| |
|

This overlay will guide you through the buttons:

।।ब्रह्मोवाच।।
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ॥ लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १ ॥
bho brahmansādhu pṛṣṭo'haṃ tvayā vibudhasattama .. lokopakāriṇā nityaṃ lokānāṃ hitakāmyayā .. 1 ..
यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ॥ तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २॥
yacchrutvā sarvalokānāṃ sarvapāpakṣayo bhavet .. tadahaṃ te pravakṣyāmi śivatattvamanāmayam .. 2..
शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ॥ ज्ञातश्च परमं रूपमद्भुतं च परेण न ॥ ३॥
śivatattvaṃ mayā naiva viṣṇunāpi yathārthataḥ .. jñātaśca paramaṃ rūpamadbhutaṃ ca pareṇa na .. 3..
महाप्रलयकाले च नष्टे स्थावरजंगमे ॥ आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४॥
mahāpralayakāle ca naṣṭe sthāvarajaṃgame .. āsīttamomayaṃ sarvamanarkagrahatārakam .. 4..
अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ॥ अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २॥
acandramanahorātramanagnyanilabhūjalam .. apradhānaṃ viyacchūnyamanyatejovivarjitam .. 2..
अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ॥ अव्यक्तगंधरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६ ॥
adṛṣṭatvādirahitaṃ śabdasparśasamujjhitam .. avyaktagaṃdharūpaṃ ca rasatyaktamadiṅmukham .. 6 ..
इत्थं सत्यंधतमसे सूचीभेद्यं निरंतरे ॥ तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७ ॥
itthaṃ satyaṃdhatamase sūcībhedyaṃ niraṃtare .. tatsadbrahmeti yacchrutvā sadekaṃ pratipadyate .. 7 ..
इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ॥ योगिनोंतर्हिताकाशे यत्पश्यंति निरंतरम् ॥ ८॥
itīdṛśaṃ yadā nāsīdyattatsadasadātmakam .. yoginoṃtarhitākāśe yatpaśyaṃti niraṃtaram .. 8..
अमनोगोचरम्वाचां विषयन्न कदाचन ॥ अनामरूपवर्णं च न च स्थूलं न यत्कृशम्॥ ९॥
amanogocaramvācāṃ viṣayanna kadācana .. anāmarūpavarṇaṃ ca na ca sthūlaṃ na yatkṛśam.. 9..
अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ॥ न यत्रोपचयः कश्चित्तथा नापचयोऽपि च ॥ 2.1.6.१०॥
ahrasvadīrghamalaghugurutvaparivarjitam .. na yatropacayaḥ kaścittathā nāpacayo'pi ca .. 2.1.6.10..
अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ॥ सत्यं ज्ञानमनंतं च परानंदम्परम्महः ॥ १ १॥
abhidhatte sa cakitaṃ yadastīti śrutiḥ punaḥ .. satyaṃ jñānamanaṃtaṃ ca parānaṃdamparammahaḥ .. 1 1..
अप्रमेयमनाधारमविकारमनाकृति ॥ निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम् ॥ १२॥
aprameyamanādhāramavikāramanākṛti .. nirguṇaṃ yogigamyañca sarvavyāpyekakārakam .. 12..
निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ॥ अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३॥
nirvikalpaṃ nirāraṃbhaṃ nirmāyaṃ nirupadravam .. advitīyamanādyantamavikāśaṃ cidātmakam .. 13..
यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै ॥ कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४ ॥
yasyetthaṃ saṃvikalpaṃte saṃjñāsaṃjñoktitaḥ sma vai .. kiyatā caiva kālena dvitīyecchā'bhavatkila .. 14 ..
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ॥ सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५ ॥
amūrtena svamūrtiśca tenākalpi svalīlayā .. sarvaiśvaryaguṇopetā sarvajñānamayī śubhā .. 15 ..
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ॥ सर्वेकवंद्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६ ॥
sarvagā sarvarūpā ca sarvadṛksarvakāriṇī .. sarvekavaṃdyā sarvādyā sarvadā sarvasaṃskṛtiḥ .. 16 ..
परिकल्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ॥ अद्वितीयमनाद्यंतं सर्वाभासं चिदात्मकम् ॥ अंतर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम् ॥ १७ ॥
parikalyeti tāṃ mūrtimaiśvarīṃ śuddharūpiṇīm .. advitīyamanādyaṃtaṃ sarvābhāsaṃ cidātmakam .. aṃtardadhe parākhyaṃ yadbrahma sarvagamavyayam .. 17 ..
अमूर्ते यत्पराख्यं वै तस्य मूर्तिस्सदाशिवः ॥ अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ ॥ १८ ॥
amūrte yatparākhyaṃ vai tasya mūrtissadāśivaḥ .. arvācīnāḥ parācīnā īśvaraṃ taṃ jagurbudhāḥ .. .. 18 ..
शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ॥ स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९ ॥
śaktistadaikalenāpi svairaṃ viharatā tanuḥ .. svavigrahātsvayaṃ sṛṣṭā svaśarīrānapāyinī .. 19 ..
प्रधानं प्रकृति तां च मायां गुणवतीं पराम् ॥ बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ 2.1.6.२० ॥
pradhānaṃ prakṛti tāṃ ca māyāṃ guṇavatīṃ parām .. buddhitattvasya jananīmāhurvikṛtivarjitām .. 2.1.6.20 ..
सा शक्तिरम्बिका प्रोक्ता प्रकृतिस्सकलेश्वरी॥ त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१ ॥
sā śaktirambikā proktā prakṛtissakaleśvarī.. tridevajananī nityā mūlakāraṇamityuta .. 21 ..
अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ॥ राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२॥
asyā aṣṭau bhujāścāsanvicitravadanā śubhā .. rākācandrasahasrasya vadane bhāśca nityaśaḥ .. 22..
नानाभरणसंयुक्ता नानागतिसमन्विता ॥ नानायुधधरा देवी फुल्लपंकजलोचना ॥ २३ ॥
nānābharaṇasaṃyuktā nānāgatisamanvitā .. nānāyudhadharā devī phullapaṃkajalocanā .. 23 ..
अचिंत्यतेजसा युक्ता सर्वयोनिस्समुद्यता ॥ एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४ ॥
aciṃtyatejasā yuktā sarvayonissamudyatā .. ekākinī yadā māyā saṃyogāccāpyanekikā .. 24 ..
परः पुमानीश्वरस्स शिवश्शंभुरनीश्वरः ॥ शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५॥
paraḥ pumānīśvarassa śivaśśaṃbhuranīśvaraḥ .. śīrṣe mandākinīdhārī bhālacandrastrilocanaḥ .. 25..
पंचवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ॥ कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः ॥ २६॥
paṃcavaktraḥ prasannātmā daśabāhustriśūladhṛk .. karpūragaurasusito bhasmoddhūlitavigrahaḥ .. 26..
युगपच्च तया शक्त्या साकं कालस्वरूपिणा ॥ शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा॥ २७ ॥
yugapacca tayā śaktyā sākaṃ kālasvarūpiṇā .. śivalokābhidhaṃ kṣetraṃ nirmitaṃ tena brahmaṇā.. 27 ..
तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् ॥ परं निर्वाणसंख्यानं सर्वोपरि विराजितम् ॥ २८ ॥
tadeva kāśiketyetatprocyate kṣetramuttamam .. paraṃ nirvāṇasaṃkhyānaṃ sarvopari virājitam .. 28 ..
ताभ्यां च रममाणाभ्यां च तस्मिन्क्षेत्रे मनोरमे ॥ परमानंदरूपाभ्यां परमानन्दरूपिणी ॥ २९॥
tābhyāṃ ca ramamāṇābhyāṃ ca tasminkṣetre manorame .. paramānaṃdarūpābhyāṃ paramānandarūpiṇī .. 29..
मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन ॥ विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः॥ 2.1.6.३०॥
mune pralayakālepi na tatkṣetraṃ kadācana .. vimuktaṃ hi śivābhyāṃ yadavimuktaṃ tato viduḥ.. 2.1.6.30..
अस्यानन्दवनं नाम पुराकारि पिनाकिना ॥ क्षेत्रस्यानंदहेतुत्वादविमुक्तमनंतरम्॥ ३१॥
asyānandavanaṃ nāma purākāri pinākinā .. kṣetrasyānaṃdahetutvādavimuktamanaṃtaram.. 31..
अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः॥ इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यपरः किल ॥ ३२ ॥
athānandavane tasmiñcchivayo ramamāṇayoḥ.. icchetyabhūtsurarṣe hi sṛjyaḥ kopyaparaḥ kila .. 32 ..
यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ ॥ निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ॥ ३३॥
yasminyasya mahābhāramāvāṃ svasvairacāriṇau .. nirvāṇadhāraṇaṃ kurvaḥ kevalaṃ kāśiśāyinau .. 33..
स एव सर्वं कुरुतां स एव परिपातु च ॥ स एव संवृणोत्वं ते मदनुग्रहतस्सदा ॥ ३४॥
sa eva sarvaṃ kurutāṃ sa eva paripātu ca .. sa eva saṃvṛṇotvaṃ te madanugrahatassadā .. 34..
चेतस्समुद्रमाकुंच्य चिंताकल्लोललोलितम् ॥ सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ ३५॥
cetassamudramākuṃcya ciṃtākallolalolitam .. sattvaratnaṃ tamogrāhaṃ rajovidrumavallitam .. 35..
यस्य प्रसादात्तिष्ठावस्सुखमानंदकानने॥ परिक्षिप्तमनोवृत्तौ बहिश्चिंतातुरे सुखम् ॥ ३६॥
yasya prasādāttiṣṭhāvassukhamānaṃdakānane.. parikṣiptamanovṛttau bahiściṃtāture sukham .. 36..
संप्रधार्य्येति स विभुस्तया शक्त्या परेश्वरः ॥ सव्ये व्यापारयांचक्रे दशमेंऽगेसुधासवम् ॥ ३७ ॥
saṃpradhāryyeti sa vibhustayā śaktyā pareśvaraḥ .. savye vyāpārayāṃcakre daśameṃ'gesudhāsavam .. 37 ..
ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ॥ शांतस्सत्त्वगुणोद्रिक्तो गांभीर्य्यामितसागरः ॥ ३८॥
tataḥ pumānāvirāsīdekastrailokyasuṃdaraḥ .. śāṃtassattvaguṇodrikto gāṃbhīryyāmitasāgaraḥ .. 38..
तथा च क्षमया युक्तो मुनेऽलब्धोपमो ऽभवत् ॥ इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ॥ ३९ ॥
tathā ca kṣamayā yukto mune'labdhopamo 'bhavat .. indranīladyutiḥ śrīmānpuṇḍarīkottamekṣaṇaḥ .. 39 ..
सुवर्णकृतिभृच्छ्रेष्ठ दुकूलयुगलावृतः ॥ लसत्प्रचंडदोर्दण्डयुगलोह्यपराजितः ॥ 2.1.6.४०॥
suvarṇakṛtibhṛcchreṣṭha dukūlayugalāvṛtaḥ .. lasatpracaṃḍadordaṇḍayugalohyaparājitaḥ .. 2.1.6.40..
ततस्स पुरुषश्शंभुं प्रणम्य परमेश्वरम् ॥ नामानि कुरु मे स्वामिन्वद कर्मं जगाविति ॥ ४१॥
tatassa puruṣaśśaṃbhuṃ praṇamya parameśvaram .. nāmāni kuru me svāminvada karmaṃ jagāviti .. 41..
तच्छ्रुत्वा वचनम्प्राह शंकरः प्रहसन्प्रभुः ॥ पुरुषं तं महेशानो वाचा मेघगभीरया॥ ४२॥
tacchrutvā vacanamprāha śaṃkaraḥ prahasanprabhuḥ .. puruṣaṃ taṃ maheśāno vācā meghagabhīrayā.. 42..
शिव उवाच।।
विष्ण्वितिव्यापकत्वात्ते नाम ख्यातं भविष्यति॥ बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ॥ ४३॥
viṣṇvitivyāpakatvātte nāma khyātaṃ bhaviṣyati.. bahūnyanyāni nāmāni bhaktasaukhyakarāṇi ha .. 43..
तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ॥ इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ॥ ४४॥
tapaḥ kuru dṛḍho bhūtvā paramaṃ kāryasādhanam .. ityuktvā śvāsamārgeṇa dadau ca nigamaṃ tataḥ .. 44..
ततोऽच्युतश्शिवं नत्वा चकार विपुलं तपः ॥ अंतर्द्धानं गतश्शक्त्या सलोकः परमेश्वरः ॥ ४९॥
tato'cyutaśśivaṃ natvā cakāra vipulaṃ tapaḥ .. aṃtarddhānaṃ gataśśaktyā salokaḥ parameśvaraḥ .. 49..
दिव्यं द्वादश साहस्रं वर्षं तप्त्वापि चाच्युतः ॥ न प्राप स्वाभिलषितं सर्वदं शंभुदर्शनम् ॥ ४६ ॥
divyaṃ dvādaśa sāhasraṃ varṣaṃ taptvāpi cācyutaḥ .. na prāpa svābhilaṣitaṃ sarvadaṃ śaṃbhudarśanam .. 46 ..
तत्तत्संशयमापन्नश्चिंतितं हृदि सादरम् ॥ मयाद्य किं प्रकर्तव्यमिति विष्णुश्शिवं स्मरन् ॥ ४७ ॥
tattatsaṃśayamāpannaściṃtitaṃ hṛdi sādaram .. mayādya kiṃ prakartavyamiti viṣṇuśśivaṃ smaran .. 47 ..
एतस्मिन्नंतरे वाणी समुत्पन्ना शिवाच्छुभा ॥ तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये ॥ ४८ ॥
etasminnaṃtare vāṇī samutpannā śivācchubhā .. tapaḥ punaḥ prakarttavyaṃ saṃśayasyāpanuttaye .. 48 ..
ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ॥ बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ॥ ४९ ॥
tatastena ca tacchrutvā tapastaptaṃ sudāruṇam .. bahukālaṃ tadā brahmadhyānamārgapareṇa hi .. 49 ..
ततस्स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ॥ सुप्रीतो विस्मयं प्राप्तः किं यत्तव महा इति ॥ 2.1.6.५० ॥
tatassa puruṣo viṣṇuḥ prabuddho dhyānamārgataḥ .. suprīto vismayaṃ prāptaḥ kiṃ yattava mahā iti .. 2.1.6.50 ..
परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ॥ जलधारा हि संयाता विविधाश्शिवमायया ॥ ५१॥
pariśramavatastasya viṣṇoḥ svāṅgebhya eva ca .. jaladhārā hi saṃyātā vividhāśśivamāyayā .. 51..
अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ॥ ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ॥ ५२ ॥
abhivyāptaṃ ca sakalaṃ śūnyaṃ yattanmahāmune .. brahmarūpaṃ jalamabhūtsparśanātpāpanāśanam .. 52 ..
तदा श्रांतश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ॥ सुष्वाप परम प्रीतो बहुकालं विमोहितः ॥ ५३ ॥
tadā śrāṃtaśca puruṣo viṣṇustasmiñjale svayam .. suṣvāpa parama prīto bahukālaṃ vimohitaḥ .. 53 ..
नारायणेति नामापि तस्यसीच्छ्रुतिसंमतम् ॥ नान्यत्किंचित्तदा ह्यासीत्प्राकृतं पुरुषं विना॥ ५४॥
nārāyaṇeti nāmāpi tasyasīcchrutisaṃmatam .. nānyatkiṃcittadā hyāsītprākṛtaṃ puruṣaṃ vinā.. 54..
एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ॥ तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते ॥ ५५ ॥
etasminnantare kāle tattvānyāsanmahātmanaḥ .. tatprakāraṃ śṛṇu prājña gadato me mahāmate .. 55 ..
प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ॥ अहंकारस्ततो जातस्त्रिविधो गुणभेदतः ॥ ५६ ॥
prakṛteśca mahānāsīnmahataśca guṇāstrayaḥ .. ahaṃkārastato jātastrividho guṇabhedataḥ .. 56 ..
तन्मात्राश्च ततो जातः पञ्चभूतानि वै तता ॥ तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ॥ २७॥
tanmātrāśca tato jātaḥ pañcabhūtāni vai tatā .. tadaiva tānīndriyāṇi jñānakarmamayāni ca .. 27..
तत्त्वानामिति संख्यानमुक्तं ते ऋषिसत्तम ॥ जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना ॥ ५८॥
tattvānāmiti saṃkhyānamuktaṃ te ṛṣisattama .. jaḍātmakañca tatsarvaṃ prakṛteḥ puruṣaṃ vinā .. 58..
तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसंख्यकम्॥ शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ॥ ५९॥
tattadaikīkṛtaṃ tattvaṃ caturviṃśatisaṃkhyakam.. śivecchayā gṛhītvā sa suṣvāpa brahmarūpake .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सृष्टिव्याख्यने प्रथमखंडे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः ॥ ६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ sṛṣṭivyākhyane prathamakhaṃḍe viṣṇūtpattivarṇano nāma ṣaṣṭho'dhyāyaḥ .. 6..
।।ब्रह्मोवाच।।
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ॥ लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १ ॥
bho brahmansādhu pṛṣṭo'haṃ tvayā vibudhasattama .. lokopakāriṇā nityaṃ lokānāṃ hitakāmyayā .. 1 ..
यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ॥ तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २॥
yacchrutvā sarvalokānāṃ sarvapāpakṣayo bhavet .. tadahaṃ te pravakṣyāmi śivatattvamanāmayam .. 2..
शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ॥ ज्ञातश्च परमं रूपमद्भुतं च परेण न ॥ ३॥
śivatattvaṃ mayā naiva viṣṇunāpi yathārthataḥ .. jñātaśca paramaṃ rūpamadbhutaṃ ca pareṇa na .. 3..
महाप्रलयकाले च नष्टे स्थावरजंगमे ॥ आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४॥
mahāpralayakāle ca naṣṭe sthāvarajaṃgame .. āsīttamomayaṃ sarvamanarkagrahatārakam .. 4..
अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ॥ अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २॥
acandramanahorātramanagnyanilabhūjalam .. apradhānaṃ viyacchūnyamanyatejovivarjitam .. 2..
अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ॥ अव्यक्तगंधरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६ ॥
adṛṣṭatvādirahitaṃ śabdasparśasamujjhitam .. avyaktagaṃdharūpaṃ ca rasatyaktamadiṅmukham .. 6 ..
इत्थं सत्यंधतमसे सूचीभेद्यं निरंतरे ॥ तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७ ॥
itthaṃ satyaṃdhatamase sūcībhedyaṃ niraṃtare .. tatsadbrahmeti yacchrutvā sadekaṃ pratipadyate .. 7 ..
इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ॥ योगिनोंतर्हिताकाशे यत्पश्यंति निरंतरम् ॥ ८॥
itīdṛśaṃ yadā nāsīdyattatsadasadātmakam .. yoginoṃtarhitākāśe yatpaśyaṃti niraṃtaram .. 8..
अमनोगोचरम्वाचां विषयन्न कदाचन ॥ अनामरूपवर्णं च न च स्थूलं न यत्कृशम्॥ ९॥
amanogocaramvācāṃ viṣayanna kadācana .. anāmarūpavarṇaṃ ca na ca sthūlaṃ na yatkṛśam.. 9..
अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ॥ न यत्रोपचयः कश्चित्तथा नापचयोऽपि च ॥ 2.1.6.१०॥
ahrasvadīrghamalaghugurutvaparivarjitam .. na yatropacayaḥ kaścittathā nāpacayo'pi ca .. 2.1.6.10..
अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ॥ सत्यं ज्ञानमनंतं च परानंदम्परम्महः ॥ १ १॥
abhidhatte sa cakitaṃ yadastīti śrutiḥ punaḥ .. satyaṃ jñānamanaṃtaṃ ca parānaṃdamparammahaḥ .. 1 1..
अप्रमेयमनाधारमविकारमनाकृति ॥ निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम् ॥ १२॥
aprameyamanādhāramavikāramanākṛti .. nirguṇaṃ yogigamyañca sarvavyāpyekakārakam .. 12..
निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ॥ अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३॥
nirvikalpaṃ nirāraṃbhaṃ nirmāyaṃ nirupadravam .. advitīyamanādyantamavikāśaṃ cidātmakam .. 13..
यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै ॥ कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४ ॥
yasyetthaṃ saṃvikalpaṃte saṃjñāsaṃjñoktitaḥ sma vai .. kiyatā caiva kālena dvitīyecchā'bhavatkila .. 14 ..
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ॥ सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५ ॥
amūrtena svamūrtiśca tenākalpi svalīlayā .. sarvaiśvaryaguṇopetā sarvajñānamayī śubhā .. 15 ..
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ॥ सर्वेकवंद्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६ ॥
sarvagā sarvarūpā ca sarvadṛksarvakāriṇī .. sarvekavaṃdyā sarvādyā sarvadā sarvasaṃskṛtiḥ .. 16 ..
परिकल्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ॥ अद्वितीयमनाद्यंतं सर्वाभासं चिदात्मकम् ॥ अंतर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम् ॥ १७ ॥
parikalyeti tāṃ mūrtimaiśvarīṃ śuddharūpiṇīm .. advitīyamanādyaṃtaṃ sarvābhāsaṃ cidātmakam .. aṃtardadhe parākhyaṃ yadbrahma sarvagamavyayam .. 17 ..
अमूर्ते यत्पराख्यं वै तस्य मूर्तिस्सदाशिवः ॥ अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ ॥ १८ ॥
amūrte yatparākhyaṃ vai tasya mūrtissadāśivaḥ .. arvācīnāḥ parācīnā īśvaraṃ taṃ jagurbudhāḥ .. .. 18 ..
शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ॥ स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९ ॥
śaktistadaikalenāpi svairaṃ viharatā tanuḥ .. svavigrahātsvayaṃ sṛṣṭā svaśarīrānapāyinī .. 19 ..
प्रधानं प्रकृति तां च मायां गुणवतीं पराम् ॥ बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ 2.1.6.२० ॥
pradhānaṃ prakṛti tāṃ ca māyāṃ guṇavatīṃ parām .. buddhitattvasya jananīmāhurvikṛtivarjitām .. 2.1.6.20 ..
सा शक्तिरम्बिका प्रोक्ता प्रकृतिस्सकलेश्वरी॥ त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१ ॥
sā śaktirambikā proktā prakṛtissakaleśvarī.. tridevajananī nityā mūlakāraṇamityuta .. 21 ..
अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ॥ राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२॥
asyā aṣṭau bhujāścāsanvicitravadanā śubhā .. rākācandrasahasrasya vadane bhāśca nityaśaḥ .. 22..
नानाभरणसंयुक्ता नानागतिसमन्विता ॥ नानायुधधरा देवी फुल्लपंकजलोचना ॥ २३ ॥
nānābharaṇasaṃyuktā nānāgatisamanvitā .. nānāyudhadharā devī phullapaṃkajalocanā .. 23 ..
अचिंत्यतेजसा युक्ता सर्वयोनिस्समुद्यता ॥ एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४ ॥
aciṃtyatejasā yuktā sarvayonissamudyatā .. ekākinī yadā māyā saṃyogāccāpyanekikā .. 24 ..
परः पुमानीश्वरस्स शिवश्शंभुरनीश्वरः ॥ शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५॥
paraḥ pumānīśvarassa śivaśśaṃbhuranīśvaraḥ .. śīrṣe mandākinīdhārī bhālacandrastrilocanaḥ .. 25..
पंचवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ॥ कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः ॥ २६॥
paṃcavaktraḥ prasannātmā daśabāhustriśūladhṛk .. karpūragaurasusito bhasmoddhūlitavigrahaḥ .. 26..
युगपच्च तया शक्त्या साकं कालस्वरूपिणा ॥ शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा॥ २७ ॥
yugapacca tayā śaktyā sākaṃ kālasvarūpiṇā .. śivalokābhidhaṃ kṣetraṃ nirmitaṃ tena brahmaṇā.. 27 ..
तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् ॥ परं निर्वाणसंख्यानं सर्वोपरि विराजितम् ॥ २८ ॥
tadeva kāśiketyetatprocyate kṣetramuttamam .. paraṃ nirvāṇasaṃkhyānaṃ sarvopari virājitam .. 28 ..
ताभ्यां च रममाणाभ्यां च तस्मिन्क्षेत्रे मनोरमे ॥ परमानंदरूपाभ्यां परमानन्दरूपिणी ॥ २९॥
tābhyāṃ ca ramamāṇābhyāṃ ca tasminkṣetre manorame .. paramānaṃdarūpābhyāṃ paramānandarūpiṇī .. 29..
मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन ॥ विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः॥ 2.1.6.३०॥
mune pralayakālepi na tatkṣetraṃ kadācana .. vimuktaṃ hi śivābhyāṃ yadavimuktaṃ tato viduḥ.. 2.1.6.30..
अस्यानन्दवनं नाम पुराकारि पिनाकिना ॥ क्षेत्रस्यानंदहेतुत्वादविमुक्तमनंतरम्॥ ३१॥
asyānandavanaṃ nāma purākāri pinākinā .. kṣetrasyānaṃdahetutvādavimuktamanaṃtaram.. 31..
अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः॥ इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यपरः किल ॥ ३२ ॥
athānandavane tasmiñcchivayo ramamāṇayoḥ.. icchetyabhūtsurarṣe hi sṛjyaḥ kopyaparaḥ kila .. 32 ..
यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ ॥ निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ॥ ३३॥
yasminyasya mahābhāramāvāṃ svasvairacāriṇau .. nirvāṇadhāraṇaṃ kurvaḥ kevalaṃ kāśiśāyinau .. 33..
स एव सर्वं कुरुतां स एव परिपातु च ॥ स एव संवृणोत्वं ते मदनुग्रहतस्सदा ॥ ३४॥
sa eva sarvaṃ kurutāṃ sa eva paripātu ca .. sa eva saṃvṛṇotvaṃ te madanugrahatassadā .. 34..
चेतस्समुद्रमाकुंच्य चिंताकल्लोललोलितम् ॥ सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ ३५॥
cetassamudramākuṃcya ciṃtākallolalolitam .. sattvaratnaṃ tamogrāhaṃ rajovidrumavallitam .. 35..
यस्य प्रसादात्तिष्ठावस्सुखमानंदकानने॥ परिक्षिप्तमनोवृत्तौ बहिश्चिंतातुरे सुखम् ॥ ३६॥
yasya prasādāttiṣṭhāvassukhamānaṃdakānane.. parikṣiptamanovṛttau bahiściṃtāture sukham .. 36..
संप्रधार्य्येति स विभुस्तया शक्त्या परेश्वरः ॥ सव्ये व्यापारयांचक्रे दशमेंऽगेसुधासवम् ॥ ३७ ॥
saṃpradhāryyeti sa vibhustayā śaktyā pareśvaraḥ .. savye vyāpārayāṃcakre daśameṃ'gesudhāsavam .. 37 ..
ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ॥ शांतस्सत्त्वगुणोद्रिक्तो गांभीर्य्यामितसागरः ॥ ३८॥
tataḥ pumānāvirāsīdekastrailokyasuṃdaraḥ .. śāṃtassattvaguṇodrikto gāṃbhīryyāmitasāgaraḥ .. 38..
तथा च क्षमया युक्तो मुनेऽलब्धोपमो ऽभवत् ॥ इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ॥ ३९ ॥
tathā ca kṣamayā yukto mune'labdhopamo 'bhavat .. indranīladyutiḥ śrīmānpuṇḍarīkottamekṣaṇaḥ .. 39 ..
सुवर्णकृतिभृच्छ्रेष्ठ दुकूलयुगलावृतः ॥ लसत्प्रचंडदोर्दण्डयुगलोह्यपराजितः ॥ 2.1.6.४०॥
suvarṇakṛtibhṛcchreṣṭha dukūlayugalāvṛtaḥ .. lasatpracaṃḍadordaṇḍayugalohyaparājitaḥ .. 2.1.6.40..
ततस्स पुरुषश्शंभुं प्रणम्य परमेश्वरम् ॥ नामानि कुरु मे स्वामिन्वद कर्मं जगाविति ॥ ४१॥
tatassa puruṣaśśaṃbhuṃ praṇamya parameśvaram .. nāmāni kuru me svāminvada karmaṃ jagāviti .. 41..
तच्छ्रुत्वा वचनम्प्राह शंकरः प्रहसन्प्रभुः ॥ पुरुषं तं महेशानो वाचा मेघगभीरया॥ ४२॥
tacchrutvā vacanamprāha śaṃkaraḥ prahasanprabhuḥ .. puruṣaṃ taṃ maheśāno vācā meghagabhīrayā.. 42..
शिव उवाच।।
विष्ण्वितिव्यापकत्वात्ते नाम ख्यातं भविष्यति॥ बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ॥ ४३॥
viṣṇvitivyāpakatvātte nāma khyātaṃ bhaviṣyati.. bahūnyanyāni nāmāni bhaktasaukhyakarāṇi ha .. 43..
तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ॥ इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ॥ ४४॥
tapaḥ kuru dṛḍho bhūtvā paramaṃ kāryasādhanam .. ityuktvā śvāsamārgeṇa dadau ca nigamaṃ tataḥ .. 44..
ततोऽच्युतश्शिवं नत्वा चकार विपुलं तपः ॥ अंतर्द्धानं गतश्शक्त्या सलोकः परमेश्वरः ॥ ४९॥
tato'cyutaśśivaṃ natvā cakāra vipulaṃ tapaḥ .. aṃtarddhānaṃ gataśśaktyā salokaḥ parameśvaraḥ .. 49..
दिव्यं द्वादश साहस्रं वर्षं तप्त्वापि चाच्युतः ॥ न प्राप स्वाभिलषितं सर्वदं शंभुदर्शनम् ॥ ४६ ॥
divyaṃ dvādaśa sāhasraṃ varṣaṃ taptvāpi cācyutaḥ .. na prāpa svābhilaṣitaṃ sarvadaṃ śaṃbhudarśanam .. 46 ..
तत्तत्संशयमापन्नश्चिंतितं हृदि सादरम् ॥ मयाद्य किं प्रकर्तव्यमिति विष्णुश्शिवं स्मरन् ॥ ४७ ॥
tattatsaṃśayamāpannaściṃtitaṃ hṛdi sādaram .. mayādya kiṃ prakartavyamiti viṣṇuśśivaṃ smaran .. 47 ..
एतस्मिन्नंतरे वाणी समुत्पन्ना शिवाच्छुभा ॥ तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये ॥ ४८ ॥
etasminnaṃtare vāṇī samutpannā śivācchubhā .. tapaḥ punaḥ prakarttavyaṃ saṃśayasyāpanuttaye .. 48 ..
ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ॥ बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ॥ ४९ ॥
tatastena ca tacchrutvā tapastaptaṃ sudāruṇam .. bahukālaṃ tadā brahmadhyānamārgapareṇa hi .. 49 ..
ततस्स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ॥ सुप्रीतो विस्मयं प्राप्तः किं यत्तव महा इति ॥ 2.1.6.५० ॥
tatassa puruṣo viṣṇuḥ prabuddho dhyānamārgataḥ .. suprīto vismayaṃ prāptaḥ kiṃ yattava mahā iti .. 2.1.6.50 ..
परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ॥ जलधारा हि संयाता विविधाश्शिवमायया ॥ ५१॥
pariśramavatastasya viṣṇoḥ svāṅgebhya eva ca .. jaladhārā hi saṃyātā vividhāśśivamāyayā .. 51..
अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ॥ ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ॥ ५२ ॥
abhivyāptaṃ ca sakalaṃ śūnyaṃ yattanmahāmune .. brahmarūpaṃ jalamabhūtsparśanātpāpanāśanam .. 52 ..
तदा श्रांतश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ॥ सुष्वाप परम प्रीतो बहुकालं विमोहितः ॥ ५३ ॥
tadā śrāṃtaśca puruṣo viṣṇustasmiñjale svayam .. suṣvāpa parama prīto bahukālaṃ vimohitaḥ .. 53 ..
नारायणेति नामापि तस्यसीच्छ्रुतिसंमतम् ॥ नान्यत्किंचित्तदा ह्यासीत्प्राकृतं पुरुषं विना॥ ५४॥
nārāyaṇeti nāmāpi tasyasīcchrutisaṃmatam .. nānyatkiṃcittadā hyāsītprākṛtaṃ puruṣaṃ vinā.. 54..
एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ॥ तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते ॥ ५५ ॥
etasminnantare kāle tattvānyāsanmahātmanaḥ .. tatprakāraṃ śṛṇu prājña gadato me mahāmate .. 55 ..
प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ॥ अहंकारस्ततो जातस्त्रिविधो गुणभेदतः ॥ ५६ ॥
prakṛteśca mahānāsīnmahataśca guṇāstrayaḥ .. ahaṃkārastato jātastrividho guṇabhedataḥ .. 56 ..
तन्मात्राश्च ततो जातः पञ्चभूतानि वै तता ॥ तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ॥ २७॥
tanmātrāśca tato jātaḥ pañcabhūtāni vai tatā .. tadaiva tānīndriyāṇi jñānakarmamayāni ca .. 27..
तत्त्वानामिति संख्यानमुक्तं ते ऋषिसत्तम ॥ जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना ॥ ५८॥
tattvānāmiti saṃkhyānamuktaṃ te ṛṣisattama .. jaḍātmakañca tatsarvaṃ prakṛteḥ puruṣaṃ vinā .. 58..
तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसंख्यकम्॥ शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ॥ ५९॥
tattadaikīkṛtaṃ tattvaṃ caturviṃśatisaṃkhyakam.. śivecchayā gṛhītvā sa suṣvāpa brahmarūpake .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सृष्टिव्याख्यने प्रथमखंडे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः ॥ ६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ sṛṣṭivyākhyane prathamakhaṃḍe viṣṇūtpattivarṇano nāma ṣaṣṭho'dhyāyaḥ .. 6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In