Rudra Samhita - Shristi Khanda

Adhyaya - 9

Description of Shiva tattva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
अथाकर्ण्य नुर्तिविष्णुकृतां स्वस्य महेश्वरः ।। प्रादुर्बभूव सुप्रीतस्सवामं करुणानिधिः ।। १ ।।
athākarṇya nurtiviṣṇukṛtāṃ svasya maheśvaraḥ || prādurbabhūva suprītassavāmaṃ karuṇānidhiḥ || 1 ||

Samhita : 2

Adhyaya :   9

Shloka :   1

पंचवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ।। गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ।। २ ।।
paṃcavaktrastrinayano bhālacandro jaṭādharaḥ || gauravarṇo viśālākṣo bhasmoddhūlitavigrahaḥ || 2 ||

Samhita : 2

Adhyaya :   9

Shloka :   2

दशबाहुर्नीलगल सर्वाभरणभूषितः ।। सर्वांगसुन्दरो भस्मत्रिपुण्ड्रांकितमस्तकः ।। ३ ।।
daśabāhurnīlagala sarvābharaṇabhūṣitaḥ || sarvāṃgasundaro bhasmatripuṇḍrāṃkitamastakaḥ || 3 ||

Samhita : 2

Adhyaya :   9

Shloka :   3

तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् ।। तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ।। ४ ।।
taṃ dṛṣṭvā tādṛśaṃ devaṃ savāmaṃ parameśvaram || tuṣṭāva punariṣṭābhirvāgbhirviṣṇurmayā saha || 4 ||

Samhita : 2

Adhyaya :   9

Shloka :   4

निगमं श्वासरूपेण ददौ तस्मै ततो हरः ।। विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ।। ५ ।।
nigamaṃ śvāsarūpeṇa dadau tasmai tato haraḥ || viṣṇave ca prasannātmā maheśaḥ karuṇākaraḥ || 5 ||

Samhita : 2

Adhyaya :   9

Shloka :   5

ततो ज्ञानमदात्तस्मै हरये परमात्मने ।। परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ।। ६ ।।
tato jñānamadāttasmai haraye paramātmane || paramātmā punarmahyaṃ dattavānkṛpayā mune || 6 ||

Samhita : 2

Adhyaya :   9

Shloka :   6

संप्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ।। कृतार्थस्सांजलिर्नत्वा मया सह महेश्वरम् ।। ७ ।।
saṃprāpya nigamaṃ viṣṇuḥ papraccha punareva tam || kṛtārthassāṃjalirnatvā mayā saha maheśvaram || 7 ||

Samhita : 2

Adhyaya :   9

Shloka :   7

कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् ।। ८ ।।
kathaṃ ca tuṣyase deva mayā pūjyaḥ kathaṃ prabho |kathaṃ dhyānaṃ prakartavyaṃ kathaṃ vrajasi vaśyatām || 8 ||

Samhita : 2

Adhyaya :   9

Shloka :   8

किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ।। सदासदाज्ञापय नौ प्रीत्यर्थं कुरु शंकर ।। ९ ।।
kiṃ kartavyaṃ mahādeva hyāvābhyāṃ tava śāsanāt || sadāsadājñāpaya nau prītyarthaṃ kuru śaṃkara || 9 ||

Samhita : 2

Adhyaya :   9

Shloka :   9

एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो ।। कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ।। 2.1.9.१० ।।
etatsarvaṃ mahārāja kṛpāṃ kṛtvā'vayoḥ prabho || kathanīyaṃ tathānyacca vijñāya svānugau śiva || 2.1.9.10 ||

Samhita : 2

Adhyaya :   9

Shloka :   10

ब्रह्मोवाच।।
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ।। उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ।। ११ ।।
ityetadvacanaṃ śrutvā prasanno bhagavānharaḥ || uvāca vacanaṃ prītyā suprasannaḥ kṛpānidhiḥ || 11 ||

Samhita : 2

Adhyaya :   9

Shloka :   11

श्रीशिव उवाच ।।
भक्त्या च भवतोर्नूनं प्रीतोहं सुरसत्तमौ ।। पश्यतं मां महादेवं भयं सर्वं विमुंचताम् ।। १२ ।।
bhaktyā ca bhavatornūnaṃ prītohaṃ surasattamau || paśyataṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimuṃcatām || 12 ||

Samhita : 2

Adhyaya :   9

Shloka :   12

मम लिंगं सदा पूज्य ध्येयं चैतादृशं मम ।। इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ।। १३ ।।
mama liṃgaṃ sadā pūjya dhyeyaṃ caitādṛśaṃ mama || idānīṃ dṛśyate yadvattathā kāryaṃ prayatnataḥ || 13 ||

Samhita : 2

Adhyaya :   9

Shloka :   13

पूजितो लिंगरूपेण प्रसन्नो विविधं फलम् ।। दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः ।। १४ ।।
pūjito liṃgarūpeṇa prasanno vividhaṃ phalam || dāsyāmi sarvalokebhyo manobhīṣṭānyanekaśaḥ || 14 ||

Samhita : 2

Adhyaya :   9

Shloka :   14

यदा दुःखं भवेत्तत्र युवयोस्सुरसत्तमौ ।। पूजिते मम लिंगे च तदा स्याद्दुःखनाशनम् ।। १५ ।।
yadā duḥkhaṃ bhavettatra yuvayossurasattamau || pūjite mama liṃge ca tadā syādduḥkhanāśanam || 15 ||

Samhita : 2

Adhyaya :   9

Shloka :   15

युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ।। गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि ।। १६ ।।
yuvāṃ prasūtau prakṛtermadīyāyā mahābalau || gātrābhyāṃ savyasavyābhyāṃ mama sarveśvarasya hi || 16 ||

Samhita : 2

Adhyaya :   9

Shloka :   16

अयं मे दक्षिणात्पार्श्वाद्ब्रह्मा लोकपितामहः ।। वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ।। १७ ।।
ayaṃ me dakṣiṇātpārśvādbrahmā lokapitāmahaḥ || vāmapārśvācca viṣṇustvaṃ samutpannaḥ parātmanaḥ || 17 ||

Samhita : 2

Adhyaya :   9

Shloka :   17

प्रीतोहं युवयोस्सम्यग्वरं दद्यां यथेप्सितम् ।। मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ।। १८ ।।
prītohaṃ yuvayossamyagvaraṃ dadyāṃ yathepsitam || mayi bhaktirdṛḍhā bhūyādyuvayorabhyanujñayā || 18 ||

Samhita : 2

Adhyaya :   9

Shloka :   18

पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ।। सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ।। १९ ।।
pārthivīṃ caiva manmūrtiṃ vidhāya kurutaṃ yuvām || sevāṃ ca vividhāṃ prājñau kṛtvā sukhamavāpsyatha || 19 ||

Samhita : 2

Adhyaya :   9

Shloka :   19

ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ।। वत्स वत्स हरे त्वं च पालयैवं चराचरम् ।। 2.1.9.२० ।।
brahmansṛṣṭiṃ kuru tvaṃ hi madājñāparipālakaḥ || vatsa vatsa hare tvaṃ ca pālayaivaṃ carācaram || 2.1.9.20 ||

Samhita : 2

Adhyaya :   9

Shloka :   20

ब्रह्मोवाच ।।
इत्युक्त्वा नौ प्रभुरताभ्यां पूजाविधिमदाच्छुभाम् ।। येनैव पूजितश्शंभुः फलं यच्छत्यनेकशः ।। २१ ।।
ityuktvā nau prabhuratābhyāṃ pūjāvidhimadācchubhām || yenaiva pūjitaśśaṃbhuḥ phalaṃ yacchatyanekaśaḥ || 21 ||

Samhita : 2

Adhyaya :   9

Shloka :   21

ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शंभोर्मया च सहितो हरिः ।। प्रत्युवाच महेशानं प्रणिपत्य कृतांजलिः ।। २२ ।।
ityākarṇya vacaśśaṃbhormayā ca sahito hariḥ || pratyuvāca maheśānaṃ praṇipatya kṛtāṃjaliḥ || 22 ||

Samhita : 2

Adhyaya :   9

Shloka :   22

विष्णुरुवाच ।।
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ।। भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ।। २३ ।।
yadi prītiḥ samutpannā yadi deyo varaśca nau || bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī || 23 ||

Samhita : 2

Adhyaya :   9

Shloka :   23

त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि ।। सहायं कुरु नौ तात त्वं परः परमेश्वरः ।। २४ ।।
tvamapyavatarasvādya līlayā nirguṇopi hi || sahāyaṃ kuru nau tāta tvaṃ paraḥ parameśvaraḥ || 24 ||

Samhita : 2

Adhyaya :   9

Shloka :   24

आवयोर्देवदेवेश विवादमपि शोभनम् ।। इहागतो भवान्यस्माद्विवादशमनाय नौ ।। २५ ।।
āvayordevadeveśa vivādamapi śobhanam || ihāgato bhavānyasmādvivādaśamanāya nau || 25 ||

Samhita : 2

Adhyaya :   9

Shloka :   25

ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ।। प्रणिपत्य स्थितं मूर्ध्ना कृतांजलिपुटः स्वयम् ।। २६।।
tasya tadvacanaṃ śrutvā punaḥ prāha haro harim || praṇipatya sthitaṃ mūrdhnā kṛtāṃjalipuṭaḥ svayam || 26||

Samhita : 2

Adhyaya :   9

Shloka :   26

श्रीमहेश उवाच ।।
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ।। परब्रह्म निर्विकारी सच्चिदानंदलक्षणः ।। २७ ।।
pralayasthitisargāṇāṃ kartāhaṃ saguṇo'guṇaḥ || parabrahma nirvikārī saccidānaṃdalakṣaṇaḥ || 27 ||

Samhita : 2

Adhyaya :   9

Shloka :   27

त्रिया भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया।। सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे ।। २८।।
triyā bhinno hyahaṃ viṣṇo brahmaviṣṇuharākhyayā|| sargarakṣālayaguṇairniṣkalohaṃ sadā hare || 28||

Samhita : 2

Adhyaya :   9

Shloka :   28

स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे।। प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ।। २९।।
stuto'haṃ yattvayā viṣṇo brahmaṇā me'vatāraṇe|| prārthanāṃ tāṃ kariṣyāmi satyāṃ yadbhaktavatsalaḥ || 29||

Samhita : 2

Adhyaya :   9

Shloka :   29

मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ।। प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ।। 2.1.9.३०।।
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ || prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ || 2.1.9.30||

Samhita : 2

Adhyaya :   9

Shloka :   30

मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ।। योहं सोहं न भेदोस्ति पूजाविधिविधानतः ।। ३१।।
madaṃśāttasya sāmarthyaṃ nyūnaṃ naiva bhaviṣyati || yohaṃ sohaṃ na bhedosti pūjāvidhividhānataḥ || 31||

Samhita : 2

Adhyaya :   9

Shloka :   31

यथा च ज्योतिषस्संगाज्जलादेः स्पर्शता न वै ।। तथा ममागुणस्यापि संयोगाद्बन्धनं न हि ।। ३२ ।।
yathā ca jyotiṣassaṃgājjalādeḥ sparśatā na vai || tathā mamāguṇasyāpi saṃyogādbandhanaṃ na hi || 32 ||

Samhita : 2

Adhyaya :   9

Shloka :   32

शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा ।। न तत्र परभेदो वै कर्तव्यश्च महामुने ।। ३३ ।।
śivarūpaṃ mamaitañca rudro'pi śivavattadā || na tatra parabhedo vai kartavyaśca mahāmune || 33 ||

Samhita : 2

Adhyaya :   9

Shloka :   33

वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ।। अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन ।। ३४ ।।
vastuto hyekarūpaṃ hi dvidhā bhinnaṃ jagatyuta || ato na bhedā vijñeyaḥ śive rudre kadācana || 34 ||

Samhita : 2

Adhyaya :   9

Shloka :   34

सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति ।। अलंकृतिकृते देव नामभेदो न वस्तुतः ।। ३५।।
suvarṇasya tathaikasya vastutvaṃ naiva gacchati || alaṃkṛtikṛte deva nāmabhedo na vastutaḥ || 35||

Samhita : 2

Adhyaya :   9

Shloka :   35

तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः।। कारणस्यैव कार्ये च सन्निधानं निदर्शनम् ।। ३६।।
tathaikasyā mṛdo bhedo nānāpātre na vastutaḥ|| kāraṇasyaiva kārye ca sannidhānaṃ nidarśanam || 36||

Samhita : 2

Adhyaya :   9

Shloka :   36

ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ ।। एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकार णम् ।। ३७।।
jñātavyaṃ budhavaryaiśca nirmalajñānibhiḥ surau || evaṃ jñātvā bhavabhyāṃ tu na dṛśyaṃ bhedakāra ṇam || 37||

Samhita : 2

Adhyaya :   9

Shloka :   37

वस्तुवत्सर्वदृश्यं च शिवरूपम्मतम्मम ।। अहं भवानजश्चैव रुद्रो योऽयं भविष्यति।। ३८।।
vastuvatsarvadṛśyaṃ ca śivarūpammatammama || ahaṃ bhavānajaścaiva rudro yo'yaṃ bhaviṣyati|| 38||

Samhita : 2

Adhyaya :   9

Shloka :   38

एकरूपा न भेदस्तु भेदे वै बंधनं भवेत् ।। तथापि च मदीयं हि शिवरूपं सनातनम् ।। ३९।।
ekarūpā na bhedastu bhede vai baṃdhanaṃ bhavet || tathāpi ca madīyaṃ hi śivarūpaṃ sanātanam || 39||

Samhita : 2

Adhyaya :   9

Shloka :   39

मूलीभूतं सदोक्तं च सत्यज्ञानमनंतकम्।। एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ।। 2.1.9.४० ।।
mūlībhūtaṃ sadoktaṃ ca satyajñānamanaṃtakam|| evaṃ jñātvā sadā dhyeyaṃ manasā caiva tattvataḥ || 2.1.9.40 ||

Samhita : 2

Adhyaya :   9

Shloka :   40

श्रूयतां चैव भो ब्रह्मन्यद्गोप्यं कथ्यते मया ।। भवंतौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ।। ४१।।
śrūyatāṃ caiva bho brahmanyadgopyaṃ kathyate mayā || bhavaṃtau prakṛteryātau nāyaṃ vai prakṛteḥ punaḥ || 41||

Samhita : 2

Adhyaya :   9

Shloka :   41

मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम्।। गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ।। ४२।।
madājñā jāyate tatra brahmaṇo bhrukuṭeraham|| guṇeṣvapi yathā proktastāmasaḥ prakṛto haraḥ || 42||

Samhita : 2

Adhyaya :   9

Shloka :   42

वैकारिकश्च विज्ञेयो योऽहंकार उदाहृतः ।। नामतो वस्तुतो नैव तामसः परिचक्ष्यते।। ४३।।
vaikārikaśca vijñeyo yo'haṃkāra udāhṛtaḥ || nāmato vastuto naiva tāmasaḥ paricakṣyate|| 43||

Samhita : 2

Adhyaya :   9

Shloka :   43

एतस्मात्कारणाद्ब्रह्मन्करणीयमिदं त्वया ।। सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ।। ४४।।
etasmātkāraṇādbrahmankaraṇīyamidaṃ tvayā || sṛṣṭikartā bhava brahmansṛṣṭeśca pālako hariḥ || 44||

Samhita : 2

Adhyaya :   9

Shloka :   44

मदीयश्च तथांऽशो यो लयकर्ता भविष्यति ।। इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ।। ४५।।
madīyaśca tathāṃ'śo yo layakartā bhaviṣyati || iyaṃ yā prakṛtirdevī hyumākhyā parameśvarī || 45||

Samhita : 2

Adhyaya :   9

Shloka :   45

तस्यास्तु शक्तिर्वा देवी ब्रह्माणं सा भजिष्यति ।। अन्या शक्तिः पुनस्तत्र प्रकृतेः संभविष्यति ।। ४६।।
tasyāstu śaktirvā devī brahmāṇaṃ sā bhajiṣyati || anyā śaktiḥ punastatra prakṛteḥ saṃbhaviṣyati || 46||

Samhita : 2

Adhyaya :   9

Shloka :   46

समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा।। पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ।। ४७।।
samāśrayiṣyati viṣṇuṃ lakṣmīrūpeṇa sā tadā|| punaśca kālī nāmnā sā madaṃśaṃ prāpsyati dhruvam || 47||

Samhita : 2

Adhyaya :   9

Shloka :   47

ज्योती रूपेण सा तत्र कार्यार्थे संभविष्यति ।। एवं देव्यास्तथा प्रोक्ताश्शक्तयः परमाश्शुभाः ।। ४८ ।।
jyotī rūpeṇa sā tatra kāryārthe saṃbhaviṣyati || evaṃ devyāstathā proktāśśaktayaḥ paramāśśubhāḥ || 48 ||

Samhita : 2

Adhyaya :   9

Shloka :   48

सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम् ।। एतस्याः प्रकृत्तेरंशा मत्प्रियायास्सुरौत्तम ।। ४९।।
sṛṣṭisthitilayānāṃ hi kāryaṃ tāsāṃ kramāddhruvam || etasyāḥ prakṛtteraṃśā matpriyāyāssurauttama || 49||

Samhita : 2

Adhyaya :   9

Shloka :   49

त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ।। ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ।। 2.1.9.५० ।।
tvaṃ ca lakṣmīmupāśritya kāryaṃ kartumihārhasi || brahmaṃstvaṃ ca girāṃ devīṃ prakṛtyaṃśāmavāpya ca || 2.1.9.50 ||

Samhita : 2

Adhyaya :   9

Shloka :   50

सृष्टिकार्यं हृदा कर्तुम्मन्निदेशादिहार्हसि ।। अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ।। ५१ ।।
sṛṣṭikāryaṃ hṛdā kartummannideśādihārhasi || ahaṃ kālīṃ samāśritya matpriyāṃśāṃ parātparām || 51 ||

Samhita : 2

Adhyaya :   9

Shloka :   51

रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ।। चतुर्वर्णमयं लोकं तत्सर्वैराश्रमै ध्रुवम् ।। ५२ ।।
rudrarūpeṇa pralayaṃ kariṣye kāryamuttamam || caturvarṇamayaṃ lokaṃ tatsarvairāśramai dhruvam || 52 ||

Samhita : 2

Adhyaya :   9

Shloka :   52

तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः।। ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ।। ५३ ।।
tadanyairvividhaiḥ kāryaiḥ kṛtvā sukhamavāpsyathaḥ|| jñānavijñānasaṃyukto lokānāṃ hitakārakaḥ || 53 ||

Samhita : 2

Adhyaya :   9

Shloka :   53

मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ।। मद्दर्शने फलं यद्वत्तदेव तव दर्शने ।। ५४।।
muktido'tra bhavānadya bhava loke madājñayā || maddarśane phalaṃ yadvattadeva tava darśane || 54||

Samhita : 2

Adhyaya :   9

Shloka :   54

इति दत्तो वरस्तेद्य सत्यं सत्यं न संशयः।। ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ।। ५५।।
iti datto varastedya satyaṃ satyaṃ na saṃśayaḥ|| mamaiva hṛdaye viṣṇurviṣṇośca hṛdaye hyaham || 55||

Samhita : 2

Adhyaya :   9

Shloka :   55

उभयोरंतरं यो वै न जानाति मनो मम ।। वामांगजो मम हरिर्दक्षिणांगोद्भवो विधिः ।। ५६ ।।
ubhayoraṃtaraṃ yo vai na jānāti mano mama || vāmāṃgajo mama harirdakṣiṇāṃgodbhavo vidhiḥ || 56 ||

Samhita : 2

Adhyaya :   9

Shloka :   56

महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः ।। त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ।। ५७।।
mahāpralayakṛdrudro viśvātmā hṛdayodbhavaḥ || tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā || 57||

Samhita : 2

Adhyaya :   9

Shloka :   57

सर्गरक्षालयकरस्त्रिगुणैरज आदिभिः ।। गुणभिन्नश्शिवस्साक्षात्प्रकृते पुरुषात्परः ।। ५८ ।।
sargarakṣālayakarastriguṇairaja ādibhiḥ || guṇabhinnaśśivassākṣātprakṛte puruṣātparaḥ || 58 ||

Samhita : 2

Adhyaya :   9

Shloka :   58

परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरंजनः ।। अंतस्तमो वहिस्सत्त्वस्त्रिजगत्पालको हरिः ।। ५९ ।।
paraṃ brahmādvayo nityo'nantaḥ pūrṇo niraṃjanaḥ || aṃtastamo vahissattvastrijagatpālako hariḥ || 59 ||

Samhita : 2

Adhyaya :   9

Shloka :   59

अंतर्बहीरजाश्चैव त्रिजगत्सृष्टिकृद्विधिः ।। एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ।। ६१ ।।
aṃtarbahīrajāścaiva trijagatsṛṣṭikṛdvidhiḥ || evaṃ guṇāstrideveṣu guṇabhinnaḥ śivaḥ smṛtaḥ || 61 ||

Samhita : 2

Adhyaya :   9

Shloka :   60

विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ।। संपूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ।। ६२ ।।
viṣṇo sṛṣṭikaraṃ prītyā pālayainaṃ pitāmaham || saṃpūjyastriṣu lokeṣu bhaviṣyasi madājñayā || 62 ||

Samhita : 2

Adhyaya :   9

Shloka :   61

तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ।। शिवपूर्णावतारो हि त्रिजगल्लयकारकः।। ६३।।
tava sevyo vidheścāpi rudra eva bhaviṣyati || śivapūrṇāvatāro hi trijagallayakārakaḥ|| 63||

Samhita : 2

Adhyaya :   9

Shloka :   62

पाद्मे भविष्यति सुतः कल्पे तव पितामहः ।। तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ।। ६४ ।।
pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ || tadā drakṣyasi māṃ caiva so'pi drakṣyati padmajaḥ || 64 ||

Samhita : 2

Adhyaya :   9

Shloka :   63

एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः ।। पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ।। ६५ ।।
evamuktvā maheśānaḥ kṛpāṃ kṛtvātulāṃ haraḥ || punaḥ provāca suprītyā viṣṇuṃ sarveśvaraḥ prabhuḥ || 65 ||

Samhita : 2

Adhyaya :   9

Shloka :   64

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ।। ९।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathama khaṇḍe sṛṣṭyupākhyāne śivatattvavarṇano nāma navamo'dhyāyaḥ || 9||

Samhita : 2

Adhyaya :   9

Shloka :   65

ब्रह्मोवाच ।।
अथाकर्ण्य नुर्तिविष्णुकृतां स्वस्य महेश्वरः ।। प्रादुर्बभूव सुप्रीतस्सवामं करुणानिधिः ।। १ ।।
athākarṇya nurtiviṣṇukṛtāṃ svasya maheśvaraḥ || prādurbabhūva suprītassavāmaṃ karuṇānidhiḥ || 1 ||

Samhita : 2

Adhyaya :   9

Shloka :   1

पंचवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ।। गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ।। २ ।।
paṃcavaktrastrinayano bhālacandro jaṭādharaḥ || gauravarṇo viśālākṣo bhasmoddhūlitavigrahaḥ || 2 ||

Samhita : 2

Adhyaya :   9

Shloka :   2

दशबाहुर्नीलगल सर्वाभरणभूषितः ।। सर्वांगसुन्दरो भस्मत्रिपुण्ड्रांकितमस्तकः ।। ३ ।।
daśabāhurnīlagala sarvābharaṇabhūṣitaḥ || sarvāṃgasundaro bhasmatripuṇḍrāṃkitamastakaḥ || 3 ||

Samhita : 2

Adhyaya :   9

Shloka :   3

तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् ।। तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ।। ४ ।।
taṃ dṛṣṭvā tādṛśaṃ devaṃ savāmaṃ parameśvaram || tuṣṭāva punariṣṭābhirvāgbhirviṣṇurmayā saha || 4 ||

Samhita : 2

Adhyaya :   9

Shloka :   4

निगमं श्वासरूपेण ददौ तस्मै ततो हरः ।। विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ।। ५ ।।
nigamaṃ śvāsarūpeṇa dadau tasmai tato haraḥ || viṣṇave ca prasannātmā maheśaḥ karuṇākaraḥ || 5 ||

Samhita : 2

Adhyaya :   9

Shloka :   5

ततो ज्ञानमदात्तस्मै हरये परमात्मने ।। परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ।। ६ ।।
tato jñānamadāttasmai haraye paramātmane || paramātmā punarmahyaṃ dattavānkṛpayā mune || 6 ||

Samhita : 2

Adhyaya :   9

Shloka :   6

संप्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ।। कृतार्थस्सांजलिर्नत्वा मया सह महेश्वरम् ।। ७ ।।
saṃprāpya nigamaṃ viṣṇuḥ papraccha punareva tam || kṛtārthassāṃjalirnatvā mayā saha maheśvaram || 7 ||

Samhita : 2

Adhyaya :   9

Shloka :   7

कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् ।। ८ ।।
kathaṃ ca tuṣyase deva mayā pūjyaḥ kathaṃ prabho |kathaṃ dhyānaṃ prakartavyaṃ kathaṃ vrajasi vaśyatām || 8 ||

Samhita : 2

Adhyaya :   9

Shloka :   8

किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ।। सदासदाज्ञापय नौ प्रीत्यर्थं कुरु शंकर ।। ९ ।।
kiṃ kartavyaṃ mahādeva hyāvābhyāṃ tava śāsanāt || sadāsadājñāpaya nau prītyarthaṃ kuru śaṃkara || 9 ||

Samhita : 2

Adhyaya :   9

Shloka :   9

एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो ।। कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ।। 2.1.9.१० ।।
etatsarvaṃ mahārāja kṛpāṃ kṛtvā'vayoḥ prabho || kathanīyaṃ tathānyacca vijñāya svānugau śiva || 2.1.9.10 ||

Samhita : 2

Adhyaya :   9

Shloka :   10

ब्रह्मोवाच।।
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ।। उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ।। ११ ।।
ityetadvacanaṃ śrutvā prasanno bhagavānharaḥ || uvāca vacanaṃ prītyā suprasannaḥ kṛpānidhiḥ || 11 ||

Samhita : 2

Adhyaya :   9

Shloka :   11

श्रीशिव उवाच ।।
भक्त्या च भवतोर्नूनं प्रीतोहं सुरसत्तमौ ।। पश्यतं मां महादेवं भयं सर्वं विमुंचताम् ।। १२ ।।
bhaktyā ca bhavatornūnaṃ prītohaṃ surasattamau || paśyataṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimuṃcatām || 12 ||

Samhita : 2

Adhyaya :   9

Shloka :   12

मम लिंगं सदा पूज्य ध्येयं चैतादृशं मम ।। इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ।। १३ ।।
mama liṃgaṃ sadā pūjya dhyeyaṃ caitādṛśaṃ mama || idānīṃ dṛśyate yadvattathā kāryaṃ prayatnataḥ || 13 ||

Samhita : 2

Adhyaya :   9

Shloka :   13

पूजितो लिंगरूपेण प्रसन्नो विविधं फलम् ।। दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः ।। १४ ।।
pūjito liṃgarūpeṇa prasanno vividhaṃ phalam || dāsyāmi sarvalokebhyo manobhīṣṭānyanekaśaḥ || 14 ||

Samhita : 2

Adhyaya :   9

Shloka :   14

यदा दुःखं भवेत्तत्र युवयोस्सुरसत्तमौ ।। पूजिते मम लिंगे च तदा स्याद्दुःखनाशनम् ।। १५ ।।
yadā duḥkhaṃ bhavettatra yuvayossurasattamau || pūjite mama liṃge ca tadā syādduḥkhanāśanam || 15 ||

Samhita : 2

Adhyaya :   9

Shloka :   15

युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ।। गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि ।। १६ ।।
yuvāṃ prasūtau prakṛtermadīyāyā mahābalau || gātrābhyāṃ savyasavyābhyāṃ mama sarveśvarasya hi || 16 ||

Samhita : 2

Adhyaya :   9

Shloka :   16

अयं मे दक्षिणात्पार्श्वाद्ब्रह्मा लोकपितामहः ।। वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ।। १७ ।।
ayaṃ me dakṣiṇātpārśvādbrahmā lokapitāmahaḥ || vāmapārśvācca viṣṇustvaṃ samutpannaḥ parātmanaḥ || 17 ||

Samhita : 2

Adhyaya :   9

Shloka :   17

प्रीतोहं युवयोस्सम्यग्वरं दद्यां यथेप्सितम् ।। मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ।। १८ ।।
prītohaṃ yuvayossamyagvaraṃ dadyāṃ yathepsitam || mayi bhaktirdṛḍhā bhūyādyuvayorabhyanujñayā || 18 ||

Samhita : 2

Adhyaya :   9

Shloka :   18

पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ।। सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ।। १९ ।।
pārthivīṃ caiva manmūrtiṃ vidhāya kurutaṃ yuvām || sevāṃ ca vividhāṃ prājñau kṛtvā sukhamavāpsyatha || 19 ||

Samhita : 2

Adhyaya :   9

Shloka :   19

ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ।। वत्स वत्स हरे त्वं च पालयैवं चराचरम् ।। 2.1.9.२० ।।
brahmansṛṣṭiṃ kuru tvaṃ hi madājñāparipālakaḥ || vatsa vatsa hare tvaṃ ca pālayaivaṃ carācaram || 2.1.9.20 ||

Samhita : 2

Adhyaya :   9

Shloka :   20

ब्रह्मोवाच ।।
इत्युक्त्वा नौ प्रभुरताभ्यां पूजाविधिमदाच्छुभाम् ।। येनैव पूजितश्शंभुः फलं यच्छत्यनेकशः ।। २१ ।।
ityuktvā nau prabhuratābhyāṃ pūjāvidhimadācchubhām || yenaiva pūjitaśśaṃbhuḥ phalaṃ yacchatyanekaśaḥ || 21 ||

Samhita : 2

Adhyaya :   9

Shloka :   21

ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शंभोर्मया च सहितो हरिः ।। प्रत्युवाच महेशानं प्रणिपत्य कृतांजलिः ।। २२ ।।
ityākarṇya vacaśśaṃbhormayā ca sahito hariḥ || pratyuvāca maheśānaṃ praṇipatya kṛtāṃjaliḥ || 22 ||

Samhita : 2

Adhyaya :   9

Shloka :   22

विष्णुरुवाच ।।
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ।। भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ।। २३ ।।
yadi prītiḥ samutpannā yadi deyo varaśca nau || bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī || 23 ||

Samhita : 2

Adhyaya :   9

Shloka :   23

त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि ।। सहायं कुरु नौ तात त्वं परः परमेश्वरः ।। २४ ।।
tvamapyavatarasvādya līlayā nirguṇopi hi || sahāyaṃ kuru nau tāta tvaṃ paraḥ parameśvaraḥ || 24 ||

Samhita : 2

Adhyaya :   9

Shloka :   24

आवयोर्देवदेवेश विवादमपि शोभनम् ।। इहागतो भवान्यस्माद्विवादशमनाय नौ ।। २५ ।।
āvayordevadeveśa vivādamapi śobhanam || ihāgato bhavānyasmādvivādaśamanāya nau || 25 ||

Samhita : 2

Adhyaya :   9

Shloka :   25

ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ।। प्रणिपत्य स्थितं मूर्ध्ना कृतांजलिपुटः स्वयम् ।। २६।।
tasya tadvacanaṃ śrutvā punaḥ prāha haro harim || praṇipatya sthitaṃ mūrdhnā kṛtāṃjalipuṭaḥ svayam || 26||

Samhita : 2

Adhyaya :   9

Shloka :   26

श्रीमहेश उवाच ।।
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ।। परब्रह्म निर्विकारी सच्चिदानंदलक्षणः ।। २७ ।।
pralayasthitisargāṇāṃ kartāhaṃ saguṇo'guṇaḥ || parabrahma nirvikārī saccidānaṃdalakṣaṇaḥ || 27 ||

Samhita : 2

Adhyaya :   9

Shloka :   27

त्रिया भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया।। सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे ।। २८।।
triyā bhinno hyahaṃ viṣṇo brahmaviṣṇuharākhyayā|| sargarakṣālayaguṇairniṣkalohaṃ sadā hare || 28||

Samhita : 2

Adhyaya :   9

Shloka :   28

स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे।। प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ।। २९।।
stuto'haṃ yattvayā viṣṇo brahmaṇā me'vatāraṇe|| prārthanāṃ tāṃ kariṣyāmi satyāṃ yadbhaktavatsalaḥ || 29||

Samhita : 2

Adhyaya :   9

Shloka :   29

मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ।। प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ।। 2.1.9.३०।।
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ || prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ || 2.1.9.30||

Samhita : 2

Adhyaya :   9

Shloka :   30

मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ।। योहं सोहं न भेदोस्ति पूजाविधिविधानतः ।। ३१।।
madaṃśāttasya sāmarthyaṃ nyūnaṃ naiva bhaviṣyati || yohaṃ sohaṃ na bhedosti pūjāvidhividhānataḥ || 31||

Samhita : 2

Adhyaya :   9

Shloka :   31

यथा च ज्योतिषस्संगाज्जलादेः स्पर्शता न वै ।। तथा ममागुणस्यापि संयोगाद्बन्धनं न हि ।। ३२ ।।
yathā ca jyotiṣassaṃgājjalādeḥ sparśatā na vai || tathā mamāguṇasyāpi saṃyogādbandhanaṃ na hi || 32 ||

Samhita : 2

Adhyaya :   9

Shloka :   32

शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा ।। न तत्र परभेदो वै कर्तव्यश्च महामुने ।। ३३ ।।
śivarūpaṃ mamaitañca rudro'pi śivavattadā || na tatra parabhedo vai kartavyaśca mahāmune || 33 ||

Samhita : 2

Adhyaya :   9

Shloka :   33

वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ।। अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन ।। ३४ ।।
vastuto hyekarūpaṃ hi dvidhā bhinnaṃ jagatyuta || ato na bhedā vijñeyaḥ śive rudre kadācana || 34 ||

Samhita : 2

Adhyaya :   9

Shloka :   34

सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति ।। अलंकृतिकृते देव नामभेदो न वस्तुतः ।। ३५।।
suvarṇasya tathaikasya vastutvaṃ naiva gacchati || alaṃkṛtikṛte deva nāmabhedo na vastutaḥ || 35||

Samhita : 2

Adhyaya :   9

Shloka :   35

तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः।। कारणस्यैव कार्ये च सन्निधानं निदर्शनम् ।। ३६।।
tathaikasyā mṛdo bhedo nānāpātre na vastutaḥ|| kāraṇasyaiva kārye ca sannidhānaṃ nidarśanam || 36||

Samhita : 2

Adhyaya :   9

Shloka :   36

ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ ।। एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकार णम् ।। ३७।।
jñātavyaṃ budhavaryaiśca nirmalajñānibhiḥ surau || evaṃ jñātvā bhavabhyāṃ tu na dṛśyaṃ bhedakāra ṇam || 37||

Samhita : 2

Adhyaya :   9

Shloka :   37

वस्तुवत्सर्वदृश्यं च शिवरूपम्मतम्मम ।। अहं भवानजश्चैव रुद्रो योऽयं भविष्यति।। ३८।।
vastuvatsarvadṛśyaṃ ca śivarūpammatammama || ahaṃ bhavānajaścaiva rudro yo'yaṃ bhaviṣyati|| 38||

Samhita : 2

Adhyaya :   9

Shloka :   38

एकरूपा न भेदस्तु भेदे वै बंधनं भवेत् ।। तथापि च मदीयं हि शिवरूपं सनातनम् ।। ३९।।
ekarūpā na bhedastu bhede vai baṃdhanaṃ bhavet || tathāpi ca madīyaṃ hi śivarūpaṃ sanātanam || 39||

Samhita : 2

Adhyaya :   9

Shloka :   39

मूलीभूतं सदोक्तं च सत्यज्ञानमनंतकम्।। एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ।। 2.1.9.४० ।।
mūlībhūtaṃ sadoktaṃ ca satyajñānamanaṃtakam|| evaṃ jñātvā sadā dhyeyaṃ manasā caiva tattvataḥ || 2.1.9.40 ||

Samhita : 2

Adhyaya :   9

Shloka :   40

श्रूयतां चैव भो ब्रह्मन्यद्गोप्यं कथ्यते मया ।। भवंतौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ।। ४१।।
śrūyatāṃ caiva bho brahmanyadgopyaṃ kathyate mayā || bhavaṃtau prakṛteryātau nāyaṃ vai prakṛteḥ punaḥ || 41||

Samhita : 2

Adhyaya :   9

Shloka :   41

मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम्।। गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ।। ४२।।
madājñā jāyate tatra brahmaṇo bhrukuṭeraham|| guṇeṣvapi yathā proktastāmasaḥ prakṛto haraḥ || 42||

Samhita : 2

Adhyaya :   9

Shloka :   42

वैकारिकश्च विज्ञेयो योऽहंकार उदाहृतः ।। नामतो वस्तुतो नैव तामसः परिचक्ष्यते।। ४३।।
vaikārikaśca vijñeyo yo'haṃkāra udāhṛtaḥ || nāmato vastuto naiva tāmasaḥ paricakṣyate|| 43||

Samhita : 2

Adhyaya :   9

Shloka :   43

एतस्मात्कारणाद्ब्रह्मन्करणीयमिदं त्वया ।। सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ।। ४४।।
etasmātkāraṇādbrahmankaraṇīyamidaṃ tvayā || sṛṣṭikartā bhava brahmansṛṣṭeśca pālako hariḥ || 44||

Samhita : 2

Adhyaya :   9

Shloka :   44

मदीयश्च तथांऽशो यो लयकर्ता भविष्यति ।। इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ।। ४५।।
madīyaśca tathāṃ'śo yo layakartā bhaviṣyati || iyaṃ yā prakṛtirdevī hyumākhyā parameśvarī || 45||

Samhita : 2

Adhyaya :   9

Shloka :   45

तस्यास्तु शक्तिर्वा देवी ब्रह्माणं सा भजिष्यति ।। अन्या शक्तिः पुनस्तत्र प्रकृतेः संभविष्यति ।। ४६।।
tasyāstu śaktirvā devī brahmāṇaṃ sā bhajiṣyati || anyā śaktiḥ punastatra prakṛteḥ saṃbhaviṣyati || 46||

Samhita : 2

Adhyaya :   9

Shloka :   46

समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा।। पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ।। ४७।।
samāśrayiṣyati viṣṇuṃ lakṣmīrūpeṇa sā tadā|| punaśca kālī nāmnā sā madaṃśaṃ prāpsyati dhruvam || 47||

Samhita : 2

Adhyaya :   9

Shloka :   47

ज्योती रूपेण सा तत्र कार्यार्थे संभविष्यति ।। एवं देव्यास्तथा प्रोक्ताश्शक्तयः परमाश्शुभाः ।। ४८ ।।
jyotī rūpeṇa sā tatra kāryārthe saṃbhaviṣyati || evaṃ devyāstathā proktāśśaktayaḥ paramāśśubhāḥ || 48 ||

Samhita : 2

Adhyaya :   9

Shloka :   48

सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम् ।। एतस्याः प्रकृत्तेरंशा मत्प्रियायास्सुरौत्तम ।। ४९।।
sṛṣṭisthitilayānāṃ hi kāryaṃ tāsāṃ kramāddhruvam || etasyāḥ prakṛtteraṃśā matpriyāyāssurauttama || 49||

Samhita : 2

Adhyaya :   9

Shloka :   49

त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ।। ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ।। 2.1.9.५० ।।
tvaṃ ca lakṣmīmupāśritya kāryaṃ kartumihārhasi || brahmaṃstvaṃ ca girāṃ devīṃ prakṛtyaṃśāmavāpya ca || 2.1.9.50 ||

Samhita : 2

Adhyaya :   9

Shloka :   50

सृष्टिकार्यं हृदा कर्तुम्मन्निदेशादिहार्हसि ।। अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ।। ५१ ।।
sṛṣṭikāryaṃ hṛdā kartummannideśādihārhasi || ahaṃ kālīṃ samāśritya matpriyāṃśāṃ parātparām || 51 ||

Samhita : 2

Adhyaya :   9

Shloka :   51

रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ।। चतुर्वर्णमयं लोकं तत्सर्वैराश्रमै ध्रुवम् ।। ५२ ।।
rudrarūpeṇa pralayaṃ kariṣye kāryamuttamam || caturvarṇamayaṃ lokaṃ tatsarvairāśramai dhruvam || 52 ||

Samhita : 2

Adhyaya :   9

Shloka :   52

तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः।। ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ।। ५३ ।।
tadanyairvividhaiḥ kāryaiḥ kṛtvā sukhamavāpsyathaḥ|| jñānavijñānasaṃyukto lokānāṃ hitakārakaḥ || 53 ||

Samhita : 2

Adhyaya :   9

Shloka :   53

मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ।। मद्दर्शने फलं यद्वत्तदेव तव दर्शने ।। ५४।।
muktido'tra bhavānadya bhava loke madājñayā || maddarśane phalaṃ yadvattadeva tava darśane || 54||

Samhita : 2

Adhyaya :   9

Shloka :   54

इति दत्तो वरस्तेद्य सत्यं सत्यं न संशयः।। ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ।। ५५।।
iti datto varastedya satyaṃ satyaṃ na saṃśayaḥ|| mamaiva hṛdaye viṣṇurviṣṇośca hṛdaye hyaham || 55||

Samhita : 2

Adhyaya :   9

Shloka :   55

उभयोरंतरं यो वै न जानाति मनो मम ।। वामांगजो मम हरिर्दक्षिणांगोद्भवो विधिः ।। ५६ ।।
ubhayoraṃtaraṃ yo vai na jānāti mano mama || vāmāṃgajo mama harirdakṣiṇāṃgodbhavo vidhiḥ || 56 ||

Samhita : 2

Adhyaya :   9

Shloka :   56

महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः ।। त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ।। ५७।।
mahāpralayakṛdrudro viśvātmā hṛdayodbhavaḥ || tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā || 57||

Samhita : 2

Adhyaya :   9

Shloka :   57

सर्गरक्षालयकरस्त्रिगुणैरज आदिभिः ।। गुणभिन्नश्शिवस्साक्षात्प्रकृते पुरुषात्परः ।। ५८ ।।
sargarakṣālayakarastriguṇairaja ādibhiḥ || guṇabhinnaśśivassākṣātprakṛte puruṣātparaḥ || 58 ||

Samhita : 2

Adhyaya :   9

Shloka :   58

परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरंजनः ।। अंतस्तमो वहिस्सत्त्वस्त्रिजगत्पालको हरिः ।। ५९ ।।
paraṃ brahmādvayo nityo'nantaḥ pūrṇo niraṃjanaḥ || aṃtastamo vahissattvastrijagatpālako hariḥ || 59 ||

Samhita : 2

Adhyaya :   9

Shloka :   59

अंतर्बहीरजाश्चैव त्रिजगत्सृष्टिकृद्विधिः ।। एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ।। ६१ ।।
aṃtarbahīrajāścaiva trijagatsṛṣṭikṛdvidhiḥ || evaṃ guṇāstrideveṣu guṇabhinnaḥ śivaḥ smṛtaḥ || 61 ||

Samhita : 2

Adhyaya :   9

Shloka :   60

विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ।। संपूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ।। ६२ ।।
viṣṇo sṛṣṭikaraṃ prītyā pālayainaṃ pitāmaham || saṃpūjyastriṣu lokeṣu bhaviṣyasi madājñayā || 62 ||

Samhita : 2

Adhyaya :   9

Shloka :   61

तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ।। शिवपूर्णावतारो हि त्रिजगल्लयकारकः।। ६३।।
tava sevyo vidheścāpi rudra eva bhaviṣyati || śivapūrṇāvatāro hi trijagallayakārakaḥ|| 63||

Samhita : 2

Adhyaya :   9

Shloka :   62

पाद्मे भविष्यति सुतः कल्पे तव पितामहः ।। तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ।। ६४ ।।
pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ || tadā drakṣyasi māṃ caiva so'pi drakṣyati padmajaḥ || 64 ||

Samhita : 2

Adhyaya :   9

Shloka :   63

एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः ।। पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ।। ६५ ।।
evamuktvā maheśānaḥ kṛpāṃ kṛtvātulāṃ haraḥ || punaḥ provāca suprītyā viṣṇuṃ sarveśvaraḥ prabhuḥ || 65 ||

Samhita : 2

Adhyaya :   9

Shloka :   64

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ।। ९।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathama khaṇḍe sṛṣṭyupākhyāne śivatattvavarṇano nāma navamo'dhyāyaḥ || 9||

Samhita : 2

Adhyaya :   9

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In