सनत्कुमार उवाच ।।
अथ शम्भुर्महादेवो रथस्थस्सर्वसंयुतः ।। त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम्।। १।।
atha śambhurmahādevo rathasthassarvasaṃyutaḥ || tripuraṃ sakalaṃ dagdhumudyato'bhūtsuradviṣām|| 1||
शीर्षं स्थानकमास्थाय संधाय च शरोत्तमम् ।। सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्भुतम् ।। २।।
śīrṣaṃ sthānakamāsthāya saṃdhāya ca śarottamam || sajjaṃ tatkārmukaṃ kṛtvā pratyālīḍhaṃ mahādbhutam || 2||
निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च।। अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम् ।। ३।।
niveśya dṛḍhamuṣṭau ca dṛṣṭiṃ dṛṣṭau niveśya ca|| atiṣṭhanniścalastatra śataṃ varṣasahasrakam || 3||
ततोङ्गुष्ठे गणाध्यक्षस्स तु दैत्यनिशंस्थितः।। न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः ।। ४।।
tatoṅguṣṭhe gaṇādhyakṣassa tu daityaniśaṃsthitaḥ|| na lakṣyaṃ viviśustāni purāṇyasya triśūlinaḥ || 4||
ततोंतरिक्षादशृणोद्धनुर्बाणधरो हरः ।। मुंजकेशो विरूपाक्षो वाचं परमशोभनाम् ।। ५।।
tatoṃtarikṣādaśṛṇoddhanurbāṇadharo haraḥ || muṃjakeśo virūpākṣo vācaṃ paramaśobhanām || 5||
भो भो न यावद्भगवन्नर्चितोऽसौ विनायकः।। पुराणि जगदीशेश सांप्रतं न हनिष्यति ।। ६ ।।
bho bho na yāvadbhagavannarcito'sau vināyakaḥ|| purāṇi jagadīśeśa sāṃprataṃ na haniṣyati || 6 ||
एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् ।। भद्रकालीं समाहूय ततोंधकनिषूदनः ।। ७ ।।
etacchrutvā tu vacanaṃ gajavaktramapūjayat || bhadrakālīṃ samāhūya tatoṃdhakaniṣūdanaḥ || 7 ||
तस्मिन् संपूजिते हर्षात्परितुष्टे पुरस्सरे ।। विनायके ततो व्योम्नि ददर्श भगवान्हरः ।। ८ ।।
tasmin saṃpūjite harṣātparituṣṭe purassare || vināyake tato vyomni dadarśa bhagavānharaḥ || 8 ||
पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् ।। यथातथं हि युक्तानि केचिदित्थं वदंति ह ।। ९ ।।
purāṇi trīṇi daityānāṃ tārakāṇāṃ mahātmanām || yathātathaṃ hi yuktāni keciditthaṃ vadaṃti ha || 9 ||
परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे ।। अन्यप्रसादतः कार्यं सिद्धिर्घटति नेति हि ।। 2.5.10.१० ।।
parabrahmaṇi deveśa sarvopāsye maheśvare || anyaprasādataḥ kāryaṃ siddhirghaṭati neti hi || 2.5.10.10 ||
स स्वतंत्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह ।। अलक्ष्यः सकलैस्स्वामी परमात्मा निरंजनः ।। ११ ।।
sa svataṃtraḥ paraṃ brahma saguṇo nirguṇo'pi ha || alakṣyaḥ sakalaissvāmī paramātmā niraṃjanaḥ || 11 ||
पंचदेवात्मकः पंचदेवोपास्यः परः प्रभुः ।। तस्योपास्यो न कोप्यस्ति स एवोपास्य आलयम् ।। १२ ।।
paṃcadevātmakaḥ paṃcadevopāsyaḥ paraḥ prabhuḥ || tasyopāsyo na kopyasti sa evopāsya ālayam || 12 ||
अथ वा लीलया तस्य सर्वं संघटते मुने ।। चरितं देवदेवस्य वरदातुर्महेशितुः ।। १३ ।।
atha vā līlayā tasya sarvaṃ saṃghaṭate mune || caritaṃ devadevasya varadāturmaheśituḥ || 13 ||
तस्मिस्थिते महादेवे पूजयित्वा गणाधिपम् ।। पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै ।। १४।।
tasmisthite mahādeve pūjayitvā gaṇādhipam || purāṇi tatra kālena jagmurekatvamāśu vai || 14||
एकीभावं मुने तत्र त्रिपुरे समुपागते ।। बभूव तुमुलो हर्षो देवादीनां महात्मनाम् ।। १५ ।।
ekībhāvaṃ mune tatra tripure samupāgate || babhūva tumulo harṣo devādīnāṃ mahātmanām || 15 ||
ततो देवगणास्सर्वे सिद्धाश्च परमर्षयः ।। जयेति वाचो मुमुचुः स्तुवंतश्चाष्टमूर्तिनम् ।। १६ ।।
tato devagaṇāssarve siddhāśca paramarṣayaḥ || jayeti vāco mumucuḥ stuvaṃtaścāṣṭamūrtinam || 16 ||
अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः ।। समयोऽपि समायातो दैत्यानां वधकर्मणः ।। १७।।
athāheti tadā brahmā viṣṇuśca jagatāṃ patiḥ || samayo'pi samāyāto daityānāṃ vadhakarmaṇaḥ || 17||
तेषां तारकपुत्राणां त्रिपुराणां महेश्वर ।। देवकार्यं कुरु विभो एकत्वमपि चागतम् ।। १८ ।।
teṣāṃ tārakaputrāṇāṃ tripurāṇāṃ maheśvara || devakāryaṃ kuru vibho ekatvamapi cāgatam || 18 ||
यावन्न यान्ति देवेश विप्रयोगं पुराणि वै ।। तावद्बाणं विमुंचश्च त्रिपुरं भस्मसात्कुरु।। ।१९।।
yāvanna yānti deveśa viprayogaṃ purāṇi vai || tāvadbāṇaṃ vimuṃcaśca tripuraṃ bhasmasātkuru|| |19||
अथ सज्यं धनुः कृत्वा शर्वस्संधाय तं शरम् ।। पूज्य पाशुपतास्त्रं स त्रिपुरं समचिंतयत् ।। 2.5.10.२०।।
atha sajyaṃ dhanuḥ kṛtvā śarvassaṃdhāya taṃ śaram || pūjya pāśupatāstraṃ sa tripuraṃ samaciṃtayat || 2.5.10.20||
अथ देवो महादेवो वरलीलाविशारदः ।। केनापि कारणेनात्र सावज्ञं तदवैक्षत ।। २१ ।।
atha devo mahādevo varalīlāviśāradaḥ || kenāpi kāraṇenātra sāvajñaṃ tadavaikṣata || 21 ||
पुरत्रयं विरूपाक्षः कर्तुं तद्भस्मसात्क्षणात् ।। समर्थः परमेशानो मीनातु च सतां गतिः ।। २२।।
puratrayaṃ virūpākṣaḥ kartuṃ tadbhasmasātkṣaṇāt || samarthaḥ parameśāno mīnātu ca satāṃ gatiḥ || 22||
दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् ।। अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि ।। २३।।
dagdhuṃ samartho deveśo vīkṣaṇena jagattrayam || asmadyaśo vivṛddhyarthaṃ śaraṃ moktumihārhasi || 23||
इति स्तुतोऽमरैस्सर्वैविष्ण्वादिविधिभिस्तदा ।। दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः ।। २४ ।।
iti stuto'maraissarvaiviṣṇvādividhibhistadā || dagdhuṃ puratrayaṃ tadvai bāṇenaicchanmaheśvaraḥ || 24 ||
अभिलाख्यमुहूर्ते तु विकृष्य धनुरद्भुतम् ।। कृत्वा ज्यातलनिर्घोषं नादमत्यंतदुस्सहम् ।। २५ ।।
abhilākhyamuhūrte tu vikṛṣya dhanuradbhutam || kṛtvā jyātalanirghoṣaṃ nādamatyaṃtadussaham || 25 ||
आत्मनो नाम विश्राव्य समाभाष्य महासुरान् ।। मार्तंडकोटिवपुषं कांडमुग्रो मुमोच ह ।। २६।।
ātmano nāma viśrāvya samābhāṣya mahāsurān || mārtaṃḍakoṭivapuṣaṃ kāṃḍamugro mumoca ha || 26||
ददाह त्रिपुरस्थास्तान्दैत्यांस्त्रीन्विमलापहः ।। स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन् ।। २७ ।।
dadāha tripurasthāstāndaityāṃstrīnvimalāpahaḥ || sa āśugo viṣṇumayo vahniśalyo mahājvalan || 27 ||
ततः पुराणि दग्धानि चतुर्जलधिमेखलाम् ।। गतानि युगपद्भूमिं त्रीणि दग्धानि भस्मशः ।। २८ ।।
tataḥ purāṇi dagdhāni caturjaladhimekhalām || gatāni yugapadbhūmiṃ trīṇi dagdhāni bhasmaśaḥ || 28 ||
दैत्यास्तु शतशो दग्धास्तस्य बाणस्थवह्निना ।। हाहाकारं प्रकुर्वंतश्शिवपूजाव्यतिक्रमात् ।। २९ ।।
daityāstu śataśo dagdhāstasya bāṇasthavahninā || hāhākāraṃ prakurvaṃtaśśivapūjāvyatikramāt || 29 ||
तारकाक्षस्तु निर्दग्धो भ्रातृभ्यां सहितोऽभवत् ।। सस्मार स्वप्रभुं देवं शंकरं भक्तवत्सलम् ।। 2.5.10.३० ।।
tārakākṣastu nirdagdho bhrātṛbhyāṃ sahito'bhavat || sasmāra svaprabhuṃ devaṃ śaṃkaraṃ bhaktavatsalam || 2.5.10.30 ||
भक्त्या परमया युक्तः प्रलपन् विविधा गिरः ।। महादेवं समुद्वीक्ष्य मनसा तमुवाच सः ।। ३१ ।।
bhaktyā paramayā yuktaḥ pralapan vividhā giraḥ || mahādevaṃ samudvīkṣya manasā tamuvāca saḥ || 31 ||
तारकाक्ष उवाच ।।
भव ज्ञातोसि तुष्टोऽसि यद्यस्मान् सह बंधुभिः ।। तेन सत्येन भूयोऽपि कदा त्वं प्रदहिष्यसि ।। ३२ ।।
bhava jñātosi tuṣṭo'si yadyasmān saha baṃdhubhiḥ || tena satyena bhūyo'pi kadā tvaṃ pradahiṣyasi || 32 ||
दुर्लभं लब्धमस्माभिर्यदप्राप्यं सुरासुरैः ।। त्वद्भावभाविता बुद्धिर्जातेजाते भवत्विति ।। ३३।।
durlabhaṃ labdhamasmābhiryadaprāpyaṃ surāsuraiḥ || tvadbhāvabhāvitā buddhirjātejāte bhavatviti || 33||
इत्येवं विब्रुवंतस्ते दानवास्तेन वह्निना ।। शिवाज्ञयाद्भुतं दग्धा भस्मसादभवन्मुने ।। ३४ ।।
ityevaṃ vibruvaṃtaste dānavāstena vahninā || śivājñayādbhutaṃ dagdhā bhasmasādabhavanmune || 34 ||
अन्येऽपि बाला वृद्धाश्च दानवास्तेन वह्निना ।। शिवाज्ञया द्रुतं व्यास निर्दग्धा भस्मसात्कृताः ।। ३५ ।।
anye'pi bālā vṛddhāśca dānavāstena vahninā || śivājñayā drutaṃ vyāsa nirdagdhā bhasmasātkṛtāḥ || 35 ||
स्त्रियो वा पुरुषा वापि वाहनानि च तत्र ये ।। सर्वे तेनाग्निना दग्धाः कल्पान्ते तु जगद्यथा ।। ३६ ।।
striyo vā puruṣā vāpi vāhanāni ca tatra ye || sarve tenāgninā dagdhāḥ kalpānte tu jagadyathā || 36 ||
भर्तॄन्कंठगतान्हित्वा काश्चिद्दग्धा वरस्त्रियः ।। काश्चित्सुप्ताः प्रमत्ताश्च रतिश्रांताश्च योषितः ।। ३७ ।।
bhartṝnkaṃṭhagatānhitvā kāściddagdhā varastriyaḥ || kāścitsuptāḥ pramattāśca ratiśrāṃtāśca yoṣitaḥ || 37 ||
अर्द्धदग्धा विबुद्धाश्च बभ्रमुर्मोहमूर्च्छिताः ।। तेन नासीत्सुसूक्ष्मोऽपि घोरत्रिपुरवह्निना ।। ३८।।
arddhadagdhā vibuddhāśca babhramurmohamūrcchitāḥ || tena nāsītsusūkṣmo'pi ghoratripuravahninā || 38||
अविदग्धो विनिर्मुक्तः स्थावरो जंगमोपि वा ।। वर्जयित्वा मयं दैत्यं विश्वकर्माणमव्ययम् ।। ३९।।
avidagdho vinirmuktaḥ sthāvaro jaṃgamopi vā || varjayitvā mayaṃ daityaṃ viśvakarmāṇamavyayam || 39||
अविरुद्धं तु देवानां रक्षितं शंभुतेजसा ।। विपत्कालेपि सद्भक्तं महेशशरणागतम् ।। 2.5.10.४०।।
aviruddhaṃ tu devānāṃ rakṣitaṃ śaṃbhutejasā || vipatkālepi sadbhaktaṃ maheśaśaraṇāgatam || 2.5.10.40||
सन्निपातो हि येषां नो विद्यते नाशकारकः ।। दैत्यानामन्यसत्त्वानां भावाभावे कृताकृते ।। ४१ ।।
sannipāto hi yeṣāṃ no vidyate nāśakārakaḥ || daityānāmanyasattvānāṃ bhāvābhāve kṛtākṛte || 41 ||
तस्माद्यत्नस्सुसंभाव्यः सद्भिः कर्तव्य एव हि ।। गर्हणात्क्षीयते लोको न तत्कर्म समाचरेत् ।। ४२ ।।
tasmādyatnassusaṃbhāvyaḥ sadbhiḥ kartavya eva hi || garhaṇātkṣīyate loko na tatkarma samācaret || 42 ||
न संयोगो यथा तेषां भूयात्त्रिपुरवासिनाम् ।। मतमेतद्धि सर्वेषां दैवाद्यदि यतो भवेत् ।। ४३।।
na saṃyogo yathā teṣāṃ bhūyāttripuravāsinām || matametaddhi sarveṣāṃ daivādyadi yato bhavet || 43||
ये पूजयंतस्तत्रापि दैत्या रुद्रं सबांधवाः ।। गाणपत्यं ययुस्सर्वे शिवपूजावि धेर्बलात् ।। ४४।।
ye pūjayaṃtastatrāpi daityā rudraṃ sabāṃdhavāḥ || gāṇapatyaṃ yayussarve śivapūjāvi dherbalāt || 44||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे त्रिपुरदाहवर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe tripuradāhavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
ॐ श्री परमात्मने नमः