| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
एतस्मिन्नंतरे शंभुं प्रसन्नं वीक्ष्य दानवः॥ तत्राजगाम सुप्रीतो मयोऽदग्धः कृपाबलात् ॥ १ ॥
etasminnaṃtare śaṃbhuṃ prasannaṃ vīkṣya dānavaḥ.. tatrājagāma suprīto mayo'dagdhaḥ kṛpābalāt .. 1 ..
प्रणनाम हरं प्रीत्या सुरानन्यानपि ध्रुवम् ॥ कृतांजलिर्नतस्कंधः प्रणनाम पुन श्शिवम् ॥ २॥
praṇanāma haraṃ prītyā surānanyānapi dhruvam .. kṛtāṃjalirnataskaṃdhaḥ praṇanāma puna śśivam .. 2..
अथोत्थाय शिवं दृष्ट्वा प्रेम्णा गद्गदसुस्वरः ॥ तुष्टाव भक्तिपूर्णात्मा स दानववरो मयः ॥ ३॥
athotthāya śivaṃ dṛṣṭvā premṇā gadgadasusvaraḥ .. tuṣṭāva bhaktipūrṇātmā sa dānavavaro mayaḥ .. 3..
मय उवाच ॥ देवदेव महादेव भक्तवत्सल शंकरः ॥ कल्पवृक्षस्वरूपोसि सर्वपक्षविवर्जितः ॥ ४॥
maya uvāca .. devadeva mahādeva bhaktavatsala śaṃkaraḥ .. kalpavṛkṣasvarūposi sarvapakṣavivarjitaḥ .. 4..
ज्योतीरूपो नमस्तेस्तु विश्वरूप नमोऽस्तु ते॥ नमः पूतात्मने तुभ्यं पावनाय नमोनमः ॥ ५॥
jyotīrūpo namastestu viśvarūpa namo'stu te.. namaḥ pūtātmane tubhyaṃ pāvanāya namonamaḥ .. 5..
चित्ररूपाय नित्याय रूपातीताय ते नमः ॥ दिव्यरूपाय दिव्याय सुदिव्याकृतये नमः॥ ६॥
citrarūpāya nityāya rūpātītāya te namaḥ .. divyarūpāya divyāya sudivyākṛtaye namaḥ.. 6..
नमः प्रणतसर्वार्तिनाशकाय शिवात्मने ॥ कर्त्रे भर्त्रे च संहर्त्रे त्रिलोकानां नमोनमः ॥ ७ ॥
namaḥ praṇatasarvārtināśakāya śivātmane .. kartre bhartre ca saṃhartre trilokānāṃ namonamaḥ .. 7 ..
भक्तिगम्याय भक्तानां नमस्तुभ्यं कृपा लवे ॥ तपस्सत्फलदात्रे ते शिवाकांत शिवेश्वर॥ ८॥
bhaktigamyāya bhaktānāṃ namastubhyaṃ kṛpā lave .. tapassatphaladātre te śivākāṃta śiveśvara.. 8..
न जानामि स्तुतिं कर्तुं स्तुतिप्रिय परेश्वर॥ प्रसन्नो भव सर्वेश पाहि मां शरणाग तम् ॥ ९॥
na jānāmi stutiṃ kartuṃ stutipriya pareśvara.. prasanno bhava sarveśa pāhi māṃ śaraṇāga tam .. 9..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य मयोक्ता हि संस्तुतिं परमेश्वरः ॥ प्रसन्नोऽभूद्द्विजश्रेष्ठ मयं प्रोवाच चादरात्॥ 2.5.12.१ ०॥
ityākarṇya mayoktā hi saṃstutiṃ parameśvaraḥ .. prasanno'bhūddvijaśreṣṭha mayaṃ provāca cādarāt.. 2.5.12.1 0..
।। शिव उवाच ।।
वरं ब्रूहि प्रसन्नोऽहं मय दानवसत्तम ॥ मनोऽभिलषितं यत्ते तद्दास्यामि न संशयः ॥ ११ ॥
varaṃ brūhi prasanno'haṃ maya dānavasattama .. mano'bhilaṣitaṃ yatte taddāsyāmi na saṃśayaḥ .. 11 ..
।। सनत्कुमार उवाच ।।
श्रुत्वा शिवं वचश्शंभोस्स मयो दानवर्षभः ॥ प्रत्युवाच प्रभुं नत्वा नतस्कंधः कृतांजलिः ॥ १२ ॥
śrutvā śivaṃ vacaśśaṃbhossa mayo dānavarṣabhaḥ .. pratyuvāca prabhuṃ natvā nataskaṃdhaḥ kṛtāṃjaliḥ .. 12 ..
मय उवाच ।।
देवदेव महादेव प्रसन्नो यदि मे भवान् ॥ वरयोग्योऽस्म्यहं चेद्धि स्वभक्तिं देहि शाश्वतीम्॥ १३॥
devadeva mahādeva prasanno yadi me bhavān .. varayogyo'smyahaṃ ceddhi svabhaktiṃ dehi śāśvatīm.. 13..
स्वभक्तेषु सदा सख्यं दीनेषु च दयां सदा॥ उपेक्षामन्यजीवेषु खलेषु परमेश्वर॥ १४॥
svabhakteṣu sadā sakhyaṃ dīneṣu ca dayāṃ sadā.. upekṣāmanyajīveṣu khaleṣu parameśvara.. 14..
कदापि नासुरो भावो भवेन्मम महेश्वर ॥ निर्भयः स्यां सदा नाथ मग्नस्त्वद्भजने शुभे ॥ १५ ॥
kadāpi nāsuro bhāvo bhavenmama maheśvara .. nirbhayaḥ syāṃ sadā nātha magnastvadbhajane śubhe .. 15 ..
।। सनत्कुमार उवाच ।।
इति संप्रार्थ्यमानस्तु शंकरः परमेश्वरः ॥ प्रत्युवाच मये नाथ प्रसन्नो भक्तवत्सलः ॥ १६ ॥
iti saṃprārthyamānastu śaṃkaraḥ parameśvaraḥ .. pratyuvāca maye nātha prasanno bhaktavatsalaḥ .. 16 ..
महेश्वर उवाच ।।
दानवर्षभ धन्यस्त्वं मद्भक्तो निर्विकारवान् ॥ प्रदत्तास्ते वरास्सर्वेऽभीप्सिता ये तवाधुना ॥ १७ ॥
dānavarṣabha dhanyastvaṃ madbhakto nirvikāravān .. pradattāste varāssarve'bhīpsitā ye tavādhunā .. 17 ..
गच्छ त्वं वितलं लोकं रमणीयं दिवोऽपि हि ॥ समेतः परिवारेण निजेन मम शासनात् ॥ १८ ॥
gaccha tvaṃ vitalaṃ lokaṃ ramaṇīyaṃ divo'pi hi .. sametaḥ parivāreṇa nijena mama śāsanāt .. 18 ..
निर्भयस्तत्र संतिष्ठ संहृष्टो भक्तिमान्सदा ॥ कदापि नासुरो भावो भविष्यति मदाज्ञया ॥ १९ ॥
nirbhayastatra saṃtiṣṭha saṃhṛṣṭo bhaktimānsadā .. kadāpi nāsuro bhāvo bhaviṣyati madājñayā .. 19 ..
सनत्कुमार उवाच ।।
इत्याज्ञां शिरसाधाय शंकरस्य महात्मनः ॥ तं प्रणम्य सुरांश्चापि वितलं प्रजगाम सः ॥ 2.5.12.२० ॥
ityājñāṃ śirasādhāya śaṃkarasya mahātmanaḥ .. taṃ praṇamya surāṃścāpi vitalaṃ prajagāma saḥ .. 2.5.12.20 ..
एतस्मिन्नंतरे ते वै मुण्डिनश्च समागताः ॥ प्रणम्योचुश्च तान्सर्वान्विष्णुब्रह्मादिकान् सुरान् ॥ २१ ॥
etasminnaṃtare te vai muṇḍinaśca samāgatāḥ .. praṇamyocuśca tānsarvānviṣṇubrahmādikān surān .. 21 ..
कुत्र याम वयं देवाः कर्म किं करवामहे ॥ आज्ञापयत नश्शीघ्रं भव दादेशकारकान् ॥ २२ ॥
kutra yāma vayaṃ devāḥ karma kiṃ karavāmahe .. ājñāpayata naśśīghraṃ bhava dādeśakārakān .. 22 ..
कृतं दुष्कर्म चास्माभिर्हे हरे हे विधे सुराः ॥ दैत्यानां शिवभक्तानां शिवभक्तिर्विनाशिता ॥ २३॥
kṛtaṃ duṣkarma cāsmābhirhe hare he vidhe surāḥ .. daityānāṃ śivabhaktānāṃ śivabhaktirvināśitā .. 23..
कोटिकल्पानि नरके नो वासस्तु भविष्यति ॥ नोद्धारो भविता नूनं शिवभक्तविरोधिनाम् ॥ २४ ॥
koṭikalpāni narake no vāsastu bhaviṣyati .. noddhāro bhavitā nūnaṃ śivabhaktavirodhinām .. 24 ..
परन्तु भवदिच्छात इदं दुष्कर्म नः कृतम् ॥ तच्छांतिं कृपया ब्रूत वयं वश्शरणागताः ॥ २५॥
parantu bhavadicchāta idaṃ duṣkarma naḥ kṛtam .. tacchāṃtiṃ kṛpayā brūta vayaṃ vaśśaraṇāgatāḥ .. 25..
सनत्कुमार उवाच ।।
तेषां तद्वचनं श्रुत्वा विष्णुब्रह्मादयस्सुराः॥ अब्रु। वन्मुंडिनस्तांस्ते स्थितानग्रे कृतांजलीन् ॥ २६ ॥
teṣāṃ tadvacanaṃ śrutvā viṣṇubrahmādayassurāḥ.. abru. vanmuṃḍinastāṃste sthitānagre kṛtāṃjalīn .. 26 ..
विष्ण्वादय ऊचुः ।।
न भेतव्यं भवद्भिस्तु मुंडिनो वै कदाचन ॥ शिवाज्ञयेदं सकलं जातं चरितमुत्तमम् ॥ २७॥
na bhetavyaṃ bhavadbhistu muṃḍino vai kadācana .. śivājñayedaṃ sakalaṃ jātaṃ caritamuttamam .. 27..
युष्माकं भविता नैव कुगतिर्दुःखदायिनी ॥ शिववासा यतो यूयं देवर्षिहितकारकाः ॥ २८ ॥
yuṣmākaṃ bhavitā naiva kugatirduḥkhadāyinī .. śivavāsā yato yūyaṃ devarṣihitakārakāḥ .. 28 ..
सुरर्षिहितकृच्छंभुस्सुरर्षिहितकृत्प्रियः ॥ सुरर्षिहितकृन्नॄणां कदापि कुगतिर्नहि ॥ २९॥
surarṣihitakṛcchaṃbhussurarṣihitakṛtpriyaḥ .. surarṣihitakṛnnṝṇāṃ kadāpi kugatirnahi .. 29..
अद्यतो मतमेतं हि प्रविष्टानां नृणां कलौ॥ कुगतिर्भविता ब्रूमः सत्यं नैवात्र संशयः ॥ 2.5.12.३० ॥
adyato matametaṃ hi praviṣṭānāṃ nṛṇāṃ kalau.. kugatirbhavitā brūmaḥ satyaṃ naivātra saṃśayaḥ .. 2.5.12.30 ..
भवद्भिर्मुंडिनो धीरा गुप्तभावान्ममाज्ञया॥ तावन्मरुस्थली सेव्या कलिर्यावात्समाव्रजेत् ॥ ३१॥
bhavadbhirmuṃḍino dhīrā guptabhāvānmamājñayā.. tāvanmarusthalī sevyā kaliryāvātsamāvrajet .. 31..
आगते च कलौ यूयं स्वमतं स्थापयिष्यथ ॥ कलौ तु मोहिता मूढास्संग्रहीष्यंति वो मतम्॥ ३२॥
āgate ca kalau yūyaṃ svamataṃ sthāpayiṣyatha .. kalau tu mohitā mūḍhāssaṃgrahīṣyaṃti vo matam.. 32..
इत्याज्ञप्ताः सुरेशैश्च मुंडिनस्ते मुनीश्वर ॥ नमस्कृत्य गतास्तत्र यथोद्दिष्टं स्वमाश्रमम् ॥ ३३ ॥
ityājñaptāḥ sureśaiśca muṃḍinaste munīśvara .. namaskṛtya gatāstatra yathoddiṣṭaṃ svamāśramam .. 33 ..
ततस्स भगवान्रुद्रो दग्ध्वा त्रिपुरवासिनः ॥ कृतकृत्यो महायोगी ब्रह्माद्यैरभिपूजितः ॥ ३४ ॥
tatassa bhagavānrudro dagdhvā tripuravāsinaḥ .. kṛtakṛtyo mahāyogī brahmādyairabhipūjitaḥ .. 34 ..
स्वगणैर्निखिलैर्देव्या शिवया सहितः प्रभुः ॥ कृत्वामरमहत्कार्यं ससुतोंतरधादथ ॥ ३५॥
svagaṇairnikhilairdevyā śivayā sahitaḥ prabhuḥ .. kṛtvāmaramahatkāryaṃ sasutoṃtaradhādatha .. 35..
ततश्चांतर्हिते देवे परिवारान्विते शिवे ॥ धनुश्शरस्थाद्यश्च प्राकारोंतर्द्धिमागमत् ॥ ३६॥
tataścāṃtarhite deve parivārānvite śive .. dhanuśśarasthādyaśca prākāroṃtarddhimāgamat .. 36..
ततो ब्रह्मा हरिर्देवा मुनिगंधर्वकिन्नराः ॥ नागास्सर्पाश्चाप्सरसस्संहृष्टाश्चाथ मानुषाः ॥ ३७ ॥
tato brahmā harirdevā munigaṃdharvakinnarāḥ .. nāgāssarpāścāpsarasassaṃhṛṣṭāścātha mānuṣāḥ .. 37 ..
स्वंस्वं स्थानं मुदा जग्मुश्शंसंतः शांकरं यशः ॥ स्वंस्वं स्थानमनुप्राप्य निवृतिं परमां ययुः ॥ ३८ ॥
svaṃsvaṃ sthānaṃ mudā jagmuśśaṃsaṃtaḥ śāṃkaraṃ yaśaḥ .. svaṃsvaṃ sthānamanuprāpya nivṛtiṃ paramāṃ yayuḥ .. 38 ..
एतत्ते कथितं सर्वं चरितं शशिमौलिनः ॥ त्रिपुरक्षयसंसूचि परलीलान्वितं महत् ॥ ३९ ॥
etatte kathitaṃ sarvaṃ caritaṃ śaśimaulinaḥ .. tripurakṣayasaṃsūci paralīlānvitaṃ mahat .. 39 ..
धन्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धकम् ॥ स्वर्गदं मोक्षदं चापि किं भूयः श्रोतुमिच्छसि ॥ ॥ 2.5.12.४० ॥
dhanyaṃ yaśasyamāyuṣyaṃ dhanadhānyapravarddhakam .. svargadaṃ mokṣadaṃ cāpi kiṃ bhūyaḥ śrotumicchasi .. .. 2.5.12.40 ..
इदं हि परमाख्यानं यः पठेच्छ्रणुयात्सदा ॥ इह भुक्त्वाखिलान्कामानंते मुक्तिमवाप्नुयात् ॥ ४१ ॥
idaṃ hi paramākhyānaṃ yaḥ paṭhecchraṇuyātsadā .. iha bhuktvākhilānkāmānaṃte muktimavāpnuyāt .. 41 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे सनत्कुमारपाराशर्य्यसंवादे त्रिपुरवधानंतरदेवस्तुतिमयस्तुतिमुंडिनिवेशनदेवस्वस्था -नगमनवर्णनं नाम द्वादशोऽध्यायः ॥ १२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe sanatkumārapārāśaryyasaṃvāde tripuravadhānaṃtaradevastutimayastutimuṃḍiniveśanadevasvasthā -nagamanavarṇanaṃ nāma dvādaśo'dhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In