| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम ॥ किमकार्षुस्ततो देवा दग्धे च त्रिपुरेऽखिलाः ॥ १॥
brahmaputra mahāprājña dhanyastvaṃ śaivasattama .. kimakārṣustato devā dagdhe ca tripure'khilāḥ .. 1..
मयः कुत्र गतो दग्धो पतयः कुत्र ते गताः ॥ तत्सर्वं मे समाचक्ष्व यदि शंभुकथाश्रयम् ॥ २ ॥
mayaḥ kutra gato dagdho patayaḥ kutra te gatāḥ .. tatsarvaṃ me samācakṣva yadi śaṃbhukathāśrayam .. 2 ..
सूत उवाच ।।
इत्याकर्ण्य व्यासवाक्यं भगवान्भवकृत्सुतः ॥ सनत्कुमारः प्रोवाच शिवपादयुगं स्मरन् ॥ ३ ॥
ityākarṇya vyāsavākyaṃ bhagavānbhavakṛtsutaḥ .. sanatkumāraḥ provāca śivapādayugaṃ smaran .. 3 ..
सनत्कुमार उवाच ।। ।।
शृणु व्यास महाबुद्धे पाराशर्यं महेशितुः ॥ चरितं सर्वपापघ्नं लोकलीलानुसाररिणः ॥ ४॥
śṛṇu vyāsa mahābuddhe pārāśaryaṃ maheśituḥ .. caritaṃ sarvapāpaghnaṃ lokalīlānusārariṇaḥ .. 4..
महेश्वरेण सर्वस्मिंस्त्रिपुरे दैत्यसंकुले ॥ दग्धे विशेषतस्तत्र विस्मितास्तेऽभवन्सुराः॥ ॥ ५॥
maheśvareṇa sarvasmiṃstripure daityasaṃkule .. dagdhe viśeṣatastatra vismitāste'bhavansurāḥ.. .. 5..
न किंचिदब्रुवन्देवाः सेन्द्रोपेंद्रादयस्तदा ॥ महातेजस्विनं रुद्रं सर्वे वीक्ष्य ससंभ्रमाः ॥ ६॥
na kiṃcidabruvandevāḥ sendropeṃdrādayastadā .. mahātejasvinaṃ rudraṃ sarve vīkṣya sasaṃbhramāḥ .. 6..
महाभयंकरं रौद्रं प्रज्वलंतं दिशो दश ॥ कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥ ७ ॥
mahābhayaṃkaraṃ raudraṃ prajvalaṃtaṃ diśo daśa .. koṭisūryapratīkāśaṃ pralayānalasannibham .. 7 ..
भयाद्देवं निरीक्ष्यैव देवीं च हिमवत्सुताम्॥ बिभ्यिरे निखिला देवप्रमुखा स्तस्थुरानताः ॥ ८ ॥
bhayāddevaṃ nirīkṣyaiva devīṃ ca himavatsutām.. bibhyire nikhilā devapramukhā stasthurānatāḥ .. 8 ..
दृष्ट्वानीकं तदा भीतं देवानामृषिपुंगवाः ॥ न किंचिदूचुस्संतस्थुः प्रणेमुस्ते समंततः ॥ ९ ॥
dṛṣṭvānīkaṃ tadā bhītaṃ devānāmṛṣipuṃgavāḥ .. na kiṃcidūcussaṃtasthuḥ praṇemuste samaṃtataḥ .. 9 ..
अथ ब्रह्मापि संभीतो दृष्ट्वा रूपं च शांकरम् ॥ तुष्टाव तुष्टहृदयो देवैस्सह समाहितः ॥ 2.5.11.१० ॥
atha brahmāpi saṃbhīto dṛṣṭvā rūpaṃ ca śāṃkaram .. tuṣṭāva tuṣṭahṛdayo devaissaha samāhitaḥ .. 2.5.11.10 ..
विष्णुना च सभीतेन देवदेवं भवं हरम् ॥ त्रिपुरारिं सगिरिजं भक्ताधीनं महेश्वरम् ॥ ११ ॥
viṣṇunā ca sabhītena devadevaṃ bhavaṃ haram .. tripurāriṃ sagirijaṃ bhaktādhīnaṃ maheśvaram .. 11 ..
।। ब्रह्मोवाच ।।
देवदेव महादेव भक्तानुग्रहकारक ॥ प्रसीद परमेशान सर्व देवहितप्रद ॥ १२ ॥
devadeva mahādeva bhaktānugrahakāraka .. prasīda parameśāna sarva devahitaprada .. 12 ..
प्रसीद जगतां नाथ प्रसीदानंददायक ॥ प्रसीद शंकर स्वामिन् प्रसीद परमेश्वर ॥ १३ ॥
prasīda jagatāṃ nātha prasīdānaṃdadāyaka .. prasīda śaṃkara svāmin prasīda parameśvara .. 13 ..
ॐकाराय नमस्तुभ्यमाकारपरतारक ॥ प्रसीद सर्वदेवेश त्रिपुरघ्न महेश्वर ॥ १४ ॥
oṃkārāya namastubhyamākāraparatāraka .. prasīda sarvadeveśa tripuraghna maheśvara .. 14 ..
नानावाच्याय देवाय वरणप्रिय शंकर ॥ अगुणाय नमस्तुभ्यं प्रकृतेः पुरुषात्पर ॥ १५ ॥
nānāvācyāya devāya varaṇapriya śaṃkara .. aguṇāya namastubhyaṃ prakṛteḥ puruṣātpara .. 15 ..
निर्विकाराय नित्याय नित्यतृप्ताय भास्वते ॥ निरंजनाय दिव्याय त्रिगु णाय नमोऽस्तु ते ॥ १६ ॥
nirvikārāya nityāya nityatṛptāya bhāsvate .. niraṃjanāya divyāya trigu ṇāya namo'stu te .. 16 ..
सगुणाय नमस्तुभ्यं स्वर्गेशाय नमोस्तु ते ॥ सदाशिवाय शांताय महेशाय पिनाकिने ॥ १७॥
saguṇāya namastubhyaṃ svargeśāya namostu te .. sadāśivāya śāṃtāya maheśāya pinākine .. 17..
सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ॥ वामदेवाय रुद्राय तदाप्यपुरुषाय च ॥ १८॥
sarvajñāya śaraṇyāya sadyojātāya te namaḥ .. vāmadevāya rudrāya tadāpyapuruṣāya ca .. 18..
अघोराय सुसेव्याय भक्ताधीनाय ते नमः ॥ ईशानाय वरेण्याय भक्तानंदप्रदायिने ॥ १९ ॥
aghorāya susevyāya bhaktādhīnāya te namaḥ .. īśānāya vareṇyāya bhaktānaṃdapradāyine .. 19 ..
रक्षरक्ष महादेव भीतान्नस्सकलामरान् ॥ दग्ध्वा च त्रिपुरं सर्वे कृतार्था अमराः कृ ताः ॥ 2.5.11.२० ॥
rakṣarakṣa mahādeva bhītānnassakalāmarān .. dagdhvā ca tripuraṃ sarve kṛtārthā amarāḥ kṛ tāḥ .. 2.5.11.20 ..
स्तुत्वैवं देवतास्सर्वा नमस्कारं पृथक्पृथक् ॥ चक्रुस्ते परमप्रीता ब्रह्माद्यास्तु सदाशिवम् ॥ २१ ॥
stutvaivaṃ devatāssarvā namaskāraṃ pṛthakpṛthak .. cakruste paramaprītā brahmādyāstu sadāśivam .. 21 ..
अथ ब्रह्मा स्वयं देवं त्रिपुरारिं महेश्वरम् ॥ तुष्टाव प्रणतो भूत्वा नतस्कंधः कृतांजलिः ॥ २२ ॥
atha brahmā svayaṃ devaṃ tripurāriṃ maheśvaram .. tuṣṭāva praṇato bhūtvā nataskaṃdhaḥ kṛtāṃjaliḥ .. 22 ..
ब्रह्मोवाच ।।
भगवन्देवदेवेश त्रिपुरान्तक शंकर ॥ त्वयि भक्तिः परा मेऽस्तु महादेवानपायिनी ॥ २३ ॥
bhagavandevadeveśa tripurāntaka śaṃkara .. tvayi bhaktiḥ parā me'stu mahādevānapāyinī .. 23 ..
सर्वदा मेऽस्तु सारथ्यं तव देवेश शंकर ॥ अनुकूलो भव विभो सदा त्वं परमेश्वर ॥ २४ ॥
sarvadā me'stu sārathyaṃ tava deveśa śaṃkara .. anukūlo bhava vibho sadā tvaṃ parameśvara .. 24 ..
सनत्कुमार उवाच ।।
इति स्तुत्वा विधिश्शंभुं भक्तवत्सलमानतः ॥ विरराम नतस्कंधः कृतांजलिरुदारधीः ॥ २५ ॥
iti stutvā vidhiśśaṃbhuṃ bhaktavatsalamānataḥ .. virarāma nataskaṃdhaḥ kṛtāṃjalirudāradhīḥ .. 25 ..
जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् ॥ कृतांजलिपुटो भूत्वा तुष्टाव च महेश्वरम् ॥ २६ ॥
janārdano'pi bhagavān namaskṛtya maheśvaram .. kṛtāṃjalipuṭo bhūtvā tuṣṭāva ca maheśvaram .. 26 ..
विष्णुरुवाच ।।
देवाधीश महेशान दीनबंधो कृपाकर ॥ प्रसीद परमेशान कृपां कुरु नतप्रिय ॥ २७ ॥
devādhīśa maheśāna dīnabaṃdho kṛpākara .. prasīda parameśāna kṛpāṃ kuru natapriya .. 27 ..
निर्गुणाय नमस्तुभ्यं पुनश्च सगुणाय च ॥ पुनः प्रकृतिरूपाय पुनश्च पुरुषाय च ॥ २८ ॥
nirguṇāya namastubhyaṃ punaśca saguṇāya ca .. punaḥ prakṛtirūpāya punaśca puruṣāya ca .. 28 ..
पश्चाद्गुणस्वरूपाय नतो विश्वात्मने नमः ॥ भक्तिप्रियाय शांताय शिवाय परमात्मने ॥ २९ ॥
paścādguṇasvarūpāya nato viśvātmane namaḥ .. bhaktipriyāya śāṃtāya śivāya paramātmane .. 29 ..
सदाशिवाय रुद्राय जगतां पतये नमः ॥ त्वयि भक्तिर्दृढा मेऽद्य वर्द्धमाना भवत्विति ॥ 2.5.11.३० ॥
sadāśivāya rudrāya jagatāṃ pataye namaḥ .. tvayi bhaktirdṛḍhā me'dya varddhamānā bhavatviti .. 2.5.11.30 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा विररामासौ शैवप्रवरसत्तमः ॥ सर्वे देवाः प्रणम्योचुस्ततस्तं परमेश्वरम् ॥ ३१ ॥
ityuktvā virarāmāsau śaivapravarasattamaḥ .. sarve devāḥ praṇamyocustatastaṃ parameśvaram .. 31 ..
देवा ऊचुः ।।
देवनाथ महादेव करुणाकर शंकर॥ प्रसीद जगतां नाथ प्रसीद परमेश्वर॥ ३२॥
devanātha mahādeva karuṇākara śaṃkara.. prasīda jagatāṃ nātha prasīda parameśvara.. 32..
प्रसीद सर्वकर्ता त्वं नमामस्त्वां वयं मुदा॥ भक्तिर्दृढास्माकं नित्यं स्यादनपायिनी ॥ ३३॥
prasīda sarvakartā tvaṃ namāmastvāṃ vayaṃ mudā.. bhaktirdṛḍhāsmākaṃ nityaṃ syādanapāyinī .. 33..
सनत्कुमार उवाच।।
इति स्तुतश्च देवेशो ब्रह्मणा हरिणामरैः॥ प्रत्युवाच प्रसन्नात्मा शंकरो लोकशंकरः ॥ ३४॥
iti stutaśca deveśo brahmaṇā hariṇāmaraiḥ.. pratyuvāca prasannātmā śaṃkaro lokaśaṃkaraḥ .. 34..
शंकर उवाच ।।
हे विधे हे हरे देवाः प्रसन्नोऽस्मि विशेषतः॥ मनोऽभिलषितं ब्रूत वरं सर्वे विचा रतः ॥ ३५॥
he vidhe he hare devāḥ prasanno'smi viśeṣataḥ.. mano'bhilaṣitaṃ brūta varaṃ sarve vicā rataḥ .. 35..
सनत्कुमारः उवाच ।।
इत्युक्तं वचनं श्रुत्वा हरेण मुनिसत्तम ॥ प्रत्यूचुस्सर्वदेवाश्च प्रसन्नेनान्तरात्मना ॥ ३६॥
ityuktaṃ vacanaṃ śrutvā hareṇa munisattama .. pratyūcussarvadevāśca prasannenāntarātmanā .. 36..
सर्वे देवा ऊचुः।।
यदि प्रसन्नो भगवन्यदि देयो वरस्त्वया॥ देवदेवेश चास्मभ्यं ज्ञात्वा दासान्हि नस्सुरान्॥ ३७॥
yadi prasanno bhagavanyadi deyo varastvayā.. devadeveśa cāsmabhyaṃ jñātvā dāsānhi nassurān.. 37..
यदा दुःखं तु देवानां संभवेद्देवसत्तम ॥ तदा त्वं प्रकटो भूत्वा दुःखं नाशय सर्वदा॥ ३८॥
yadā duḥkhaṃ tu devānāṃ saṃbhaveddevasattama .. tadā tvaṃ prakaṭo bhūtvā duḥkhaṃ nāśaya sarvadā.. 38..
सनत्कुमार उवाच।।
इत्युक्तो भगवानुद्रो ब्रह्मणा हरिणामरैः॥ युगपत्प्राह तुष्टात्मा तथेत्यस्तु निरंतरम् ॥ ३९॥
ityukto bhagavānudro brahmaṇā hariṇāmaraiḥ.. yugapatprāha tuṣṭātmā tathetyastu niraṃtaram .. 39..
स्तवैरेतैश्च तुष्टोऽस्मि दास्यामि सर्वदा ध्रुवम्॥ यदभीष्टतमं लोके पठतां शृण्वतां सुराः॥ 2.5.11.४०॥
stavairetaiśca tuṣṭo'smi dāsyāmi sarvadā dhruvam.. yadabhīṣṭatamaṃ loke paṭhatāṃ śṛṇvatāṃ surāḥ.. 2.5.11.40..
इत्युक्त्वा शंकरः प्रीतो देवदुःखहरस्सदा ॥ सर्वदेवप्रियं यद्वै तत्सर्वं च प्रदत्तवान् ॥ ४१ ॥
ityuktvā śaṃkaraḥ prīto devaduḥkhaharassadā .. sarvadevapriyaṃ yadvai tatsarvaṃ ca pradattavān .. 41 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नामैकादशोऽध्यायः ॥ ११॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devastutivarṇanaṃ nāmaikādaśo'dhyāyaḥ .. 11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In