ब्रह्मोवाच ।।
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ।। विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ।। १।।
evaṃ tayormuniśreṣṭha darśanaṃ kāṃkṣamāṇayoḥ || vigarvayośca surayoḥ sadā nau sthitayormune || 1||
दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ।। गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः ।। २।।
dayālurabhavacchaṃbhurdīnānāṃ pratipālakaḥ || garviṇāṃ garvahartā ca saveṣāṃ prabhuravyayaḥ || 2||
तदा समभवत्तत्र नादो वै शब्दलक्षणः ।। ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ।। ३।।
tadā samabhavattatra nādo vai śabdalakṣaṇaḥ || omomiti suraśreṣṭhātsuvyaktaḥ plutalakṣaṇaḥ || 3||
किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ।। विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ।। ४ ।।
kimidaṃ tviti saṃciṃtya mayā tiṣṭhanmahāsvanaḥ || viṣṇussarvasurārādhyo nirvairastuṣṭacetasā || 4 ||
लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ।। आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः ।। ५ ।।
liṃgasya dakṣiṇe bhāge tathāpaśyatsanātanam || ādyaṃ varṇamakārākhyamukāraṃ cottaraṃ tataḥ || 5 ||
मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ।। सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ।। ६।।
makāraṃ madhyataścaiva nādamaṃte'sya comiti || sūryamaṃḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe || 6||
उत्तरे पावकप्रख्यमुकारमृषि सत्तम ।। शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ।। ७।।
uttare pāvakaprakhyamukāramṛṣi sattama || śītāṃśumaṇḍalaprakhyaṃ makāraṃ tasya madhyataḥ || 7||
तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ।। तुरीयातीतममलं निष्कलं निरुपद्रवम् ।। ८ ।।
tasyopari tadā'paśyacchuddhasphaṭikasuprabham || turīyātītamamalaṃ niṣkalaṃ nirupadravam || 8 ||
निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ।। स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम् ।। ९ ।।
nirdvaṃdvaṃ kevalaṃ śūnyaṃ bāhyābhyaṃtaravarjitam || sa bāhyabhyaṃtare caiva bāhyābhyaṃtarasaṃsthitam || 9 ||
आदिमध्यांतरहितमानंदस्यापिकारणम् ।। सत्यमानन्दममृतं परं ब्रह्मपरायणम् ।। 2.1.8.१० ।।
ādimadhyāṃtarahitamānaṃdasyāpikāraṇam || satyamānandamamṛtaṃ paraṃ brahmaparāyaṇam || 2.1.8.10 ||
कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ।। अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च ।। ११ ।।
kuta evātra saṃbhūtaḥ parīkṣāvo'gnisaṃbhavam || adhogamiṣyāmyanalastaṃbhasyānupamasya ca || 11 ||
वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ।। तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम् ।। १२।।
vedaśabdobhayāveśaṃ viśvātmānaṃ vyaciṃtayat || tadā'bhavadṛṣistatra ṛṣessāratamaṃ smṛtam || 12||
तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ।। महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ।। १३।।
tenaiva ṛṣiṇā viṣṇurjñātavānparameśvaram || mahādevaṃ paraṃ brahma śabdabrahmatanuṃ param || 13||
चिंतया रहितो रुद्रो वाचो यन्मनसा सह ।। अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ।। १४।।
ciṃtayā rahito rudro vāco yanmanasā saha || aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ || 14||
एकाक्षरेण तद्वाक्यमृतं परमकारणम् ।। सत्यमानन्दममृतं परं ब्रह्म परात्परम् ।। १५ ।।
ekākṣareṇa tadvākyamṛtaṃ paramakāraṇam || satyamānandamamṛtaṃ paraṃ brahma parātparam || 15 ||
एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ।। एकाक्षरादुकाराख्याद्धरिः परमकारणम्।। १६।।
ekākṣarādakārākhyādbhagavānbījakoṇḍajaḥ || ekākṣarādukārākhyāddhariḥ paramakāraṇam|| 16||
एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ।। सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ।। १७।।
ekākṣarānmakārākhyādbhagavānnīlalohitaḥ || sargakartā tvakārākhyo hyukārākhyastu mohakaḥ || 17||
मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्।। मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ।। १८ ।।
makārākhyastu yo nityamanugrahakaro'bhavat|| makārākhyo vibhurbījī hyakāro bīja ucyate || 18 ||
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ।। बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ।। १९ ।।
ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ || bījī ca bījaṃ tadyonirnādākhyaśca maheśvaraḥ || 19 ||
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ।। अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः ।। 2.1.8.२० ।।
bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ || asya liṃgādabhūdbījamakāro bījinaḥ prabhoḥ || 2.1.8.20 ||
उकारयोनौ निःक्षिप्तमवर्द्धत समंततः।। सौवर्णमभवच्चांडमावेद्य तदलक्षणम् ।। २१ ।।
ukārayonau niḥkṣiptamavarddhata samaṃtataḥ|| sauvarṇamabhavaccāṃḍamāvedya tadalakṣaṇam || 21 ||
अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्।। ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम् ।। २२।।
anekābdaṃ tathā cāpsu divyamaṃḍaṃ vyavasthitam|| tato varṣasahasrāṃte dvidhākṛtamajodbhavam || 22||
अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ।। तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम् ।। २३।।
aṃḍamapsu sthitaṃ sākṣādvyāghāteneśvareṇa tu || tathāsya suśubhaṃ haimaṃ kapālaṃ corddhvasaṃsthitam || 23||
जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ।। तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ।। २४।।
jajñe sā dyaustadaparaṃ pṛthivī paṃcalakṣaṇā || tasmādaṃḍādbhavo jajñe kakārākhyaścaturmukhaḥ || 24||
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ।। एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ।। २५।।
sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ || evamomomiti proktamityāhuryajuṣāṃ varāḥ || 25||
यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ।। एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ।। २६।।
yajuṣāṃ vacanaṃ śrutvā ṛcaḥ samāni sādaram || evameva hare brahmannityāhuścāvayostadā || 26||
ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ।। मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्।। २७।।
tato vijñāya deveśaṃ yathāvacchaktisaṃbhavaiḥ || maṃtraṃ maheśvaraṃ devaṃ tuṣṭāva sumahodayam|| 27||
एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ।। ददर्श च मया सार्द्धं भगवान्विश्वपालकः ।। २८ ।।
etasminnaṃtare'nyacca rūpamadbhutasundaram || dadarśa ca mayā sārddhaṃ bhagavānviśvapālakaḥ || 28 ||
पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ।। नानाकांति समायुक्तं नानाभूषणभूषितम् ।। २९ ।।
paṃcavaktraṃ daśabhujaṃ gaurakarpūravanmune || nānākāṃti samāyuktaṃ nānābhūṣaṇabhūṣitam || 29 ||
महोदारं महावीर्यं महापुरुषलणम् ।। तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ।। 2.1.8.३०।।
mahodāraṃ mahāvīryaṃ mahāpuruṣalaṇam || taṃ dṛṣṭvā paramaṃ rūpaṃ kṛtārtho'bhūnmayā hariḥ || 2.1.8.30||
अथ प्रसन्नो भगवान्महेशः परमेश्वरः ।। दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ।। ३१ ।।
atha prasanno bhagavānmaheśaḥ parameśvaraḥ || divyaṃ śabdamayaṃ rūpamākhyāya prahasansthitaḥ || 31 ||
अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ।। इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ।। ३२।। ।।
akārastasya mūrddhā hi lalāṭo dīrgha ucyate || ikāro dakṣiṇaṃ netramīkāro vāmalocanam || 32|| ||
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ।। ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ।। ३३।।
ukāro dakṣiṇaṃ śrotramūkāro vāma ucyate || ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ || 33||
वामं कपोलमूकारो लृ लॄ नासापुटे उभे।। एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः ।। ३४।।
vāmaṃ kapolamūkāro lṛ lṝ nāsāpuṭe ubhe|| ekāraścoṣṭha ūrddhvaśca hyaikārastvadharo vibhoḥ || 34||
ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ।। अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ।। ३५।।
okāraśca tathaukāro dantapaṃktidvayaṃ kramāt || amastu tālunī tasya devadevasya śūlinaḥ || 35||
कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ।। चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः ।। ३६ ।।
kādipaṃcākṣarāṇyasya pañca hastāśca dakṣiṇe || cādipaṃcākṣarāṇyevaṃ paṃca hastāstu vāmataḥ || 36 ||
टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ।। पकार उदरं तस्य फकारः पार्श्व उच्यते ।। ३७।।
ṭādipaṃcākṣaraṃ pādāstādipaṃcākṣaraṃ tathā || pakāra udaraṃ tasya phakāraḥ pārśva ucyate || 37||
बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ।। मकारो हृदयं शंभोर्महादेवस्य योगिनः ।। ३८।।
bakāro vāmapārśvastu bhakāraḥ skaṃdha ucyate || makāro hṛdayaṃ śaṃbhormahādevasya yoginaḥ || 38||
यकारादिसकारान्ता विभोर्वै सप्तधातवः ।। हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ।। ३९।।
yakārādisakārāntā vibhorvai saptadhātavaḥ || hakāro nābhirūpo hi kṣakāro ghrāṇa ucyate || 39||
एवं शब्दमयं रूपमगुणस्य गुणात्मनः।। दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः ।। 2.1.8.४०।।
evaṃ śabdamayaṃ rūpamaguṇasya guṇātmanaḥ|| dṛṣṭvā tamumayā sārddhaṃ kṛtārtho'bhūnmayā hariḥ || 2.1.8.40||
एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ।। प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः।। ४१।।
evaṃ dṛṣṭvā maheśānaṃ śabdabrahmatanuṃ śivam || praṇamya ca mayā viṣṇuḥ punaścāpaśyadūrddhvataḥ|| 41||
ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ।। शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम् ।। ४२ ।।
ॐkāraprabhavaṃ maṃtraṃ kalāpaṃcakasaṃyutam || śuddhasphaṭikasaṃkāśaṃ śubhāṣṭatriṃśadakṣaram || 42 ||
मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ।। गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम् ।। ४३ ।।
medhākāramabhūdbhūyassarvadharmārthasādhakam || gāyatrīprabhavaṃ maṃtraṃ sahitaṃ vaśyakārakam || 43 ||
चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ।। अथ पंचसितं मंत्रं कलाष्टक समायुतम् ।। ४४ ।।
caturviṃśativarṇāḍhyaṃ catuṣkālamanuttamam || atha paṃcasitaṃ maṃtraṃ kalāṣṭaka samāyutam || 44 ||
आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ।। यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ।। ४५।।
ābhicārikamatyarthaṃ prāyastriṃśacchubhākṣaram || yajurvedasamāyuktaṃ pañcaviṃśacchubhākṣaram || 45||
कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ।। त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम् ।। ४६ ।।
kalāṣṭakasamā yuktaṃ suśvetaṃ śāṃtikaṃ tathā || trayodaśakalāyuktaṃ bālādyaissaha lohitam || 46 ||
बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ।। वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु ।। ४७ ।।
babhūvurasya cotpattivṛddhisaṃhārakāraṇam || varṇā ekādhikāḥ ṣaṣṭirasya maṃtravarasya tu || 47 ||
पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ।। चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम् ।। ४८ ।।
punarmṛtyuṃjayaṃ mantraṃ pañcākṣaramataḥ param || ciṃtāmaṇiṃ tathā maṃtraṃ dakṣiṇāmūrti saṃjñakam || 48 ||
ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ।। पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ।। ४९ ।।
tatastattvamasītyuktaṃ mahāvākyaṃ harasya ca || pañcamaṃtrāṃstathā labdhvā jajāpa bhagavānhariḥ || 49 ||
अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ।। ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ।। 2.1.8.५० ।।
atha dṛṣṭvā kalāvarṇamṛgyajussāmarūpiṇam || īśānamīśamukuṭaṃ puruṣākhyaṃ purātanam || 2.1.8.50 ||
अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ।। वामपादं महादेवं महाभोगीन्द्रभूषणम् ।। ५१ ।।
aghorahṛdayaṃ hṛdyaṃ sarvaguhyaṃ sadāśivam || vāmapādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam || 51 ||
विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ।। ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम् ।। ५२ ।।
viśvataḥ pādavantaṃ taṃ viśvatokṣikaraṃ śivam || brahmaṇo'dhipati sargasthitisaṃhārakāraṇam || 52 ||
तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ।। मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ।। ५३ ।।
tuṣṭāva vāgbhiriṣṭābhissāmbaṃ varadamīśvaram || mayā ca sahito viṣṇurbhagavāṃstuṣṭacetasā || 53 ||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ।। ८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śabdabrahmatanuvarṇano nāmāṣṭamo'dhyāyaḥ || 8 ||
ब्रह्मोवाच ।।
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ।। विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ।। १।।
evaṃ tayormuniśreṣṭha darśanaṃ kāṃkṣamāṇayoḥ || vigarvayośca surayoḥ sadā nau sthitayormune || 1||
दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ।। गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः ।। २।।
dayālurabhavacchaṃbhurdīnānāṃ pratipālakaḥ || garviṇāṃ garvahartā ca saveṣāṃ prabhuravyayaḥ || 2||
तदा समभवत्तत्र नादो वै शब्दलक्षणः ।। ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ।। ३।।
tadā samabhavattatra nādo vai śabdalakṣaṇaḥ || omomiti suraśreṣṭhātsuvyaktaḥ plutalakṣaṇaḥ || 3||
किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ।। विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ।। ४ ।।
kimidaṃ tviti saṃciṃtya mayā tiṣṭhanmahāsvanaḥ || viṣṇussarvasurārādhyo nirvairastuṣṭacetasā || 4 ||
लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ।। आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः ।। ५ ।।
liṃgasya dakṣiṇe bhāge tathāpaśyatsanātanam || ādyaṃ varṇamakārākhyamukāraṃ cottaraṃ tataḥ || 5 ||
मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ।। सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ।। ६।।
makāraṃ madhyataścaiva nādamaṃte'sya comiti || sūryamaṃḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe || 6||
उत्तरे पावकप्रख्यमुकारमृषि सत्तम ।। शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ।। ७।।
uttare pāvakaprakhyamukāramṛṣi sattama || śītāṃśumaṇḍalaprakhyaṃ makāraṃ tasya madhyataḥ || 7||
तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ।। तुरीयातीतममलं निष्कलं निरुपद्रवम् ।। ८ ।।
tasyopari tadā'paśyacchuddhasphaṭikasuprabham || turīyātītamamalaṃ niṣkalaṃ nirupadravam || 8 ||
निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ।। स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम् ।। ९ ।।
nirdvaṃdvaṃ kevalaṃ śūnyaṃ bāhyābhyaṃtaravarjitam || sa bāhyabhyaṃtare caiva bāhyābhyaṃtarasaṃsthitam || 9 ||
आदिमध्यांतरहितमानंदस्यापिकारणम् ।। सत्यमानन्दममृतं परं ब्रह्मपरायणम् ।। 2.1.8.१० ।।
ādimadhyāṃtarahitamānaṃdasyāpikāraṇam || satyamānandamamṛtaṃ paraṃ brahmaparāyaṇam || 2.1.8.10 ||
कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ।। अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च ।। ११ ।।
kuta evātra saṃbhūtaḥ parīkṣāvo'gnisaṃbhavam || adhogamiṣyāmyanalastaṃbhasyānupamasya ca || 11 ||
वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ।। तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम् ।। १२।।
vedaśabdobhayāveśaṃ viśvātmānaṃ vyaciṃtayat || tadā'bhavadṛṣistatra ṛṣessāratamaṃ smṛtam || 12||
तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ।। महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ।। १३।।
tenaiva ṛṣiṇā viṣṇurjñātavānparameśvaram || mahādevaṃ paraṃ brahma śabdabrahmatanuṃ param || 13||
चिंतया रहितो रुद्रो वाचो यन्मनसा सह ।। अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ।। १४।।
ciṃtayā rahito rudro vāco yanmanasā saha || aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ || 14||
एकाक्षरेण तद्वाक्यमृतं परमकारणम् ।। सत्यमानन्दममृतं परं ब्रह्म परात्परम् ।। १५ ।।
ekākṣareṇa tadvākyamṛtaṃ paramakāraṇam || satyamānandamamṛtaṃ paraṃ brahma parātparam || 15 ||
एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ।। एकाक्षरादुकाराख्याद्धरिः परमकारणम्।। १६।।
ekākṣarādakārākhyādbhagavānbījakoṇḍajaḥ || ekākṣarādukārākhyāddhariḥ paramakāraṇam|| 16||
एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ।। सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ।। १७।।
ekākṣarānmakārākhyādbhagavānnīlalohitaḥ || sargakartā tvakārākhyo hyukārākhyastu mohakaḥ || 17||
मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्।। मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ।। १८ ।।
makārākhyastu yo nityamanugrahakaro'bhavat|| makārākhyo vibhurbījī hyakāro bīja ucyate || 18 ||
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ।। बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ।। १९ ।।
ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ || bījī ca bījaṃ tadyonirnādākhyaśca maheśvaraḥ || 19 ||
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ।। अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः ।। 2.1.8.२० ।।
bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ || asya liṃgādabhūdbījamakāro bījinaḥ prabhoḥ || 2.1.8.20 ||
उकारयोनौ निःक्षिप्तमवर्द्धत समंततः।। सौवर्णमभवच्चांडमावेद्य तदलक्षणम् ।। २१ ।।
ukārayonau niḥkṣiptamavarddhata samaṃtataḥ|| sauvarṇamabhavaccāṃḍamāvedya tadalakṣaṇam || 21 ||
अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्।। ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम् ।। २२।।
anekābdaṃ tathā cāpsu divyamaṃḍaṃ vyavasthitam|| tato varṣasahasrāṃte dvidhākṛtamajodbhavam || 22||
अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ।। तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम् ।। २३।।
aṃḍamapsu sthitaṃ sākṣādvyāghāteneśvareṇa tu || tathāsya suśubhaṃ haimaṃ kapālaṃ corddhvasaṃsthitam || 23||
जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ।। तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ।। २४।।
jajñe sā dyaustadaparaṃ pṛthivī paṃcalakṣaṇā || tasmādaṃḍādbhavo jajñe kakārākhyaścaturmukhaḥ || 24||
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ।। एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ।। २५।।
sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ || evamomomiti proktamityāhuryajuṣāṃ varāḥ || 25||
यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ।। एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ।। २६।।
yajuṣāṃ vacanaṃ śrutvā ṛcaḥ samāni sādaram || evameva hare brahmannityāhuścāvayostadā || 26||
ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ।। मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्।। २७।।
tato vijñāya deveśaṃ yathāvacchaktisaṃbhavaiḥ || maṃtraṃ maheśvaraṃ devaṃ tuṣṭāva sumahodayam|| 27||
एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ।। ददर्श च मया सार्द्धं भगवान्विश्वपालकः ।। २८ ।।
etasminnaṃtare'nyacca rūpamadbhutasundaram || dadarśa ca mayā sārddhaṃ bhagavānviśvapālakaḥ || 28 ||
पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ।। नानाकांति समायुक्तं नानाभूषणभूषितम् ।। २९ ।।
paṃcavaktraṃ daśabhujaṃ gaurakarpūravanmune || nānākāṃti samāyuktaṃ nānābhūṣaṇabhūṣitam || 29 ||
महोदारं महावीर्यं महापुरुषलणम् ।। तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ।। 2.1.8.३०।।
mahodāraṃ mahāvīryaṃ mahāpuruṣalaṇam || taṃ dṛṣṭvā paramaṃ rūpaṃ kṛtārtho'bhūnmayā hariḥ || 2.1.8.30||
अथ प्रसन्नो भगवान्महेशः परमेश्वरः ।। दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ।। ३१ ।।
atha prasanno bhagavānmaheśaḥ parameśvaraḥ || divyaṃ śabdamayaṃ rūpamākhyāya prahasansthitaḥ || 31 ||
अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ।। इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ।। ३२।। ।।
akārastasya mūrddhā hi lalāṭo dīrgha ucyate || ikāro dakṣiṇaṃ netramīkāro vāmalocanam || 32|| ||
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ।। ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ।। ३३।।
ukāro dakṣiṇaṃ śrotramūkāro vāma ucyate || ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ || 33||
वामं कपोलमूकारो लृ लॄ नासापुटे उभे।। एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः ।। ३४।।
vāmaṃ kapolamūkāro lṛ lṝ nāsāpuṭe ubhe|| ekāraścoṣṭha ūrddhvaśca hyaikārastvadharo vibhoḥ || 34||
ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ।। अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ।। ३५।।
okāraśca tathaukāro dantapaṃktidvayaṃ kramāt || amastu tālunī tasya devadevasya śūlinaḥ || 35||
कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ।। चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः ।। ३६ ।।
kādipaṃcākṣarāṇyasya pañca hastāśca dakṣiṇe || cādipaṃcākṣarāṇyevaṃ paṃca hastāstu vāmataḥ || 36 ||
टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ।। पकार उदरं तस्य फकारः पार्श्व उच्यते ।। ३७।।
ṭādipaṃcākṣaraṃ pādāstādipaṃcākṣaraṃ tathā || pakāra udaraṃ tasya phakāraḥ pārśva ucyate || 37||
बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ।। मकारो हृदयं शंभोर्महादेवस्य योगिनः ।। ३८।।
bakāro vāmapārśvastu bhakāraḥ skaṃdha ucyate || makāro hṛdayaṃ śaṃbhormahādevasya yoginaḥ || 38||
यकारादिसकारान्ता विभोर्वै सप्तधातवः ।। हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ।। ३९।।
yakārādisakārāntā vibhorvai saptadhātavaḥ || hakāro nābhirūpo hi kṣakāro ghrāṇa ucyate || 39||
एवं शब्दमयं रूपमगुणस्य गुणात्मनः।। दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः ।। 2.1.8.४०।।
evaṃ śabdamayaṃ rūpamaguṇasya guṇātmanaḥ|| dṛṣṭvā tamumayā sārddhaṃ kṛtārtho'bhūnmayā hariḥ || 2.1.8.40||
एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ।। प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः।। ४१।।
evaṃ dṛṣṭvā maheśānaṃ śabdabrahmatanuṃ śivam || praṇamya ca mayā viṣṇuḥ punaścāpaśyadūrddhvataḥ|| 41||
ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ।। शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम् ।। ४२ ।।
ॐkāraprabhavaṃ maṃtraṃ kalāpaṃcakasaṃyutam || śuddhasphaṭikasaṃkāśaṃ śubhāṣṭatriṃśadakṣaram || 42 ||
मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ।। गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम् ।। ४३ ।।
medhākāramabhūdbhūyassarvadharmārthasādhakam || gāyatrīprabhavaṃ maṃtraṃ sahitaṃ vaśyakārakam || 43 ||
चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ।। अथ पंचसितं मंत्रं कलाष्टक समायुतम् ।। ४४ ।।
caturviṃśativarṇāḍhyaṃ catuṣkālamanuttamam || atha paṃcasitaṃ maṃtraṃ kalāṣṭaka samāyutam || 44 ||
आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ।। यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ।। ४५।।
ābhicārikamatyarthaṃ prāyastriṃśacchubhākṣaram || yajurvedasamāyuktaṃ pañcaviṃśacchubhākṣaram || 45||
कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ।। त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम् ।। ४६ ।।
kalāṣṭakasamā yuktaṃ suśvetaṃ śāṃtikaṃ tathā || trayodaśakalāyuktaṃ bālādyaissaha lohitam || 46 ||
बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ।। वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु ।। ४७ ।।
babhūvurasya cotpattivṛddhisaṃhārakāraṇam || varṇā ekādhikāḥ ṣaṣṭirasya maṃtravarasya tu || 47 ||
पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ।। चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम् ।। ४८ ।।
punarmṛtyuṃjayaṃ mantraṃ pañcākṣaramataḥ param || ciṃtāmaṇiṃ tathā maṃtraṃ dakṣiṇāmūrti saṃjñakam || 48 ||
ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ।। पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ।। ४९ ।।
tatastattvamasītyuktaṃ mahāvākyaṃ harasya ca || pañcamaṃtrāṃstathā labdhvā jajāpa bhagavānhariḥ || 49 ||
अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ।। ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ।। 2.1.8.५० ।।
atha dṛṣṭvā kalāvarṇamṛgyajussāmarūpiṇam || īśānamīśamukuṭaṃ puruṣākhyaṃ purātanam || 2.1.8.50 ||
अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ।। वामपादं महादेवं महाभोगीन्द्रभूषणम् ।। ५१ ।।
aghorahṛdayaṃ hṛdyaṃ sarvaguhyaṃ sadāśivam || vāmapādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam || 51 ||
विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ।। ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम् ।। ५२ ।।
viśvataḥ pādavantaṃ taṃ viśvatokṣikaraṃ śivam || brahmaṇo'dhipati sargasthitisaṃhārakāraṇam || 52 ||
तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ।। मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ।। ५३ ।।
tuṣṭāva vāgbhiriṣṭābhissāmbaṃ varadamīśvaram || mayā ca sahito viṣṇurbhagavāṃstuṣṭacetasā || 53 ||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ।। ८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śabdabrahmatanuvarṇano nāmāṣṭamo'dhyāyaḥ || 8 ||
ॐ श्री परमात्मने नमः