| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथाकर्ण्य नुर्तिविष्णुकृतां स्वस्य महेश्वरः ॥ प्रादुर्बभूव सुप्रीतस्सवामं करुणानिधिः ॥ १ ॥
athākarṇya nurtiviṣṇukṛtāṃ svasya maheśvaraḥ .. prādurbabhūva suprītassavāmaṃ karuṇānidhiḥ .. 1 ..
पंचवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ॥ गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ॥ २ ॥
paṃcavaktrastrinayano bhālacandro jaṭādharaḥ .. gauravarṇo viśālākṣo bhasmoddhūlitavigrahaḥ .. 2 ..
दशबाहुर्नीलगल सर्वाभरणभूषितः ॥ सर्वांगसुन्दरो भस्मत्रिपुण्ड्रांकितमस्तकः ॥ ३ ॥
daśabāhurnīlagala sarvābharaṇabhūṣitaḥ .. sarvāṃgasundaro bhasmatripuṇḍrāṃkitamastakaḥ .. 3 ..
तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् ॥ तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ॥ ४ ॥
taṃ dṛṣṭvā tādṛśaṃ devaṃ savāmaṃ parameśvaram .. tuṣṭāva punariṣṭābhirvāgbhirviṣṇurmayā saha .. 4 ..
निगमं श्वासरूपेण ददौ तस्मै ततो हरः ॥ विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ॥ ५ ॥
nigamaṃ śvāsarūpeṇa dadau tasmai tato haraḥ .. viṣṇave ca prasannātmā maheśaḥ karuṇākaraḥ .. 5 ..
ततो ज्ञानमदात्तस्मै हरये परमात्मने ॥ परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ॥ ६ ॥
tato jñānamadāttasmai haraye paramātmane .. paramātmā punarmahyaṃ dattavānkṛpayā mune .. 6 ..
संप्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ॥ कृतार्थस्सांजलिर्नत्वा मया सह महेश्वरम् ॥ ७ ॥
saṃprāpya nigamaṃ viṣṇuḥ papraccha punareva tam .. kṛtārthassāṃjalirnatvā mayā saha maheśvaram .. 7 ..
कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् ॥ ८ ॥
kathaṃ ca tuṣyase deva mayā pūjyaḥ kathaṃ prabho .kathaṃ dhyānaṃ prakartavyaṃ kathaṃ vrajasi vaśyatām .. 8 ..
किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ॥ सदासदाज्ञापय नौ प्रीत्यर्थं कुरु शंकर ॥ ९ ॥
kiṃ kartavyaṃ mahādeva hyāvābhyāṃ tava śāsanāt .. sadāsadājñāpaya nau prītyarthaṃ kuru śaṃkara .. 9 ..
एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो ॥ कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ॥ 2.1.9.१० ॥
etatsarvaṃ mahārāja kṛpāṃ kṛtvā'vayoḥ prabho .. kathanīyaṃ tathānyacca vijñāya svānugau śiva .. 2.1.9.10 ..
ब्रह्मोवाच।।
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ॥ उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ॥ ११ ॥
ityetadvacanaṃ śrutvā prasanno bhagavānharaḥ .. uvāca vacanaṃ prītyā suprasannaḥ kṛpānidhiḥ .. 11 ..
श्रीशिव उवाच ।।
भक्त्या च भवतोर्नूनं प्रीतोहं सुरसत्तमौ ॥ पश्यतं मां महादेवं भयं सर्वं विमुंचताम् ॥ १२ ॥
bhaktyā ca bhavatornūnaṃ prītohaṃ surasattamau .. paśyataṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimuṃcatām .. 12 ..
मम लिंगं सदा पूज्य ध्येयं चैतादृशं मम ॥ इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ॥ १३ ॥
mama liṃgaṃ sadā pūjya dhyeyaṃ caitādṛśaṃ mama .. idānīṃ dṛśyate yadvattathā kāryaṃ prayatnataḥ .. 13 ..
पूजितो लिंगरूपेण प्रसन्नो विविधं फलम् ॥ दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः ॥ १४ ॥
pūjito liṃgarūpeṇa prasanno vividhaṃ phalam .. dāsyāmi sarvalokebhyo manobhīṣṭānyanekaśaḥ .. 14 ..
यदा दुःखं भवेत्तत्र युवयोस्सुरसत्तमौ ॥ पूजिते मम लिंगे च तदा स्याद्दुःखनाशनम् ॥ १५ ॥
yadā duḥkhaṃ bhavettatra yuvayossurasattamau .. pūjite mama liṃge ca tadā syādduḥkhanāśanam .. 15 ..
युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ॥ गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि ॥ १६ ॥
yuvāṃ prasūtau prakṛtermadīyāyā mahābalau .. gātrābhyāṃ savyasavyābhyāṃ mama sarveśvarasya hi .. 16 ..
अयं मे दक्षिणात्पार्श्वाद्ब्रह्मा लोकपितामहः ॥ वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ॥ १७ ॥
ayaṃ me dakṣiṇātpārśvādbrahmā lokapitāmahaḥ .. vāmapārśvācca viṣṇustvaṃ samutpannaḥ parātmanaḥ .. 17 ..
प्रीतोहं युवयोस्सम्यग्वरं दद्यां यथेप्सितम् ॥ मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ॥ १८ ॥
prītohaṃ yuvayossamyagvaraṃ dadyāṃ yathepsitam .. mayi bhaktirdṛḍhā bhūyādyuvayorabhyanujñayā .. 18 ..
पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ॥ सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ॥ १९ ॥
pārthivīṃ caiva manmūrtiṃ vidhāya kurutaṃ yuvām .. sevāṃ ca vividhāṃ prājñau kṛtvā sukhamavāpsyatha .. 19 ..
ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ॥ वत्स वत्स हरे त्वं च पालयैवं चराचरम् ॥ 2.1.9.२० ॥
brahmansṛṣṭiṃ kuru tvaṃ hi madājñāparipālakaḥ .. vatsa vatsa hare tvaṃ ca pālayaivaṃ carācaram .. 2.1.9.20 ..
ब्रह्मोवाच ।।
इत्युक्त्वा नौ प्रभुरताभ्यां पूजाविधिमदाच्छुभाम् ॥ येनैव पूजितश्शंभुः फलं यच्छत्यनेकशः ॥ २१ ॥
ityuktvā nau prabhuratābhyāṃ pūjāvidhimadācchubhām .. yenaiva pūjitaśśaṃbhuḥ phalaṃ yacchatyanekaśaḥ .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शंभोर्मया च सहितो हरिः ॥ प्रत्युवाच महेशानं प्रणिपत्य कृतांजलिः ॥ २२ ॥
ityākarṇya vacaśśaṃbhormayā ca sahito hariḥ .. pratyuvāca maheśānaṃ praṇipatya kṛtāṃjaliḥ .. 22 ..
विष्णुरुवाच ।।
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ॥ भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥ २३ ॥
yadi prītiḥ samutpannā yadi deyo varaśca nau .. bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī .. 23 ..
त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि ॥ सहायं कुरु नौ तात त्वं परः परमेश्वरः ॥ २४ ॥
tvamapyavatarasvādya līlayā nirguṇopi hi .. sahāyaṃ kuru nau tāta tvaṃ paraḥ parameśvaraḥ .. 24 ..
आवयोर्देवदेवेश विवादमपि शोभनम् ॥ इहागतो भवान्यस्माद्विवादशमनाय नौ ॥ २५ ॥
āvayordevadeveśa vivādamapi śobhanam .. ihāgato bhavānyasmādvivādaśamanāya nau .. 25 ..
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ॥ प्रणिपत्य स्थितं मूर्ध्ना कृतांजलिपुटः स्वयम् ॥ २६॥
tasya tadvacanaṃ śrutvā punaḥ prāha haro harim .. praṇipatya sthitaṃ mūrdhnā kṛtāṃjalipuṭaḥ svayam .. 26..
श्रीमहेश उवाच ।।
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ॥ परब्रह्म निर्विकारी सच्चिदानंदलक्षणः ॥ २७ ॥
pralayasthitisargāṇāṃ kartāhaṃ saguṇo'guṇaḥ .. parabrahma nirvikārī saccidānaṃdalakṣaṇaḥ .. 27 ..
त्रिया भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया॥ सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे ॥ २८॥
triyā bhinno hyahaṃ viṣṇo brahmaviṣṇuharākhyayā.. sargarakṣālayaguṇairniṣkalohaṃ sadā hare .. 28..
स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे॥ प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ॥ २९॥
stuto'haṃ yattvayā viṣṇo brahmaṇā me'vatāraṇe.. prārthanāṃ tāṃ kariṣyāmi satyāṃ yadbhaktavatsalaḥ .. 29..
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ॥ प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ 2.1.9.३०॥
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ .. prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ .. 2.1.9.30..
मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ॥ योहं सोहं न भेदोस्ति पूजाविधिविधानतः ॥ ३१॥
madaṃśāttasya sāmarthyaṃ nyūnaṃ naiva bhaviṣyati .. yohaṃ sohaṃ na bhedosti pūjāvidhividhānataḥ .. 31..
यथा च ज्योतिषस्संगाज्जलादेः स्पर्शता न वै ॥ तथा ममागुणस्यापि संयोगाद्बन्धनं न हि ॥ ३२ ॥
yathā ca jyotiṣassaṃgājjalādeḥ sparśatā na vai .. tathā mamāguṇasyāpi saṃyogādbandhanaṃ na hi .. 32 ..
शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा ॥ न तत्र परभेदो वै कर्तव्यश्च महामुने ॥ ३३ ॥
śivarūpaṃ mamaitañca rudro'pi śivavattadā .. na tatra parabhedo vai kartavyaśca mahāmune .. 33 ..
वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ॥ अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन ॥ ३४ ॥
vastuto hyekarūpaṃ hi dvidhā bhinnaṃ jagatyuta .. ato na bhedā vijñeyaḥ śive rudre kadācana .. 34 ..
सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति ॥ अलंकृतिकृते देव नामभेदो न वस्तुतः ॥ ३५॥
suvarṇasya tathaikasya vastutvaṃ naiva gacchati .. alaṃkṛtikṛte deva nāmabhedo na vastutaḥ .. 35..
तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः॥ कारणस्यैव कार्ये च सन्निधानं निदर्शनम् ॥ ३६॥
tathaikasyā mṛdo bhedo nānāpātre na vastutaḥ.. kāraṇasyaiva kārye ca sannidhānaṃ nidarśanam .. 36..
ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ ॥ एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकार णम् ॥ ३७॥
jñātavyaṃ budhavaryaiśca nirmalajñānibhiḥ surau .. evaṃ jñātvā bhavabhyāṃ tu na dṛśyaṃ bhedakāra ṇam .. 37..
वस्तुवत्सर्वदृश्यं च शिवरूपम्मतम्मम ॥ अहं भवानजश्चैव रुद्रो योऽयं भविष्यति॥ ३८॥
vastuvatsarvadṛśyaṃ ca śivarūpammatammama .. ahaṃ bhavānajaścaiva rudro yo'yaṃ bhaviṣyati.. 38..
एकरूपा न भेदस्तु भेदे वै बंधनं भवेत् ॥ तथापि च मदीयं हि शिवरूपं सनातनम् ॥ ३९॥
ekarūpā na bhedastu bhede vai baṃdhanaṃ bhavet .. tathāpi ca madīyaṃ hi śivarūpaṃ sanātanam .. 39..
मूलीभूतं सदोक्तं च सत्यज्ञानमनंतकम्॥ एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ॥ 2.1.9.४० ॥
mūlībhūtaṃ sadoktaṃ ca satyajñānamanaṃtakam.. evaṃ jñātvā sadā dhyeyaṃ manasā caiva tattvataḥ .. 2.1.9.40 ..
श्रूयतां चैव भो ब्रह्मन्यद्गोप्यं कथ्यते मया ॥ भवंतौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ॥ ४१॥
śrūyatāṃ caiva bho brahmanyadgopyaṃ kathyate mayā .. bhavaṃtau prakṛteryātau nāyaṃ vai prakṛteḥ punaḥ .. 41..
मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम्॥ गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ॥ ४२॥
madājñā jāyate tatra brahmaṇo bhrukuṭeraham.. guṇeṣvapi yathā proktastāmasaḥ prakṛto haraḥ .. 42..
वैकारिकश्च विज्ञेयो योऽहंकार उदाहृतः ॥ नामतो वस्तुतो नैव तामसः परिचक्ष्यते॥ ४३॥
vaikārikaśca vijñeyo yo'haṃkāra udāhṛtaḥ .. nāmato vastuto naiva tāmasaḥ paricakṣyate.. 43..
एतस्मात्कारणाद्ब्रह्मन्करणीयमिदं त्वया ॥ सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ॥ ४४॥
etasmātkāraṇādbrahmankaraṇīyamidaṃ tvayā .. sṛṣṭikartā bhava brahmansṛṣṭeśca pālako hariḥ .. 44..
मदीयश्च तथांऽशो यो लयकर्ता भविष्यति ॥ इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ॥ ४५॥
madīyaśca tathāṃ'śo yo layakartā bhaviṣyati .. iyaṃ yā prakṛtirdevī hyumākhyā parameśvarī .. 45..
तस्यास्तु शक्तिर्वा देवी ब्रह्माणं सा भजिष्यति ॥ अन्या शक्तिः पुनस्तत्र प्रकृतेः संभविष्यति ॥ ४६॥
tasyāstu śaktirvā devī brahmāṇaṃ sā bhajiṣyati .. anyā śaktiḥ punastatra prakṛteḥ saṃbhaviṣyati .. 46..
समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा॥ पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ॥ ४७॥
samāśrayiṣyati viṣṇuṃ lakṣmīrūpeṇa sā tadā.. punaśca kālī nāmnā sā madaṃśaṃ prāpsyati dhruvam .. 47..
ज्योती रूपेण सा तत्र कार्यार्थे संभविष्यति ॥ एवं देव्यास्तथा प्रोक्ताश्शक्तयः परमाश्शुभाः ॥ ४८ ॥
jyotī rūpeṇa sā tatra kāryārthe saṃbhaviṣyati .. evaṃ devyāstathā proktāśśaktayaḥ paramāśśubhāḥ .. 48 ..
सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम् ॥ एतस्याः प्रकृत्तेरंशा मत्प्रियायास्सुरौत्तम ॥ ४९॥
sṛṣṭisthitilayānāṃ hi kāryaṃ tāsāṃ kramāddhruvam .. etasyāḥ prakṛtteraṃśā matpriyāyāssurauttama .. 49..
त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ॥ ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ॥ 2.1.9.५० ॥
tvaṃ ca lakṣmīmupāśritya kāryaṃ kartumihārhasi .. brahmaṃstvaṃ ca girāṃ devīṃ prakṛtyaṃśāmavāpya ca .. 2.1.9.50 ..
सृष्टिकार्यं हृदा कर्तुम्मन्निदेशादिहार्हसि ॥ अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ॥ ५१ ॥
sṛṣṭikāryaṃ hṛdā kartummannideśādihārhasi .. ahaṃ kālīṃ samāśritya matpriyāṃśāṃ parātparām .. 51 ..
रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ॥ चतुर्वर्णमयं लोकं तत्सर्वैराश्रमै ध्रुवम् ॥ ५२ ॥
rudrarūpeṇa pralayaṃ kariṣye kāryamuttamam .. caturvarṇamayaṃ lokaṃ tatsarvairāśramai dhruvam .. 52 ..
तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः॥ ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ॥ ५३ ॥
tadanyairvividhaiḥ kāryaiḥ kṛtvā sukhamavāpsyathaḥ.. jñānavijñānasaṃyukto lokānāṃ hitakārakaḥ .. 53 ..
मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ॥ मद्दर्शने फलं यद्वत्तदेव तव दर्शने ॥ ५४॥
muktido'tra bhavānadya bhava loke madājñayā .. maddarśane phalaṃ yadvattadeva tava darśane .. 54..
इति दत्तो वरस्तेद्य सत्यं सत्यं न संशयः॥ ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ॥ ५५॥
iti datto varastedya satyaṃ satyaṃ na saṃśayaḥ.. mamaiva hṛdaye viṣṇurviṣṇośca hṛdaye hyaham .. 55..
उभयोरंतरं यो वै न जानाति मनो मम ॥ वामांगजो मम हरिर्दक्षिणांगोद्भवो विधिः ॥ ५६ ॥
ubhayoraṃtaraṃ yo vai na jānāti mano mama .. vāmāṃgajo mama harirdakṣiṇāṃgodbhavo vidhiḥ .. 56 ..
महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः ॥ त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ॥ ५७॥
mahāpralayakṛdrudro viśvātmā hṛdayodbhavaḥ .. tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā .. 57..
सर्गरक्षालयकरस्त्रिगुणैरज आदिभिः ॥ गुणभिन्नश्शिवस्साक्षात्प्रकृते पुरुषात्परः ॥ ५८ ॥
sargarakṣālayakarastriguṇairaja ādibhiḥ .. guṇabhinnaśśivassākṣātprakṛte puruṣātparaḥ .. 58 ..
परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरंजनः ॥ अंतस्तमो वहिस्सत्त्वस्त्रिजगत्पालको हरिः ॥ ५९ ॥
paraṃ brahmādvayo nityo'nantaḥ pūrṇo niraṃjanaḥ .. aṃtastamo vahissattvastrijagatpālako hariḥ .. 59 ..
अंतर्बहीरजाश्चैव त्रिजगत्सृष्टिकृद्विधिः ॥ एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ॥ ६१ ॥
aṃtarbahīrajāścaiva trijagatsṛṣṭikṛdvidhiḥ .. evaṃ guṇāstrideveṣu guṇabhinnaḥ śivaḥ smṛtaḥ .. 61 ..
विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ॥ संपूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ॥ ६२ ॥
viṣṇo sṛṣṭikaraṃ prītyā pālayainaṃ pitāmaham .. saṃpūjyastriṣu lokeṣu bhaviṣyasi madājñayā .. 62 ..
तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ॥ शिवपूर्णावतारो हि त्रिजगल्लयकारकः॥ ६३॥
tava sevyo vidheścāpi rudra eva bhaviṣyati .. śivapūrṇāvatāro hi trijagallayakārakaḥ.. 63..
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ॥ तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ॥ ६४ ॥
pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ .. tadā drakṣyasi māṃ caiva so'pi drakṣyati padmajaḥ .. 64 ..
एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः ॥ पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ॥ ६५ ॥
evamuktvā maheśānaḥ kṛpāṃ kṛtvātulāṃ haraḥ .. punaḥ provāca suprītyā viṣṇuṃ sarveśvaraḥ prabhuḥ .. 65 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ॥ ९॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathama khaṇḍe sṛṣṭyupākhyāne śivatattvavarṇano nāma navamo'dhyāyaḥ .. 9..
ब्रह्मोवाच ।।
अथाकर्ण्य नुर्तिविष्णुकृतां स्वस्य महेश्वरः ॥ प्रादुर्बभूव सुप्रीतस्सवामं करुणानिधिः ॥ १ ॥
athākarṇya nurtiviṣṇukṛtāṃ svasya maheśvaraḥ .. prādurbabhūva suprītassavāmaṃ karuṇānidhiḥ .. 1 ..
पंचवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ॥ गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ॥ २ ॥
paṃcavaktrastrinayano bhālacandro jaṭādharaḥ .. gauravarṇo viśālākṣo bhasmoddhūlitavigrahaḥ .. 2 ..
दशबाहुर्नीलगल सर्वाभरणभूषितः ॥ सर्वांगसुन्दरो भस्मत्रिपुण्ड्रांकितमस्तकः ॥ ३ ॥
daśabāhurnīlagala sarvābharaṇabhūṣitaḥ .. sarvāṃgasundaro bhasmatripuṇḍrāṃkitamastakaḥ .. 3 ..
तं दृष्ट्वा तादृशं देवं सवामं परमेश्वरम् ॥ तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ॥ ४ ॥
taṃ dṛṣṭvā tādṛśaṃ devaṃ savāmaṃ parameśvaram .. tuṣṭāva punariṣṭābhirvāgbhirviṣṇurmayā saha .. 4 ..
निगमं श्वासरूपेण ददौ तस्मै ततो हरः ॥ विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ॥ ५ ॥
nigamaṃ śvāsarūpeṇa dadau tasmai tato haraḥ .. viṣṇave ca prasannātmā maheśaḥ karuṇākaraḥ .. 5 ..
ततो ज्ञानमदात्तस्मै हरये परमात्मने ॥ परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ॥ ६ ॥
tato jñānamadāttasmai haraye paramātmane .. paramātmā punarmahyaṃ dattavānkṛpayā mune .. 6 ..
संप्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ॥ कृतार्थस्सांजलिर्नत्वा मया सह महेश्वरम् ॥ ७ ॥
saṃprāpya nigamaṃ viṣṇuḥ papraccha punareva tam .. kṛtārthassāṃjalirnatvā mayā saha maheśvaram .. 7 ..
कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् ॥ ८ ॥
kathaṃ ca tuṣyase deva mayā pūjyaḥ kathaṃ prabho .kathaṃ dhyānaṃ prakartavyaṃ kathaṃ vrajasi vaśyatām .. 8 ..
किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ॥ सदासदाज्ञापय नौ प्रीत्यर्थं कुरु शंकर ॥ ९ ॥
kiṃ kartavyaṃ mahādeva hyāvābhyāṃ tava śāsanāt .. sadāsadājñāpaya nau prītyarthaṃ kuru śaṃkara .. 9 ..
एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो ॥ कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ॥ 2.1.9.१० ॥
etatsarvaṃ mahārāja kṛpāṃ kṛtvā'vayoḥ prabho .. kathanīyaṃ tathānyacca vijñāya svānugau śiva .. 2.1.9.10 ..
ब्रह्मोवाच।।
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ॥ उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ॥ ११ ॥
ityetadvacanaṃ śrutvā prasanno bhagavānharaḥ .. uvāca vacanaṃ prītyā suprasannaḥ kṛpānidhiḥ .. 11 ..
श्रीशिव उवाच ।।
भक्त्या च भवतोर्नूनं प्रीतोहं सुरसत्तमौ ॥ पश्यतं मां महादेवं भयं सर्वं विमुंचताम् ॥ १२ ॥
bhaktyā ca bhavatornūnaṃ prītohaṃ surasattamau .. paśyataṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimuṃcatām .. 12 ..
मम लिंगं सदा पूज्य ध्येयं चैतादृशं मम ॥ इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ॥ १३ ॥
mama liṃgaṃ sadā pūjya dhyeyaṃ caitādṛśaṃ mama .. idānīṃ dṛśyate yadvattathā kāryaṃ prayatnataḥ .. 13 ..
पूजितो लिंगरूपेण प्रसन्नो विविधं फलम् ॥ दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः ॥ १४ ॥
pūjito liṃgarūpeṇa prasanno vividhaṃ phalam .. dāsyāmi sarvalokebhyo manobhīṣṭānyanekaśaḥ .. 14 ..
यदा दुःखं भवेत्तत्र युवयोस्सुरसत्तमौ ॥ पूजिते मम लिंगे च तदा स्याद्दुःखनाशनम् ॥ १५ ॥
yadā duḥkhaṃ bhavettatra yuvayossurasattamau .. pūjite mama liṃge ca tadā syādduḥkhanāśanam .. 15 ..
युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ॥ गात्राभ्यां सव्यसव्याभ्यां मम सर्वेश्वरस्य हि ॥ १६ ॥
yuvāṃ prasūtau prakṛtermadīyāyā mahābalau .. gātrābhyāṃ savyasavyābhyāṃ mama sarveśvarasya hi .. 16 ..
अयं मे दक्षिणात्पार्श्वाद्ब्रह्मा लोकपितामहः ॥ वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ॥ १७ ॥
ayaṃ me dakṣiṇātpārśvādbrahmā lokapitāmahaḥ .. vāmapārśvācca viṣṇustvaṃ samutpannaḥ parātmanaḥ .. 17 ..
प्रीतोहं युवयोस्सम्यग्वरं दद्यां यथेप्सितम् ॥ मयि भक्तिर्दृढा भूयाद्युवयोरभ्यनुज्ञया ॥ १८ ॥
prītohaṃ yuvayossamyagvaraṃ dadyāṃ yathepsitam .. mayi bhaktirdṛḍhā bhūyādyuvayorabhyanujñayā .. 18 ..
पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ॥ सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ॥ १९ ॥
pārthivīṃ caiva manmūrtiṃ vidhāya kurutaṃ yuvām .. sevāṃ ca vividhāṃ prājñau kṛtvā sukhamavāpsyatha .. 19 ..
ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ॥ वत्स वत्स हरे त्वं च पालयैवं चराचरम् ॥ 2.1.9.२० ॥
brahmansṛṣṭiṃ kuru tvaṃ hi madājñāparipālakaḥ .. vatsa vatsa hare tvaṃ ca pālayaivaṃ carācaram .. 2.1.9.20 ..
ब्रह्मोवाच ।।
इत्युक्त्वा नौ प्रभुरताभ्यां पूजाविधिमदाच्छुभाम् ॥ येनैव पूजितश्शंभुः फलं यच्छत्यनेकशः ॥ २१ ॥
ityuktvā nau prabhuratābhyāṃ pūjāvidhimadācchubhām .. yenaiva pūjitaśśaṃbhuḥ phalaṃ yacchatyanekaśaḥ .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शंभोर्मया च सहितो हरिः ॥ प्रत्युवाच महेशानं प्रणिपत्य कृतांजलिः ॥ २२ ॥
ityākarṇya vacaśśaṃbhormayā ca sahito hariḥ .. pratyuvāca maheśānaṃ praṇipatya kṛtāṃjaliḥ .. 22 ..
विष्णुरुवाच ।।
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ॥ भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥ २३ ॥
yadi prītiḥ samutpannā yadi deyo varaśca nau .. bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī .. 23 ..
त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि ॥ सहायं कुरु नौ तात त्वं परः परमेश्वरः ॥ २४ ॥
tvamapyavatarasvādya līlayā nirguṇopi hi .. sahāyaṃ kuru nau tāta tvaṃ paraḥ parameśvaraḥ .. 24 ..
आवयोर्देवदेवेश विवादमपि शोभनम् ॥ इहागतो भवान्यस्माद्विवादशमनाय नौ ॥ २५ ॥
āvayordevadeveśa vivādamapi śobhanam .. ihāgato bhavānyasmādvivādaśamanāya nau .. 25 ..
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ॥ प्रणिपत्य स्थितं मूर्ध्ना कृतांजलिपुटः स्वयम् ॥ २६॥
tasya tadvacanaṃ śrutvā punaḥ prāha haro harim .. praṇipatya sthitaṃ mūrdhnā kṛtāṃjalipuṭaḥ svayam .. 26..
श्रीमहेश उवाच ।।
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ॥ परब्रह्म निर्विकारी सच्चिदानंदलक्षणः ॥ २७ ॥
pralayasthitisargāṇāṃ kartāhaṃ saguṇo'guṇaḥ .. parabrahma nirvikārī saccidānaṃdalakṣaṇaḥ .. 27 ..
त्रिया भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया॥ सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे ॥ २८॥
triyā bhinno hyahaṃ viṣṇo brahmaviṣṇuharākhyayā.. sargarakṣālayaguṇairniṣkalohaṃ sadā hare .. 28..
स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे॥ प्रार्थनां तां करिष्यामि सत्यां यद्भक्तवत्सलः ॥ २९॥
stuto'haṃ yattvayā viṣṇo brahmaṇā me'vatāraṇe.. prārthanāṃ tāṃ kariṣyāmi satyāṃ yadbhaktavatsalaḥ .. 29..
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ॥ प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ 2.1.9.३०॥
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ .. prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ .. 2.1.9.30..
मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ॥ योहं सोहं न भेदोस्ति पूजाविधिविधानतः ॥ ३१॥
madaṃśāttasya sāmarthyaṃ nyūnaṃ naiva bhaviṣyati .. yohaṃ sohaṃ na bhedosti pūjāvidhividhānataḥ .. 31..
यथा च ज्योतिषस्संगाज्जलादेः स्पर्शता न वै ॥ तथा ममागुणस्यापि संयोगाद्बन्धनं न हि ॥ ३२ ॥
yathā ca jyotiṣassaṃgājjalādeḥ sparśatā na vai .. tathā mamāguṇasyāpi saṃyogādbandhanaṃ na hi .. 32 ..
शिवरूपं ममैतञ्च रुद्रोऽपि शिववत्तदा ॥ न तत्र परभेदो वै कर्तव्यश्च महामुने ॥ ३३ ॥
śivarūpaṃ mamaitañca rudro'pi śivavattadā .. na tatra parabhedo vai kartavyaśca mahāmune .. 33 ..
वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ॥ अतो न भेदा विज्ञेयः शिवे रुद्रे कदाचन ॥ ३४ ॥
vastuto hyekarūpaṃ hi dvidhā bhinnaṃ jagatyuta .. ato na bhedā vijñeyaḥ śive rudre kadācana .. 34 ..
सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति ॥ अलंकृतिकृते देव नामभेदो न वस्तुतः ॥ ३५॥
suvarṇasya tathaikasya vastutvaṃ naiva gacchati .. alaṃkṛtikṛte deva nāmabhedo na vastutaḥ .. 35..
तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः॥ कारणस्यैव कार्ये च सन्निधानं निदर्शनम् ॥ ३६॥
tathaikasyā mṛdo bhedo nānāpātre na vastutaḥ.. kāraṇasyaiva kārye ca sannidhānaṃ nidarśanam .. 36..
ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरौ ॥ एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकार णम् ॥ ३७॥
jñātavyaṃ budhavaryaiśca nirmalajñānibhiḥ surau .. evaṃ jñātvā bhavabhyāṃ tu na dṛśyaṃ bhedakāra ṇam .. 37..
वस्तुवत्सर्वदृश्यं च शिवरूपम्मतम्मम ॥ अहं भवानजश्चैव रुद्रो योऽयं भविष्यति॥ ३८॥
vastuvatsarvadṛśyaṃ ca śivarūpammatammama .. ahaṃ bhavānajaścaiva rudro yo'yaṃ bhaviṣyati.. 38..
एकरूपा न भेदस्तु भेदे वै बंधनं भवेत् ॥ तथापि च मदीयं हि शिवरूपं सनातनम् ॥ ३९॥
ekarūpā na bhedastu bhede vai baṃdhanaṃ bhavet .. tathāpi ca madīyaṃ hi śivarūpaṃ sanātanam .. 39..
मूलीभूतं सदोक्तं च सत्यज्ञानमनंतकम्॥ एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ॥ 2.1.9.४० ॥
mūlībhūtaṃ sadoktaṃ ca satyajñānamanaṃtakam.. evaṃ jñātvā sadā dhyeyaṃ manasā caiva tattvataḥ .. 2.1.9.40 ..
श्रूयतां चैव भो ब्रह्मन्यद्गोप्यं कथ्यते मया ॥ भवंतौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ॥ ४१॥
śrūyatāṃ caiva bho brahmanyadgopyaṃ kathyate mayā .. bhavaṃtau prakṛteryātau nāyaṃ vai prakṛteḥ punaḥ .. 41..
मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम्॥ गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ॥ ४२॥
madājñā jāyate tatra brahmaṇo bhrukuṭeraham.. guṇeṣvapi yathā proktastāmasaḥ prakṛto haraḥ .. 42..
वैकारिकश्च विज्ञेयो योऽहंकार उदाहृतः ॥ नामतो वस्तुतो नैव तामसः परिचक्ष्यते॥ ४३॥
vaikārikaśca vijñeyo yo'haṃkāra udāhṛtaḥ .. nāmato vastuto naiva tāmasaḥ paricakṣyate.. 43..
एतस्मात्कारणाद्ब्रह्मन्करणीयमिदं त्वया ॥ सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ॥ ४४॥
etasmātkāraṇādbrahmankaraṇīyamidaṃ tvayā .. sṛṣṭikartā bhava brahmansṛṣṭeśca pālako hariḥ .. 44..
मदीयश्च तथांऽशो यो लयकर्ता भविष्यति ॥ इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ॥ ४५॥
madīyaśca tathāṃ'śo yo layakartā bhaviṣyati .. iyaṃ yā prakṛtirdevī hyumākhyā parameśvarī .. 45..
तस्यास्तु शक्तिर्वा देवी ब्रह्माणं सा भजिष्यति ॥ अन्या शक्तिः पुनस्तत्र प्रकृतेः संभविष्यति ॥ ४६॥
tasyāstu śaktirvā devī brahmāṇaṃ sā bhajiṣyati .. anyā śaktiḥ punastatra prakṛteḥ saṃbhaviṣyati .. 46..
समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा॥ पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ॥ ४७॥
samāśrayiṣyati viṣṇuṃ lakṣmīrūpeṇa sā tadā.. punaśca kālī nāmnā sā madaṃśaṃ prāpsyati dhruvam .. 47..
ज्योती रूपेण सा तत्र कार्यार्थे संभविष्यति ॥ एवं देव्यास्तथा प्रोक्ताश्शक्तयः परमाश्शुभाः ॥ ४८ ॥
jyotī rūpeṇa sā tatra kāryārthe saṃbhaviṣyati .. evaṃ devyāstathā proktāśśaktayaḥ paramāśśubhāḥ .. 48 ..
सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम् ॥ एतस्याः प्रकृत्तेरंशा मत्प्रियायास्सुरौत्तम ॥ ४९॥
sṛṣṭisthitilayānāṃ hi kāryaṃ tāsāṃ kramāddhruvam .. etasyāḥ prakṛtteraṃśā matpriyāyāssurauttama .. 49..
त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ॥ ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ॥ 2.1.9.५० ॥
tvaṃ ca lakṣmīmupāśritya kāryaṃ kartumihārhasi .. brahmaṃstvaṃ ca girāṃ devīṃ prakṛtyaṃśāmavāpya ca .. 2.1.9.50 ..
सृष्टिकार्यं हृदा कर्तुम्मन्निदेशादिहार्हसि ॥ अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ॥ ५१ ॥
sṛṣṭikāryaṃ hṛdā kartummannideśādihārhasi .. ahaṃ kālīṃ samāśritya matpriyāṃśāṃ parātparām .. 51 ..
रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ॥ चतुर्वर्णमयं लोकं तत्सर्वैराश्रमै ध्रुवम् ॥ ५२ ॥
rudrarūpeṇa pralayaṃ kariṣye kāryamuttamam .. caturvarṇamayaṃ lokaṃ tatsarvairāśramai dhruvam .. 52 ..
तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः॥ ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ॥ ५३ ॥
tadanyairvividhaiḥ kāryaiḥ kṛtvā sukhamavāpsyathaḥ.. jñānavijñānasaṃyukto lokānāṃ hitakārakaḥ .. 53 ..
मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ॥ मद्दर्शने फलं यद्वत्तदेव तव दर्शने ॥ ५४॥
muktido'tra bhavānadya bhava loke madājñayā .. maddarśane phalaṃ yadvattadeva tava darśane .. 54..
इति दत्तो वरस्तेद्य सत्यं सत्यं न संशयः॥ ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ॥ ५५॥
iti datto varastedya satyaṃ satyaṃ na saṃśayaḥ.. mamaiva hṛdaye viṣṇurviṣṇośca hṛdaye hyaham .. 55..
उभयोरंतरं यो वै न जानाति मनो मम ॥ वामांगजो मम हरिर्दक्षिणांगोद्भवो विधिः ॥ ५६ ॥
ubhayoraṃtaraṃ yo vai na jānāti mano mama .. vāmāṃgajo mama harirdakṣiṇāṃgodbhavo vidhiḥ .. 56 ..
महाप्रलयकृद्रुद्रो विश्वात्मा हृदयोद्भवः ॥ त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ॥ ५७॥
mahāpralayakṛdrudro viśvātmā hṛdayodbhavaḥ .. tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā .. 57..
सर्गरक्षालयकरस्त्रिगुणैरज आदिभिः ॥ गुणभिन्नश्शिवस्साक्षात्प्रकृते पुरुषात्परः ॥ ५८ ॥
sargarakṣālayakarastriguṇairaja ādibhiḥ .. guṇabhinnaśśivassākṣātprakṛte puruṣātparaḥ .. 58 ..
परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरंजनः ॥ अंतस्तमो वहिस्सत्त्वस्त्रिजगत्पालको हरिः ॥ ५९ ॥
paraṃ brahmādvayo nityo'nantaḥ pūrṇo niraṃjanaḥ .. aṃtastamo vahissattvastrijagatpālako hariḥ .. 59 ..
अंतर्बहीरजाश्चैव त्रिजगत्सृष्टिकृद्विधिः ॥ एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ॥ ६१ ॥
aṃtarbahīrajāścaiva trijagatsṛṣṭikṛdvidhiḥ .. evaṃ guṇāstrideveṣu guṇabhinnaḥ śivaḥ smṛtaḥ .. 61 ..
विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ॥ संपूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ॥ ६२ ॥
viṣṇo sṛṣṭikaraṃ prītyā pālayainaṃ pitāmaham .. saṃpūjyastriṣu lokeṣu bhaviṣyasi madājñayā .. 62 ..
तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ॥ शिवपूर्णावतारो हि त्रिजगल्लयकारकः॥ ६३॥
tava sevyo vidheścāpi rudra eva bhaviṣyati .. śivapūrṇāvatāro hi trijagallayakārakaḥ.. 63..
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ॥ तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ॥ ६४ ॥
pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ .. tadā drakṣyasi māṃ caiva so'pi drakṣyati padmajaḥ .. 64 ..
एवमुक्त्वा महेशानः कृपां कृत्वातुलां हरः ॥ पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ॥ ६५ ॥
evamuktvā maheśānaḥ kṛpāṃ kṛtvātulāṃ haraḥ .. punaḥ provāca suprītyā viṣṇuṃ sarveśvaraḥ prabhuḥ .. 65 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खण्डे सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ॥ ९॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathama khaṇḍe sṛṣṭyupākhyāne śivatattvavarṇano nāma navamo'dhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In