Rudra Samhita - Yuddha Khanda

Adhyaya - 12

Gods return to their abodes

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
एतस्मिन्नंतरे शंभुं प्रसन्नं वीक्ष्य दानवः।। तत्राजगाम सुप्रीतो मयोऽदग्धः कृपाबलात् ।। १ ।।
etasminnaṃtare śaṃbhuṃ prasannaṃ vīkṣya dānavaḥ|| tatrājagāma suprīto mayo'dagdhaḥ kṛpābalāt || 1 ||

Samhita : 6

Adhyaya :   12

Shloka :   1

प्रणनाम हरं प्रीत्या सुरानन्यानपि ध्रुवम् ।। कृतांजलिर्नतस्कंधः प्रणनाम पुन श्शिवम् ।। २।।
praṇanāma haraṃ prītyā surānanyānapi dhruvam || kṛtāṃjalirnataskaṃdhaḥ praṇanāma puna śśivam || 2||

Samhita : 6

Adhyaya :   12

Shloka :   2

अथोत्थाय शिवं दृष्ट्वा प्रेम्णा गद्गदसुस्वरः ।। तुष्टाव भक्तिपूर्णात्मा स दानववरो मयः ।। ३।।
athotthāya śivaṃ dṛṣṭvā premṇā gadgadasusvaraḥ || tuṣṭāva bhaktipūrṇātmā sa dānavavaro mayaḥ || 3||

Samhita : 6

Adhyaya :   12

Shloka :   3

मय उवाच ।। देवदेव महादेव भक्तवत्सल शंकरः ।। कल्पवृक्षस्वरूपोसि सर्वपक्षविवर्जितः ।। ४।।
maya uvāca || devadeva mahādeva bhaktavatsala śaṃkaraḥ || kalpavṛkṣasvarūposi sarvapakṣavivarjitaḥ || 4||

Samhita : 6

Adhyaya :   12

Shloka :   4

ज्योतीरूपो नमस्तेस्तु विश्वरूप नमोऽस्तु ते।। नमः पूतात्मने तुभ्यं पावनाय नमोनमः ।। ५।।
jyotīrūpo namastestu viśvarūpa namo'stu te|| namaḥ pūtātmane tubhyaṃ pāvanāya namonamaḥ || 5||

Samhita : 6

Adhyaya :   12

Shloka :   5

चित्ररूपाय नित्याय रूपातीताय ते नमः ।। दिव्यरूपाय दिव्याय सुदिव्याकृतये नमः।। ६।।
citrarūpāya nityāya rūpātītāya te namaḥ || divyarūpāya divyāya sudivyākṛtaye namaḥ|| 6||

Samhita : 6

Adhyaya :   12

Shloka :   6

नमः प्रणतसर्वार्तिनाशकाय शिवात्मने ।। कर्त्रे भर्त्रे च संहर्त्रे त्रिलोकानां नमोनमः ।। ७ ।।
namaḥ praṇatasarvārtināśakāya śivātmane || kartre bhartre ca saṃhartre trilokānāṃ namonamaḥ || 7 ||

Samhita : 6

Adhyaya :   12

Shloka :   7

भक्तिगम्याय भक्तानां नमस्तुभ्यं कृपा लवे ।। तपस्सत्फलदात्रे ते शिवाकांत शिवेश्वर।। ८।।
bhaktigamyāya bhaktānāṃ namastubhyaṃ kṛpā lave || tapassatphaladātre te śivākāṃta śiveśvara|| 8||

Samhita : 6

Adhyaya :   12

Shloka :   8

न जानामि स्तुतिं कर्तुं स्तुतिप्रिय परेश्वर।। प्रसन्नो भव सर्वेश पाहि मां शरणाग तम् ।। ९।।
na jānāmi stutiṃ kartuṃ stutipriya pareśvara|| prasanno bhava sarveśa pāhi māṃ śaraṇāga tam || 9||

Samhita : 6

Adhyaya :   12

Shloka :   9

।। सनत्कुमार उवाच ।।
इत्याकर्ण्य मयोक्ता हि संस्तुतिं परमेश्वरः ।। प्रसन्नोऽभूद्द्विजश्रेष्ठ मयं प्रोवाच चादरात्।। 2.5.12.१ ०।।
ityākarṇya mayoktā hi saṃstutiṃ parameśvaraḥ || prasanno'bhūddvijaśreṣṭha mayaṃ provāca cādarāt|| 2.5.12.1 0||

Samhita : 6

Adhyaya :   12

Shloka :   10

।। शिव उवाच ।।
वरं ब्रूहि प्रसन्नोऽहं मय दानवसत्तम ।। मनोऽभिलषितं यत्ते तद्दास्यामि न संशयः ।। ११ ।।
varaṃ brūhi prasanno'haṃ maya dānavasattama || mano'bhilaṣitaṃ yatte taddāsyāmi na saṃśayaḥ || 11 ||

Samhita : 6

Adhyaya :   12

Shloka :   11

।। सनत्कुमार उवाच ।।
श्रुत्वा शिवं वचश्शंभोस्स मयो दानवर्षभः ।। प्रत्युवाच प्रभुं नत्वा नतस्कंधः कृतांजलिः ।। १२ ।।
śrutvā śivaṃ vacaśśaṃbhossa mayo dānavarṣabhaḥ || pratyuvāca prabhuṃ natvā nataskaṃdhaḥ kṛtāṃjaliḥ || 12 ||

Samhita : 6

Adhyaya :   12

Shloka :   12

मय उवाच ।।
देवदेव महादेव प्रसन्नो यदि मे भवान् ।। वरयोग्योऽस्म्यहं चेद्धि स्वभक्तिं देहि शाश्वतीम्।। १३।।
devadeva mahādeva prasanno yadi me bhavān || varayogyo'smyahaṃ ceddhi svabhaktiṃ dehi śāśvatīm|| 13||

Samhita : 6

Adhyaya :   12

Shloka :   13

स्वभक्तेषु सदा सख्यं दीनेषु च दयां सदा।। उपेक्षामन्यजीवेषु खलेषु परमेश्वर।। १४।।
svabhakteṣu sadā sakhyaṃ dīneṣu ca dayāṃ sadā|| upekṣāmanyajīveṣu khaleṣu parameśvara|| 14||

Samhita : 6

Adhyaya :   12

Shloka :   14

कदापि नासुरो भावो भवेन्मम महेश्वर ।। निर्भयः स्यां सदा नाथ मग्नस्त्वद्भजने शुभे ।। १५ ।।
kadāpi nāsuro bhāvo bhavenmama maheśvara || nirbhayaḥ syāṃ sadā nātha magnastvadbhajane śubhe || 15 ||

Samhita : 6

Adhyaya :   12

Shloka :   15

।। सनत्कुमार उवाच ।।
इति संप्रार्थ्यमानस्तु शंकरः परमेश्वरः ।। प्रत्युवाच मये नाथ प्रसन्नो भक्तवत्सलः ।। १६ ।।
iti saṃprārthyamānastu śaṃkaraḥ parameśvaraḥ || pratyuvāca maye nātha prasanno bhaktavatsalaḥ || 16 ||

Samhita : 6

Adhyaya :   12

Shloka :   16

महेश्वर उवाच ।।
दानवर्षभ धन्यस्त्वं मद्भक्तो निर्विकारवान् ।। प्रदत्तास्ते वरास्सर्वेऽभीप्सिता ये तवाधुना ।। १७ ।।
dānavarṣabha dhanyastvaṃ madbhakto nirvikāravān || pradattāste varāssarve'bhīpsitā ye tavādhunā || 17 ||

Samhita : 6

Adhyaya :   12

Shloka :   17

गच्छ त्वं वितलं लोकं रमणीयं दिवोऽपि हि ।। समेतः परिवारेण निजेन मम शासनात् ।। १८ ।।
gaccha tvaṃ vitalaṃ lokaṃ ramaṇīyaṃ divo'pi hi || sametaḥ parivāreṇa nijena mama śāsanāt || 18 ||

Samhita : 6

Adhyaya :   12

Shloka :   18

निर्भयस्तत्र संतिष्ठ संहृष्टो भक्तिमान्सदा ।। कदापि नासुरो भावो भविष्यति मदाज्ञया ।। १९ ।।
nirbhayastatra saṃtiṣṭha saṃhṛṣṭo bhaktimānsadā || kadāpi nāsuro bhāvo bhaviṣyati madājñayā || 19 ||

Samhita : 6

Adhyaya :   12

Shloka :   19

सनत्कुमार उवाच ।।
इत्याज्ञां शिरसाधाय शंकरस्य महात्मनः ।। तं प्रणम्य सुरांश्चापि वितलं प्रजगाम सः ।। 2.5.12.२० ।।
ityājñāṃ śirasādhāya śaṃkarasya mahātmanaḥ || taṃ praṇamya surāṃścāpi vitalaṃ prajagāma saḥ || 2.5.12.20 ||

Samhita : 6

Adhyaya :   12

Shloka :   20

एतस्मिन्नंतरे ते वै मुण्डिनश्च समागताः ।। प्रणम्योचुश्च तान्सर्वान्विष्णुब्रह्मादिकान् सुरान् ।। २१ ।।
etasminnaṃtare te vai muṇḍinaśca samāgatāḥ || praṇamyocuśca tānsarvānviṣṇubrahmādikān surān || 21 ||

Samhita : 6

Adhyaya :   12

Shloka :   21

कुत्र याम वयं देवाः कर्म किं करवामहे ।। आज्ञापयत नश्शीघ्रं भव दादेशकारकान् ।। २२ ।।
kutra yāma vayaṃ devāḥ karma kiṃ karavāmahe || ājñāpayata naśśīghraṃ bhava dādeśakārakān || 22 ||

Samhita : 6

Adhyaya :   12

Shloka :   22

कृतं दुष्कर्म चास्माभिर्हे हरे हे विधे सुराः ।। दैत्यानां शिवभक्तानां शिवभक्तिर्विनाशिता ।। २३।।
kṛtaṃ duṣkarma cāsmābhirhe hare he vidhe surāḥ || daityānāṃ śivabhaktānāṃ śivabhaktirvināśitā || 23||

Samhita : 6

Adhyaya :   12

Shloka :   23

कोटिकल्पानि नरके नो वासस्तु भविष्यति ।। नोद्धारो भविता नूनं शिवभक्तविरोधिनाम् ।। २४ ।।
koṭikalpāni narake no vāsastu bhaviṣyati || noddhāro bhavitā nūnaṃ śivabhaktavirodhinām || 24 ||

Samhita : 6

Adhyaya :   12

Shloka :   24

परन्तु भवदिच्छात इदं दुष्कर्म नः कृतम् ।। तच्छांतिं कृपया ब्रूत वयं वश्शरणागताः ।। २५।।
parantu bhavadicchāta idaṃ duṣkarma naḥ kṛtam || tacchāṃtiṃ kṛpayā brūta vayaṃ vaśśaraṇāgatāḥ || 25||

Samhita : 6

Adhyaya :   12

Shloka :   25

सनत्कुमार उवाच ।।
तेषां तद्वचनं श्रुत्वा विष्णुब्रह्मादयस्सुराः।। अब्रु। वन्मुंडिनस्तांस्ते स्थितानग्रे कृतांजलीन् ।। २६ ।।
teṣāṃ tadvacanaṃ śrutvā viṣṇubrahmādayassurāḥ|| abru| vanmuṃḍinastāṃste sthitānagre kṛtāṃjalīn || 26 ||

Samhita : 6

Adhyaya :   12

Shloka :   26

विष्ण्वादय ऊचुः ।।
न भेतव्यं भवद्भिस्तु मुंडिनो वै कदाचन ।। शिवाज्ञयेदं सकलं जातं चरितमुत्तमम् ।। २७।।
na bhetavyaṃ bhavadbhistu muṃḍino vai kadācana || śivājñayedaṃ sakalaṃ jātaṃ caritamuttamam || 27||

Samhita : 6

Adhyaya :   12

Shloka :   27

युष्माकं भविता नैव कुगतिर्दुःखदायिनी ।। शिववासा यतो यूयं देवर्षिहितकारकाः ।। २८ ।।
yuṣmākaṃ bhavitā naiva kugatirduḥkhadāyinī || śivavāsā yato yūyaṃ devarṣihitakārakāḥ || 28 ||

Samhita : 6

Adhyaya :   12

Shloka :   28

सुरर्षिहितकृच्छंभुस्सुरर्षिहितकृत्प्रियः ।। सुरर्षिहितकृन्नॄणां कदापि कुगतिर्नहि ।। २९।।
surarṣihitakṛcchaṃbhussurarṣihitakṛtpriyaḥ || surarṣihitakṛnnṝṇāṃ kadāpi kugatirnahi || 29||

Samhita : 6

Adhyaya :   12

Shloka :   29

अद्यतो मतमेतं हि प्रविष्टानां नृणां कलौ।। कुगतिर्भविता ब्रूमः सत्यं नैवात्र संशयः ।। 2.5.12.३० ।।
adyato matametaṃ hi praviṣṭānāṃ nṛṇāṃ kalau|| kugatirbhavitā brūmaḥ satyaṃ naivātra saṃśayaḥ || 2.5.12.30 ||

Samhita : 6

Adhyaya :   12

Shloka :   30

भवद्भिर्मुंडिनो धीरा गुप्तभावान्ममाज्ञया।। तावन्मरुस्थली सेव्या कलिर्यावात्समाव्रजेत् ।। ३१।।
bhavadbhirmuṃḍino dhīrā guptabhāvānmamājñayā|| tāvanmarusthalī sevyā kaliryāvātsamāvrajet || 31||

Samhita : 6

Adhyaya :   12

Shloka :   31

आगते च कलौ यूयं स्वमतं स्थापयिष्यथ ।। कलौ तु मोहिता मूढास्संग्रहीष्यंति वो मतम्।। ३२।।
āgate ca kalau yūyaṃ svamataṃ sthāpayiṣyatha || kalau tu mohitā mūḍhāssaṃgrahīṣyaṃti vo matam|| 32||

Samhita : 6

Adhyaya :   12

Shloka :   32

इत्याज्ञप्ताः सुरेशैश्च मुंडिनस्ते मुनीश्वर ।। नमस्कृत्य गतास्तत्र यथोद्दिष्टं स्वमाश्रमम् ।। ३३ ।।
ityājñaptāḥ sureśaiśca muṃḍinaste munīśvara || namaskṛtya gatāstatra yathoddiṣṭaṃ svamāśramam || 33 ||

Samhita : 6

Adhyaya :   12

Shloka :   33

ततस्स भगवान्रुद्रो दग्ध्वा त्रिपुरवासिनः ।। कृतकृत्यो महायोगी ब्रह्माद्यैरभिपूजितः ।। ३४ ।।
tatassa bhagavānrudro dagdhvā tripuravāsinaḥ || kṛtakṛtyo mahāyogī brahmādyairabhipūjitaḥ || 34 ||

Samhita : 6

Adhyaya :   12

Shloka :   34

स्वगणैर्निखिलैर्देव्या शिवया सहितः प्रभुः ।। कृत्वामरमहत्कार्यं ससुतोंतरधादथ ।। ३५।।
svagaṇairnikhilairdevyā śivayā sahitaḥ prabhuḥ || kṛtvāmaramahatkāryaṃ sasutoṃtaradhādatha || 35||

Samhita : 6

Adhyaya :   12

Shloka :   35

ततश्चांतर्हिते देवे परिवारान्विते शिवे ।। धनुश्शरस्थाद्यश्च प्राकारोंतर्द्धिमागमत् ।। ३६।।
tataścāṃtarhite deve parivārānvite śive || dhanuśśarasthādyaśca prākāroṃtarddhimāgamat || 36||

Samhita : 6

Adhyaya :   12

Shloka :   36

ततो ब्रह्मा हरिर्देवा मुनिगंधर्वकिन्नराः ।। नागास्सर्पाश्चाप्सरसस्संहृष्टाश्चाथ मानुषाः ।। ३७ ।।
tato brahmā harirdevā munigaṃdharvakinnarāḥ || nāgāssarpāścāpsarasassaṃhṛṣṭāścātha mānuṣāḥ || 37 ||

Samhita : 6

Adhyaya :   12

Shloka :   37

स्वंस्वं स्थानं मुदा जग्मुश्शंसंतः शांकरं यशः ।। स्वंस्वं स्थानमनुप्राप्य निवृतिं परमां ययुः ।। ३८ ।।
svaṃsvaṃ sthānaṃ mudā jagmuśśaṃsaṃtaḥ śāṃkaraṃ yaśaḥ || svaṃsvaṃ sthānamanuprāpya nivṛtiṃ paramāṃ yayuḥ || 38 ||

Samhita : 6

Adhyaya :   12

Shloka :   38

एतत्ते कथितं सर्वं चरितं शशिमौलिनः ।। त्रिपुरक्षयसंसूचि परलीलान्वितं महत् ।। ३९ ।।
etatte kathitaṃ sarvaṃ caritaṃ śaśimaulinaḥ || tripurakṣayasaṃsūci paralīlānvitaṃ mahat || 39 ||

Samhita : 6

Adhyaya :   12

Shloka :   39

धन्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धकम् ।। स्वर्गदं मोक्षदं चापि किं भूयः श्रोतुमिच्छसि ।। ।। 2.5.12.४० ।।
dhanyaṃ yaśasyamāyuṣyaṃ dhanadhānyapravarddhakam || svargadaṃ mokṣadaṃ cāpi kiṃ bhūyaḥ śrotumicchasi || || 2.5.12.40 ||

Samhita : 6

Adhyaya :   12

Shloka :   40

इदं हि परमाख्यानं यः पठेच्छ्रणुयात्सदा ।। इह भुक्त्वाखिलान्कामानंते मुक्तिमवाप्नुयात् ।। ४१ ।।
idaṃ hi paramākhyānaṃ yaḥ paṭhecchraṇuyātsadā || iha bhuktvākhilānkāmānaṃte muktimavāpnuyāt || 41 ||

Samhita : 6

Adhyaya :   12

Shloka :   41

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे सनत्कुमारपाराशर्य्यसंवादे त्रिपुरवधानंतरदेवस्तुतिमयस्तुतिमुंडिनिवेशनदेवस्वस्था -नगमनवर्णनं नाम द्वादशोऽध्यायः ।। १२।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe sanatkumārapārāśaryyasaṃvāde tripuravadhānaṃtaradevastutimayastutimuṃḍiniveśanadevasvasthā -nagamanavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12||

Samhita : 6

Adhyaya :   12

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In