| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते ॥ अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १ ॥
sūtasūta mahābhāga vyāsaśiṣya namo'stu te .. adbhuteyaṃ kathā tāta varṇitā kṛpayā hi naḥ .. 1 ..
मुनौ गते हरिस्तात किं चकार ततः परम्॥ नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २॥
munau gate haristāta kiṃ cakāra tataḥ param.. nāradopi gataḥ kutra tanme vyākhyātumarhasi .. 2..
व्यास उवाच ।।
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ॥ प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः॥ ३॥
ityākarṇya vacasteṣāṃ sūtaḥ paurāṇikottamaḥ .. pratyuvāca śivaṃ smṛtvā nānāsūtikaraṃ budhaḥ.. 3..
सूत उवाच ।।
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे॥ शिवेच्छया चकाराशु माया मायाविशारदः ॥ ४ ॥
munau yadṛcchayā viṣṇurgate tasminhi nārade.. śivecchayā cakārāśu māyā māyāviśāradaḥ .. 4 ..
मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ॥ शतयोजनविस्तारमद्भुतं सुमनोहरम्॥ ५॥
munimārgasya madhye tu virece nagaraṃ mahat .. śatayojanavistāramadbhutaṃ sumanoharam.. 5..
स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ॥ नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६॥
svalokādadhikaṃ ramyaṃ nānāvastuvirājitam .. naranārīvihārāḍhyaṃ caturvarṇākulaṃ param .. 6..
तत्र राजा शीलनिर्धिर्नामैश्वर्यसमन्वितः ॥ सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ॥ ७॥
tatra rājā śīlanirdhirnāmaiśvaryasamanvitaḥ .. sutāsvayamvarodyukto mahotsavasamanvitaḥ .. 7..
चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दतैः ॥ नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८॥
caturdigbhyaḥ samāyātaissaṃyutaṃ nṛpanandataiḥ .. nānāveṣaissuśobhaiśca tatkanyāvaraṇotsukaiḥ .. 8..
एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ॥ कौतुकी तन्नृपद्वारं जगाम मदनेधितः ॥ ९॥
etādṛśaṃ puraṃ dṛṣṭvā mohaṃ prāpto'tha nāradaḥ .. kautukī tannṛpadvāraṃ jagāma madanedhitaḥ .. 9..
आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ॥ उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे ॥ 2.1.3.१०॥
āgataṃ munivaryaṃ taṃ dṛṣṭvā śīlanidhirnṛpaḥ .. upaveśyārcayāṃcakre ratnasiṃhāsane vare .. 2.1.3.10..
अथ राजा स्वतनयां नामतश्श्रीमतीं वराम् ॥ समानीय नारदस्य पादयोस्समपातयत् ॥ ११॥
atha rājā svatanayāṃ nāmataśśrīmatīṃ varām .. samānīya nāradasya pādayossamapātayat .. 11..
तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ॥ केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२ ॥
tatkanyāṃ prekṣya sa munirnāradaḥ prāha vismitaḥ .. keyaṃ rājanmahābhāgā kanyā surasutopamā .. 12 ..
तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः ॥ दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३ ॥
tasya tadvacanaṃ śrutvā rājā prāha kṛtāṃjaliḥ .. duhiteyaṃ mama mune śrīmatī nāma nāmataḥ .. 13 ..
प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ॥ सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता ॥ १४ ॥
pradānasamayaṃ prāptā varamanveṣatī śubham .. sā svayaṃvarasaṃprāptā sarvalakṣaṇalakṣitā .. 14 ..
अस्या भाग्यं वद मुने सर्वं जातकमादरात्॥ कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५॥
asyā bhāgyaṃ vada mune sarvaṃ jātakamādarāt.. kīdṛśaṃ tanayeyaṃ me varamāpsyati tadvada .. 15..
इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः॥ समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६॥
ityukto muniśārdūlastāmicchuḥ kāmavihvalaḥ.. samābhāṣya sa rājānaṃ nārado vākyamabravīt .. 16..
सुतेयं तव भूपाल सर्वलक्षणलक्षिता॥ महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७॥
suteyaṃ tava bhūpāla sarvalakṣaṇalakṣitā.. mahābhāgyavatī dhanyā lakṣmīriva guṇālayā .. 17..
सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ॥ अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८॥
sarveśvaro'jito vīro girīśasadṛśo vibhuḥ .. asyāḥ patirdhruvaṃ bhāvī kāmajitsurasattamaḥ .. 18..
इत्युक्त्वा नृपमामंत्र्य ययौ यादृच्छिको मुनिः॥ बभूव कामविवशश्शिवमाया विमोहितः॥ १९॥
ityuktvā nṛpamāmaṃtrya yayau yādṛcchiko muniḥ.. babhūva kāmavivaśaśśivamāyā vimohitaḥ.. 19..
चित्ते विचिन्त्य स मुनिराप्नुयां कथमेनकाम्॥ स्वयंवरे नृपालानामेकं मां वृणुयात्कथम्॥ 2.1.3.२०॥
citte vicintya sa munirāpnuyāṃ kathamenakām.. svayaṃvare nṛpālānāmekaṃ māṃ vṛṇuyātkatham.. 2.1.3.20..
सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा॥ तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः॥ २१॥
saundaryaṃ sarvanārīṇāṃ priyaṃ bhavati sarvathā.. taddṛṣṭvaiva prasannā sā svavaśā nātra saṃśayaḥ.. 21..
विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ॥ विष्णुलोकं जगामाशु नारदः स्मरविह्वलः॥ २२॥
vidhāyetthaṃ viṣṇurūpaṃ grahītuṃ munisattamaḥ .. viṣṇulokaṃ jagāmāśu nāradaḥ smaravihvalaḥ.. 22..
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह॥ रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३॥
praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha.. rahasi tvāṃ pravakṣyāmi svavṛttāntamaśeṣataḥ .. 23..
तथेत्युक्ते तथा भूते शिवेच्छा कार्यकर्त हि ॥ ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम्॥ २४॥
tathetyukte tathā bhūte śivecchā kāryakarta hi .. brūhītyuktavati śrīśe munirāha ca keśavam.. 24..
नारद उवाच।।
त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः॥ तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी ॥ २५॥
tvadīyo bhūpatiḥ śīlanidhissa vṛṣatatparaḥ.. tasya kanyā viśālākṣī śrīmatīvaravarṇinī .. 25..
जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी ॥ परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम्॥ २६॥
jaganmohinyabhikhyātā trailokyepyati sundarī .. pariṇetumahaṃ viṣṇo tāmicchāmyadya mā ciram.. 26..
स्वयंवरं चकरासौ भूपतिस्तनयेच्छया॥ चतुर्दिग्भ्यः समायाता राजपुत्रास्सहस्रशः ॥ २७॥
svayaṃvaraṃ cakarāsau bhūpatistanayecchayā.. caturdigbhyaḥ samāyātā rājaputrāssahasraśaḥ .. 27..
यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ॥ त्वद्रूपं सा विना कंठे जयमालां न धास्यति ॥ २८॥
yadi dāsyasi rūpaṃ me tadā tāṃ prāpnuyāṃ dhruvam .. tvadrūpaṃ sā vinā kaṃṭhe jayamālāṃ na dhāsyati .. 28..
स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ॥ वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा॥ २९ ॥
svarūpaṃ dehi me nātha sevako'haṃ priyastava .. vṛṇuyānmāṃ yathā sā vai śrīmatī kṣitipātmajā.. 29 ..
सुत उवाच ।।
वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ॥ शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः॥ 2.1.3.३०॥
vacaḥ śrutvā muneritthaṃ vihasya madhusūdanaḥ .. śāṃkarīṃ prabhutāṃ buddhvā pratyuvāca dayāparaḥ.. 2.1.3.30..
विष्णुरुवाच ।।
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव॥ भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे॥ ३१॥
sveṣṭadeśaṃ mune gaccha kariṣyāmi hitaṃ tava.. bhiṣagvaro yathārttasya yataḥ priyataro'si me.. 31..
इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे॥ स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः॥ ३२॥
ityuktvā munaye tasmai dadau viṣṇurmukhaṃ hare.. svarūpamanugṛhyāsya tirodhānaṃ jagāma saḥ.. 32..
एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः॥ मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥ ३३॥
evamukto munirhṛṣṭaḥ svarūpaṃ prāpya vai hareḥ.. mene kṛtārthamātmānaṃ tadyatnaṃ na bubodha saḥ .. 33..
अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः॥ चक्रे स्वयंवरं यत्र राजपुत्रैस्समाकुलम् ॥ ३४ ॥
atha tatra gataḥ śīghrannārado munisattamaḥ.. cakre svayaṃvaraṃ yatra rājaputraissamākulam .. 34 ..
स्वयंवरसभा दिव्या राजपुत्रसमावृता॥ शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभा परा ॥ ३५॥
svayaṃvarasabhā divyā rājaputrasamāvṛtā.. śuśubhe'tīva viprendrā yathā śakrasabhā parā .. 35..
तस्यां नृपसभायां वै नारदः समुपाविशत् ॥ स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥ ३६॥
tasyāṃ nṛpasabhāyāṃ vai nāradaḥ samupāviśat .. sthitvā tatra vicintyeti prītiyuktena cetasā .. 36..
मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम् ॥ आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥ ३७ ॥
māṃ variṣyati nānyaṃ sā viṣṇurūpadharandhruvam .. ānanasya kurūpatvaṃ na veda munisattamaḥ .. 37 ..
पूर्वरूपं मुनिं सर्वे ददृशुऽस्तत्र मानवाः।तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः ॥ ३८ ॥
pūrvarūpaṃ muniṃ sarve dadṛśu'statra mānavāḥ.tadbhedaṃ bubudhuste na rājaputrādayo dvijāḥ .. 38 ..
तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ ॥ विप्ररूपधरौ गूढौ तत्रेदं जज्ञतुः परम्॥ ३९॥
tatra rudragaṇau dvau tadrakṣaṇārthaṃ samāgatau .. viprarūpadharau gūḍhau tatredaṃ jajñatuḥ param.. 39..
मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ॥ कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥ 2.1.3.४० ॥
mūḍhaṃ matvā muniṃ tau tannikaṭaṃ jagmaturgaṇau .. kurutastatprahāsaṃ vai bhāṣamāṇau parasparam .. 2.1.3.40 ..
पश्य नारद रूपं हि विष्णोरिव महोत्तमम् ॥ मुखं तु वानरस्येव विकटं च भयंकरम् ॥ ४१ ॥
paśya nārada rūpaṃ hi viṣṇoriva mahottamam .. mukhaṃ tu vānarasyeva vikaṭaṃ ca bhayaṃkaram .. 41 ..
इच्छत्ययं नृपसुता वृथैव स्मरमोहितः ॥ इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥ ४२ ॥
icchatyayaṃ nṛpasutā vṛthaiva smaramohitaḥ .. ityuktvā sacchalaṃ vākyamupahāsaṃ pracakratuḥ .. 42 ..
न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ॥ पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥ ४३ ॥
na śuśrāva yathārthaṃ tu tadvākyaṃ smaravihvalaḥ .. paryaikṣacchrīmatīṃ tāṃ vai tallipsurmohito muniḥ .. 43 ..
एतस्मिन्नंतरे भूपकन्या चांतःपुरात्तु सा ॥ स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी ॥ ४४ ॥
etasminnaṃtare bhūpakanyā cāṃtaḥpurāttu sā .. strībhissamāvṛtā tatrājagāma varavarṇinī .. 44 ..
मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ॥ तत्र स्वयम्बरे रेजे स्थिता मध्ये रमेव सा ॥ ४५ ॥
mālāṃ hiraṇmayīṃ ramyāmādāya śubhalakṣaṇā .. tatra svayambare reje sthitā madhye rameva sā .. 45 ..
बभ्राम सा सभां सर्वां मालामादाय सुव्रता ॥ वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥ ४६ ॥
babhrāma sā sabhāṃ sarvāṃ mālāmādāya suvratā .. varamanveṣatī tatra svātmābhīṣṭaṃ nṛpātmajā .. 46 ..
वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा ॥ दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ॥ ४७ ॥
vānarāsyaṃ viṣṇutanuṃ muniṃ dṛṣṭvā cukopa sā .. dṛṣṭiṃ nivārya ca tataḥ prasthitā prītamānasā .. 47 ..
न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् ॥ अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम् ॥ ४८ ॥
na dṛṣṭvā svavaraṃ tatra trastāsīnmanasepsitam .. aṃtassabhāsthitā kasminnarpayāmāsa na srajam .. 48 ..
एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः ॥ न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥ ४९ ॥
etasminnaṃtare viṣṇurājagāma nṛpākṛtiḥ .. na dṛṣṭaḥ kaiścidaparaiḥ kevalaṃ sā dadarśa hi .. 49 ..
अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ॥ अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥ 2.1.3.५० ॥
atha sā taṃ samālokya prasannavadanāmbujā .. arpayāmāsa tatkaṇṭhe tāṃ mālāṃ varavarṇinī .. 2.1.3.50 ..
तामादाय ततो विष्णू राजरूपधरः प्रभुः ॥ अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल ॥ ५१॥
tāmādāya tato viṣṇū rājarūpadharaḥ prabhuḥ .. aṃtardhānamagātsadyassvasthānaṃ prayayau kila .. 51..
सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति॥ मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः॥ ५२॥
sarve rājakumārāśca nirāśāḥ śrīmatīmprati.. munistu vihvalo'tīva babhūva madanāturaḥ.. 52..
तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम् ॥ विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥ ५३॥
tadā tāvūcatussadyo nāradaṃ svaravihvalam .. viprarūpadharau rudragaṇau jñānaviśāradau .. 53..
गणावूचतुः ।।
हे नारदमुने त्वं हि वृथा मदनमोहितः ॥ तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम्॥ ५४॥
he nāradamune tvaṃ hi vṛthā madanamohitaḥ .. tallipsussvamukhaṃ paśya vānarasyeva garhitam.. 54..
सूत उवाच।।
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ॥ मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥ ५५॥
ityākarṇya tayorvākyaṃ nārado vismito'bhavat .. mukhaṃ dadarśa mukure śivamāyāvimohitaḥ .. 55..
स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम्॥ शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥ ५६॥
svamukhaṃ vānarasyeva dṛṣṭvā cukrodha satvaram.. śāpandadau tayostatra gaṇayormohito muniḥ .. 56..
युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि॥ भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती॥ ५७॥
yuvāṃ mamopahāsaṃ vai cakraturbrāhmaṇasya hi.. bhavetāṃ rākṣasau vipravīryajau vai tadākṛtī.. 57..
श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ॥ न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥ ५८॥
śrutvā haragaṇāvitthaṃ svaśāpaṃ jñānisattamau.. na kiṃcidūcatustau hi munimājñāya mohitam .. 58..
स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम्॥ चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥ ५९॥
svasthānaṃ jagmaturviprā udāsīnau śivastutim.. cakraturmanyamānau vai śivecchāṃ sakalāṃ sadā .. 59..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradamohavarṇanaṃ nāma tṛtīyo'dhyāyaḥ .. 3 ..
ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते ॥ अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १ ॥
sūtasūta mahābhāga vyāsaśiṣya namo'stu te .. adbhuteyaṃ kathā tāta varṇitā kṛpayā hi naḥ .. 1 ..
मुनौ गते हरिस्तात किं चकार ततः परम्॥ नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २॥
munau gate haristāta kiṃ cakāra tataḥ param.. nāradopi gataḥ kutra tanme vyākhyātumarhasi .. 2..
व्यास उवाच ।।
इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ॥ प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः॥ ३॥
ityākarṇya vacasteṣāṃ sūtaḥ paurāṇikottamaḥ .. pratyuvāca śivaṃ smṛtvā nānāsūtikaraṃ budhaḥ.. 3..
सूत उवाच ।।
मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे॥ शिवेच्छया चकाराशु माया मायाविशारदः ॥ ४ ॥
munau yadṛcchayā viṣṇurgate tasminhi nārade.. śivecchayā cakārāśu māyā māyāviśāradaḥ .. 4 ..
मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ॥ शतयोजनविस्तारमद्भुतं सुमनोहरम्॥ ५॥
munimārgasya madhye tu virece nagaraṃ mahat .. śatayojanavistāramadbhutaṃ sumanoharam.. 5..
स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ॥ नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६॥
svalokādadhikaṃ ramyaṃ nānāvastuvirājitam .. naranārīvihārāḍhyaṃ caturvarṇākulaṃ param .. 6..
तत्र राजा शीलनिर्धिर्नामैश्वर्यसमन्वितः ॥ सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ॥ ७॥
tatra rājā śīlanirdhirnāmaiśvaryasamanvitaḥ .. sutāsvayamvarodyukto mahotsavasamanvitaḥ .. 7..
चतुर्दिग्भ्यः समायातैस्संयुतं नृपनन्दतैः ॥ नानावेषैस्सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८॥
caturdigbhyaḥ samāyātaissaṃyutaṃ nṛpanandataiḥ .. nānāveṣaissuśobhaiśca tatkanyāvaraṇotsukaiḥ .. 8..
एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ॥ कौतुकी तन्नृपद्वारं जगाम मदनेधितः ॥ ९॥
etādṛśaṃ puraṃ dṛṣṭvā mohaṃ prāpto'tha nāradaḥ .. kautukī tannṛpadvāraṃ jagāma madanedhitaḥ .. 9..
आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ॥ उपवेश्यार्चयांचक्रे रत्नसिंहासने वरे ॥ 2.1.3.१०॥
āgataṃ munivaryaṃ taṃ dṛṣṭvā śīlanidhirnṛpaḥ .. upaveśyārcayāṃcakre ratnasiṃhāsane vare .. 2.1.3.10..
अथ राजा स्वतनयां नामतश्श्रीमतीं वराम् ॥ समानीय नारदस्य पादयोस्समपातयत् ॥ ११॥
atha rājā svatanayāṃ nāmataśśrīmatīṃ varām .. samānīya nāradasya pādayossamapātayat .. 11..
तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ॥ केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२ ॥
tatkanyāṃ prekṣya sa munirnāradaḥ prāha vismitaḥ .. keyaṃ rājanmahābhāgā kanyā surasutopamā .. 12 ..
तस्य तद्वचनं श्रुत्वा राजा प्राह कृतांजलिः ॥ दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३ ॥
tasya tadvacanaṃ śrutvā rājā prāha kṛtāṃjaliḥ .. duhiteyaṃ mama mune śrīmatī nāma nāmataḥ .. 13 ..
प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ॥ सा स्वयंवरसंप्राप्ता सर्वलक्षणलक्षिता ॥ १४ ॥
pradānasamayaṃ prāptā varamanveṣatī śubham .. sā svayaṃvarasaṃprāptā sarvalakṣaṇalakṣitā .. 14 ..
अस्या भाग्यं वद मुने सर्वं जातकमादरात्॥ कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५॥
asyā bhāgyaṃ vada mune sarvaṃ jātakamādarāt.. kīdṛśaṃ tanayeyaṃ me varamāpsyati tadvada .. 15..
इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः॥ समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६॥
ityukto muniśārdūlastāmicchuḥ kāmavihvalaḥ.. samābhāṣya sa rājānaṃ nārado vākyamabravīt .. 16..
सुतेयं तव भूपाल सर्वलक्षणलक्षिता॥ महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७॥
suteyaṃ tava bhūpāla sarvalakṣaṇalakṣitā.. mahābhāgyavatī dhanyā lakṣmīriva guṇālayā .. 17..
सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ॥ अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८॥
sarveśvaro'jito vīro girīśasadṛśo vibhuḥ .. asyāḥ patirdhruvaṃ bhāvī kāmajitsurasattamaḥ .. 18..
इत्युक्त्वा नृपमामंत्र्य ययौ यादृच्छिको मुनिः॥ बभूव कामविवशश्शिवमाया विमोहितः॥ १९॥
ityuktvā nṛpamāmaṃtrya yayau yādṛcchiko muniḥ.. babhūva kāmavivaśaśśivamāyā vimohitaḥ.. 19..
चित्ते विचिन्त्य स मुनिराप्नुयां कथमेनकाम्॥ स्वयंवरे नृपालानामेकं मां वृणुयात्कथम्॥ 2.1.3.२०॥
citte vicintya sa munirāpnuyāṃ kathamenakām.. svayaṃvare nṛpālānāmekaṃ māṃ vṛṇuyātkatham.. 2.1.3.20..
सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा॥ तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः॥ २१॥
saundaryaṃ sarvanārīṇāṃ priyaṃ bhavati sarvathā.. taddṛṣṭvaiva prasannā sā svavaśā nātra saṃśayaḥ.. 21..
विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ॥ विष्णुलोकं जगामाशु नारदः स्मरविह्वलः॥ २२॥
vidhāyetthaṃ viṣṇurūpaṃ grahītuṃ munisattamaḥ .. viṣṇulokaṃ jagāmāśu nāradaḥ smaravihvalaḥ.. 22..
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह॥ रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३॥
praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha.. rahasi tvāṃ pravakṣyāmi svavṛttāntamaśeṣataḥ .. 23..
तथेत्युक्ते तथा भूते शिवेच्छा कार्यकर्त हि ॥ ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम्॥ २४॥
tathetyukte tathā bhūte śivecchā kāryakarta hi .. brūhītyuktavati śrīśe munirāha ca keśavam.. 24..
नारद उवाच।।
त्वदीयो भूपतिः शीलनिधिस्स वृषतत्परः॥ तस्य कन्या विशालाक्षी श्रीमतीवरवर्णिनी ॥ २५॥
tvadīyo bhūpatiḥ śīlanidhissa vṛṣatatparaḥ.. tasya kanyā viśālākṣī śrīmatīvaravarṇinī .. 25..
जगन्मोहिन्यभिख्याता त्रैलोक्येप्यति सुन्दरी ॥ परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम्॥ २६॥
jaganmohinyabhikhyātā trailokyepyati sundarī .. pariṇetumahaṃ viṣṇo tāmicchāmyadya mā ciram.. 26..
स्वयंवरं चकरासौ भूपतिस्तनयेच्छया॥ चतुर्दिग्भ्यः समायाता राजपुत्रास्सहस्रशः ॥ २७॥
svayaṃvaraṃ cakarāsau bhūpatistanayecchayā.. caturdigbhyaḥ samāyātā rājaputrāssahasraśaḥ .. 27..
यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् ॥ त्वद्रूपं सा विना कंठे जयमालां न धास्यति ॥ २८॥
yadi dāsyasi rūpaṃ me tadā tāṃ prāpnuyāṃ dhruvam .. tvadrūpaṃ sā vinā kaṃṭhe jayamālāṃ na dhāsyati .. 28..
स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव ॥ वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा॥ २९ ॥
svarūpaṃ dehi me nātha sevako'haṃ priyastava .. vṛṇuyānmāṃ yathā sā vai śrīmatī kṣitipātmajā.. 29 ..
सुत उवाच ।।
वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः ॥ शांकरीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः॥ 2.1.3.३०॥
vacaḥ śrutvā muneritthaṃ vihasya madhusūdanaḥ .. śāṃkarīṃ prabhutāṃ buddhvā pratyuvāca dayāparaḥ.. 2.1.3.30..
विष्णुरुवाच ।।
स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव॥ भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे॥ ३१॥
sveṣṭadeśaṃ mune gaccha kariṣyāmi hitaṃ tava.. bhiṣagvaro yathārttasya yataḥ priyataro'si me.. 31..
इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे॥ स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः॥ ३२॥
ityuktvā munaye tasmai dadau viṣṇurmukhaṃ hare.. svarūpamanugṛhyāsya tirodhānaṃ jagāma saḥ.. 32..
एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः॥ मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥ ३३॥
evamukto munirhṛṣṭaḥ svarūpaṃ prāpya vai hareḥ.. mene kṛtārthamātmānaṃ tadyatnaṃ na bubodha saḥ .. 33..
अथ तत्र गतः शीघ्रन्नारदो मुनिसत्तमः॥ चक्रे स्वयंवरं यत्र राजपुत्रैस्समाकुलम् ॥ ३४ ॥
atha tatra gataḥ śīghrannārado munisattamaḥ.. cakre svayaṃvaraṃ yatra rājaputraissamākulam .. 34 ..
स्वयंवरसभा दिव्या राजपुत्रसमावृता॥ शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभा परा ॥ ३५॥
svayaṃvarasabhā divyā rājaputrasamāvṛtā.. śuśubhe'tīva viprendrā yathā śakrasabhā parā .. 35..
तस्यां नृपसभायां वै नारदः समुपाविशत् ॥ स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥ ३६॥
tasyāṃ nṛpasabhāyāṃ vai nāradaḥ samupāviśat .. sthitvā tatra vicintyeti prītiyuktena cetasā .. 36..
मां वरिष्यति नान्यं सा विष्णुरूपधरन्ध्रुवम् ॥ आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥ ३७ ॥
māṃ variṣyati nānyaṃ sā viṣṇurūpadharandhruvam .. ānanasya kurūpatvaṃ na veda munisattamaḥ .. 37 ..
पूर्वरूपं मुनिं सर्वे ददृशुऽस्तत्र मानवाः।तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः ॥ ३८ ॥
pūrvarūpaṃ muniṃ sarve dadṛśu'statra mānavāḥ.tadbhedaṃ bubudhuste na rājaputrādayo dvijāḥ .. 38 ..
तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ ॥ विप्ररूपधरौ गूढौ तत्रेदं जज्ञतुः परम्॥ ३९॥
tatra rudragaṇau dvau tadrakṣaṇārthaṃ samāgatau .. viprarūpadharau gūḍhau tatredaṃ jajñatuḥ param.. 39..
मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ ॥ कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥ 2.1.3.४० ॥
mūḍhaṃ matvā muniṃ tau tannikaṭaṃ jagmaturgaṇau .. kurutastatprahāsaṃ vai bhāṣamāṇau parasparam .. 2.1.3.40 ..
पश्य नारद रूपं हि विष्णोरिव महोत्तमम् ॥ मुखं तु वानरस्येव विकटं च भयंकरम् ॥ ४१ ॥
paśya nārada rūpaṃ hi viṣṇoriva mahottamam .. mukhaṃ tu vānarasyeva vikaṭaṃ ca bhayaṃkaram .. 41 ..
इच्छत्ययं नृपसुता वृथैव स्मरमोहितः ॥ इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥ ४२ ॥
icchatyayaṃ nṛpasutā vṛthaiva smaramohitaḥ .. ityuktvā sacchalaṃ vākyamupahāsaṃ pracakratuḥ .. 42 ..
न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः ॥ पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥ ४३ ॥
na śuśrāva yathārthaṃ tu tadvākyaṃ smaravihvalaḥ .. paryaikṣacchrīmatīṃ tāṃ vai tallipsurmohito muniḥ .. 43 ..
एतस्मिन्नंतरे भूपकन्या चांतःपुरात्तु सा ॥ स्त्रीभिस्समावृता तत्राजगाम वरवर्णिनी ॥ ४४ ॥
etasminnaṃtare bhūpakanyā cāṃtaḥpurāttu sā .. strībhissamāvṛtā tatrājagāma varavarṇinī .. 44 ..
मालां हिरण्मयीं रम्यामादाय शुभलक्षणा ॥ तत्र स्वयम्बरे रेजे स्थिता मध्ये रमेव सा ॥ ४५ ॥
mālāṃ hiraṇmayīṃ ramyāmādāya śubhalakṣaṇā .. tatra svayambare reje sthitā madhye rameva sā .. 45 ..
बभ्राम सा सभां सर्वां मालामादाय सुव्रता ॥ वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥ ४६ ॥
babhrāma sā sabhāṃ sarvāṃ mālāmādāya suvratā .. varamanveṣatī tatra svātmābhīṣṭaṃ nṛpātmajā .. 46 ..
वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा ॥ दृष्टिं निवार्य च ततः प्रस्थिता प्रीतमानसा ॥ ४७ ॥
vānarāsyaṃ viṣṇutanuṃ muniṃ dṛṣṭvā cukopa sā .. dṛṣṭiṃ nivārya ca tataḥ prasthitā prītamānasā .. 47 ..
न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् ॥ अंतस्सभास्थिता कस्मिन्नर्पयामास न स्रजम् ॥ ४८ ॥
na dṛṣṭvā svavaraṃ tatra trastāsīnmanasepsitam .. aṃtassabhāsthitā kasminnarpayāmāsa na srajam .. 48 ..
एतस्मिन्नंतरे विष्णुराजगाम नृपाकृतिः ॥ न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥ ४९ ॥
etasminnaṃtare viṣṇurājagāma nṛpākṛtiḥ .. na dṛṣṭaḥ kaiścidaparaiḥ kevalaṃ sā dadarśa hi .. 49 ..
अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा ॥ अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥ 2.1.3.५० ॥
atha sā taṃ samālokya prasannavadanāmbujā .. arpayāmāsa tatkaṇṭhe tāṃ mālāṃ varavarṇinī .. 2.1.3.50 ..
तामादाय ततो विष्णू राजरूपधरः प्रभुः ॥ अंतर्धानमगात्सद्यस्स्वस्थानं प्रययौ किल ॥ ५१॥
tāmādāya tato viṣṇū rājarūpadharaḥ prabhuḥ .. aṃtardhānamagātsadyassvasthānaṃ prayayau kila .. 51..
सर्वे राजकुमाराश्च निराशाः श्रीमतीम्प्रति॥ मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः॥ ५२॥
sarve rājakumārāśca nirāśāḥ śrīmatīmprati.. munistu vihvalo'tīva babhūva madanāturaḥ.. 52..
तदा तावूचतुस्सद्यो नारदं स्वरविह्वलम् ॥ विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥ ५३॥
tadā tāvūcatussadyo nāradaṃ svaravihvalam .. viprarūpadharau rudragaṇau jñānaviśāradau .. 53..
गणावूचतुः ।।
हे नारदमुने त्वं हि वृथा मदनमोहितः ॥ तल्लिप्सुस्स्वमुखं पश्य वानरस्येव गर्हितम्॥ ५४॥
he nāradamune tvaṃ hi vṛthā madanamohitaḥ .. tallipsussvamukhaṃ paśya vānarasyeva garhitam.. 54..
सूत उवाच।।
इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् ॥ मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥ ५५॥
ityākarṇya tayorvākyaṃ nārado vismito'bhavat .. mukhaṃ dadarśa mukure śivamāyāvimohitaḥ .. 55..
स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम्॥ शापन्ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥ ५६॥
svamukhaṃ vānarasyeva dṛṣṭvā cukrodha satvaram.. śāpandadau tayostatra gaṇayormohito muniḥ .. 56..
युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि॥ भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती॥ ५७॥
yuvāṃ mamopahāsaṃ vai cakraturbrāhmaṇasya hi.. bhavetāṃ rākṣasau vipravīryajau vai tadākṛtī.. 57..
श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ॥ न किंचिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥ ५८॥
śrutvā haragaṇāvitthaṃ svaśāpaṃ jñānisattamau.. na kiṃcidūcatustau hi munimājñāya mohitam .. 58..
स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम्॥ चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥ ५९॥
svasthānaṃ jagmaturviprā udāsīnau śivastutim.. cakraturmanyamānau vai śivecchāṃ sakalāṃ sadā .. 59..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradamohavarṇanaṃ nāma tṛtīyo'dhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In