| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ शम्भुर्महादेवो रथस्थस्सर्वसंयुतः ॥ त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम्॥ १॥
atha śambhurmahādevo rathasthassarvasaṃyutaḥ .. tripuraṃ sakalaṃ dagdhumudyato'bhūtsuradviṣām.. 1..
शीर्षं स्थानकमास्थाय संधाय च शरोत्तमम् ॥ सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्भुतम् ॥ २॥
śīrṣaṃ sthānakamāsthāya saṃdhāya ca śarottamam .. sajjaṃ tatkārmukaṃ kṛtvā pratyālīḍhaṃ mahādbhutam .. 2..
निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च॥ अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम् ॥ ३॥
niveśya dṛḍhamuṣṭau ca dṛṣṭiṃ dṛṣṭau niveśya ca.. atiṣṭhanniścalastatra śataṃ varṣasahasrakam .. 3..
ततोङ्गुष्ठे गणाध्यक्षस्स तु दैत्यनिशंस्थितः॥ न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः ॥ ४॥
tatoṅguṣṭhe gaṇādhyakṣassa tu daityaniśaṃsthitaḥ.. na lakṣyaṃ viviśustāni purāṇyasya triśūlinaḥ .. 4..
ततोंतरिक्षादशृणोद्धनुर्बाणधरो हरः ॥ मुंजकेशो विरूपाक्षो वाचं परमशोभनाम् ॥ ५॥
tatoṃtarikṣādaśṛṇoddhanurbāṇadharo haraḥ .. muṃjakeśo virūpākṣo vācaṃ paramaśobhanām .. 5..
भो भो न यावद्भगवन्नर्चितोऽसौ विनायकः॥ पुराणि जगदीशेश सांप्रतं न हनिष्यति ॥ ६ ॥
bho bho na yāvadbhagavannarcito'sau vināyakaḥ.. purāṇi jagadīśeśa sāṃprataṃ na haniṣyati .. 6 ..
एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् ॥ भद्रकालीं समाहूय ततोंधकनिषूदनः ॥ ७ ॥
etacchrutvā tu vacanaṃ gajavaktramapūjayat .. bhadrakālīṃ samāhūya tatoṃdhakaniṣūdanaḥ .. 7 ..
तस्मिन् संपूजिते हर्षात्परितुष्टे पुरस्सरे ॥ विनायके ततो व्योम्नि ददर्श भगवान्हरः ॥ ८ ॥
tasmin saṃpūjite harṣātparituṣṭe purassare .. vināyake tato vyomni dadarśa bhagavānharaḥ .. 8 ..
पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् ॥ यथातथं हि युक्तानि केचिदित्थं वदंति ह ॥ ९ ॥
purāṇi trīṇi daityānāṃ tārakāṇāṃ mahātmanām .. yathātathaṃ hi yuktāni keciditthaṃ vadaṃti ha .. 9 ..
परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे ॥ अन्यप्रसादतः कार्यं सिद्धिर्घटति नेति हि ॥ 2.5.10.१० ॥
parabrahmaṇi deveśa sarvopāsye maheśvare .. anyaprasādataḥ kāryaṃ siddhirghaṭati neti hi .. 2.5.10.10 ..
स स्वतंत्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह ॥ अलक्ष्यः सकलैस्स्वामी परमात्मा निरंजनः ॥ ११ ॥
sa svataṃtraḥ paraṃ brahma saguṇo nirguṇo'pi ha .. alakṣyaḥ sakalaissvāmī paramātmā niraṃjanaḥ .. 11 ..
पंचदेवात्मकः पंचदेवोपास्यः परः प्रभुः ॥ तस्योपास्यो न कोप्यस्ति स एवोपास्य आलयम् ॥ १२ ॥
paṃcadevātmakaḥ paṃcadevopāsyaḥ paraḥ prabhuḥ .. tasyopāsyo na kopyasti sa evopāsya ālayam .. 12 ..
अथ वा लीलया तस्य सर्वं संघटते मुने ॥ चरितं देवदेवस्य वरदातुर्महेशितुः ॥ १३ ॥
atha vā līlayā tasya sarvaṃ saṃghaṭate mune .. caritaṃ devadevasya varadāturmaheśituḥ .. 13 ..
तस्मिस्थिते महादेवे पूजयित्वा गणाधिपम् ॥ पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै ॥ १४॥
tasmisthite mahādeve pūjayitvā gaṇādhipam .. purāṇi tatra kālena jagmurekatvamāśu vai .. 14..
एकीभावं मुने तत्र त्रिपुरे समुपागते ॥ बभूव तुमुलो हर्षो देवादीनां महात्मनाम् ॥ १५ ॥
ekībhāvaṃ mune tatra tripure samupāgate .. babhūva tumulo harṣo devādīnāṃ mahātmanām .. 15 ..
ततो देवगणास्सर्वे सिद्धाश्च परमर्षयः ॥ जयेति वाचो मुमुचुः स्तुवंतश्चाष्टमूर्तिनम् ॥ १६ ॥
tato devagaṇāssarve siddhāśca paramarṣayaḥ .. jayeti vāco mumucuḥ stuvaṃtaścāṣṭamūrtinam .. 16 ..
अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः ॥ समयोऽपि समायातो दैत्यानां वधकर्मणः ॥ १७॥
athāheti tadā brahmā viṣṇuśca jagatāṃ patiḥ .. samayo'pi samāyāto daityānāṃ vadhakarmaṇaḥ .. 17..
तेषां तारकपुत्राणां त्रिपुराणां महेश्वर ॥ देवकार्यं कुरु विभो एकत्वमपि चागतम् ॥ १८ ॥
teṣāṃ tārakaputrāṇāṃ tripurāṇāṃ maheśvara .. devakāryaṃ kuru vibho ekatvamapi cāgatam .. 18 ..
यावन्न यान्ति देवेश विप्रयोगं पुराणि वै ॥ तावद्बाणं विमुंचश्च त्रिपुरं भस्मसात्कुरु॥ ।१९॥
yāvanna yānti deveśa viprayogaṃ purāṇi vai .. tāvadbāṇaṃ vimuṃcaśca tripuraṃ bhasmasātkuru.. .19..
अथ सज्यं धनुः कृत्वा शर्वस्संधाय तं शरम् ॥ पूज्य पाशुपतास्त्रं स त्रिपुरं समचिंतयत् ॥ 2.5.10.२०॥
atha sajyaṃ dhanuḥ kṛtvā śarvassaṃdhāya taṃ śaram .. pūjya pāśupatāstraṃ sa tripuraṃ samaciṃtayat .. 2.5.10.20..
अथ देवो महादेवो वरलीलाविशारदः ॥ केनापि कारणेनात्र सावज्ञं तदवैक्षत ॥ २१ ॥
atha devo mahādevo varalīlāviśāradaḥ .. kenāpi kāraṇenātra sāvajñaṃ tadavaikṣata .. 21 ..
पुरत्रयं विरूपाक्षः कर्तुं तद्भस्मसात्क्षणात् ॥ समर्थः परमेशानो मीनातु च सतां गतिः ॥ २२॥
puratrayaṃ virūpākṣaḥ kartuṃ tadbhasmasātkṣaṇāt .. samarthaḥ parameśāno mīnātu ca satāṃ gatiḥ .. 22..
दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् ॥ अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि ॥ २३॥
dagdhuṃ samartho deveśo vīkṣaṇena jagattrayam .. asmadyaśo vivṛddhyarthaṃ śaraṃ moktumihārhasi .. 23..
इति स्तुतोऽमरैस्सर्वैविष्ण्वादिविधिभिस्तदा ॥ दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः ॥ २४ ॥
iti stuto'maraissarvaiviṣṇvādividhibhistadā .. dagdhuṃ puratrayaṃ tadvai bāṇenaicchanmaheśvaraḥ .. 24 ..
अभिलाख्यमुहूर्ते तु विकृष्य धनुरद्भुतम् ॥ कृत्वा ज्यातलनिर्घोषं नादमत्यंतदुस्सहम् ॥ २५ ॥
abhilākhyamuhūrte tu vikṛṣya dhanuradbhutam .. kṛtvā jyātalanirghoṣaṃ nādamatyaṃtadussaham .. 25 ..
आत्मनो नाम विश्राव्य समाभाष्य महासुरान् ॥ मार्तंडकोटिवपुषं कांडमुग्रो मुमोच ह ॥ २६॥
ātmano nāma viśrāvya samābhāṣya mahāsurān .. mārtaṃḍakoṭivapuṣaṃ kāṃḍamugro mumoca ha .. 26..
ददाह त्रिपुरस्थास्तान्दैत्यांस्त्रीन्विमलापहः ॥ स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन् ॥ २७ ॥
dadāha tripurasthāstāndaityāṃstrīnvimalāpahaḥ .. sa āśugo viṣṇumayo vahniśalyo mahājvalan .. 27 ..
ततः पुराणि दग्धानि चतुर्जलधिमेखलाम् ॥ गतानि युगपद्भूमिं त्रीणि दग्धानि भस्मशः ॥ २८ ॥
tataḥ purāṇi dagdhāni caturjaladhimekhalām .. gatāni yugapadbhūmiṃ trīṇi dagdhāni bhasmaśaḥ .. 28 ..
दैत्यास्तु शतशो दग्धास्तस्य बाणस्थवह्निना ॥ हाहाकारं प्रकुर्वंतश्शिवपूजाव्यतिक्रमात् ॥ २९ ॥
daityāstu śataśo dagdhāstasya bāṇasthavahninā .. hāhākāraṃ prakurvaṃtaśśivapūjāvyatikramāt .. 29 ..
तारकाक्षस्तु निर्दग्धो भ्रातृभ्यां सहितोऽभवत् ॥ सस्मार स्वप्रभुं देवं शंकरं भक्तवत्सलम् ॥ 2.5.10.३० ॥
tārakākṣastu nirdagdho bhrātṛbhyāṃ sahito'bhavat .. sasmāra svaprabhuṃ devaṃ śaṃkaraṃ bhaktavatsalam .. 2.5.10.30 ..
भक्त्या परमया युक्तः प्रलपन् विविधा गिरः ॥ महादेवं समुद्वीक्ष्य मनसा तमुवाच सः ॥ ३१ ॥
bhaktyā paramayā yuktaḥ pralapan vividhā giraḥ .. mahādevaṃ samudvīkṣya manasā tamuvāca saḥ .. 31 ..
तारकाक्ष उवाच ।।
भव ज्ञातोसि तुष्टोऽसि यद्यस्मान् सह बंधुभिः ॥ तेन सत्येन भूयोऽपि कदा त्वं प्रदहिष्यसि ॥ ३२ ॥
bhava jñātosi tuṣṭo'si yadyasmān saha baṃdhubhiḥ .. tena satyena bhūyo'pi kadā tvaṃ pradahiṣyasi .. 32 ..
दुर्लभं लब्धमस्माभिर्यदप्राप्यं सुरासुरैः ॥ त्वद्भावभाविता बुद्धिर्जातेजाते भवत्विति ॥ ३३॥
durlabhaṃ labdhamasmābhiryadaprāpyaṃ surāsuraiḥ .. tvadbhāvabhāvitā buddhirjātejāte bhavatviti .. 33..
इत्येवं विब्रुवंतस्ते दानवास्तेन वह्निना ॥ शिवाज्ञयाद्भुतं दग्धा भस्मसादभवन्मुने ॥ ३४ ॥
ityevaṃ vibruvaṃtaste dānavāstena vahninā .. śivājñayādbhutaṃ dagdhā bhasmasādabhavanmune .. 34 ..
अन्येऽपि बाला वृद्धाश्च दानवास्तेन वह्निना ॥ शिवाज्ञया द्रुतं व्यास निर्दग्धा भस्मसात्कृताः ॥ ३५ ॥
anye'pi bālā vṛddhāśca dānavāstena vahninā .. śivājñayā drutaṃ vyāsa nirdagdhā bhasmasātkṛtāḥ .. 35 ..
स्त्रियो वा पुरुषा वापि वाहनानि च तत्र ये ॥ सर्वे तेनाग्निना दग्धाः कल्पान्ते तु जगद्यथा ॥ ३६ ॥
striyo vā puruṣā vāpi vāhanāni ca tatra ye .. sarve tenāgninā dagdhāḥ kalpānte tu jagadyathā .. 36 ..
भर्तॄन्कंठगतान्हित्वा काश्चिद्दग्धा वरस्त्रियः ॥ काश्चित्सुप्ताः प्रमत्ताश्च रतिश्रांताश्च योषितः ॥ ३७ ॥
bhartṝnkaṃṭhagatānhitvā kāściddagdhā varastriyaḥ .. kāścitsuptāḥ pramattāśca ratiśrāṃtāśca yoṣitaḥ .. 37 ..
अर्द्धदग्धा विबुद्धाश्च बभ्रमुर्मोहमूर्च्छिताः ॥ तेन नासीत्सुसूक्ष्मोऽपि घोरत्रिपुरवह्निना ॥ ३८॥
arddhadagdhā vibuddhāśca babhramurmohamūrcchitāḥ .. tena nāsītsusūkṣmo'pi ghoratripuravahninā .. 38..
अविदग्धो विनिर्मुक्तः स्थावरो जंगमोपि वा ॥ वर्जयित्वा मयं दैत्यं विश्वकर्माणमव्ययम् ॥ ३९॥
avidagdho vinirmuktaḥ sthāvaro jaṃgamopi vā .. varjayitvā mayaṃ daityaṃ viśvakarmāṇamavyayam .. 39..
अविरुद्धं तु देवानां रक्षितं शंभुतेजसा ॥ विपत्कालेपि सद्भक्तं महेशशरणागतम् ॥ 2.5.10.४०॥
aviruddhaṃ tu devānāṃ rakṣitaṃ śaṃbhutejasā .. vipatkālepi sadbhaktaṃ maheśaśaraṇāgatam .. 2.5.10.40..
सन्निपातो हि येषां नो विद्यते नाशकारकः ॥ दैत्यानामन्यसत्त्वानां भावाभावे कृताकृते ॥ ४१ ॥
sannipāto hi yeṣāṃ no vidyate nāśakārakaḥ .. daityānāmanyasattvānāṃ bhāvābhāve kṛtākṛte .. 41 ..
तस्माद्यत्नस्सुसंभाव्यः सद्भिः कर्तव्य एव हि ॥ गर्हणात्क्षीयते लोको न तत्कर्म समाचरेत् ॥ ४२ ॥
tasmādyatnassusaṃbhāvyaḥ sadbhiḥ kartavya eva hi .. garhaṇātkṣīyate loko na tatkarma samācaret .. 42 ..
न संयोगो यथा तेषां भूयात्त्रिपुरवासिनाम् ॥ मतमेतद्धि सर्वेषां दैवाद्यदि यतो भवेत् ॥ ४३॥
na saṃyogo yathā teṣāṃ bhūyāttripuravāsinām .. matametaddhi sarveṣāṃ daivādyadi yato bhavet .. 43..
ये पूजयंतस्तत्रापि दैत्या रुद्रं सबांधवाः ॥ गाणपत्यं ययुस्सर्वे शिवपूजावि धेर्बलात् ॥ ४४॥
ye pūjayaṃtastatrāpi daityā rudraṃ sabāṃdhavāḥ .. gāṇapatyaṃ yayussarve śivapūjāvi dherbalāt .. 44..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे त्रिपुरदाहवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe tripuradāhavarṇanaṃ nāma daśamo'dhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In