| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अंतर्हिते हरौ विप्रा नारदो मुनिसत्तमः ॥ विचचार महीं पश्यञ्छिवलिंगानि भक्तितः ॥ १ ॥
aṃtarhite harau viprā nārado munisattamaḥ .. vicacāra mahīṃ paśyañchivaliṃgāni bhaktitaḥ .. 1 ..
पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ॥ ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ॥ २ ॥
pṛthivyā aṭanaṃ kṛtvā śivarūpāṇyanekaśaḥ .. dadarśa prītito viprā bhuktimuktipradāni saḥ .. 2 ..
अथ तं विचरंतं कौ नारदं दिव्यदर्शनम् ॥ ज्ञात्वा शंभुगणौ तौ तु सुचित्तमुपजग्मतुः ॥ ३ ॥
atha taṃ vicaraṃtaṃ kau nāradaṃ divyadarśanam .. jñātvā śaṃbhugaṇau tau tu sucittamupajagmatuḥ .. 3 ..
शिरसा सुप्रणम्याशु गणावूचतुरादरात् ॥ गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ॥ ४ ॥
śirasā supraṇamyāśu gaṇāvūcaturādarāt .. gṛhītvā caraṇau tasya śāpoddhārecchayā ca tau .. 4 ..
शिवगणावूचतुः ।।
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्या वयोर्वचः ॥ तवापराधकर्तारावावां विप्रौ न वस्तुतः ॥ ५ ॥
brahmaputra surarṣe hi śṛṇu prītyā vayorvacaḥ .. tavāparādhakartārāvāvāṃ viprau na vastutaḥ .. 5 ..
आवां हरगणौ विप्र तवागस्कारिणौ मुने ॥ स्वयम्बरे राजपुत्र्या मायामोहितचेतसा ॥ ६ ॥
āvāṃ haragaṇau vipra tavāgaskāriṇau mune .. svayambare rājaputryā māyāmohitacetasā .. 6 ..
त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ॥ ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ॥ ७ ॥
tvayā dattaśca nau śāpaḥ pareśapreritena ha .. jñātvā kusamayaṃ tatra maunameva hi jīvanam .. 7 ..
स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ॥ सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ॥ ८ ॥
svakarmaṇaḥ phalaṃ prāptaṃ kasyāpi na hi dūṣaṇam .. suprasanno bhava vibho kurvanugrahamadya nau .. 8 ..
सूत उवाच ।।
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ॥ प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ॥ ९ ॥
vaca ākarṇya gaṇayoriti bhaktyuktamādarāt .. pratyuvāca muniḥ prītyā paścāttāpamavāpya saḥ .. 9 ..
नारद उवाच ।।
शृणुतं मे महादेव गणा मान्यतमौ सताम् ॥ वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम्॥ ! 2.1.5.१०॥
śṛṇutaṃ me mahādeva gaṇā mānyatamau satām .. vacanaṃ sukhadaṃ mohanirmuktaṃ ca yathārthakam.. ! 2.1.5.10..
पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशात् युवम् ॥ सर्वथा मोहमापन्नश्शप्तवान्वां कुशेमुषिः ॥ ११ ॥
purā mama matirbhraṣṭāsīcchivecchāvaśāt yuvam .. sarvathā mohamāpannaśśaptavānvāṃ kuśemuṣiḥ .. 11 ..
यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ॥ शापोद्धारमहं वच्मि क्षमथा मघमद्य मे ॥ १२ ॥
yaduktaṃ tattathā bhāvi tathāpi śṛṇutāṃ gaṇau .. śāpoddhāramahaṃ vacmi kṣamathā maghamadya me .. 12 ..
वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ॥ स्यातां विभवसंयुक्तौ बलिनो सुप्रतापिनौ ॥ १३ ॥
vīryānmunivarasyāptvā rākṣaseśatvamādiśam .. syātāṃ vibhavasaṃyuktau balino supratāpinau .. 13 ..
सर्वब्रह्मांडराजानौ शिवभक्तौ जितेन्द्रियौ ॥ शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ॥ १४ ॥
sarvabrahmāṃḍarājānau śivabhaktau jitendriyau .. śivāparatanormṛtyuṃ prāpya svaṃ padamāpsyathaḥ .. 14 ..
सूत उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ॥ उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ॥ १५ ॥
ityākarṇya munervākyaṃ nāradasya mahātmanaḥ .. ubhau haragaṇau prītau svaṃ padaṃ jagmaturmudā .. 15 ..
नारदोऽपि परं प्रीतो ध्यायञ्छिवमनन्यधीः ॥ विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः ॥ १६ ॥
nārado'pi paraṃ prīto dhyāyañchivamananyadhīḥ .. vicacāra mahīṃ paśyañchivatīrthānyabhīkṣṇaśaḥ .. 16 ..
काशीं प्राप्याथ स मुनिः सर्वोपरि विराजिताम् ॥ शिवप्रियां शंभुसुखप्रदां शम्भुस्वरूपिणीम् ॥ १७ ॥
kāśīṃ prāpyātha sa muniḥ sarvopari virājitām .. śivapriyāṃ śaṃbhusukhapradāṃ śambhusvarūpiṇīm .. 17 ..
दृष्ट्वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह ॥ आनर्च परम प्रीत्या परमानन्दसंयुतः ॥ १८ ॥
dṛṣṭvā kāśīṃ kṛtā'rthobhūtkāśīnāthaṃ dadarśa ha .. ānarca parama prītyā paramānandasaṃyutaḥ .. 18 ..
स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः ॥ नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ॥ ॥ १९॥
sa mudaḥ sevyatāṃ kāśīṃ kṛtārtho munisattamaḥ .. namansaṃvarṇayanbhaktyā saṃsmaranpremavihvalaḥ .. .. 19..
ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ॥ शिवतत्त्वं विशेषेण ज्ञातुमिच्छुस्स नारदः ॥ 2.1.5.२० ॥
brahmalokaṃ jagāmātha śivasmaraṇasanmatiḥ .. śivatattvaṃ viśeṣeṇa jñātumicchussa nāradaḥ .. 2.1.5.20 ..
नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ॥ पप्रच्छ शिवत्तत्वं शिवसंभक्तमानसः ॥ २१॥
natvā tatra vidhiṃ bhaktyā stutvā ca vividhaistavaiḥ .. papraccha śivattatvaṃ śivasaṃbhaktamānasaḥ .. 21..
नारद उवाच ।।
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ॥ त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ २२ ॥
brahmanbrahmasvarūpajña pitāmaha jagatprabho .. tvatprasādānmayā sarvaṃ viṣṇormāhātmyamuttamam .. 22 ..
भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ॥ दानमार्गञ्च तीर्थानां मार्गं च श्रुतवानहम् ॥ २३ ॥
bhaktimārgaṃ jñānamārgaṃ tapomārgaṃ sudustaram .. dānamārgañca tīrthānāṃ mārgaṃ ca śrutavānaham .. 23 ..
न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ॥ चरित्रं विविधं तस्य निवेदय मम प्रभो ॥ २४ ॥
na jñātaṃ śivatattvaṃ ca pūjāvidhimataḥ kramāt .. caritraṃ vividhaṃ tasya nivedaya mama prabho .. 24 ..
निर्गुणोऽपि शिवस्तात सगुणश्शंकरः कथम् ॥ शिवतत्त्वं न जानामि मोहितश्शिवमायया ॥ २५॥
nirguṇo'pi śivastāta saguṇaśśaṃkaraḥ katham .. śivatattvaṃ na jānāmi mohitaśśivamāyayā .. 25..
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेण प्रतिष्ठितः ॥ सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ २६ ॥
sṛṣṭeḥ pūrvaṃ kathaṃ śaṃbhussvarūpeṇa pratiṣṭhitaḥ .. sṛṣṭimadhye sa hi kathaṃ krīḍansaṃvartate prabhuḥ .. 26 ..
तदन्ते च कथं देवस्स तिष्ठति महेश्वरः ॥ कथं प्रसन्नतां याति शंकरो लोकशंकरः ॥ २७ ॥
tadante ca kathaṃ devassa tiṣṭhati maheśvaraḥ .. kathaṃ prasannatāṃ yāti śaṃkaro lokaśaṃkaraḥ .. 27 ..
संतुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ॥ किं फलं यच्छति विधे तत्सर्वं कथयस्व मे ॥ २८ ॥
saṃtuṣṭaśca svabhaktebhyaḥ parebhyaśca maheśvaraḥ .. kiṃ phalaṃ yacchati vidhe tatsarvaṃ kathayasva me .. 28 ..
सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ॥ भक्तप्रयासं स महान्न पश्यति दयापरः ॥ २९ ॥
sadyaḥ prasanno bhagavānbhavatītyanusaṃśrutam .. bhaktaprayāsaṃ sa mahānna paśyati dayāparaḥ .. 29 ..
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांशजाः ॥ महेशस्तत्र पूर्णांशस्स्वयमेव शिवः परः ॥ 2.1.5.३० ॥
brahmā viṣṇurmaheśaśca trayo devāśśivāṃśajāḥ .. maheśastatra pūrṇāṃśassvayameva śivaḥ paraḥ .. 2.1.5.30 ..
तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥ उमाविर्भावमाख्याहि तद्विवाहं तथा विभो ॥ ३१॥
tasyāvirbhāvamākhyāhi caritāni viśeṣataḥ .. umāvirbhāvamākhyāhi tadvivāhaṃ tathā vibho .. 31..
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि॥ एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ ॥ ३२॥
tadgārhasthyaṃ viśeṣeṇa tathā līlāḥ parā api.. etatsarvaṃ tathānyacca kathanīyaṃ tvayānagha .. 32..
तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः॥ प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च॥ ३३॥
tadutpattiṃ vivāhaṃ ca śivāyāstu viśeṣataḥ.. prabrūhi me prajānātha guhajanma tathaiva ca.. 33..
बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो॥ अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि ॥ ३४॥
bahubhyaśca śrutaṃ pūrvaṃ na tṛpto'smi jagatprabho.. atastvāṃ śaraṇaṃ prāptaḥ kṛpāṃ kuru mamopari .. 34..
इति श्रुत्वा वचस्तस्य नारदस्यांगजस्य हि॥ उवाच वचनं तत्र ब्रह्मा लोकपितामहः॥ ३५॥
iti śrutvā vacastasya nāradasyāṃgajasya hi.. uvāca vacanaṃ tatra brahmā lokapitāmahaḥ.. 35..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम पञ्चमोऽध्यायः॥ ५॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradapraśnavarṇanonāma pañcamo'dhyāyaḥ.. 5..
सूत उवाच ।।
अंतर्हिते हरौ विप्रा नारदो मुनिसत्तमः ॥ विचचार महीं पश्यञ्छिवलिंगानि भक्तितः ॥ १ ॥
aṃtarhite harau viprā nārado munisattamaḥ .. vicacāra mahīṃ paśyañchivaliṃgāni bhaktitaḥ .. 1 ..
पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ॥ ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ॥ २ ॥
pṛthivyā aṭanaṃ kṛtvā śivarūpāṇyanekaśaḥ .. dadarśa prītito viprā bhuktimuktipradāni saḥ .. 2 ..
अथ तं विचरंतं कौ नारदं दिव्यदर्शनम् ॥ ज्ञात्वा शंभुगणौ तौ तु सुचित्तमुपजग्मतुः ॥ ३ ॥
atha taṃ vicaraṃtaṃ kau nāradaṃ divyadarśanam .. jñātvā śaṃbhugaṇau tau tu sucittamupajagmatuḥ .. 3 ..
शिरसा सुप्रणम्याशु गणावूचतुरादरात् ॥ गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ॥ ४ ॥
śirasā supraṇamyāśu gaṇāvūcaturādarāt .. gṛhītvā caraṇau tasya śāpoddhārecchayā ca tau .. 4 ..
शिवगणावूचतुः ।।
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्या वयोर्वचः ॥ तवापराधकर्तारावावां विप्रौ न वस्तुतः ॥ ५ ॥
brahmaputra surarṣe hi śṛṇu prītyā vayorvacaḥ .. tavāparādhakartārāvāvāṃ viprau na vastutaḥ .. 5 ..
आवां हरगणौ विप्र तवागस्कारिणौ मुने ॥ स्वयम्बरे राजपुत्र्या मायामोहितचेतसा ॥ ६ ॥
āvāṃ haragaṇau vipra tavāgaskāriṇau mune .. svayambare rājaputryā māyāmohitacetasā .. 6 ..
त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ॥ ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ॥ ७ ॥
tvayā dattaśca nau śāpaḥ pareśapreritena ha .. jñātvā kusamayaṃ tatra maunameva hi jīvanam .. 7 ..
स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ॥ सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ॥ ८ ॥
svakarmaṇaḥ phalaṃ prāptaṃ kasyāpi na hi dūṣaṇam .. suprasanno bhava vibho kurvanugrahamadya nau .. 8 ..
सूत उवाच ।।
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ॥ प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ॥ ९ ॥
vaca ākarṇya gaṇayoriti bhaktyuktamādarāt .. pratyuvāca muniḥ prītyā paścāttāpamavāpya saḥ .. 9 ..
नारद उवाच ।।
शृणुतं मे महादेव गणा मान्यतमौ सताम् ॥ वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम्॥ ! 2.1.5.१०॥
śṛṇutaṃ me mahādeva gaṇā mānyatamau satām .. vacanaṃ sukhadaṃ mohanirmuktaṃ ca yathārthakam.. ! 2.1.5.10..
पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशात् युवम् ॥ सर्वथा मोहमापन्नश्शप्तवान्वां कुशेमुषिः ॥ ११ ॥
purā mama matirbhraṣṭāsīcchivecchāvaśāt yuvam .. sarvathā mohamāpannaśśaptavānvāṃ kuśemuṣiḥ .. 11 ..
यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ॥ शापोद्धारमहं वच्मि क्षमथा मघमद्य मे ॥ १२ ॥
yaduktaṃ tattathā bhāvi tathāpi śṛṇutāṃ gaṇau .. śāpoddhāramahaṃ vacmi kṣamathā maghamadya me .. 12 ..
वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ॥ स्यातां विभवसंयुक्तौ बलिनो सुप्रतापिनौ ॥ १३ ॥
vīryānmunivarasyāptvā rākṣaseśatvamādiśam .. syātāṃ vibhavasaṃyuktau balino supratāpinau .. 13 ..
सर्वब्रह्मांडराजानौ शिवभक्तौ जितेन्द्रियौ ॥ शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ॥ १४ ॥
sarvabrahmāṃḍarājānau śivabhaktau jitendriyau .. śivāparatanormṛtyuṃ prāpya svaṃ padamāpsyathaḥ .. 14 ..
सूत उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ॥ उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ॥ १५ ॥
ityākarṇya munervākyaṃ nāradasya mahātmanaḥ .. ubhau haragaṇau prītau svaṃ padaṃ jagmaturmudā .. 15 ..
नारदोऽपि परं प्रीतो ध्यायञ्छिवमनन्यधीः ॥ विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः ॥ १६ ॥
nārado'pi paraṃ prīto dhyāyañchivamananyadhīḥ .. vicacāra mahīṃ paśyañchivatīrthānyabhīkṣṇaśaḥ .. 16 ..
काशीं प्राप्याथ स मुनिः सर्वोपरि विराजिताम् ॥ शिवप्रियां शंभुसुखप्रदां शम्भुस्वरूपिणीम् ॥ १७ ॥
kāśīṃ prāpyātha sa muniḥ sarvopari virājitām .. śivapriyāṃ śaṃbhusukhapradāṃ śambhusvarūpiṇīm .. 17 ..
दृष्ट्वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह ॥ आनर्च परम प्रीत्या परमानन्दसंयुतः ॥ १८ ॥
dṛṣṭvā kāśīṃ kṛtā'rthobhūtkāśīnāthaṃ dadarśa ha .. ānarca parama prītyā paramānandasaṃyutaḥ .. 18 ..
स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः ॥ नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ॥ ॥ १९॥
sa mudaḥ sevyatāṃ kāśīṃ kṛtārtho munisattamaḥ .. namansaṃvarṇayanbhaktyā saṃsmaranpremavihvalaḥ .. .. 19..
ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ॥ शिवतत्त्वं विशेषेण ज्ञातुमिच्छुस्स नारदः ॥ 2.1.5.२० ॥
brahmalokaṃ jagāmātha śivasmaraṇasanmatiḥ .. śivatattvaṃ viśeṣeṇa jñātumicchussa nāradaḥ .. 2.1.5.20 ..
नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ॥ पप्रच्छ शिवत्तत्वं शिवसंभक्तमानसः ॥ २१॥
natvā tatra vidhiṃ bhaktyā stutvā ca vividhaistavaiḥ .. papraccha śivattatvaṃ śivasaṃbhaktamānasaḥ .. 21..
नारद उवाच ।।
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ॥ त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ २२ ॥
brahmanbrahmasvarūpajña pitāmaha jagatprabho .. tvatprasādānmayā sarvaṃ viṣṇormāhātmyamuttamam .. 22 ..
भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ॥ दानमार्गञ्च तीर्थानां मार्गं च श्रुतवानहम् ॥ २३ ॥
bhaktimārgaṃ jñānamārgaṃ tapomārgaṃ sudustaram .. dānamārgañca tīrthānāṃ mārgaṃ ca śrutavānaham .. 23 ..
न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ॥ चरित्रं विविधं तस्य निवेदय मम प्रभो ॥ २४ ॥
na jñātaṃ śivatattvaṃ ca pūjāvidhimataḥ kramāt .. caritraṃ vividhaṃ tasya nivedaya mama prabho .. 24 ..
निर्गुणोऽपि शिवस्तात सगुणश्शंकरः कथम् ॥ शिवतत्त्वं न जानामि मोहितश्शिवमायया ॥ २५॥
nirguṇo'pi śivastāta saguṇaśśaṃkaraḥ katham .. śivatattvaṃ na jānāmi mohitaśśivamāyayā .. 25..
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेण प्रतिष्ठितः ॥ सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ २६ ॥
sṛṣṭeḥ pūrvaṃ kathaṃ śaṃbhussvarūpeṇa pratiṣṭhitaḥ .. sṛṣṭimadhye sa hi kathaṃ krīḍansaṃvartate prabhuḥ .. 26 ..
तदन्ते च कथं देवस्स तिष्ठति महेश्वरः ॥ कथं प्रसन्नतां याति शंकरो लोकशंकरः ॥ २७ ॥
tadante ca kathaṃ devassa tiṣṭhati maheśvaraḥ .. kathaṃ prasannatāṃ yāti śaṃkaro lokaśaṃkaraḥ .. 27 ..
संतुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ॥ किं फलं यच्छति विधे तत्सर्वं कथयस्व मे ॥ २८ ॥
saṃtuṣṭaśca svabhaktebhyaḥ parebhyaśca maheśvaraḥ .. kiṃ phalaṃ yacchati vidhe tatsarvaṃ kathayasva me .. 28 ..
सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ॥ भक्तप्रयासं स महान्न पश्यति दयापरः ॥ २९ ॥
sadyaḥ prasanno bhagavānbhavatītyanusaṃśrutam .. bhaktaprayāsaṃ sa mahānna paśyati dayāparaḥ .. 29 ..
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाश्शिवांशजाः ॥ महेशस्तत्र पूर्णांशस्स्वयमेव शिवः परः ॥ 2.1.5.३० ॥
brahmā viṣṇurmaheśaśca trayo devāśśivāṃśajāḥ .. maheśastatra pūrṇāṃśassvayameva śivaḥ paraḥ .. 2.1.5.30 ..
तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥ उमाविर्भावमाख्याहि तद्विवाहं तथा विभो ॥ ३१॥
tasyāvirbhāvamākhyāhi caritāni viśeṣataḥ .. umāvirbhāvamākhyāhi tadvivāhaṃ tathā vibho .. 31..
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि॥ एतत्सर्वं तथान्यच्च कथनीयं त्वयानघ ॥ ३२॥
tadgārhasthyaṃ viśeṣeṇa tathā līlāḥ parā api.. etatsarvaṃ tathānyacca kathanīyaṃ tvayānagha .. 32..
तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः॥ प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च॥ ३३॥
tadutpattiṃ vivāhaṃ ca śivāyāstu viśeṣataḥ.. prabrūhi me prajānātha guhajanma tathaiva ca.. 33..
बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो॥ अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि ॥ ३४॥
bahubhyaśca śrutaṃ pūrvaṃ na tṛpto'smi jagatprabho.. atastvāṃ śaraṇaṃ prāptaḥ kṛpāṃ kuru mamopari .. 34..
इति श्रुत्वा वचस्तस्य नारदस्यांगजस्य हि॥ उवाच वचनं तत्र ब्रह्मा लोकपितामहः॥ ३५॥
iti śrutvā vacastasya nāradasyāṃgajasya hi.. uvāca vacanaṃ tatra brahmā lokapitāmahaḥ.. 35..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम पञ्चमोऽध्यायः॥ ५॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradapraśnavarṇanonāma pañcamo'dhyāyaḥ.. 5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In