Rudra Samhita - Yuddha Khanda

Adhyaya - 11

Gods Prayers

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम ।। किमकार्षुस्ततो देवा दग्धे च त्रिपुरेऽखिलाः ।। १।।
brahmaputra mahāprājña dhanyastvaṃ śaivasattama || kimakārṣustato devā dagdhe ca tripure'khilāḥ || 1||

Samhita : 6

Adhyaya :   11

Shloka :   1

मयः कुत्र गतो दग्धो पतयः कुत्र ते गताः ।। तत्सर्वं मे समाचक्ष्व यदि शंभुकथाश्रयम् ।। २ ।।
mayaḥ kutra gato dagdho patayaḥ kutra te gatāḥ || tatsarvaṃ me samācakṣva yadi śaṃbhukathāśrayam || 2 ||

Samhita : 6

Adhyaya :   11

Shloka :   2

सूत उवाच ।।
इत्याकर्ण्य व्यासवाक्यं भगवान्भवकृत्सुतः ।। सनत्कुमारः प्रोवाच शिवपादयुगं स्मरन् ।। ३ ।।
ityākarṇya vyāsavākyaṃ bhagavānbhavakṛtsutaḥ || sanatkumāraḥ provāca śivapādayugaṃ smaran || 3 ||

Samhita : 6

Adhyaya :   11

Shloka :   3

सनत्कुमार उवाच ।। ।।
शृणु व्यास महाबुद्धे पाराशर्यं महेशितुः ।। चरितं सर्वपापघ्नं लोकलीलानुसाररिणः ।। ४।।
śṛṇu vyāsa mahābuddhe pārāśaryaṃ maheśituḥ || caritaṃ sarvapāpaghnaṃ lokalīlānusārariṇaḥ || 4||

Samhita : 6

Adhyaya :   11

Shloka :   4

महेश्वरेण सर्वस्मिंस्त्रिपुरे दैत्यसंकुले ।। दग्धे विशेषतस्तत्र विस्मितास्तेऽभवन्सुराः।। ।। ५।।
maheśvareṇa sarvasmiṃstripure daityasaṃkule || dagdhe viśeṣatastatra vismitāste'bhavansurāḥ|| || 5||

Samhita : 6

Adhyaya :   11

Shloka :   5

न किंचिदब्रुवन्देवाः सेन्द्रोपेंद्रादयस्तदा ।। महातेजस्विनं रुद्रं सर्वे वीक्ष्य ससंभ्रमाः ।। ६।।
na kiṃcidabruvandevāḥ sendropeṃdrādayastadā || mahātejasvinaṃ rudraṃ sarve vīkṣya sasaṃbhramāḥ || 6||

Samhita : 6

Adhyaya :   11

Shloka :   6

महाभयंकरं रौद्रं प्रज्वलंतं दिशो दश ।। कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ।। ७ ।।
mahābhayaṃkaraṃ raudraṃ prajvalaṃtaṃ diśo daśa || koṭisūryapratīkāśaṃ pralayānalasannibham || 7 ||

Samhita : 6

Adhyaya :   11

Shloka :   7

भयाद्देवं निरीक्ष्यैव देवीं च हिमवत्सुताम्।। बिभ्यिरे निखिला देवप्रमुखा स्तस्थुरानताः ।। ८ ।।
bhayāddevaṃ nirīkṣyaiva devīṃ ca himavatsutām|| bibhyire nikhilā devapramukhā stasthurānatāḥ || 8 ||

Samhita : 6

Adhyaya :   11

Shloka :   8

दृष्ट्वानीकं तदा भीतं देवानामृषिपुंगवाः ।। न किंचिदूचुस्संतस्थुः प्रणेमुस्ते समंततः ।। ९ ।।
dṛṣṭvānīkaṃ tadā bhītaṃ devānāmṛṣipuṃgavāḥ || na kiṃcidūcussaṃtasthuḥ praṇemuste samaṃtataḥ || 9 ||

Samhita : 6

Adhyaya :   11

Shloka :   9

अथ ब्रह्मापि संभीतो दृष्ट्वा रूपं च शांकरम् ।। तुष्टाव तुष्टहृदयो देवैस्सह समाहितः ।। 2.5.11.१० ।।
atha brahmāpi saṃbhīto dṛṣṭvā rūpaṃ ca śāṃkaram || tuṣṭāva tuṣṭahṛdayo devaissaha samāhitaḥ || 2.5.11.10 ||

Samhita : 6

Adhyaya :   11

Shloka :   10

विष्णुना च सभीतेन देवदेवं भवं हरम् ।। त्रिपुरारिं सगिरिजं भक्ताधीनं महेश्वरम् ।। ११ ।।
viṣṇunā ca sabhītena devadevaṃ bhavaṃ haram || tripurāriṃ sagirijaṃ bhaktādhīnaṃ maheśvaram || 11 ||

Samhita : 6

Adhyaya :   11

Shloka :   11

।। ब्रह्मोवाच ।।
देवदेव महादेव भक्तानुग्रहकारक ।। प्रसीद परमेशान सर्व देवहितप्रद ।। १२ ।।
devadeva mahādeva bhaktānugrahakāraka || prasīda parameśāna sarva devahitaprada || 12 ||

Samhita : 6

Adhyaya :   11

Shloka :   12

प्रसीद जगतां नाथ प्रसीदानंददायक ।। प्रसीद शंकर स्वामिन् प्रसीद परमेश्वर ।। १३ ।।
prasīda jagatāṃ nātha prasīdānaṃdadāyaka || prasīda śaṃkara svāmin prasīda parameśvara || 13 ||

Samhita : 6

Adhyaya :   11

Shloka :   13

ॐकाराय नमस्तुभ्यमाकारपरतारक ।। प्रसीद सर्वदेवेश त्रिपुरघ्न महेश्वर ।। १४ ।।
ॐkārāya namastubhyamākāraparatāraka || prasīda sarvadeveśa tripuraghna maheśvara || 14 ||

Samhita : 6

Adhyaya :   11

Shloka :   14

नानावाच्याय देवाय वरणप्रिय शंकर ।। अगुणाय नमस्तुभ्यं प्रकृतेः पुरुषात्पर ।। १५ ।।
nānāvācyāya devāya varaṇapriya śaṃkara || aguṇāya namastubhyaṃ prakṛteḥ puruṣātpara || 15 ||

Samhita : 6

Adhyaya :   11

Shloka :   15

निर्विकाराय नित्याय नित्यतृप्ताय भास्वते ।। निरंजनाय दिव्याय त्रिगु णाय नमोऽस्तु ते ।। १६ ।।
nirvikārāya nityāya nityatṛptāya bhāsvate || niraṃjanāya divyāya trigu ṇāya namo'stu te || 16 ||

Samhita : 6

Adhyaya :   11

Shloka :   16

सगुणाय नमस्तुभ्यं स्वर्गेशाय नमोस्तु ते ।। सदाशिवाय शांताय महेशाय पिनाकिने ।। १७।।
saguṇāya namastubhyaṃ svargeśāya namostu te || sadāśivāya śāṃtāya maheśāya pinākine || 17||

Samhita : 6

Adhyaya :   11

Shloka :   17

सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ।। वामदेवाय रुद्राय तदाप्यपुरुषाय च ।। १८।।
sarvajñāya śaraṇyāya sadyojātāya te namaḥ || vāmadevāya rudrāya tadāpyapuruṣāya ca || 18||

Samhita : 6

Adhyaya :   11

Shloka :   18

अघोराय सुसेव्याय भक्ताधीनाय ते नमः ।। ईशानाय वरेण्याय भक्तानंदप्रदायिने ।। १९ ।।
aghorāya susevyāya bhaktādhīnāya te namaḥ || īśānāya vareṇyāya bhaktānaṃdapradāyine || 19 ||

Samhita : 6

Adhyaya :   11

Shloka :   19

रक्षरक्ष महादेव भीतान्नस्सकलामरान् ।। दग्ध्वा च त्रिपुरं सर्वे कृतार्था अमराः कृ ताः ।। 2.5.11.२० ।।
rakṣarakṣa mahādeva bhītānnassakalāmarān || dagdhvā ca tripuraṃ sarve kṛtārthā amarāḥ kṛ tāḥ || 2.5.11.20 ||

Samhita : 6

Adhyaya :   11

Shloka :   20

स्तुत्वैवं देवतास्सर्वा नमस्कारं पृथक्पृथक् ।। चक्रुस्ते परमप्रीता ब्रह्माद्यास्तु सदाशिवम् ।। २१ ।।
stutvaivaṃ devatāssarvā namaskāraṃ pṛthakpṛthak || cakruste paramaprītā brahmādyāstu sadāśivam || 21 ||

Samhita : 6

Adhyaya :   11

Shloka :   21

अथ ब्रह्मा स्वयं देवं त्रिपुरारिं महेश्वरम् ।। तुष्टाव प्रणतो भूत्वा नतस्कंधः कृतांजलिः ।। २२ ।।
atha brahmā svayaṃ devaṃ tripurāriṃ maheśvaram || tuṣṭāva praṇato bhūtvā nataskaṃdhaḥ kṛtāṃjaliḥ || 22 ||

Samhita : 6

Adhyaya :   11

Shloka :   22

ब्रह्मोवाच ।।
भगवन्देवदेवेश त्रिपुरान्तक शंकर ।। त्वयि भक्तिः परा मेऽस्तु महादेवानपायिनी ।। २३ ।।
bhagavandevadeveśa tripurāntaka śaṃkara || tvayi bhaktiḥ parā me'stu mahādevānapāyinī || 23 ||

Samhita : 6

Adhyaya :   11

Shloka :   23

सर्वदा मेऽस्तु सारथ्यं तव देवेश शंकर ।। अनुकूलो भव विभो सदा त्वं परमेश्वर ।। २४ ।।
sarvadā me'stu sārathyaṃ tava deveśa śaṃkara || anukūlo bhava vibho sadā tvaṃ parameśvara || 24 ||

Samhita : 6

Adhyaya :   11

Shloka :   24

सनत्कुमार उवाच ।।
इति स्तुत्वा विधिश्शंभुं भक्तवत्सलमानतः ।। विरराम नतस्कंधः कृतांजलिरुदारधीः ।। २५ ।।
iti stutvā vidhiśśaṃbhuṃ bhaktavatsalamānataḥ || virarāma nataskaṃdhaḥ kṛtāṃjalirudāradhīḥ || 25 ||

Samhita : 6

Adhyaya :   11

Shloka :   25

जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् ।। कृतांजलिपुटो भूत्वा तुष्टाव च महेश्वरम् ।। २६ ।।
janārdano'pi bhagavān namaskṛtya maheśvaram || kṛtāṃjalipuṭo bhūtvā tuṣṭāva ca maheśvaram || 26 ||

Samhita : 6

Adhyaya :   11

Shloka :   26

विष्णुरुवाच ।।
देवाधीश महेशान दीनबंधो कृपाकर ।। प्रसीद परमेशान कृपां कुरु नतप्रिय ।। २७ ।।
devādhīśa maheśāna dīnabaṃdho kṛpākara || prasīda parameśāna kṛpāṃ kuru natapriya || 27 ||

Samhita : 6

Adhyaya :   11

Shloka :   27

निर्गुणाय नमस्तुभ्यं पुनश्च सगुणाय च ।। पुनः प्रकृतिरूपाय पुनश्च पुरुषाय च ।। २८ ।।
nirguṇāya namastubhyaṃ punaśca saguṇāya ca || punaḥ prakṛtirūpāya punaśca puruṣāya ca || 28 ||

Samhita : 6

Adhyaya :   11

Shloka :   28

पश्चाद्गुणस्वरूपाय नतो विश्वात्मने नमः ।। भक्तिप्रियाय शांताय शिवाय परमात्मने ।। २९ ।।
paścādguṇasvarūpāya nato viśvātmane namaḥ || bhaktipriyāya śāṃtāya śivāya paramātmane || 29 ||

Samhita : 6

Adhyaya :   11

Shloka :   29

सदाशिवाय रुद्राय जगतां पतये नमः ।। त्वयि भक्तिर्दृढा मेऽद्य वर्द्धमाना भवत्विति ।। 2.5.11.३० ।।
sadāśivāya rudrāya jagatāṃ pataye namaḥ || tvayi bhaktirdṛḍhā me'dya varddhamānā bhavatviti || 2.5.11.30 ||

Samhita : 6

Adhyaya :   11

Shloka :   30

सनत्कुमार उवाच ।।
इत्युक्त्वा विररामासौ शैवप्रवरसत्तमः ।। सर्वे देवाः प्रणम्योचुस्ततस्तं परमेश्वरम् ।। ३१ ।।
ityuktvā virarāmāsau śaivapravarasattamaḥ || sarve devāḥ praṇamyocustatastaṃ parameśvaram || 31 ||

Samhita : 6

Adhyaya :   11

Shloka :   31

देवा ऊचुः ।।
देवनाथ महादेव करुणाकर शंकर।। प्रसीद जगतां नाथ प्रसीद परमेश्वर।। ३२।।
devanātha mahādeva karuṇākara śaṃkara|| prasīda jagatāṃ nātha prasīda parameśvara|| 32||

Samhita : 6

Adhyaya :   11

Shloka :   32

प्रसीद सर्वकर्ता त्वं नमामस्त्वां वयं मुदा।। भक्तिर्दृढास्माकं नित्यं स्यादनपायिनी ।। ३३।।
prasīda sarvakartā tvaṃ namāmastvāṃ vayaṃ mudā|| bhaktirdṛḍhāsmākaṃ nityaṃ syādanapāyinī || 33||

Samhita : 6

Adhyaya :   11

Shloka :   33

सनत्कुमार उवाच।।
इति स्तुतश्च देवेशो ब्रह्मणा हरिणामरैः।। प्रत्युवाच प्रसन्नात्मा शंकरो लोकशंकरः ।। ३४।।
iti stutaśca deveśo brahmaṇā hariṇāmaraiḥ|| pratyuvāca prasannātmā śaṃkaro lokaśaṃkaraḥ || 34||

Samhita : 6

Adhyaya :   11

Shloka :   34

शंकर उवाच ।।
हे विधे हे हरे देवाः प्रसन्नोऽस्मि विशेषतः।। मनोऽभिलषितं ब्रूत वरं सर्वे विचा रतः ।। ३५।।
he vidhe he hare devāḥ prasanno'smi viśeṣataḥ|| mano'bhilaṣitaṃ brūta varaṃ sarve vicā rataḥ || 35||

Samhita : 6

Adhyaya :   11

Shloka :   35

सनत्कुमारः उवाच ।।
इत्युक्तं वचनं श्रुत्वा हरेण मुनिसत्तम ।। प्रत्यूचुस्सर्वदेवाश्च प्रसन्नेनान्तरात्मना ।। ३६।।
ityuktaṃ vacanaṃ śrutvā hareṇa munisattama || pratyūcussarvadevāśca prasannenāntarātmanā || 36||

Samhita : 6

Adhyaya :   11

Shloka :   36

सर्वे देवा ऊचुः।।
यदि प्रसन्नो भगवन्यदि देयो वरस्त्वया।। देवदेवेश चास्मभ्यं ज्ञात्वा दासान्हि नस्सुरान्।। ३७।।
yadi prasanno bhagavanyadi deyo varastvayā|| devadeveśa cāsmabhyaṃ jñātvā dāsānhi nassurān|| 37||

Samhita : 6

Adhyaya :   11

Shloka :   37

यदा दुःखं तु देवानां संभवेद्देवसत्तम ।। तदा त्वं प्रकटो भूत्वा दुःखं नाशय सर्वदा।। ३८।।
yadā duḥkhaṃ tu devānāṃ saṃbhaveddevasattama || tadā tvaṃ prakaṭo bhūtvā duḥkhaṃ nāśaya sarvadā|| 38||

Samhita : 6

Adhyaya :   11

Shloka :   38

सनत्कुमार उवाच।।
इत्युक्तो भगवानुद्रो ब्रह्मणा हरिणामरैः।। युगपत्प्राह तुष्टात्मा तथेत्यस्तु निरंतरम् ।। ३९।।
ityukto bhagavānudro brahmaṇā hariṇāmaraiḥ|| yugapatprāha tuṣṭātmā tathetyastu niraṃtaram || 39||

Samhita : 6

Adhyaya :   11

Shloka :   39

स्तवैरेतैश्च तुष्टोऽस्मि दास्यामि सर्वदा ध्रुवम्।। यदभीष्टतमं लोके पठतां शृण्वतां सुराः।। 2.5.11.४०।।
stavairetaiśca tuṣṭo'smi dāsyāmi sarvadā dhruvam|| yadabhīṣṭatamaṃ loke paṭhatāṃ śṛṇvatāṃ surāḥ|| 2.5.11.40||

Samhita : 6

Adhyaya :   11

Shloka :   40

इत्युक्त्वा शंकरः प्रीतो देवदुःखहरस्सदा ।। सर्वदेवप्रियं यद्वै तत्सर्वं च प्रदत्तवान् ।। ४१ ।।
ityuktvā śaṃkaraḥ prīto devaduḥkhaharassadā || sarvadevapriyaṃ yadvai tatsarvaṃ ca pradattavān || 41 ||

Samhita : 6

Adhyaya :   11

Shloka :   41

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नामैकादशोऽध्यायः ।। ११।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devastutivarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11||

Samhita : 6

Adhyaya :   11

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In