| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा ॥ धन्या तु शांभवी माया तदधीनं चराचरम् ॥ १ ॥
sūta sūta mahāprājña varṇitā hyadbhutā kathā .. dhanyā tu śāṃbhavī māyā tadadhīnaṃ carācaram .. 1 ..
गतयोर्गणयोश्शंभोस्स्वयमात्मेच्छया विभोः॥ किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥ २ ॥
gatayorgaṇayośśaṃbhossvayamātmecchayā vibhoḥ.. kiṃ cakāra muniḥ kruddho nāradaḥ smaravihvalaḥ .. 2 ..
सूत उवाच ।।
विमोहितो मुनिर्दत्त्वा तयोश्शापं यथोचितम् ॥ जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥ ३ ॥
vimohito munirdattvā tayośśāpaṃ yathocitam .. jale mukhaṃ nirīkṣyātha svarūpaṃ giriśecchayā .. 3 ..
शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् ॥ क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥ ४ ॥
śivecchayā na prabuddhaḥ smṛtvā harikṛtacchalam .. krodhaṃ durviṣahaṃ kṛtvā viṣṇulokaṃ jagāma ha .. 4 ..
उवाच वचनं कुद्धस्समिद्ध इव पावकः ॥ दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानश्शिवेच्छया ॥ ५ ॥
uvāca vacanaṃ kuddhassamiddha iva pāvakaḥ .. duruktigarbhitaṃ vyaṅgaḥ naṣṭajñānaśśivecchayā .. 5 ..
दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानश्शिवेच्छया ॥ ५ ॥
duruktigarbhitaṃ vyaṅgaḥ naṣṭajñānaśśivecchayā .. 5 ..
नारद उवाच ।।
हे हरे त्वं महादुष्टः कपटी विश्वमोहनः ॥ परोत्साहं न सहसे मायावी मलिनाशयः ॥ ६ ॥
he hare tvaṃ mahāduṣṭaḥ kapaṭī viśvamohanaḥ .. parotsāhaṃ na sahase māyāvī malināśayaḥ .. 6 ..
मोहिनीरूपमादाय कपटं कृतवान्पुरा ॥ असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥ ७॥
mohinīrūpamādāya kapaṭaṃ kṛtavānpurā .. asurebhyo'pāyayastvaṃ vāruṇīmamṛtaṃ na hi .. 7..
चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः ॥ भवेन्नष्टाऽखिला माया तव व्याजरते हरे ॥ ८ ॥
cetpibenna viṣaṃ rudro dayāṃ kṛtvā maheśvaraḥ .. bhavennaṣṭā'khilā māyā tava vyājarate hare .. 8 ..
गतिस्स कपटा तेऽतिप्रिया विष्णो विशेषतः ॥ साधुस्वभावो न भवान्स्वतंत्रः प्रभुणा कृतः ॥ ९॥
gatissa kapaṭā te'tipriyā viṣṇo viśeṣataḥ .. sādhusvabhāvo na bhavānsvataṃtraḥ prabhuṇā kṛtaḥ .. 9..
कृतं समुचितन्नैव शिवेन परमात्मना॥ तत्प्रभावबलं ध्यात्वा स्वतंत्रकृतिकारकः॥ 2.1.4.१ ० ॥
kṛtaṃ samucitannaiva śivena paramātmanā.. tatprabhāvabalaṃ dhyātvā svataṃtrakṛtikārakaḥ.. 2.1.4.1 0 ..
त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः ॥ विप्रं सर्वोपरि प्राह स्वोक्तवेद प्रमाणकृत् ॥ ११ ॥
tvadgatiṃ susamājñāya paścāttāpamavāpa saḥ .. vipraṃ sarvopari prāha svoktaveda pramāṇakṛt .. 11 ..
तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् ॥ यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥ १२ ॥
tajjñātvāhaṃ hare tvādya śikṣayiṣyāmi tadbalāt .. yathā na kuryāḥ kutrāpīdṛśaṃ karma kadācana .. 12 ..
अद्यापि निर्भयस्त्वं हि संगं नापस्तरस्विना ॥ इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥ १३॥
adyāpi nirbhayastvaṃ hi saṃgaṃ nāpastarasvinā .. idānīṃ lapsyase viṣṇo phalaṃ svakṛtakarmaṇaḥ .. 13..
इत्थमुक्त्वा हरिं सोथ मुनिर्माया विमोहितः ॥ शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन्॥ १४॥
itthamuktvā hariṃ sotha munirmāyā vimohitaḥ .. śaśāpa krodhanirviṇṇo brahmatejaḥ pradarśayan.. 14..
स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः ॥ अन्वकार्षीस्स्वरूपेण येन कापट्यकार्यकृत् ॥ १५॥
strīkṛte vyākulaṃ viṣṇo māmakārṣīrvimohakaḥ .. anvakārṣīssvarūpeṇa yena kāpaṭyakāryakṛt .. 15..
तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे ॥ यन्मुखं कृतवान्मे त्वं ते भवंतु सहायिनः ॥ १६ ॥
tadrūpeṇa manuṣyastvaṃ bhava tadduḥkhabhugghare .. yanmukhaṃ kṛtavānme tvaṃ te bhavaṃtu sahāyinaḥ .. 16 ..
त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः ॥ मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥ १७॥
tvaṃ strīviyogajaṃ duḥkhaṃ labhasva paraduḥkhadaḥ .. manuṣyagatikaḥ prāyo bhavājñānavimohitaḥ .. 17..
इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः ॥ विष्णुर्जग्राह तं शापं प्रशंसञ्शांभवीमजाम् ॥ १६ ॥
iti śaptvā hariṃ mohānnārado'jñānamohitaḥ .. viṣṇurjagrāha taṃ śāpaṃ praśaṃsañśāṃbhavīmajām .. 16 ..
अथ शंभुर्महालीलो निश्चकर्ष विमोहिनीम ॥ स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यया ॥ १९ ॥
atha śaṃbhurmahālīlo niścakarṣa vimohinīma .. svamāyāṃ mohito jñānī nāradopyabhavadyayā .. 19 ..
अंतर्हितायां मायायां पूर्ववन्मतिमानभूत् ॥ नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥ 2.1.4.२० ॥
aṃtarhitāyāṃ māyāyāṃ pūrvavanmatimānabhūt .. nārado vismitamanāḥ prāptabodho nirākulaḥ .. 2.1.4.20 ..
पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः ॥ प्रशशंस तदा मायां शांभवीं ज्ञानिमोहिनीम् ॥ २१ ॥
paścāttāpamavāpyāti nininda svaṃ muhurmuhuḥ .. praśaśaṃsa tadā māyāṃ śāṃbhavīṃ jñānimohinīm .. 21 ..
अथ ज्ञात्वा मुनिस्सर्वं मायाविभ्रममात्मनः ॥ अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥ २२ ॥
atha jñātvā munissarvaṃ māyāvibhramamātmanaḥ .. apatatpādayorviṣṇornārado vaiṣṇavottamaḥ .. 22 ..
हर्य्युपस्थापितः प्राह वचनं नष्ट दुर्मतिः ॥ मया दुरक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥ २३ ॥
haryyupasthāpitaḥ prāha vacanaṃ naṣṭa durmatiḥ .. mayā duraktayaḥ proktā mohitena kubuddhinā .. 23 ..
दत्तश्शापोऽपि तेनाथ वितथं कुरु तं प्रभो ॥ महत्पापमकार्षं हि यास्यामि निरयं धुवम् ॥ २४ ॥
dattaśśāpo'pi tenātha vitathaṃ kuru taṃ prabho .. mahatpāpamakārṣaṃ hi yāsyāmi nirayaṃ dhuvam .. 24 ..
कमुपायं हरे कुर्यां दासोऽहं ते तमादिश ॥ येन पापकुलं नश्येन्निरयो न भवेन्मम ॥ २५ ॥
kamupāyaṃ hare kuryāṃ dāso'haṃ te tamādiśa .. yena pāpakulaṃ naśyennirayo na bhavenmama .. 25 ..
इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः ॥ पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥ २६ ॥
ityuktvā sa punarviṣṇoḥ pādayormunisattamaḥ .. papāta sumatirbhaktyā paścāttāpamupāgataḥ .. 26 ..
अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः ॥
atha viṣṇustamutthāpya babhāṣe sūnṛtaṃ vacaḥ ..
विष्णुरुवाच ।।
न खेदं कुरु मे भक्त वरस्त्वं नात्र संशयः ॥ २७ ॥
na khedaṃ kuru me bhakta varastvaṃ nātra saṃśayaḥ .. 27 ..
शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् ॥ निरयस्ते न भविता शिवश्शं ते विधास्यति ॥ २८ ॥
śṛṇu tāta pravakṣyāmi suhitaṃ tava niścayāt .. nirayaste na bhavitā śivaśśaṃ te vidhāsyati .. 28 ..
यदकार्षीश्शिववचो वितथं मदमोहितः ॥ स दत्तवानीदृशं ते फलं कर्म फलप्रदः ॥ २९ ॥
yadakārṣīśśivavaco vitathaṃ madamohitaḥ .. sa dattavānīdṛśaṃ te phalaṃ karma phalapradaḥ .. 29 ..
शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम् ॥ गर्वापहर्ता स स्वामी शंकरः परमेश्वरः ॥ 2.1.4.३० ॥ ।
śivecchā'khilaṃ jātaṃ kurvitthaṃ niścitāṃ matim .. garvāpahartā sa svāmī śaṃkaraḥ parameśvaraḥ .. 2.1.4.30 .. .
परं ब्रह्म परात्मा स सच्चिदानंदबोधनः ॥ निर्गुणो निर्विकारो च रजस्सत्वतमःपर ॥ ३१ ॥
paraṃ brahma parātmā sa saccidānaṃdabodhanaḥ .. nirguṇo nirvikāro ca rajassatvatamaḥpara .. 31 ..
स एवमादाय मायां स्वां त्रिधा भवति रूपतः ॥ ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः ॥ ३२ ॥
sa evamādāya māyāṃ svāṃ tridhā bhavati rūpataḥ .. brahmaviṣṇumaheśātmā nirguṇo'nirguṇo'pi saḥ .. 32 ..
निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः ॥ परं ब्रह्माव्ययोऽनंतो महादेवेति गीयते ॥ ३३ ॥
nirguṇatve śivāhvo hi paramātmā maheśvaraḥ .. paraṃ brahmāvyayo'naṃto mahādeveti gīyate .. 33 ..
तत्सेवया विधिस्स्रष्टा पालको जगतामहम् ॥ स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा ॥ ३४ ॥
tatsevayā vidhissraṣṭā pālako jagatāmaham .. svayaṃ sarvasya saṃhārī rudrarūpeṇa sarvadā .. 34 ..
साक्षी शिवस्वरूपेण मायाभिन्नस्स निर्गुणः ॥ स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः ॥ ३५ ॥
sākṣī śivasvarūpeṇa māyābhinnassa nirguṇaḥ .. svecchācārī saṃvihārī bhaktānugrahakārakaḥ .. 35 ..
शृणु त्वं नारद मुने सदुपायं सुखप्रदम् ॥ सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा ॥ ३६ ॥
śṛṇu tvaṃ nārada mune sadupāyaṃ sukhapradam .. sarvapāpāpaharttāraṃ bhuktimuktipradaṃ sadā .. 36 ..
इत्युक्त्वास्त्वसंशयं सर्वं शंकरसद्यशः ॥ शतनामशिवस्तोत्रं सदानन्यमतिर्जप ॥ ३७ ॥
ityuktvāstvasaṃśayaṃ sarvaṃ śaṃkarasadyaśaḥ .. śatanāmaśivastotraṃ sadānanyamatirjapa .. 37 ..
यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति ॥ इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः ॥ ३८ ॥
yajjapitvā drutaṃ sarvaṃ tava pāpaṃ vinaśyati .. ityuktvā nāradaṃ viṣṇuḥ punaḥ prāha dayānvitaḥ .. 38 ..
मुने न कुरु शोकं त्वं त्वया किंचित्कृतं नहि ॥ स्वेच्छया कृतवान्शंभुरिदं सर्वं न संशयः ॥ ३९ ॥
mune na kuru śokaṃ tvaṃ tvayā kiṃcitkṛtaṃ nahi .. svecchayā kṛtavānśaṃbhuridaṃ sarvaṃ na saṃśayaḥ .. 39 ..
अहार्षित्त्वन्मतिं दिव्यां काम क्लेशमदात्स ते॥ त्वन्मुखाद्दापयांचक्रे शापं मे स महेश्वरः ॥ 2.1.4.४० ॥
ahārṣittvanmatiṃ divyāṃ kāma kleśamadātsa te.. tvanmukhāddāpayāṃcakre śāpaṃ me sa maheśvaraḥ .. 2.1.4.40 ..
इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् ॥ मृत्युंजयः कालकालो भक्तोद्धारपरायणः ॥ ४१ ॥
itthaṃ svacaritaṃ loke prakaṭīkṛtavān svayam .. mṛtyuṃjayaḥ kālakālo bhaktoddhāraparāyaṇaḥ .. 41 ..
न मे शिवसमानोस्ति प्रियः स्वामी सुखप्रदः ॥ सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः ॥ ४२ ॥
na me śivasamānosti priyaḥ svāmī sukhapradaḥ .. sarvaśaktiprado me'sti sa eva parameśvaraḥ .. 42 ..
तस्योपास्यां कुरु मुने तमेव सततं भज ॥ तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम् ॥ ४३ ॥
tasyopāsyāṃ kuru mune tameva satataṃ bhaja .. tadyaśaḥ śṛṇu gāya tvaṃ kuru nityaṃ tadarcanam .. 43 ..
कायेन मनसा वाचा यश्शंकरमुपैति भो ॥ स पण्डित इति ज्ञेयस्स जीवन्मुक्त उच्यते ॥ ४४ ॥
kāyena manasā vācā yaśśaṃkaramupaiti bho .. sa paṇḍita iti jñeyassa jīvanmukta ucyate .. 44 ..
शिवेति नामदावाग्नेर्महापातकप र्वताः ॥ भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ ४५॥
śiveti nāmadāvāgnermahāpātakapa rvatāḥ .. bhasmībhavantyanāyāsātsatyaṃ satyaṃ na saṃśayaḥ .. 45..
पापमूलानि दुःखानि विविधान्यपि तान्यतः ॥ शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा ॥ ४६ ॥
pāpamūlāni duḥkhāni vividhānyapi tānyataḥ .. śivārcanaikanaśyāni nānya naśyāni sarvathā .. 46 ..
स वैदिकस्य पुण्यात्मा स धन्यस्स बुधो मुने ॥ यस्सदा कायवाक्चित्तैश्शरणं याति शंकरम् ॥ ४७ ॥
sa vaidikasya puṇyātmā sa dhanyassa budho mune .. yassadā kāyavākcittaiśśaraṇaṃ yāti śaṃkaram .. 47 ..
भवंति विविधा धर्मा येषां सद्यःफलोन्मुखाः ॥ तेषां भवति विश्वासस्त्रिपुरांतकपूजने ॥ ४८ ॥
bhavaṃti vividhā dharmā yeṣāṃ sadyaḥphalonmukhāḥ .. teṣāṃ bhavati viśvāsastripurāṃtakapūjane .. 48 ..
पातकानि विनश्यंति यावंति शिवपूजया ॥ भुवि तावंति पापानि न संत्येव महामुने ॥ ४९॥
pātakāni vinaśyaṃti yāvaṃti śivapūjayā .. bhuvi tāvaṃti pāpāni na saṃtyeva mahāmune .. 49..
ब्रह्महत्यादिपापानां राशयोप्यमिता मुने ॥ शिवस्मृत्या विनश्यंति सत्यंसत्यं वदाम्यहम् ॥ 2.1.4.५०॥
brahmahatyādipāpānāṃ rāśayopyamitā mune .. śivasmṛtyā vinaśyaṃti satyaṃsatyaṃ vadāmyaham .. 2.1.4.50..
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ते॥ संसारमूलपापानि तस्य नश्यंत्यसंशयम्॥ ५१॥
śivanāmatarīṃ prāpya saṃsārābdhiṃ taraṃti te.. saṃsāramūlapāpāni tasya naśyaṃtyasaṃśayam.. 51..
संसारमूलभूतानां पातकानां महामुने ॥ शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ५२ ॥
saṃsāramūlabhūtānāṃ pātakānāṃ mahāmune .. śivanāmakuṭhāreṇa vināśo jāyate dhruvam .. 52 ..
शिवनामामृतं पेयं पापदावानलार्दितैः ॥ पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥ ५३॥
śivanāmāmṛtaṃ peyaṃ pāpadāvānalārditaiḥ .. pāpadāvāgnitaptānāṃ śāṃtistena vinā na hi .. 53..
शिवेति नामपीयूषवर्षधारापरिप्लुतः ॥ संसारदवमध्यपि न शोचति न संशयः ॥ ५४॥
śiveti nāmapīyūṣavarṣadhārāpariplutaḥ .. saṃsāradavamadhyapi na śocati na saṃśayaḥ .. 54..
न भक्तिश्शंकरे पुंसां रागद्वेषरतात्मनाम् ॥ तद्विधानां हि सहसा मुक्तिर्भवति सर्वथा ॥ ५५॥
na bhaktiśśaṃkare puṃsāṃ rāgadveṣaratātmanām .. tadvidhānāṃ hi sahasā muktirbhavati sarvathā .. 55..
अनंतजन्मभिर्येन तपस्तप्तं भविष्यति॥ तस्यैव भक्तिर्भवति भवानी प्राणवल्लभे॥ ५६॥
anaṃtajanmabhiryena tapastaptaṃ bhaviṣyati.. tasyaiva bhaktirbhavati bhavānī prāṇavallabhe.. 56..
जातापि शंकरे भक्तिरन्यसाधारणी वृथा॥ परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता ॥ ५७॥
jātāpi śaṃkare bhaktiranyasādhāraṇī vṛthā.. paraṃ tvavyabhicāreṇa śivabhaktirapekṣitā .. 57..
यस्या साधारणी शंभौ भक्तिरव्यभिचारिणी॥ तस्यैव मोक्षस्सुलभो नास्येतिन्य मतिर्मम॥ ५८॥
yasyā sādhāraṇī śaṃbhau bhaktiravyabhicāriṇī.. tasyaiva mokṣassulabho nāsyetinya matirmama.. 58..
कृत्वाप्यनंतपापानि यदि भक्तिर्महेश्वरे ॥ सर्वपापविनिर्मुक्तो भवत्येव न संशयः॥ ५९॥
kṛtvāpyanaṃtapāpāni yadi bhaktirmaheśvare .. sarvapāpavinirmukto bhavatyeva na saṃśayaḥ.. 59..
भवंति भस्मसाद्वृक्षादवदग्धा यथा वने ॥ तथा भवंति दग्धानि शांकराणामघान्यपि ॥ 2.1.4.६०॥
bhavaṃti bhasmasādvṛkṣādavadagdhā yathā vane .. tathā bhavaṃti dagdhāni śāṃkarāṇāmaghānyapi .. 2.1.4.60..
यो नित्यं भस्मपूतांगो शिवपूजोन्मुखो भवेत्॥ स तरत्येव संसारमपारमतिदारुणम्॥ ६१॥
yo nityaṃ bhasmapūtāṃgo śivapūjonmukho bhavet.. sa taratyeva saṃsāramapāramatidāruṇam.. 61..
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ॥ लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः ॥ ६२ ॥
brahmasvaharaṇaṃ kṛtvā hatvāpi brāhmaṇānbahūn .. lipyate naraḥ pāpairvirūpākṣasya sevakaḥ .. 62 ..
विलोक्य वेदानखिलाञ्छिवस्यैवार्चनम्परम् ॥ संसारनाशनोपाय इति पूर्वैर्विनिश्चितम् ॥ ६३॥
vilokya vedānakhilāñchivasyaivārcanamparam .. saṃsāranāśanopāya iti pūrvairviniścitam .. 63..
अद्यप्रभृति यत्नेन सावधानो यथाविधि॥ साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम्॥ ६४॥
adyaprabhṛti yatnena sāvadhāno yathāvidhi.. sāmbaṃ sadāśivaṃ bhaktyā bhaja nityaṃ maheśvaram.. 64..
आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम् ॥ सर्वश्रुतिश्रुतं शैवम्मंत्रञ्जप षडक्षरम् ॥ ६५॥
āpādamastakaṃ samyak bhasmanoddhūlya sādaram .. sarvaśrutiśrutaṃ śaivammaṃtrañjapa ṣaḍakṣaram .. 65..
सवार्ङ्गेषु प्रयत्नेन रुद्राक्षाञ्छिववल्लभान्॥ धारयस्वातिसद्भक्त्या समन्त्रम्विधिपूर्वकम् ॥ ६६॥
savārṅgeṣu prayatnena rudrākṣāñchivavallabhān.. dhārayasvātisadbhaktyā samantramvidhipūrvakam .. 66..
शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा ॥ पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः ॥ ६७ ॥
śṛṇu śaivīṃ kathāṃ nityaṃ vada śaivīṃ kathāṃ sadā .. pūjayasvātiyatnena śivabhaktānpunaḥ punaḥ .. 67 ..
अप्रमादेन सततं शिवैकशरणो भव ॥ शिवार्चनेन सततमानन्दः प्राप्यते यतः ॥ ६८॥
apramādena satataṃ śivaikaśaraṇo bhava .. śivārcanena satatamānandaḥ prāpyate yataḥ .. 68..
उरस्याधाय विशदे शिवस्य चरणाम्बुजौ ॥ शिवतीर्थानि विचर प्रथमं मुनिसत्तम ॥ ६९॥
urasyādhāya viśade śivasya caraṇāmbujau .. śivatīrthāni vicara prathamaṃ munisattama .. 69..
पश्यन्माहात्म्यमतुलं शंकरस्य परात्मनः ॥ गच्छानन्दवनं पश्चाच्छंभुप्रियतमं मुने ॥ 2.1.4.७० ॥
paśyanmāhātmyamatulaṃ śaṃkarasya parātmanaḥ .. gacchānandavanaṃ paścācchaṃbhupriyatamaṃ mune .. 2.1.4.70 ..
तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः ॥ नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि ॥ ७१॥
tatra viśveśvaraṃ dṛṣṭvā pūjanaṃ kuru bhaktitaḥ .. natvā stutvā viśeṣeṇa nirvikalpo bhaviṣyasi .. 71..
ततश्च भवता नूनं विधेयं गमनं मुने ॥ ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः ॥ ७२ ॥
tataśca bhavatā nūnaṃ vidheyaṃ gamanaṃ mune .. brahmaloke svakāmārthaṃ śāsanānmama bhaktitaḥ .. 72 ..
नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने ॥ प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा ॥ ७३॥
natvā stutvā viśeṣeṇa vidhiṃ svajanakaṃ mune .. praṣṭavyaṃ śivamāhātmyaṃ bahuśaḥ prītacetasā .. 73..
स शैवप्रवरो ब्रह्मा माहात्म्यं शंकरस्य ते ॥ श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि ॥ ७४॥
sa śaivapravaro brahmā māhātmyaṃ śaṃkarasya te .. śrāvayiṣyati suprītyā śatanāmastavaṃ ca hi .. 74..
अद्यतस्त्वं भव मुने शैवश्शिवपरायणः ॥ मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति ॥ ७५ ॥
adyatastvaṃ bhava mune śaivaśśivaparāyaṇaḥ .. muktibhāgī viśeṣeṇa śivaste śaṃ vidhāsyati .. 75 ..
इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः ॥ स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वंतरधीयत ॥ ७६॥
itthaṃ viṣṇurmuniṃ prītyā hyupadiśya prasannadhīḥ .. smṛtvā nutvā śivaṃ stutvā tatastvaṃtaradhīyata .. 76..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradasya viṣṇūpadeśavarṇano nāma caturtho'dhyāyaḥ .. 4..
ऋषय ऊचुः ।।
सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा ॥ धन्या तु शांभवी माया तदधीनं चराचरम् ॥ १ ॥
sūta sūta mahāprājña varṇitā hyadbhutā kathā .. dhanyā tu śāṃbhavī māyā tadadhīnaṃ carācaram .. 1 ..
गतयोर्गणयोश्शंभोस्स्वयमात्मेच्छया विभोः॥ किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥ २ ॥
gatayorgaṇayośśaṃbhossvayamātmecchayā vibhoḥ.. kiṃ cakāra muniḥ kruddho nāradaḥ smaravihvalaḥ .. 2 ..
सूत उवाच ।।
विमोहितो मुनिर्दत्त्वा तयोश्शापं यथोचितम् ॥ जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥ ३ ॥
vimohito munirdattvā tayośśāpaṃ yathocitam .. jale mukhaṃ nirīkṣyātha svarūpaṃ giriśecchayā .. 3 ..
शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् ॥ क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥ ४ ॥
śivecchayā na prabuddhaḥ smṛtvā harikṛtacchalam .. krodhaṃ durviṣahaṃ kṛtvā viṣṇulokaṃ jagāma ha .. 4 ..
उवाच वचनं कुद्धस्समिद्ध इव पावकः ॥ दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानश्शिवेच्छया ॥ ५ ॥
uvāca vacanaṃ kuddhassamiddha iva pāvakaḥ .. duruktigarbhitaṃ vyaṅgaḥ naṣṭajñānaśśivecchayā .. 5 ..
नारद उवाच ।।
हे हरे त्वं महादुष्टः कपटी विश्वमोहनः ॥ परोत्साहं न सहसे मायावी मलिनाशयः ॥ ६ ॥
he hare tvaṃ mahāduṣṭaḥ kapaṭī viśvamohanaḥ .. parotsāhaṃ na sahase māyāvī malināśayaḥ .. 6 ..
मोहिनीरूपमादाय कपटं कृतवान्पुरा ॥ असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥ ७॥
mohinīrūpamādāya kapaṭaṃ kṛtavānpurā .. asurebhyo'pāyayastvaṃ vāruṇīmamṛtaṃ na hi .. 7..
चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः ॥ भवेन्नष्टाऽखिला माया तव व्याजरते हरे ॥ ८ ॥
cetpibenna viṣaṃ rudro dayāṃ kṛtvā maheśvaraḥ .. bhavennaṣṭā'khilā māyā tava vyājarate hare .. 8 ..
गतिस्स कपटा तेऽतिप्रिया विष्णो विशेषतः ॥ साधुस्वभावो न भवान्स्वतंत्रः प्रभुणा कृतः ॥ ९॥
gatissa kapaṭā te'tipriyā viṣṇo viśeṣataḥ .. sādhusvabhāvo na bhavānsvataṃtraḥ prabhuṇā kṛtaḥ .. 9..
कृतं समुचितन्नैव शिवेन परमात्मना॥ तत्प्रभावबलं ध्यात्वा स्वतंत्रकृतिकारकः॥ 2.1.4.१ ० ॥
kṛtaṃ samucitannaiva śivena paramātmanā.. tatprabhāvabalaṃ dhyātvā svataṃtrakṛtikārakaḥ.. 2.1.4.1 0 ..
त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः ॥ विप्रं सर्वोपरि प्राह स्वोक्तवेद प्रमाणकृत् ॥ ११ ॥
tvadgatiṃ susamājñāya paścāttāpamavāpa saḥ .. vipraṃ sarvopari prāha svoktaveda pramāṇakṛt .. 11 ..
तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् ॥ यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥ १२ ॥
tajjñātvāhaṃ hare tvādya śikṣayiṣyāmi tadbalāt .. yathā na kuryāḥ kutrāpīdṛśaṃ karma kadācana .. 12 ..
अद्यापि निर्भयस्त्वं हि संगं नापस्तरस्विना ॥ इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥ १३॥
adyāpi nirbhayastvaṃ hi saṃgaṃ nāpastarasvinā .. idānīṃ lapsyase viṣṇo phalaṃ svakṛtakarmaṇaḥ .. 13..
इत्थमुक्त्वा हरिं सोथ मुनिर्माया विमोहितः ॥ शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन्॥ १४॥
itthamuktvā hariṃ sotha munirmāyā vimohitaḥ .. śaśāpa krodhanirviṇṇo brahmatejaḥ pradarśayan.. 14..
स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः ॥ अन्वकार्षीस्स्वरूपेण येन कापट्यकार्यकृत् ॥ १५॥
strīkṛte vyākulaṃ viṣṇo māmakārṣīrvimohakaḥ .. anvakārṣīssvarūpeṇa yena kāpaṭyakāryakṛt .. 15..
तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे ॥ यन्मुखं कृतवान्मे त्वं ते भवंतु सहायिनः ॥ १६ ॥
tadrūpeṇa manuṣyastvaṃ bhava tadduḥkhabhugghare .. yanmukhaṃ kṛtavānme tvaṃ te bhavaṃtu sahāyinaḥ .. 16 ..
त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः ॥ मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥ १७॥
tvaṃ strīviyogajaṃ duḥkhaṃ labhasva paraduḥkhadaḥ .. manuṣyagatikaḥ prāyo bhavājñānavimohitaḥ .. 17..
इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः ॥ विष्णुर्जग्राह तं शापं प्रशंसञ्शांभवीमजाम् ॥ १६ ॥
iti śaptvā hariṃ mohānnārado'jñānamohitaḥ .. viṣṇurjagrāha taṃ śāpaṃ praśaṃsañśāṃbhavīmajām .. 16 ..
अथ शंभुर्महालीलो निश्चकर्ष विमोहिनीम ॥ स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यया ॥ १९ ॥
atha śaṃbhurmahālīlo niścakarṣa vimohinīma .. svamāyāṃ mohito jñānī nāradopyabhavadyayā .. 19 ..
अंतर्हितायां मायायां पूर्ववन्मतिमानभूत् ॥ नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥ 2.1.4.२० ॥
aṃtarhitāyāṃ māyāyāṃ pūrvavanmatimānabhūt .. nārado vismitamanāḥ prāptabodho nirākulaḥ .. 2.1.4.20 ..
पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः ॥ प्रशशंस तदा मायां शांभवीं ज्ञानिमोहिनीम् ॥ २१ ॥
paścāttāpamavāpyāti nininda svaṃ muhurmuhuḥ .. praśaśaṃsa tadā māyāṃ śāṃbhavīṃ jñānimohinīm .. 21 ..
अथ ज्ञात्वा मुनिस्सर्वं मायाविभ्रममात्मनः ॥ अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥ २२ ॥
atha jñātvā munissarvaṃ māyāvibhramamātmanaḥ .. apatatpādayorviṣṇornārado vaiṣṇavottamaḥ .. 22 ..
हर्य्युपस्थापितः प्राह वचनं नष्ट दुर्मतिः ॥ मया दुरक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥ २३ ॥
haryyupasthāpitaḥ prāha vacanaṃ naṣṭa durmatiḥ .. mayā duraktayaḥ proktā mohitena kubuddhinā .. 23 ..
दत्तश्शापोऽपि तेनाथ वितथं कुरु तं प्रभो ॥ महत्पापमकार्षं हि यास्यामि निरयं धुवम् ॥ २४ ॥
dattaśśāpo'pi tenātha vitathaṃ kuru taṃ prabho .. mahatpāpamakārṣaṃ hi yāsyāmi nirayaṃ dhuvam .. 24 ..
कमुपायं हरे कुर्यां दासोऽहं ते तमादिश ॥ येन पापकुलं नश्येन्निरयो न भवेन्मम ॥ २५ ॥
kamupāyaṃ hare kuryāṃ dāso'haṃ te tamādiśa .. yena pāpakulaṃ naśyennirayo na bhavenmama .. 25 ..
इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः ॥ पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥ २६ ॥
ityuktvā sa punarviṣṇoḥ pādayormunisattamaḥ .. papāta sumatirbhaktyā paścāttāpamupāgataḥ .. 26 ..
अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः ॥
atha viṣṇustamutthāpya babhāṣe sūnṛtaṃ vacaḥ ..
विष्णुरुवाच ।।
न खेदं कुरु मे भक्त वरस्त्वं नात्र संशयः ॥ २७ ॥
na khedaṃ kuru me bhakta varastvaṃ nātra saṃśayaḥ .. 27 ..
शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् ॥ निरयस्ते न भविता शिवश्शं ते विधास्यति ॥ २८ ॥
śṛṇu tāta pravakṣyāmi suhitaṃ tava niścayāt .. nirayaste na bhavitā śivaśśaṃ te vidhāsyati .. 28 ..
यदकार्षीश्शिववचो वितथं मदमोहितः ॥ स दत्तवानीदृशं ते फलं कर्म फलप्रदः ॥ २९ ॥
yadakārṣīśśivavaco vitathaṃ madamohitaḥ .. sa dattavānīdṛśaṃ te phalaṃ karma phalapradaḥ .. 29 ..
शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम् ॥ गर्वापहर्ता स स्वामी शंकरः परमेश्वरः ॥ 2.1.4.३० ॥ ।
śivecchā'khilaṃ jātaṃ kurvitthaṃ niścitāṃ matim .. garvāpahartā sa svāmī śaṃkaraḥ parameśvaraḥ .. 2.1.4.30 .. .
परं ब्रह्म परात्मा स सच्चिदानंदबोधनः ॥ निर्गुणो निर्विकारो च रजस्सत्वतमःपर ॥ ३१ ॥
paraṃ brahma parātmā sa saccidānaṃdabodhanaḥ .. nirguṇo nirvikāro ca rajassatvatamaḥpara .. 31 ..
स एवमादाय मायां स्वां त्रिधा भवति रूपतः ॥ ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः ॥ ३२ ॥
sa evamādāya māyāṃ svāṃ tridhā bhavati rūpataḥ .. brahmaviṣṇumaheśātmā nirguṇo'nirguṇo'pi saḥ .. 32 ..
निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः ॥ परं ब्रह्माव्ययोऽनंतो महादेवेति गीयते ॥ ३३ ॥
nirguṇatve śivāhvo hi paramātmā maheśvaraḥ .. paraṃ brahmāvyayo'naṃto mahādeveti gīyate .. 33 ..
तत्सेवया विधिस्स्रष्टा पालको जगतामहम् ॥ स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा ॥ ३४ ॥
tatsevayā vidhissraṣṭā pālako jagatāmaham .. svayaṃ sarvasya saṃhārī rudrarūpeṇa sarvadā .. 34 ..
साक्षी शिवस्वरूपेण मायाभिन्नस्स निर्गुणः ॥ स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः ॥ ३५ ॥
sākṣī śivasvarūpeṇa māyābhinnassa nirguṇaḥ .. svecchācārī saṃvihārī bhaktānugrahakārakaḥ .. 35 ..
शृणु त्वं नारद मुने सदुपायं सुखप्रदम् ॥ सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा ॥ ३६ ॥
śṛṇu tvaṃ nārada mune sadupāyaṃ sukhapradam .. sarvapāpāpaharttāraṃ bhuktimuktipradaṃ sadā .. 36 ..
इत्युक्त्वास्त्वसंशयं सर्वं शंकरसद्यशः ॥ शतनामशिवस्तोत्रं सदानन्यमतिर्जप ॥ ३७ ॥
ityuktvāstvasaṃśayaṃ sarvaṃ śaṃkarasadyaśaḥ .. śatanāmaśivastotraṃ sadānanyamatirjapa .. 37 ..
यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति ॥ इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः ॥ ३८ ॥
yajjapitvā drutaṃ sarvaṃ tava pāpaṃ vinaśyati .. ityuktvā nāradaṃ viṣṇuḥ punaḥ prāha dayānvitaḥ .. 38 ..
मुने न कुरु शोकं त्वं त्वया किंचित्कृतं नहि ॥ स्वेच्छया कृतवान्शंभुरिदं सर्वं न संशयः ॥ ३९ ॥
mune na kuru śokaṃ tvaṃ tvayā kiṃcitkṛtaṃ nahi .. svecchayā kṛtavānśaṃbhuridaṃ sarvaṃ na saṃśayaḥ .. 39 ..
अहार्षित्त्वन्मतिं दिव्यां काम क्लेशमदात्स ते॥ त्वन्मुखाद्दापयांचक्रे शापं मे स महेश्वरः ॥ 2.1.4.४० ॥
ahārṣittvanmatiṃ divyāṃ kāma kleśamadātsa te.. tvanmukhāddāpayāṃcakre śāpaṃ me sa maheśvaraḥ .. 2.1.4.40 ..
इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् ॥ मृत्युंजयः कालकालो भक्तोद्धारपरायणः ॥ ४१ ॥
itthaṃ svacaritaṃ loke prakaṭīkṛtavān svayam .. mṛtyuṃjayaḥ kālakālo bhaktoddhāraparāyaṇaḥ .. 41 ..
न मे शिवसमानोस्ति प्रियः स्वामी सुखप्रदः ॥ सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः ॥ ४२ ॥
na me śivasamānosti priyaḥ svāmī sukhapradaḥ .. sarvaśaktiprado me'sti sa eva parameśvaraḥ .. 42 ..
तस्योपास्यां कुरु मुने तमेव सततं भज ॥ तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम् ॥ ४३ ॥
tasyopāsyāṃ kuru mune tameva satataṃ bhaja .. tadyaśaḥ śṛṇu gāya tvaṃ kuru nityaṃ tadarcanam .. 43 ..
कायेन मनसा वाचा यश्शंकरमुपैति भो ॥ स पण्डित इति ज्ञेयस्स जीवन्मुक्त उच्यते ॥ ४४ ॥
kāyena manasā vācā yaśśaṃkaramupaiti bho .. sa paṇḍita iti jñeyassa jīvanmukta ucyate .. 44 ..
शिवेति नामदावाग्नेर्महापातकप र्वताः ॥ भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ ४५॥
śiveti nāmadāvāgnermahāpātakapa rvatāḥ .. bhasmībhavantyanāyāsātsatyaṃ satyaṃ na saṃśayaḥ .. 45..
पापमूलानि दुःखानि विविधान्यपि तान्यतः ॥ शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा ॥ ४६ ॥
pāpamūlāni duḥkhāni vividhānyapi tānyataḥ .. śivārcanaikanaśyāni nānya naśyāni sarvathā .. 46 ..
स वैदिकस्य पुण्यात्मा स धन्यस्स बुधो मुने ॥ यस्सदा कायवाक्चित्तैश्शरणं याति शंकरम् ॥ ४७ ॥
sa vaidikasya puṇyātmā sa dhanyassa budho mune .. yassadā kāyavākcittaiśśaraṇaṃ yāti śaṃkaram .. 47 ..
भवंति विविधा धर्मा येषां सद्यःफलोन्मुखाः ॥ तेषां भवति विश्वासस्त्रिपुरांतकपूजने ॥ ४८ ॥
bhavaṃti vividhā dharmā yeṣāṃ sadyaḥphalonmukhāḥ .. teṣāṃ bhavati viśvāsastripurāṃtakapūjane .. 48 ..
पातकानि विनश्यंति यावंति शिवपूजया ॥ भुवि तावंति पापानि न संत्येव महामुने ॥ ४९॥
pātakāni vinaśyaṃti yāvaṃti śivapūjayā .. bhuvi tāvaṃti pāpāni na saṃtyeva mahāmune .. 49..
ब्रह्महत्यादिपापानां राशयोप्यमिता मुने ॥ शिवस्मृत्या विनश्यंति सत्यंसत्यं वदाम्यहम् ॥ 2.1.4.५०॥
brahmahatyādipāpānāṃ rāśayopyamitā mune .. śivasmṛtyā vinaśyaṃti satyaṃsatyaṃ vadāmyaham .. 2.1.4.50..
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ते॥ संसारमूलपापानि तस्य नश्यंत्यसंशयम्॥ ५१॥
śivanāmatarīṃ prāpya saṃsārābdhiṃ taraṃti te.. saṃsāramūlapāpāni tasya naśyaṃtyasaṃśayam.. 51..
संसारमूलभूतानां पातकानां महामुने ॥ शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ५२ ॥
saṃsāramūlabhūtānāṃ pātakānāṃ mahāmune .. śivanāmakuṭhāreṇa vināśo jāyate dhruvam .. 52 ..
शिवनामामृतं पेयं पापदावानलार्दितैः ॥ पापदावाग्नितप्तानां शांतिस्तेन विना न हि ॥ ५३॥
śivanāmāmṛtaṃ peyaṃ pāpadāvānalārditaiḥ .. pāpadāvāgnitaptānāṃ śāṃtistena vinā na hi .. 53..
शिवेति नामपीयूषवर्षधारापरिप्लुतः ॥ संसारदवमध्यपि न शोचति न संशयः ॥ ५४॥
śiveti nāmapīyūṣavarṣadhārāpariplutaḥ .. saṃsāradavamadhyapi na śocati na saṃśayaḥ .. 54..
न भक्तिश्शंकरे पुंसां रागद्वेषरतात्मनाम् ॥ तद्विधानां हि सहसा मुक्तिर्भवति सर्वथा ॥ ५५॥
na bhaktiśśaṃkare puṃsāṃ rāgadveṣaratātmanām .. tadvidhānāṃ hi sahasā muktirbhavati sarvathā .. 55..
अनंतजन्मभिर्येन तपस्तप्तं भविष्यति॥ तस्यैव भक्तिर्भवति भवानी प्राणवल्लभे॥ ५६॥
anaṃtajanmabhiryena tapastaptaṃ bhaviṣyati.. tasyaiva bhaktirbhavati bhavānī prāṇavallabhe.. 56..
जातापि शंकरे भक्तिरन्यसाधारणी वृथा॥ परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता ॥ ५७॥
jātāpi śaṃkare bhaktiranyasādhāraṇī vṛthā.. paraṃ tvavyabhicāreṇa śivabhaktirapekṣitā .. 57..
यस्या साधारणी शंभौ भक्तिरव्यभिचारिणी॥ तस्यैव मोक्षस्सुलभो नास्येतिन्य मतिर्मम॥ ५८॥
yasyā sādhāraṇī śaṃbhau bhaktiravyabhicāriṇī.. tasyaiva mokṣassulabho nāsyetinya matirmama.. 58..
कृत्वाप्यनंतपापानि यदि भक्तिर्महेश्वरे ॥ सर्वपापविनिर्मुक्तो भवत्येव न संशयः॥ ५९॥
kṛtvāpyanaṃtapāpāni yadi bhaktirmaheśvare .. sarvapāpavinirmukto bhavatyeva na saṃśayaḥ.. 59..
भवंति भस्मसाद्वृक्षादवदग्धा यथा वने ॥ तथा भवंति दग्धानि शांकराणामघान्यपि ॥ 2.1.4.६०॥
bhavaṃti bhasmasādvṛkṣādavadagdhā yathā vane .. tathā bhavaṃti dagdhāni śāṃkarāṇāmaghānyapi .. 2.1.4.60..
यो नित्यं भस्मपूतांगो शिवपूजोन्मुखो भवेत्॥ स तरत्येव संसारमपारमतिदारुणम्॥ ६१॥
yo nityaṃ bhasmapūtāṃgo śivapūjonmukho bhavet.. sa taratyeva saṃsāramapāramatidāruṇam.. 61..
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ॥ लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः ॥ ६२ ॥
brahmasvaharaṇaṃ kṛtvā hatvāpi brāhmaṇānbahūn .. lipyate naraḥ pāpairvirūpākṣasya sevakaḥ .. 62 ..
विलोक्य वेदानखिलाञ्छिवस्यैवार्चनम्परम् ॥ संसारनाशनोपाय इति पूर्वैर्विनिश्चितम् ॥ ६३॥
vilokya vedānakhilāñchivasyaivārcanamparam .. saṃsāranāśanopāya iti pūrvairviniścitam .. 63..
अद्यप्रभृति यत्नेन सावधानो यथाविधि॥ साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम्॥ ६४॥
adyaprabhṛti yatnena sāvadhāno yathāvidhi.. sāmbaṃ sadāśivaṃ bhaktyā bhaja nityaṃ maheśvaram.. 64..
आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम् ॥ सर्वश्रुतिश्रुतं शैवम्मंत्रञ्जप षडक्षरम् ॥ ६५॥
āpādamastakaṃ samyak bhasmanoddhūlya sādaram .. sarvaśrutiśrutaṃ śaivammaṃtrañjapa ṣaḍakṣaram .. 65..
सवार्ङ्गेषु प्रयत्नेन रुद्राक्षाञ्छिववल्लभान्॥ धारयस्वातिसद्भक्त्या समन्त्रम्विधिपूर्वकम् ॥ ६६॥
savārṅgeṣu prayatnena rudrākṣāñchivavallabhān.. dhārayasvātisadbhaktyā samantramvidhipūrvakam .. 66..
शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा ॥ पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः ॥ ६७ ॥
śṛṇu śaivīṃ kathāṃ nityaṃ vada śaivīṃ kathāṃ sadā .. pūjayasvātiyatnena śivabhaktānpunaḥ punaḥ .. 67 ..
अप्रमादेन सततं शिवैकशरणो भव ॥ शिवार्चनेन सततमानन्दः प्राप्यते यतः ॥ ६८॥
apramādena satataṃ śivaikaśaraṇo bhava .. śivārcanena satatamānandaḥ prāpyate yataḥ .. 68..
उरस्याधाय विशदे शिवस्य चरणाम्बुजौ ॥ शिवतीर्थानि विचर प्रथमं मुनिसत्तम ॥ ६९॥
urasyādhāya viśade śivasya caraṇāmbujau .. śivatīrthāni vicara prathamaṃ munisattama .. 69..
पश्यन्माहात्म्यमतुलं शंकरस्य परात्मनः ॥ गच्छानन्दवनं पश्चाच्छंभुप्रियतमं मुने ॥ 2.1.4.७० ॥
paśyanmāhātmyamatulaṃ śaṃkarasya parātmanaḥ .. gacchānandavanaṃ paścācchaṃbhupriyatamaṃ mune .. 2.1.4.70 ..
तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः ॥ नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि ॥ ७१॥
tatra viśveśvaraṃ dṛṣṭvā pūjanaṃ kuru bhaktitaḥ .. natvā stutvā viśeṣeṇa nirvikalpo bhaviṣyasi .. 71..
ततश्च भवता नूनं विधेयं गमनं मुने ॥ ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः ॥ ७२ ॥
tataśca bhavatā nūnaṃ vidheyaṃ gamanaṃ mune .. brahmaloke svakāmārthaṃ śāsanānmama bhaktitaḥ .. 72 ..
नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने ॥ प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा ॥ ७३॥
natvā stutvā viśeṣeṇa vidhiṃ svajanakaṃ mune .. praṣṭavyaṃ śivamāhātmyaṃ bahuśaḥ prītacetasā .. 73..
स शैवप्रवरो ब्रह्मा माहात्म्यं शंकरस्य ते ॥ श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि ॥ ७४॥
sa śaivapravaro brahmā māhātmyaṃ śaṃkarasya te .. śrāvayiṣyati suprītyā śatanāmastavaṃ ca hi .. 74..
अद्यतस्त्वं भव मुने शैवश्शिवपरायणः ॥ मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति ॥ ७५ ॥
adyatastvaṃ bhava mune śaivaśśivaparāyaṇaḥ .. muktibhāgī viśeṣeṇa śivaste śaṃ vidhāsyati .. 75 ..
इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः ॥ स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वंतरधीयत ॥ ७६॥
itthaṃ viṣṇurmuniṃ prītyā hyupadiśya prasannadhīḥ .. smṛtvā nutvā śivaṃ stutvā tatastvaṃtaradhīyata .. 76..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradasya viṣṇūpadeśavarṇano nāma caturtho'dhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In