| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ॥ विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ॥ १॥
evaṃ tayormuniśreṣṭha darśanaṃ kāṃkṣamāṇayoḥ .. vigarvayośca surayoḥ sadā nau sthitayormune .. 1..
दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ॥ गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः ॥ २॥
dayālurabhavacchaṃbhurdīnānāṃ pratipālakaḥ .. garviṇāṃ garvahartā ca saveṣāṃ prabhuravyayaḥ .. 2..
तदा समभवत्तत्र नादो वै शब्दलक्षणः ॥ ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ॥ ३॥
tadā samabhavattatra nādo vai śabdalakṣaṇaḥ .. omomiti suraśreṣṭhātsuvyaktaḥ plutalakṣaṇaḥ .. 3..
किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ॥ विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ॥ ४ ॥
kimidaṃ tviti saṃciṃtya mayā tiṣṭhanmahāsvanaḥ .. viṣṇussarvasurārādhyo nirvairastuṣṭacetasā .. 4 ..
लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ॥ आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः ॥ ५ ॥
liṃgasya dakṣiṇe bhāge tathāpaśyatsanātanam .. ādyaṃ varṇamakārākhyamukāraṃ cottaraṃ tataḥ .. 5 ..
मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ॥ सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ॥ ६॥
makāraṃ madhyataścaiva nādamaṃte'sya comiti .. sūryamaṃḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe .. 6..
उत्तरे पावकप्रख्यमुकारमृषि सत्तम ॥ शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ॥ ७॥
uttare pāvakaprakhyamukāramṛṣi sattama .. śītāṃśumaṇḍalaprakhyaṃ makāraṃ tasya madhyataḥ .. 7..
तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ॥ तुरीयातीतममलं निष्कलं निरुपद्रवम् ॥ ८ ॥
tasyopari tadā'paśyacchuddhasphaṭikasuprabham .. turīyātītamamalaṃ niṣkalaṃ nirupadravam .. 8 ..
निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ॥ स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम् ॥ ९ ॥
nirdvaṃdvaṃ kevalaṃ śūnyaṃ bāhyābhyaṃtaravarjitam .. sa bāhyabhyaṃtare caiva bāhyābhyaṃtarasaṃsthitam .. 9 ..
आदिमध्यांतरहितमानंदस्यापिकारणम् ॥ सत्यमानन्दममृतं परं ब्रह्मपरायणम् ॥ 2.1.8.१० ॥
ādimadhyāṃtarahitamānaṃdasyāpikāraṇam .. satyamānandamamṛtaṃ paraṃ brahmaparāyaṇam .. 2.1.8.10 ..
कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ॥ अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च ॥ ११ ॥
kuta evātra saṃbhūtaḥ parīkṣāvo'gnisaṃbhavam .. adhogamiṣyāmyanalastaṃbhasyānupamasya ca .. 11 ..
वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ॥ तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम् ॥ १२॥
vedaśabdobhayāveśaṃ viśvātmānaṃ vyaciṃtayat .. tadā'bhavadṛṣistatra ṛṣessāratamaṃ smṛtam .. 12..
तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ॥ महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ॥ १३॥
tenaiva ṛṣiṇā viṣṇurjñātavānparameśvaram .. mahādevaṃ paraṃ brahma śabdabrahmatanuṃ param .. 13..
चिंतया रहितो रुद्रो वाचो यन्मनसा सह ॥ अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ १४॥
ciṃtayā rahito rudro vāco yanmanasā saha .. aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ .. 14..
एकाक्षरेण तद्वाक्यमृतं परमकारणम् ॥ सत्यमानन्दममृतं परं ब्रह्म परात्परम् ॥ १५ ॥
ekākṣareṇa tadvākyamṛtaṃ paramakāraṇam .. satyamānandamamṛtaṃ paraṃ brahma parātparam .. 15 ..
एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ॥ एकाक्षरादुकाराख्याद्धरिः परमकारणम्॥ १६॥
ekākṣarādakārākhyādbhagavānbījakoṇḍajaḥ .. ekākṣarādukārākhyāddhariḥ paramakāraṇam.. 16..
एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ॥ सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ॥ १७॥
ekākṣarānmakārākhyādbhagavānnīlalohitaḥ .. sargakartā tvakārākhyo hyukārākhyastu mohakaḥ .. 17..
मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्॥ मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ॥ १८ ॥
makārākhyastu yo nityamanugrahakaro'bhavat.. makārākhyo vibhurbījī hyakāro bīja ucyate .. 18 ..
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ॥ बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ॥ १९ ॥
ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ .. bījī ca bījaṃ tadyonirnādākhyaśca maheśvaraḥ .. 19 ..
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ॥ अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः ॥ 2.1.8.२० ॥
bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ .. asya liṃgādabhūdbījamakāro bījinaḥ prabhoḥ .. 2.1.8.20 ..
उकारयोनौ निःक्षिप्तमवर्द्धत समंततः॥ सौवर्णमभवच्चांडमावेद्य तदलक्षणम् ॥ २१ ॥
ukārayonau niḥkṣiptamavarddhata samaṃtataḥ.. sauvarṇamabhavaccāṃḍamāvedya tadalakṣaṇam .. 21 ..
अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्॥ ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम् ॥ २२॥
anekābdaṃ tathā cāpsu divyamaṃḍaṃ vyavasthitam.. tato varṣasahasrāṃte dvidhākṛtamajodbhavam .. 22..
अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ॥ तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम् ॥ २३॥
aṃḍamapsu sthitaṃ sākṣādvyāghāteneśvareṇa tu .. tathāsya suśubhaṃ haimaṃ kapālaṃ corddhvasaṃsthitam .. 23..
जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ॥ तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ॥ २४॥
jajñe sā dyaustadaparaṃ pṛthivī paṃcalakṣaṇā .. tasmādaṃḍādbhavo jajñe kakārākhyaścaturmukhaḥ .. 24..
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ॥ एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ॥ २५॥
sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ .. evamomomiti proktamityāhuryajuṣāṃ varāḥ .. 25..
यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ॥ एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ॥ २६॥
yajuṣāṃ vacanaṃ śrutvā ṛcaḥ samāni sādaram .. evameva hare brahmannityāhuścāvayostadā .. 26..
ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ॥ मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्॥ २७॥
tato vijñāya deveśaṃ yathāvacchaktisaṃbhavaiḥ .. maṃtraṃ maheśvaraṃ devaṃ tuṣṭāva sumahodayam.. 27..
एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ॥ ददर्श च मया सार्द्धं भगवान्विश्वपालकः ॥ २८ ॥
etasminnaṃtare'nyacca rūpamadbhutasundaram .. dadarśa ca mayā sārddhaṃ bhagavānviśvapālakaḥ .. 28 ..
पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ॥ नानाकांति समायुक्तं नानाभूषणभूषितम् ॥ २९ ॥
paṃcavaktraṃ daśabhujaṃ gaurakarpūravanmune .. nānākāṃti samāyuktaṃ nānābhūṣaṇabhūṣitam .. 29 ..
महोदारं महावीर्यं महापुरुषलणम् ॥ तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ॥ 2.1.8.३०॥
mahodāraṃ mahāvīryaṃ mahāpuruṣalaṇam .. taṃ dṛṣṭvā paramaṃ rūpaṃ kṛtārtho'bhūnmayā hariḥ .. 2.1.8.30..
अथ प्रसन्नो भगवान्महेशः परमेश्वरः ॥ दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ॥ ३१ ॥
atha prasanno bhagavānmaheśaḥ parameśvaraḥ .. divyaṃ śabdamayaṃ rūpamākhyāya prahasansthitaḥ .. 31 ..
अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ॥ इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ॥ ३२॥ ॥
akārastasya mūrddhā hi lalāṭo dīrgha ucyate .. ikāro dakṣiṇaṃ netramīkāro vāmalocanam .. 32.. ..
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ॥ ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ॥ ३३॥
ukāro dakṣiṇaṃ śrotramūkāro vāma ucyate .. ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ .. 33..
वामं कपोलमूकारो लृ लॄ नासापुटे उभे॥ एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः ॥ ३४॥
vāmaṃ kapolamūkāro lṛ lṝ nāsāpuṭe ubhe.. ekāraścoṣṭha ūrddhvaśca hyaikārastvadharo vibhoḥ .. 34..
ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ॥ अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ॥ ३५॥
okāraśca tathaukāro dantapaṃktidvayaṃ kramāt .. amastu tālunī tasya devadevasya śūlinaḥ .. 35..
कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ॥ चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः ॥ ३६ ॥
kādipaṃcākṣarāṇyasya pañca hastāśca dakṣiṇe .. cādipaṃcākṣarāṇyevaṃ paṃca hastāstu vāmataḥ .. 36 ..
टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ॥ पकार उदरं तस्य फकारः पार्श्व उच्यते ॥ ३७॥
ṭādipaṃcākṣaraṃ pādāstādipaṃcākṣaraṃ tathā .. pakāra udaraṃ tasya phakāraḥ pārśva ucyate .. 37..
बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ॥ मकारो हृदयं शंभोर्महादेवस्य योगिनः ॥ ३८॥
bakāro vāmapārśvastu bhakāraḥ skaṃdha ucyate .. makāro hṛdayaṃ śaṃbhormahādevasya yoginaḥ .. 38..
यकारादिसकारान्ता विभोर्वै सप्तधातवः ॥ हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ॥ ३९॥
yakārādisakārāntā vibhorvai saptadhātavaḥ .. hakāro nābhirūpo hi kṣakāro ghrāṇa ucyate .. 39..
एवं शब्दमयं रूपमगुणस्य गुणात्मनः॥ दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः ॥ 2.1.8.४०॥
evaṃ śabdamayaṃ rūpamaguṇasya guṇātmanaḥ.. dṛṣṭvā tamumayā sārddhaṃ kṛtārtho'bhūnmayā hariḥ .. 2.1.8.40..
एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ॥ प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः॥ ४१॥
evaṃ dṛṣṭvā maheśānaṃ śabdabrahmatanuṃ śivam .. praṇamya ca mayā viṣṇuḥ punaścāpaśyadūrddhvataḥ.. 41..
ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ॥ शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम् ॥ ४२ ॥
oṃkāraprabhavaṃ maṃtraṃ kalāpaṃcakasaṃyutam .. śuddhasphaṭikasaṃkāśaṃ śubhāṣṭatriṃśadakṣaram .. 42 ..
मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ॥ गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम् ॥ ४३ ॥
medhākāramabhūdbhūyassarvadharmārthasādhakam .. gāyatrīprabhavaṃ maṃtraṃ sahitaṃ vaśyakārakam .. 43 ..
चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ॥ अथ पंचसितं मंत्रं कलाष्टक समायुतम् ॥ ४४ ॥
caturviṃśativarṇāḍhyaṃ catuṣkālamanuttamam .. atha paṃcasitaṃ maṃtraṃ kalāṣṭaka samāyutam .. 44 ..
आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ॥ यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ॥ ४५॥
ābhicārikamatyarthaṃ prāyastriṃśacchubhākṣaram .. yajurvedasamāyuktaṃ pañcaviṃśacchubhākṣaram .. 45..
कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ॥ त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम् ॥ ४६ ॥
kalāṣṭakasamā yuktaṃ suśvetaṃ śāṃtikaṃ tathā .. trayodaśakalāyuktaṃ bālādyaissaha lohitam .. 46 ..
बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ॥ वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु ॥ ४७ ॥
babhūvurasya cotpattivṛddhisaṃhārakāraṇam .. varṇā ekādhikāḥ ṣaṣṭirasya maṃtravarasya tu .. 47 ..
पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ॥ चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम् ॥ ४८ ॥
punarmṛtyuṃjayaṃ mantraṃ pañcākṣaramataḥ param .. ciṃtāmaṇiṃ tathā maṃtraṃ dakṣiṇāmūrti saṃjñakam .. 48 ..
ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ॥ पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ॥ ४९ ॥
tatastattvamasītyuktaṃ mahāvākyaṃ harasya ca .. pañcamaṃtrāṃstathā labdhvā jajāpa bhagavānhariḥ .. 49 ..
अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ॥ ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ॥ 2.1.8.५० ॥
atha dṛṣṭvā kalāvarṇamṛgyajussāmarūpiṇam .. īśānamīśamukuṭaṃ puruṣākhyaṃ purātanam .. 2.1.8.50 ..
अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ॥ वामपादं महादेवं महाभोगीन्द्रभूषणम् ॥ ५१ ॥
aghorahṛdayaṃ hṛdyaṃ sarvaguhyaṃ sadāśivam .. vāmapādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam .. 51 ..
विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ॥ ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम् ॥ ५२ ॥
viśvataḥ pādavantaṃ taṃ viśvatokṣikaraṃ śivam .. brahmaṇo'dhipati sargasthitisaṃhārakāraṇam .. 52 ..
तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ॥ मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ॥ ५३ ॥
tuṣṭāva vāgbhiriṣṭābhissāmbaṃ varadamīśvaram .. mayā ca sahito viṣṇurbhagavāṃstuṣṭacetasā .. 53 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ॥ ८ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śabdabrahmatanuvarṇano nāmāṣṭamo'dhyāyaḥ .. 8 ..
ब्रह्मोवाच ।।
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ॥ विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ॥ १॥
evaṃ tayormuniśreṣṭha darśanaṃ kāṃkṣamāṇayoḥ .. vigarvayośca surayoḥ sadā nau sthitayormune .. 1..
दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ॥ गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः ॥ २॥
dayālurabhavacchaṃbhurdīnānāṃ pratipālakaḥ .. garviṇāṃ garvahartā ca saveṣāṃ prabhuravyayaḥ .. 2..
तदा समभवत्तत्र नादो वै शब्दलक्षणः ॥ ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ॥ ३॥
tadā samabhavattatra nādo vai śabdalakṣaṇaḥ .. omomiti suraśreṣṭhātsuvyaktaḥ plutalakṣaṇaḥ .. 3..
किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ॥ विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ॥ ४ ॥
kimidaṃ tviti saṃciṃtya mayā tiṣṭhanmahāsvanaḥ .. viṣṇussarvasurārādhyo nirvairastuṣṭacetasā .. 4 ..
लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ॥ आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः ॥ ५ ॥
liṃgasya dakṣiṇe bhāge tathāpaśyatsanātanam .. ādyaṃ varṇamakārākhyamukāraṃ cottaraṃ tataḥ .. 5 ..
मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ॥ सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ॥ ६॥
makāraṃ madhyataścaiva nādamaṃte'sya comiti .. sūryamaṃḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe .. 6..
उत्तरे पावकप्रख्यमुकारमृषि सत्तम ॥ शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ॥ ७॥
uttare pāvakaprakhyamukāramṛṣi sattama .. śītāṃśumaṇḍalaprakhyaṃ makāraṃ tasya madhyataḥ .. 7..
तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ॥ तुरीयातीतममलं निष्कलं निरुपद्रवम् ॥ ८ ॥
tasyopari tadā'paśyacchuddhasphaṭikasuprabham .. turīyātītamamalaṃ niṣkalaṃ nirupadravam .. 8 ..
निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ॥ स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम् ॥ ९ ॥
nirdvaṃdvaṃ kevalaṃ śūnyaṃ bāhyābhyaṃtaravarjitam .. sa bāhyabhyaṃtare caiva bāhyābhyaṃtarasaṃsthitam .. 9 ..
आदिमध्यांतरहितमानंदस्यापिकारणम् ॥ सत्यमानन्दममृतं परं ब्रह्मपरायणम् ॥ 2.1.8.१० ॥
ādimadhyāṃtarahitamānaṃdasyāpikāraṇam .. satyamānandamamṛtaṃ paraṃ brahmaparāyaṇam .. 2.1.8.10 ..
कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ॥ अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च ॥ ११ ॥
kuta evātra saṃbhūtaḥ parīkṣāvo'gnisaṃbhavam .. adhogamiṣyāmyanalastaṃbhasyānupamasya ca .. 11 ..
वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ॥ तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम् ॥ १२॥
vedaśabdobhayāveśaṃ viśvātmānaṃ vyaciṃtayat .. tadā'bhavadṛṣistatra ṛṣessāratamaṃ smṛtam .. 12..
तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ॥ महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ॥ १३॥
tenaiva ṛṣiṇā viṣṇurjñātavānparameśvaram .. mahādevaṃ paraṃ brahma śabdabrahmatanuṃ param .. 13..
चिंतया रहितो रुद्रो वाचो यन्मनसा सह ॥ अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ १४॥
ciṃtayā rahito rudro vāco yanmanasā saha .. aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ .. 14..
एकाक्षरेण तद्वाक्यमृतं परमकारणम् ॥ सत्यमानन्दममृतं परं ब्रह्म परात्परम् ॥ १५ ॥
ekākṣareṇa tadvākyamṛtaṃ paramakāraṇam .. satyamānandamamṛtaṃ paraṃ brahma parātparam .. 15 ..
एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ॥ एकाक्षरादुकाराख्याद्धरिः परमकारणम्॥ १६॥
ekākṣarādakārākhyādbhagavānbījakoṇḍajaḥ .. ekākṣarādukārākhyāddhariḥ paramakāraṇam.. 16..
एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ॥ सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ॥ १७॥
ekākṣarānmakārākhyādbhagavānnīlalohitaḥ .. sargakartā tvakārākhyo hyukārākhyastu mohakaḥ .. 17..
मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्॥ मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ॥ १८ ॥
makārākhyastu yo nityamanugrahakaro'bhavat.. makārākhyo vibhurbījī hyakāro bīja ucyate .. 18 ..
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ॥ बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ॥ १९ ॥
ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ .. bījī ca bījaṃ tadyonirnādākhyaśca maheśvaraḥ .. 19 ..
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ॥ अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः ॥ 2.1.8.२० ॥
bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ .. asya liṃgādabhūdbījamakāro bījinaḥ prabhoḥ .. 2.1.8.20 ..
उकारयोनौ निःक्षिप्तमवर्द्धत समंततः॥ सौवर्णमभवच्चांडमावेद्य तदलक्षणम् ॥ २१ ॥
ukārayonau niḥkṣiptamavarddhata samaṃtataḥ.. sauvarṇamabhavaccāṃḍamāvedya tadalakṣaṇam .. 21 ..
अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्॥ ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम् ॥ २२॥
anekābdaṃ tathā cāpsu divyamaṃḍaṃ vyavasthitam.. tato varṣasahasrāṃte dvidhākṛtamajodbhavam .. 22..
अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ॥ तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम् ॥ २३॥
aṃḍamapsu sthitaṃ sākṣādvyāghāteneśvareṇa tu .. tathāsya suśubhaṃ haimaṃ kapālaṃ corddhvasaṃsthitam .. 23..
जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ॥ तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ॥ २४॥
jajñe sā dyaustadaparaṃ pṛthivī paṃcalakṣaṇā .. tasmādaṃḍādbhavo jajñe kakārākhyaścaturmukhaḥ .. 24..
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ॥ एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ॥ २५॥
sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ .. evamomomiti proktamityāhuryajuṣāṃ varāḥ .. 25..
यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ॥ एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ॥ २६॥
yajuṣāṃ vacanaṃ śrutvā ṛcaḥ samāni sādaram .. evameva hare brahmannityāhuścāvayostadā .. 26..
ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ॥ मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्॥ २७॥
tato vijñāya deveśaṃ yathāvacchaktisaṃbhavaiḥ .. maṃtraṃ maheśvaraṃ devaṃ tuṣṭāva sumahodayam.. 27..
एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ॥ ददर्श च मया सार्द्धं भगवान्विश्वपालकः ॥ २८ ॥
etasminnaṃtare'nyacca rūpamadbhutasundaram .. dadarśa ca mayā sārddhaṃ bhagavānviśvapālakaḥ .. 28 ..
पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ॥ नानाकांति समायुक्तं नानाभूषणभूषितम् ॥ २९ ॥
paṃcavaktraṃ daśabhujaṃ gaurakarpūravanmune .. nānākāṃti samāyuktaṃ nānābhūṣaṇabhūṣitam .. 29 ..
महोदारं महावीर्यं महापुरुषलणम् ॥ तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ॥ 2.1.8.३०॥
mahodāraṃ mahāvīryaṃ mahāpuruṣalaṇam .. taṃ dṛṣṭvā paramaṃ rūpaṃ kṛtārtho'bhūnmayā hariḥ .. 2.1.8.30..
अथ प्रसन्नो भगवान्महेशः परमेश्वरः ॥ दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ॥ ३१ ॥
atha prasanno bhagavānmaheśaḥ parameśvaraḥ .. divyaṃ śabdamayaṃ rūpamākhyāya prahasansthitaḥ .. 31 ..
अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ॥ इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ॥ ३२॥ ॥
akārastasya mūrddhā hi lalāṭo dīrgha ucyate .. ikāro dakṣiṇaṃ netramīkāro vāmalocanam .. 32.. ..
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ॥ ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ॥ ३३॥
ukāro dakṣiṇaṃ śrotramūkāro vāma ucyate .. ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ .. 33..
वामं कपोलमूकारो लृ लॄ नासापुटे उभे॥ एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः ॥ ३४॥
vāmaṃ kapolamūkāro lṛ lṝ nāsāpuṭe ubhe.. ekāraścoṣṭha ūrddhvaśca hyaikārastvadharo vibhoḥ .. 34..
ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ॥ अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ॥ ३५॥
okāraśca tathaukāro dantapaṃktidvayaṃ kramāt .. amastu tālunī tasya devadevasya śūlinaḥ .. 35..
कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ॥ चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः ॥ ३६ ॥
kādipaṃcākṣarāṇyasya pañca hastāśca dakṣiṇe .. cādipaṃcākṣarāṇyevaṃ paṃca hastāstu vāmataḥ .. 36 ..
टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ॥ पकार उदरं तस्य फकारः पार्श्व उच्यते ॥ ३७॥
ṭādipaṃcākṣaraṃ pādāstādipaṃcākṣaraṃ tathā .. pakāra udaraṃ tasya phakāraḥ pārśva ucyate .. 37..
बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ॥ मकारो हृदयं शंभोर्महादेवस्य योगिनः ॥ ३८॥
bakāro vāmapārśvastu bhakāraḥ skaṃdha ucyate .. makāro hṛdayaṃ śaṃbhormahādevasya yoginaḥ .. 38..
यकारादिसकारान्ता विभोर्वै सप्तधातवः ॥ हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ॥ ३९॥
yakārādisakārāntā vibhorvai saptadhātavaḥ .. hakāro nābhirūpo hi kṣakāro ghrāṇa ucyate .. 39..
एवं शब्दमयं रूपमगुणस्य गुणात्मनः॥ दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः ॥ 2.1.8.४०॥
evaṃ śabdamayaṃ rūpamaguṇasya guṇātmanaḥ.. dṛṣṭvā tamumayā sārddhaṃ kṛtārtho'bhūnmayā hariḥ .. 2.1.8.40..
एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ॥ प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः॥ ४१॥
evaṃ dṛṣṭvā maheśānaṃ śabdabrahmatanuṃ śivam .. praṇamya ca mayā viṣṇuḥ punaścāpaśyadūrddhvataḥ.. 41..
ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ॥ शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम् ॥ ४२ ॥
oṃkāraprabhavaṃ maṃtraṃ kalāpaṃcakasaṃyutam .. śuddhasphaṭikasaṃkāśaṃ śubhāṣṭatriṃśadakṣaram .. 42 ..
मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ॥ गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम् ॥ ४३ ॥
medhākāramabhūdbhūyassarvadharmārthasādhakam .. gāyatrīprabhavaṃ maṃtraṃ sahitaṃ vaśyakārakam .. 43 ..
चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ॥ अथ पंचसितं मंत्रं कलाष्टक समायुतम् ॥ ४४ ॥
caturviṃśativarṇāḍhyaṃ catuṣkālamanuttamam .. atha paṃcasitaṃ maṃtraṃ kalāṣṭaka samāyutam .. 44 ..
आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ॥ यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ॥ ४५॥
ābhicārikamatyarthaṃ prāyastriṃśacchubhākṣaram .. yajurvedasamāyuktaṃ pañcaviṃśacchubhākṣaram .. 45..
कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ॥ त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम् ॥ ४६ ॥
kalāṣṭakasamā yuktaṃ suśvetaṃ śāṃtikaṃ tathā .. trayodaśakalāyuktaṃ bālādyaissaha lohitam .. 46 ..
बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ॥ वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु ॥ ४७ ॥
babhūvurasya cotpattivṛddhisaṃhārakāraṇam .. varṇā ekādhikāḥ ṣaṣṭirasya maṃtravarasya tu .. 47 ..
पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ॥ चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम् ॥ ४८ ॥
punarmṛtyuṃjayaṃ mantraṃ pañcākṣaramataḥ param .. ciṃtāmaṇiṃ tathā maṃtraṃ dakṣiṇāmūrti saṃjñakam .. 48 ..
ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ॥ पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ॥ ४९ ॥
tatastattvamasītyuktaṃ mahāvākyaṃ harasya ca .. pañcamaṃtrāṃstathā labdhvā jajāpa bhagavānhariḥ .. 49 ..
अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ॥ ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ॥ 2.1.8.५० ॥
atha dṛṣṭvā kalāvarṇamṛgyajussāmarūpiṇam .. īśānamīśamukuṭaṃ puruṣākhyaṃ purātanam .. 2.1.8.50 ..
अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ॥ वामपादं महादेवं महाभोगीन्द्रभूषणम् ॥ ५१ ॥
aghorahṛdayaṃ hṛdyaṃ sarvaguhyaṃ sadāśivam .. vāmapādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam .. 51 ..
विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ॥ ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम् ॥ ५२ ॥
viśvataḥ pādavantaṃ taṃ viśvatokṣikaraṃ śivam .. brahmaṇo'dhipati sargasthitisaṃhārakāraṇam .. 52 ..
तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ॥ मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ॥ ५३ ॥
tuṣṭāva vāgbhiriṣṭābhissāmbaṃ varadamīśvaram .. mayā ca sahito viṣṇurbhagavāṃstuṣṭacetasā .. 53 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ॥ ८ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śabdabrahmatanuvarṇano nāmāṣṭamo'dhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In