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः ।। ८।।
caturdigbhyaḥ samāyātaissaṃyutaṃ nṛpanandataiḥ || nānāveṣaissuśobhaiśca tatkanyāvaraṇotsukaiḥ || 8||

Samhita : 2

Adhyaya :   3

Shloka :   8

एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ।। कौतुकी तन्नृपद्वारं जगाम मदनेधितः ।। ९।।
etādṛśaṃ puraṃ dṛṣṭvā mohaṃ prāpto'tha nāradaḥ || kautukī tannṛpadvāraṃ jagāma madanedhitaḥ || 9||

Samhita : 2

Adhyaya :   3

Shloka :   9

आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ।। उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे ।। 2.1.3.१०।।
āgataṃ munivaryaṃ taṃ dṛṣṭvā śīlanidhirnṛpaḥ || upaveśyārcayāṃcakre ratnasiṃhāsane vare || 2.1.3.10||

Samhita : 2

Adhyaya :   3

Shloka :   10

अथ राजा स्वतनयां नामतश्श्रीमतीं वराम् ।। समानीय नारदस्य पादयोस्समपातयत् ।। ११।।
atha rājā svatanayāṃ nāmataśśrīmatīṃ varām || samānīya nāradasya pādayossamapātayat || 11||

Samhita : 2

Adhyaya :   3

Shloka :   11

तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ।। केयं राजन्महाभागा कन्या सुरसुतोपमा ।। १२ ।।
tatkanyāṃ prekṣya sa munirnāradaḥ prāha vismitaḥ || keyaṃ rājanmahābhāgā kanyā surasutopamā || 12 ||

Samhita : 2

Adhyaya :   3

Shloka :   12

तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः ।। दुहितेयं मम मुने श्रीमती नाम नामतः ।। १३ ।।
tasya tadvacanaṃ śrutvā rājā prāha kṛtāṃjaliḥ || duhiteyaṃ mama mune śrīmatī nāma nāmataḥ || 13 ||

Samhita : 2

Adhyaya :   3

Shloka :   13

प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ।। सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता ।। १४ ।।
pradānasamayaṃ prāptā varamanveṣatī śubham || sā svayaṃvarasaṃprāptā sarvalakṣaṇalakṣitā || 14 ||

Samhita : 2

Adhyaya :   3

Shloka :   14

अस्या भाग्यं वद मुने सर्वं जातकमादरात्।। कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ।। १५।।
asyā bhāgyaṃ vada mune sarvaṃ jātakamādarāt|| kīdṛśaṃ tanayeyaṃ me varamāpsyati tadvada || 15||

Samhita : 2

Adhyaya :   3

Shloka :   15

इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः।। समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ।। १६।।
ityukto muniśārdūlastāmicchuḥ kāmavihvalaḥ|| samābhāṣya sa rājānaṃ nārado vākyamabravīt || 16||

Samhita : 2

Adhyaya :   3

Shloka :   16

सुतेयं तव भूपाल सर्वलक्षणलक्षिता।। महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ।। १७।।
suteyaṃ tava bhūpāla sarvalakṣaṇalakṣitā|| mahābhāgyavatī dhanyā lakṣmīriva guṇālayā || 17||

Samhita : 2

Adhyaya :   3

Shloka :   17

सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ।। अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ।। १८।।
sarveśvaro'jito vīro girīśasadṛśo vibhuḥ || asyāḥ patirdhruvaṃ bhāvī kāmajitsurasattamaḥ || 18||

Samhita : 2

Adhyaya :   3

Shloka :   18

इत्युक्त्वा नृपमामंत्र्य ययौ यादृच्छिको मुनिः।। बभूव कामविवशश्शिवमाया विमोहितः।। १९।।
ityuktvā nṛpamāmaṃtrya yayau yādṛcchiko muniḥ|| babhūva kāmavivaśaśśivamāyā vimohitaḥ|| 19||

Samhita : 2

Adhyaya :   3

Shloka :   19

चित्ते विचिन्त्य स मुनिराप्नुयां कथमेनकाम्।। स्वयंवरे नृपालानामेकं मां वृणुयात्कथम्।। 2.1.3.२०।।
citte vicintya sa munirāpnuyāṃ kathamenakām|| svayaṃvare nṛpālānāmekaṃ māṃ vṛṇuyātkatham|| 2.1.3.20||

Samhita : 2

Adhyaya :   3

Shloka :   20

सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा।। तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः।। २१।।
saundaryaṃ sarvanārīṇāṃ priyaṃ bhavati sarvathā|| taddṛṣṭvaiva prasannā sā svavaśā nātra saṃśayaḥ|| 21||

Samhita : 2

Adhyaya :   3

Shloka :   21

विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ।। विष्णुलोकं जगामाशु नारदः स्मरविह्वलः।। २२।।
vidhāyetthaṃ viṣṇurūpaṃ grahītuṃ munisattamaḥ || viṣṇulokaṃ jagāmāśu nāradaḥ smaravihvalaḥ|| 22||

Samhita : 2

Adhyaya :   3

Shloka :   22

प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह।। रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ।। २३।।
praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha|| rahasi tvāṃ pravakṣyāmi svavṛttāntamaśeṣataḥ || 23||

Samhita : 2

Adhyaya :   3

Shloka :   23

तथेत्युक्ते तथा भूते शिवेच्छा कार्यकर्त हि ।। ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम्।। २४।।
tathetyukte tathā bhūte śivecchā kāryakarta hi || brūhītyuktavati śrīśe munirāha ca keśavam|| 24||

Samhita : 2

Adhyaya :   3

Shloka :   24

नारद उवाच।।
त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः।। तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी ।। २५।।
tvadīyo bhūpatiḥ śīlanidhissa vṛṣatatparaḥ|| tasya kanyā viśālākṣī śrīmatīvaravarṇinī || 25||

Samhita : 2

Adhyaya :   3

Shloka :   25

जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी ।। परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम्।। २६।।
jaganmohinyabhikhyātā trailokyepyati sundarī || pariṇetumahaṃ viṣṇo tāmicchāmyadya mā ciram|| 26||

Samhita : 2

Adhyaya :   3

Shloka :   26

स्वयंवरं चकरासौ भूपतिस्तनयेच्छया।। चतुर्दिग्भ्यः समायाता राजपुत्रास्सहस्रशः ।। २७।।
svayaṃvaraṃ cakarāsau bhūpatistanayecchayā|| caturdigbhyaḥ samāyātā rājaputrāssahasraśaḥ || 27||

Samhita : 2

Adhyaya :   3

Shloka :   27

यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ।। त्वद्रूपं सा विना कंठे जयमालां न धास्यति ।। २८।।
yadi dāsyasi rūpaṃ me tadā tāṃ prāpnuyāṃ dhruvam || tvadrūpaṃ sā vinā kaṃṭhe jayamālāṃ na dhāsyati || 28||

Samhita : 2

Adhyaya :   3

Shloka :   28

स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ।। वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा।। २९ ।।
svarūpaṃ dehi me nātha sevako'haṃ priyastava || vṛṇuyānmāṃ yathā sā vai śrīmatī kṣitipātmajā|| 29 ||

Samhita : 2

Adhyaya :   3

Shloka :   29

सुत उवाच ।।
वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ।। शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः।। 2.1.3.३०।।
vacaḥ śrutvā muneritthaṃ vihasya madhusūdanaḥ || śāṃkarīṃ prabhutāṃ buddhvā pratyuvāca dayāparaḥ|| 2.1.3.30||

Samhita : 2

Adhyaya :   3

Shloka :   30

विष्णुरुवाच ।।
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव।। भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे।। ३१।।
sveṣṭadeśaṃ mune gaccha kariṣyāmi hitaṃ tava|| bhiṣagvaro yathārttasya yataḥ priyataro'si me|| 31||

Samhita : 2

Adhyaya :   3

Shloka :   31

इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे।। स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः।। ३२।।
ityuktvā munaye tasmai dadau viṣṇurmukhaṃ hare|| svarūpamanugṛhyāsya tirodhānaṃ jagāma saḥ|| 32||

Samhita : 2

Adhyaya :   3

Shloka :   32

एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः।। मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ।। ३३।।
evamukto munirhṛṣṭaḥ svarūpaṃ prāpya vai hareḥ|| mene kṛtārthamātmānaṃ tadyatnaṃ na bubodha saḥ || 33||

Samhita : 2

Adhyaya :   3

Shloka :   33

अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः।। चक्रे स्वयंवरं यत्र राजपुत्रैस्समाकुलम् ।। ३४ ।।
atha tatra gataḥ śīghrannārado munisattamaḥ|| cakre svayaṃvaraṃ yatra rājaputraissamākulam || 34 ||

Samhita : 2

Adhyaya :   3

Shloka :   34

स्वयंवरसभा दिव्या राजपुत्रसमावृता।। शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभा परा ।। ३५।।
svayaṃvarasabhā divyā rājaputrasamāvṛtā|| śuśubhe'tīva viprendrā yathā śakrasabhā parā || 35||

Samhita : 2

Adhyaya :   3

Shloka :   35

तस्यां नृपसभायां वै नारदः समुपाविशत् ।। स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ।। ३६।।
tasyāṃ nṛpasabhāyāṃ vai nāradaḥ samupāviśat || sthitvā tatra vicintyeti prītiyuktena cetasā || 36||

Samhita : 2

Adhyaya :   3

Shloka :   36

मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम् ।। आननस्य कुरूपत्वं न वेद मुनिसत्तमः ।। ३७ ।।
māṃ variṣyati nānyaṃ sā viṣṇurūpadharandhruvam || ānanasya kurūpatvaṃ na veda munisattamaḥ || 37 ||

Samhita : 2

Adhyaya :   3

Shloka :   37

पूर्वरूपं मुनिं सर्वे ददृशुऽस्तत्र मानवाः।तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः ।। ३८ ।।
pūrvarūpaṃ muniṃ sarve dadṛśu'statra mānavāḥ|tadbhedaṃ bubudhuste na rājaputrādayo dvijāḥ || 38 ||

Samhita : 2

Adhyaya :   3

Shloka :   38

तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ ।। विप्ररूपधरौ गूढौ तत्रेदं जज्ञतुः परम्।। ३९।।
tatra rudragaṇau dvau tadrakṣaṇārthaṃ samāgatau || viprarūpadharau gūḍhau tatredaṃ jajñatuḥ param|| 39||

Samhita : 2

Adhyaya :   3

Shloka :   39

मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ।। कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ।। 2.1.3.४० ।।
mūḍhaṃ matvā muniṃ tau tannikaṭaṃ jagmaturgaṇau || kurutastatprahāsaṃ vai bhāṣamāṇau parasparam || 2.1.3.40 ||

Samhita : 2

Adhyaya :   3

Shloka :   40

पश्य नारद रूपं हि विष्णोरिव महोत्तमम् ।। मुखं तु वानरस्येव विकटं च भयंकरम् ।। ४१ ।।
paśya nārada rūpaṃ hi viṣṇoriva mahottamam || mukhaṃ tu vānarasyeva vikaṭaṃ ca bhayaṃkaram || 41 ||

Samhita : 2

Adhyaya :   3

Shloka :   41

इच्छत्ययं नृपसुता वृथैव स्मरमोहितः ।। इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ।। ४२ ।।
icchatyayaṃ nṛpasutā vṛthaiva smaramohitaḥ || ityuktvā sacchalaṃ vākyamupahāsaṃ pracakratuḥ || 42 ||

Samhita : 2

Adhyaya :   3

Shloka :   42

न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ।। पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ।। ४३ ।।
na śuśrāva yathārthaṃ tu tadvākyaṃ smaravihvalaḥ || paryaikṣacchrīmatīṃ tāṃ vai tallipsurmohito muniḥ || 43 ||

Samhita : 2

Adhyaya :   3

Shloka :   43

एतस्मिन्नंतरे भूपकन्या चांतःपुरात्तु सा ।। स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी ।। ४४ ।।
etasminnaṃtare bhūpakanyā cāṃtaḥpurāttu sā || strībhissamāvṛtā tatrājagāma varavarṇinī || 44 ||

Samhita : 2

Adhyaya :   3

Shloka :   44

मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ।। तत्र स्वयम्बरे रेजे स्थिता मध्ये रमेव सा ।। ४५ ।।
mālāṃ hiraṇmayīṃ ramyāmādāya śubhalakṣaṇā || tatra svayambare reje sthitā madhye rameva sā || 45 ||

Samhita : 2

Adhyaya :   3

Shloka :   45

बभ्राम सा सभां सर्वां मालामादाय सुव्रता ।। वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ।। ४६ ।।
babhrāma sā sabhāṃ sarvāṃ mālāmādāya suvratā || varamanveṣatī tatra svātmābhīṣṭaṃ nṛpātmajā || 46 ||

Samhita : 2

Adhyaya :   3

Shloka :   46

वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा ।। दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ।। ४७ ।।
vānarāsyaṃ viṣṇutanuṃ muniṃ dṛṣṭvā cukopa sā || dṛṣṭiṃ nivārya ca tataḥ prasthitā prītamānasā || 47 ||

Samhita : 2

Adhyaya :   3

Shloka :   47

न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् ।। अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम् ।। ४८ ।।
na dṛṣṭvā svavaraṃ tatra trastāsīnmanasepsitam || aṃtassabhāsthitā kasminnarpayāmāsa na srajam || 48 ||

Samhita : 2

Adhyaya :   3

Shloka :   48

एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः ।। न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ।। ४९ ।।
etasminnaṃtare viṣṇurājagāma nṛpākṛtiḥ || na dṛṣṭaḥ kaiścidaparaiḥ kevalaṃ sā dadarśa hi || 49 ||

Samhita : 2

Adhyaya :   3

Shloka :   49

अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ।। अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ।। 2.1.3.५० ।।
atha sā taṃ samālokya prasannavadanāmbujā || arpayāmāsa tatkaṇṭhe tāṃ mālāṃ varavarṇinī || 2.1.3.50 ||

Samhita : 2

Adhyaya :   3

Shloka :   50

तामादाय ततो विष्णू राजरूपधरः प्रभुः ।। अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल ।। ५१।।
tāmādāya tato viṣṇū rājarūpadharaḥ prabhuḥ || aṃtardhānamagātsadyassvasthānaṃ prayayau kila || 51||

Samhita : 2

Adhyaya :   3

Shloka :   51

सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति।। मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः।। ५२।।
sarve rājakumārāśca nirāśāḥ śrīmatīmprati|| munistu vihvalo'tīva babhūva madanāturaḥ|| 52||

Samhita : 2

Adhyaya :   3

Shloka :   52

तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम् ।। विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ।। ५३।।
tadā tāvūcatussadyo nāradaṃ svaravihvalam || viprarūpadharau rudragaṇau jñānaviśāradau || 53||

Samhita : 2

Adhyaya :   3

Shloka :   53

गणावूचतुः ।।
हे नारदमुने त्वं हि वृथा मदनमोहितः ।। तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम्।। ५४।।
he nāradamune tvaṃ hi vṛthā madanamohitaḥ || tallipsussvamukhaṃ paśya vānarasyeva garhitam|| 54||

Samhita : 2

Adhyaya :   3

Shloka :   54

सूत उवाच।।
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ।। मुखं ददर्श मुकुरे शिवमायाविमोहितः ।। ५५।।
ityākarṇya tayorvākyaṃ nārado vismito'bhavat || mukhaṃ dadarśa mukure śivamāyāvimohitaḥ || 55||

Samhita : 2

Adhyaya :   3

Shloka :   55

स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम्।। शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ।। ५६।।
svamukhaṃ vānarasyeva dṛṣṭvā cukrodha satvaram|| śāpandadau tayostatra gaṇayormohito muniḥ || 56||

Samhita : 2

Adhyaya :   3

Shloka :   56

युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि।। भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती।। ५७।।
yuvāṃ mamopahāsaṃ vai cakraturbrāhmaṇasya hi|| bhavetāṃ rākṣasau vipravīryajau vai tadākṛtī|| 57||

Samhita : 2

Adhyaya :   3

Shloka :   57

श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ।। न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ।। ५८।।
śrutvā haragaṇāvitthaṃ svaśāpaṃ jñānisattamau|| na kiṃcidūcatustau hi munimājñāya mohitam || 58||

Samhita : 2

Adhyaya :   3

Shloka :   58

स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम्।। चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ।। ५९।।
svasthānaṃ jagmaturviprā udāsīnau śivastutim|| cakraturmanyamānau vai śivecchāṃ sakalāṃ sadā || 59||

Samhita : 2

Adhyaya :   3

Shloka :   59

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradamohavarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||

Samhita : 2

Adhyaya :   3

Shloka :   60

ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते ।। अद्भुतेयं कथा तात वर्णिता कृपया हि नः ।। १ ।।
sūtasūta mahābhāga vyāsaśiṣya namo'stu te || adbhuteyaṃ kathā tāta varṇitā kṛpayā hi naḥ || 1 ||

Samhita : 2

Adhyaya :   3

Shloka :   1

मुनौ गते हरिस्तात किं चकार ततः परम्।। नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ।। २।।
munau gate haristāta kiṃ cakāra tataḥ param|| nāradopi gataḥ kutra tanme vyākhyātumarhasi || 2||

Samhita : 2

Adhyaya :   3

Shloka :   2

व्यास उवाच ।।
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ।। प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः।। ३।।
ityākarṇya vacasteṣāṃ sūtaḥ paurāṇikottamaḥ || pratyuvāca śivaṃ smṛtvā nānāsūtikaraṃ budhaḥ|| 3||

Samhita : 2

Adhyaya :   3

Shloka :   3

सूत उवाच ।।
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे।। शिवेच्छया चकाराशु माया मायाविशारदः ।। ४ ।।
munau yadṛcchayā viṣṇurgate tasminhi nārade|| śivecchayā cakārāśu māyā māyāviśāradaḥ || 4 ||

Samhita : 2

Adhyaya :   3

Shloka :   4

मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ।। शतयोजनविस्तारमद्भुतं सुमनोहरम्।। ५।।
munimārgasya madhye tu virece nagaraṃ mahat || śatayojanavistāramadbhutaṃ sumanoharam|| 5||

Samhita : 2

Adhyaya :   3

Shloka :   5

स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ।। नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ।। ६।।
svalokādadhikaṃ ramyaṃ nānāvastuvirājitam || naranārīvihārāḍhyaṃ caturvarṇākulaṃ param || 6||

Samhita : 2

Adhyaya :   3

Shloka :   6

तत्र राजा शीलनिर्धिर्नामैश्वर्यसमन्वितः ।। सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ।। ७।।
tatra rājā śīlanirdhirnāmaiśvaryasamanvitaḥ || sutāsvayamvarodyukto mahotsavasamanvitaḥ || 7||

Samhita : 2

Adhyaya :   3

Shloka :   7

चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दतैः ।। नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः ।। ८।।
caturdigbhyaḥ samāyātaissaṃyutaṃ nṛpanandataiḥ || nānāveṣaissuśobhaiśca tatkanyāvaraṇotsukaiḥ || 8||

Samhita : 2

Adhyaya :   3

Shloka :   8

एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ।। कौतुकी तन्नृपद्वारं जगाम मदनेधितः ।। ९।।
etādṛśaṃ puraṃ dṛṣṭvā mohaṃ prāpto'tha nāradaḥ || kautukī tannṛpadvāraṃ jagāma madanedhitaḥ || 9||

Samhita : 2

Adhyaya :   3

Shloka :   9

आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ।। उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे ।। 2.1.3.१०।।
āgataṃ munivaryaṃ taṃ dṛṣṭvā śīlanidhirnṛpaḥ || upaveśyārcayāṃcakre ratnasiṃhāsane vare || 2.1.3.10||

Samhita : 2

Adhyaya :   3

Shloka :   10

अथ राजा स्वतनयां नामतश्श्रीमतीं वराम् ।। समानीय नारदस्य पादयोस्समपातयत् ।। ११।।
atha rājā svatanayāṃ nāmataśśrīmatīṃ varām || samānīya nāradasya pādayossamapātayat || 11||

Samhita : 2

Adhyaya :   3

Shloka :   11

तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ।। केयं राजन्महाभागा कन्या सुरसुतोपमा ।। १२ ।।
tatkanyāṃ prekṣya sa munirnāradaḥ prāha vismitaḥ || keyaṃ rājanmahābhāgā kanyā surasutopamā || 12 ||

Samhita : 2

Adhyaya :   3

Shloka :   12

तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः ।। दुहितेयं मम मुने श्रीमती नाम नामतः ।। १३ ।।
tasya tadvacanaṃ śrutvā rājā prāha kṛtāṃjaliḥ || duhiteyaṃ mama mune śrīmatī nāma nāmataḥ || 13 ||

Samhita : 2

Adhyaya :   3

Shloka :   13

प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ।। सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता ।। १४ ।।
pradānasamayaṃ prāptā varamanveṣatī śubham || sā svayaṃvarasaṃprāptā sarvalakṣaṇalakṣitā || 14 ||

Samhita : 2

Adhyaya :   3

Shloka :   14

अस्या भाग्यं वद मुने सर्वं जातकमादरात्।। कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ।। १५।।
asyā bhāgyaṃ vada mune sarvaṃ jātakamādarāt|| kīdṛśaṃ tanayeyaṃ me varamāpsyati tadvada || 15||

Samhita : 2

Adhyaya :   3

Shloka :   15

इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः।। समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ।। १६।।
ityukto muniśārdūlastāmicchuḥ kāmavihvalaḥ|| samābhāṣya sa rājānaṃ nārado vākyamabravīt || 16||

Samhita : 2

Adhyaya :   3

Shloka :   16

सुतेयं तव भूपाल सर्वलक्षणलक्षिता।। महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ।। १७।।
suteyaṃ tava bhūpāla sarvalakṣaṇalakṣitā|| mahābhāgyavatī dhanyā lakṣmīriva guṇālayā || 17||

Samhita : 2

Adhyaya :   3

Shloka :   17

सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ।। अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ।। १८।।
sarveśvaro'jito vīro girīśasadṛśo vibhuḥ || asyāḥ patirdhruvaṃ bhāvī kāmajitsurasattamaḥ || 18||

Samhita : 2

Adhyaya :   3

Shloka :   18

इत्युक्त्वा नृपमामंत्र्य ययौ यादृच्छिको मुनिः।। बभूव कामविवशश्शिवमाया विमोहितः।। १९।।
ityuktvā nṛpamāmaṃtrya yayau yādṛcchiko muniḥ|| babhūva kāmavivaśaśśivamāyā vimohitaḥ|| 19||

Samhita : 2

Adhyaya :   3

Shloka :   19

चित्ते विचिन्त्य स मुनिराप्नुयां कथमेनकाम्।। स्वयंवरे नृपालानामेकं मां वृणुयात्कथम्।। 2.1.3.२०।।
citte vicintya sa munirāpnuyāṃ kathamenakām|| svayaṃvare nṛpālānāmekaṃ māṃ vṛṇuyātkatham|| 2.1.3.20||

Samhita : 2

Adhyaya :   3

Shloka :   20

सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा।। तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः।। २१।।
saundaryaṃ sarvanārīṇāṃ priyaṃ bhavati sarvathā|| taddṛṣṭvaiva prasannā sā svavaśā nātra saṃśayaḥ|| 21||

Samhita : 2

Adhyaya :   3

Shloka :   21

विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ।। विष्णुलोकं जगामाशु नारदः स्मरविह्वलः।। २२।।
vidhāyetthaṃ viṣṇurūpaṃ grahītuṃ munisattamaḥ || viṣṇulokaṃ jagāmāśu nāradaḥ smaravihvalaḥ|| 22||

Samhita : 2

Adhyaya :   3

Shloka :   22

प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह।। रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ।। २३।।
praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha|| rahasi tvāṃ pravakṣyāmi svavṛttāntamaśeṣataḥ || 23||

Samhita : 2

Adhyaya :   3

Shloka :   23

तथेत्युक्ते तथा भूते शिवेच्छा कार्यकर्त हि ।। ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम्।। २४।।
tathetyukte tathā bhūte śivecchā kāryakarta hi || brūhītyuktavati śrīśe munirāha ca keśavam|| 24||

Samhita : 2

Adhyaya :   3

Shloka :   24

नारद उवाच।।
त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः।। तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी ।। २५।।
tvadīyo bhūpatiḥ śīlanidhissa vṛṣatatparaḥ|| tasya kanyā viśālākṣī śrīmatīvaravarṇinī || 25||

Samhita : 2

Adhyaya :   3

Shloka :   25

जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी ।। परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम्।। २६।।
jaganmohinyabhikhyātā trailokyepyati sundarī || pariṇetumahaṃ viṣṇo tāmicchāmyadya mā ciram|| 26||

Samhita : 2

Adhyaya :   3

Shloka :   26

स्वयंवरं चकरासौ भूपतिस्तनयेच्छया।। चतुर्दिग्भ्यः समायाता राजपुत्रास्सहस्रशः ।। २७।।
svayaṃvaraṃ cakarāsau bhūpatistanayecchayā|| caturdigbhyaḥ samāyātā rājaputrāssahasraśaḥ || 27||

Samhita : 2

Adhyaya :   3

Shloka :   27

यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ।। त्वद्रूपं सा विना कंठे जयमालां न धास्यति ।। २८।।
yadi dāsyasi rūpaṃ me tadā tāṃ prāpnuyāṃ dhruvam || tvadrūpaṃ sā vinā kaṃṭhe jayamālāṃ na dhāsyati || 28||

Samhita : 2

Adhyaya :   3

Shloka :   28

स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ।। वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा।। २९ ।।
svarūpaṃ dehi me nātha sevako'haṃ priyastava || vṛṇuyānmāṃ yathā sā vai śrīmatī kṣitipātmajā|| 29 ||

Samhita : 2

Adhyaya :   3

Shloka :   29

सुत उवाच ।।
वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ।। शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः।। 2.1.3.३०।।
vacaḥ śrutvā muneritthaṃ vihasya madhusūdanaḥ || śāṃkarīṃ prabhutāṃ buddhvā pratyuvāca dayāparaḥ|| 2.1.3.30||

Samhita : 2

Adhyaya :   3

Shloka :   30

विष्णुरुवाच ।।
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव।। भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे।। ३१।।
sveṣṭadeśaṃ mune gaccha kariṣyāmi hitaṃ tava|| bhiṣagvaro yathārttasya yataḥ priyataro'si me|| 31||

Samhita : 2

Adhyaya :   3

Shloka :   31

इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे।। स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः।। ३२।।
ityuktvā munaye tasmai dadau viṣṇurmukhaṃ hare|| svarūpamanugṛhyāsya tirodhānaṃ jagāma saḥ|| 32||

Samhita : 2

Adhyaya :   3

Shloka :   32

एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः।। मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ।। ३३।।
evamukto munirhṛṣṭaḥ svarūpaṃ prāpya vai hareḥ|| mene kṛtārthamātmānaṃ tadyatnaṃ na bubodha saḥ || 33||

Samhita : 2

Adhyaya :   3

Shloka :   33

अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः।। चक्रे स्वयंवरं यत्र राजपुत्रैस्समाकुलम् ।। ३४ ।।
atha tatra gataḥ śīghrannārado munisattamaḥ|| cakre svayaṃvaraṃ yatra rājaputraissamākulam || 34 ||

Samhita : 2

Adhyaya :   3

Shloka :   34

स्वयंवरसभा दिव्या राजपुत्रसमावृता।। शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभा परा ।। ३५।।
svayaṃvarasabhā divyā rājaputrasamāvṛtā|| śuśubhe'tīva viprendrā yathā śakrasabhā parā || 35||

Samhita : 2

Adhyaya :   3

Shloka :   35

तस्यां नृपसभायां वै नारदः समुपाविशत् ।। स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ।। ३६।।
tasyāṃ nṛpasabhāyāṃ vai nāradaḥ samupāviśat || sthitvā tatra vicintyeti prītiyuktena cetasā || 36||

Samhita : 2

Adhyaya :   3

Shloka :   36

मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम् ।। आननस्य कुरूपत्वं न वेद मुनिसत्तमः ।। ३७ ।।
māṃ variṣyati nānyaṃ sā viṣṇurūpadharandhruvam || ānanasya kurūpatvaṃ na veda munisattamaḥ || 37 ||

Samhita : 2

Adhyaya :   3

Shloka :   37

पूर्वरूपं मुनिं सर्वे ददृशुऽस्तत्र मानवाः।तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः ।। ३८ ।।
pūrvarūpaṃ muniṃ sarve dadṛśu'statra mānavāḥ|tadbhedaṃ bubudhuste na rājaputrādayo dvijāḥ || 38 ||

Samhita : 2

Adhyaya :   3

Shloka :   38

तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ ।। विप्ररूपधरौ गूढौ तत्रेदं जज्ञतुः परम्।। ३९।।
tatra rudragaṇau dvau tadrakṣaṇārthaṃ samāgatau || viprarūpadharau gūḍhau tatredaṃ jajñatuḥ param|| 39||

Samhita : 2

Adhyaya :   3

Shloka :   39

मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ।। कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ।। 2.1.3.४० ।।
mūḍhaṃ matvā muniṃ tau tannikaṭaṃ jagmaturgaṇau || kurutastatprahāsaṃ vai bhāṣamāṇau parasparam || 2.1.3.40 ||

Samhita : 2

Adhyaya :   3

Shloka :   40

पश्य नारद रूपं हि विष्णोरिव महोत्तमम् ।। मुखं तु वानरस्येव विकटं च भयंकरम् ।। ४१ ।।
paśya nārada rūpaṃ hi viṣṇoriva mahottamam || mukhaṃ tu vānarasyeva vikaṭaṃ ca bhayaṃkaram || 41 ||

Samhita : 2

Adhyaya :   3

Shloka :   41

इच्छत्ययं नृपसुता वृथैव स्मरमोहितः ।। इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ।। ४२ ।।
icchatyayaṃ nṛpasutā vṛthaiva smaramohitaḥ || ityuktvā sacchalaṃ vākyamupahāsaṃ pracakratuḥ || 42 ||

Samhita : 2

Adhyaya :   3

Shloka :   42

न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ।। पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ।। ४३ ।।
na śuśrāva yathārthaṃ tu tadvākyaṃ smaravihvalaḥ || paryaikṣacchrīmatīṃ tāṃ vai tallipsurmohito muniḥ || 43 ||

Samhita : 2

Adhyaya :   3

Shloka :   43

एतस्मिन्नंतरे भूपकन्या चांतःपुरात्तु सा ।। स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी ।। ४४ ।।
etasminnaṃtare bhūpakanyā cāṃtaḥpurāttu sā || strībhissamāvṛtā tatrājagāma varavarṇinī || 44 ||

Samhita : 2

Adhyaya :   3

Shloka :   44

मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ।। तत्र स्वयम्बरे रेजे स्थिता मध्ये रमेव सा ।। ४५ ।।
mālāṃ hiraṇmayīṃ ramyāmādāya śubhalakṣaṇā || tatra svayambare reje sthitā madhye rameva sā || 45 ||

Samhita : 2

Adhyaya :   3

Shloka :   45

बभ्राम सा सभां सर्वां मालामादाय सुव्रता ।। वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ।। ४६ ।।
babhrāma sā sabhāṃ sarvāṃ mālāmādāya suvratā || varamanveṣatī tatra svātmābhīṣṭaṃ nṛpātmajā || 46 ||

Samhita : 2

Adhyaya :   3

Shloka :   46

वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा ।। दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ।। ४७ ।।
vānarāsyaṃ viṣṇutanuṃ muniṃ dṛṣṭvā cukopa sā || dṛṣṭiṃ nivārya ca tataḥ prasthitā prītamānasā || 47 ||

Samhita : 2

Adhyaya :   3

Shloka :   47

न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् ।। अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम् ।। ४८ ।।
na dṛṣṭvā svavaraṃ tatra trastāsīnmanasepsitam || aṃtassabhāsthitā kasminnarpayāmāsa na srajam || 48 ||

Samhita : 2

Adhyaya :   3

Shloka :   48

एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः ।। न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ।। ४९ ।।
etasminnaṃtare viṣṇurājagāma nṛpākṛtiḥ || na dṛṣṭaḥ kaiścidaparaiḥ kevalaṃ sā dadarśa hi || 49 ||

Samhita : 2

Adhyaya :   3

Shloka :   49

अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ।। अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ।। 2.1.3.५० ।।
atha sā taṃ samālokya prasannavadanāmbujā || arpayāmāsa tatkaṇṭhe tāṃ mālāṃ varavarṇinī || 2.1.3.50 ||

Samhita : 2

Adhyaya :   3

Shloka :   50

तामादाय ततो विष्णू राजरूपधरः प्रभुः ।। अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल ।। ५१।।
tāmādāya tato viṣṇū rājarūpadharaḥ prabhuḥ || aṃtardhānamagātsadyassvasthānaṃ prayayau kila || 51||

Samhita : 2

Adhyaya :   3

Shloka :   51

सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति।। मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः।। ५२।।
sarve rājakumārāśca nirāśāḥ śrīmatīmprati|| munistu vihvalo'tīva babhūva madanāturaḥ|| 52||

Samhita : 2

Adhyaya :   3

Shloka :   52

तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम् ।। विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ।। ५३।।
tadā tāvūcatussadyo nāradaṃ svaravihvalam || viprarūpadharau rudragaṇau jñānaviśāradau || 53||

Samhita : 2

Adhyaya :   3

Shloka :   53

गणावूचतुः ।।
हे नारदमुने त्वं हि वृथा मदनमोहितः ।। तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम्।। ५४।।
he nāradamune tvaṃ hi vṛthā madanamohitaḥ || tallipsussvamukhaṃ paśya vānarasyeva garhitam|| 54||

Samhita : 2

Adhyaya :   3

Shloka :   54

सूत उवाच।।
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ।। मुखं ददर्श मुकुरे शिवमायाविमोहितः ।। ५५।।
ityākarṇya tayorvākyaṃ nārado vismito'bhavat || mukhaṃ dadarśa mukure śivamāyāvimohitaḥ || 55||

Samhita : 2

Adhyaya :   3

Shloka :   55

स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम्।। शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ।। ५६।।
svamukhaṃ vānarasyeva dṛṣṭvā cukrodha satvaram|| śāpandadau tayostatra gaṇayormohito muniḥ || 56||

Samhita : 2

Adhyaya :   3

Shloka :   56

युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि।। भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती।। ५७।।
yuvāṃ mamopahāsaṃ vai cakraturbrāhmaṇasya hi|| bhavetāṃ rākṣasau vipravīryajau vai tadākṛtī|| 57||

Samhita : 2

Adhyaya :   3

Shloka :   57

श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ।। न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ।। ५८।।
śrutvā haragaṇāvitthaṃ svaśāpaṃ jñānisattamau|| na kiṃcidūcatustau hi munimājñāya mohitam || 58||

Samhita : 2

Adhyaya :   3

Shloka :   58

स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम्।। चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ।। ५९।।
svasthānaṃ jagmaturviprā udāsīnau śivastutim|| cakraturmanyamānau vai śivecchāṃ sakalāṃ sadā || 59||

Samhita : 2

Adhyaya :   3

Shloka :   59

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradamohavarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||

Samhita : 2

Adhyaya :   3

Shloka :   60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In