Rudra Samhita - Yuddha Khanda

Adhyaya - 13

Resusciation of Indra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक ।। जलंधरं महादैत्यमवधीच्छंकरः प्रभुः ।। १।।
bho brahmanbhagavanpūrvaṃ śrutaṃ me brahmaputraka || jalaṃdharaṃ mahādaityamavadhīcchaṃkaraḥ prabhuḥ || 1||

Samhita : 6

Adhyaya :   13

Shloka :   1

तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः ।। विस्तारपूर्वकं शृण्वन्कस्तृप्येत्तद्यशोऽमलम् ।। २।।
tattvaṃ vada mahāprājña caritaṃ śaśimaulinaḥ || vistārapūrvakaṃ śṛṇvankastṛpyettadyaśo'malam || 2||

Samhita : 6

Adhyaya :   13

Shloka :   2

सूत उवाच ।।
इत्येवं व्याससंपृष्टो ब्रह्मपुत्रो महामुनिः ।। उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः ।। ३ ।।
ityevaṃ vyāsasaṃpṛṣṭo brahmaputro mahāmuniḥ || uvācārthavadavyagraṃ vākyaṃ vākyaviśāradaḥ || 3 ||

Samhita : 6

Adhyaya :   13

Shloka :   3

सनत्कुमार उवाच ।।
एकदा जीवशक्रौ च भक्त्या परमया मुने ।। दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम् ।। ४ ।।
ekadā jīvaśakrau ca bhaktyā paramayā mune || darśanaṃ kartumīśasya kailāsaṃ jagmaturbhṛśam || 4 ||

Samhita : 6

Adhyaya :   13

Shloka :   4

अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरः प्रभुः ।। परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः ।। ५ ।।
atha gurvindrayorjñātvāgamanaṃ śaṃkaraḥ prabhuḥ || parīkṣituṃ tayorjñānaṃ svadarśanaratātmanoḥ || 5 ||

Samhita : 6

Adhyaya :   13

Shloka :   5

दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्गतिस्सताम् ।। जटाबद्धेन शिरशातिष्ठत्संशोभिताननः ।। ६।।
digambaro'tha tanmārgamāruddhya sadgatissatām || jaṭābaddhena śiraśātiṣṭhatsaṃśobhitānanaḥ || 6||

Samhita : 6

Adhyaya :   13

Shloka :   6

अथ तौ गुरुशक्रौ च कुर्वंतौ गमनं मुदा ।। आलोक्य पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ।। ७।।
atha tau guruśakrau ca kurvaṃtau gamanaṃ mudā || ālokya puruṣaṃ bhīmaṃ mārgamadhye'dbhutākṛtim || 7||

Samhita : 6

Adhyaya :   13

Shloka :   7

महातेजस्विनं शांतं जटासंबद्धमस्तकम् ।। महाबाहुं महोरस्कं गौरं नयनभीषणम् ।। ६ ।।
mahātejasvinaṃ śāṃtaṃ jaṭāsaṃbaddhamastakam || mahābāhuṃ mahoraskaṃ gauraṃ nayanabhīṣaṇam || 6 ||

Samhita : 6

Adhyaya :   13

Shloka :   8

अथो पुरंदरोऽपृच्छत्स्वाधिकारेण दुर्मदः ।। पुरुषं तं स्वमार्गांतस्थितमज्ञाय शंकरम् ।। ९।।
atho puraṃdaro'pṛcchatsvādhikāreṇa durmadaḥ || puruṣaṃ taṃ svamārgāṃtasthitamajñāya śaṃkaram || 9||

Samhita : 6

Adhyaya :   13

Shloka :   9

पुरन्दर उवाच ।।
कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः ।। स्वस्थानेसंस्थितश्शंभु किं वान्यत्र गतः प्रभुः ।। ।। 2.5.13.१० ।।
kastvaṃ bhoḥ kuta āyātaḥ kiṃ nāma vada tattvataḥ || svasthānesaṃsthitaśśaṃbhu kiṃ vānyatra gataḥ prabhuḥ || || 2.5.13.10 ||

Samhita : 6

Adhyaya :   13

Shloka :   10

शक्रेणेत्थं स पृष्टस्तु किंचिन्नोवाच तापसः ।। शक्रः पुनरपृच्छद्वै नोवाच स दिगंबरः ।। ११ ।।
śakreṇetthaṃ sa pṛṣṭastu kiṃcinnovāca tāpasaḥ || śakraḥ punarapṛcchadvai novāca sa digaṃbaraḥ || 11 ||

Samhita : 6

Adhyaya :   13

Shloka :   11

सनत्कुमार उवाच ।।
पुनः पुरंदरोऽपृच्छ्ल्लोकानामधिपेश्वरः ।। तूष्णीमास महायोगी लीलारूपधरः प्रभुः ।। १२।।
punaḥ puraṃdaro'pṛcchllokānāmadhipeśvaraḥ || tūṣṇīmāsa mahāyogī līlārūpadharaḥ prabhuḥ || 12||

Samhita : 6

Adhyaya :   13

Shloka :   12

इत्थं पुनः पुनः पृष्टश्शक्रेण स दिगम्बरः ।। नोवाच किंचिद्भगवाञ्छक्रज्ञानपरीक्षया ।। १३।।
itthaṃ punaḥ punaḥ pṛṣṭaśśakreṇa sa digambaraḥ || novāca kiṃcidbhagavāñchakrajñānaparīkṣayā || 13||

Samhita : 6

Adhyaya :   13

Shloka :   13

अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः ।। उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम् ।। १४ ।।
atha cukrodha deveśastrailokyaiśvaryagarvitaḥ || uvāca vacanaṃ caiva taṃ nirbhartsya jaṭādharam || 14 ||

Samhita : 6

Adhyaya :   13

Shloka :   14

इन्द्र उवाच ।।
रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि ।। अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ।। १५ ।।
re mayā pṛcchyamāno'pi nottaraṃ dattavānasi || atastvāṃ hanmi vajreṇa kaste trātāsti durmate || 15 ||

Samhita : 6

Adhyaya :   13

Shloka :   15

सनत्कुमार उवाच ।।
इत्युदीर्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ।। हंतुं दिगंबरं वज्रमुद्यतं स चकार ह ।। १६।।
ityudīrya tato vajrī saṃnirīkṣya krudhā hi tam || haṃtuṃ digaṃbaraṃ vajramudyataṃ sa cakāra ha || 16||

Samhita : 6

Adhyaya :   13

Shloka :   16

पुरंदरं वज्रहस्तं दृष्ट्वा देवस्सदाशिवः ।। चकार स्तंभनं तस्य वज्रपातस्य शंकरः।। १७।।
puraṃdaraṃ vajrahastaṃ dṛṣṭvā devassadāśivaḥ || cakāra staṃbhanaṃ tasya vajrapātasya śaṃkaraḥ|| 17||

Samhita : 6

Adhyaya :   13

Shloka :   17

ततो रुद्रः क्रुधाविष्टः करालाक्षो भयंकरः ।। द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ।। १८ ।।
tato rudraḥ krudhāviṣṭaḥ karālākṣo bhayaṃkaraḥ || drutameva prajajvāla tejasā pradahanniva || 18 ||

Samhita : 6

Adhyaya :   13

Shloka :   18

बाहुप्रतिष्टंभभुवामन्युनांतश्शचीपतिः ।। समदह्यत भोगीव मंत्ररुद्धपराक्रमः ।। १९।।
bāhupratiṣṭaṃbhabhuvāmanyunāṃtaśśacīpatiḥ || samadahyata bhogīva maṃtraruddhaparākramaḥ || 19||

Samhita : 6

Adhyaya :   13

Shloka :   19

दृष्ट्वा बृहस्पतिस्तूर्णं प्रज्वलंतं स्वतेजसा ।। पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम् ।। 2.5.13.२०।।
dṛṣṭvā bṛhaspatistūrṇaṃ prajvalaṃtaṃ svatejasā || puruṣaṃ taṃ dhiyā jñātvā praṇanāma haraṃ prabhum || 2.5.13.20||

Samhita : 6

Adhyaya :   13

Shloka :   20

कृतांजलिपुटो भूत्वा ततो गुरुरुदारधीः ।। नत्वा च दंडवद्भूमौ प्रभुं स्तोतुं प्रचक्रमे ।। २१।।
kṛtāṃjalipuṭo bhūtvā tato gururudāradhīḥ || natvā ca daṃḍavadbhūmau prabhuṃ stotuṃ pracakrame || 21||

Samhita : 6

Adhyaya :   13

Shloka :   21

गुरुरुवाच ।।
नमो देवाधिदेवाय महादेवाय चात्मने ।। महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ।। २२।।
namo devādhidevāya mahādevāya cātmane || maheśvarāya prabhave tryambakāya kapardine || 22||

Samhita : 6

Adhyaya :   13

Shloka :   22

दीननाथाय विभवे नमोंऽधकनिषूदिने ।। त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ।। २३।।
dīnanāthāya vibhave namoṃ'dhakaniṣūdine || tripuraghnāya śarvāya brahmaṇe parameṣṭhine || 23||

Samhita : 6

Adhyaya :   13

Shloka :   23

विरूपाक्षाय रुद्राय बहुरूपाय शंभवे ।। विरूपायातिरूपाय रूपातीताय ते नमः ।। २४।।
virūpākṣāya rudrāya bahurūpāya śaṃbhave || virūpāyātirūpāya rūpātītāya te namaḥ || 24||

Samhita : 6

Adhyaya :   13

Shloka :   24

यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने।। नमस्ते मखरूपाय परकर्मप्रवर्तिने।। २५।।
yajñavidhvaṃsakartre ca yajñānāṃ phaladāyine|| namaste makharūpāya parakarmapravartine|| 25||

Samhita : 6

Adhyaya :   13

Shloka :   25

कालांतकाय कालाय कालभोगिधराय च ।। नमस्ते परमेशाय सर्वत्र व्यापिने नमः ।। २६।।
kālāṃtakāya kālāya kālabhogidharāya ca || namaste parameśāya sarvatra vyāpine namaḥ || 26||

Samhita : 6

Adhyaya :   13

Shloka :   26

नमो ब्रह्मशिरोहंत्रे ब्रह्मचंद्र स्तुताय च।। ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने।। २७।।
namo brahmaśirohaṃtre brahmacaṃdra stutāya ca|| brahmaṇyāya namaste'stu namaste paramātmane|| 27||

Samhita : 6

Adhyaya :   13

Shloka :   27

त्वमग्निरनिलो व्योम त्वमेवापो वसुंधरा।। त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि ।। २८ ।।
tvamagniranilo vyoma tvamevāpo vasuṃdharā|| tvaṃ sūryaścandramā bhāni jyotiścakraṃ tvameva hi || 28 ||

Samhita : 6

Adhyaya :   13

Shloka :   28

त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः ।। मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः ।। २९ ।।
tvameva viṣṇustvaṃ brahmā tatstutastvaṃ pareśvaraḥ || munayaḥ sanakādyāstvaṃ nāradastvaṃ tapodhanaḥ || 29 ||

Samhita : 6

Adhyaya :   13

Shloka :   29

त्वमेव सर्व लोकेशस्त्वमेव जगदात्मकः ।। सर्वान्वयस्सर्वभिन्नस्त्वमेव प्रकृतेः परः ।। 2.5.13.३० ।।
tvameva sarva lokeśastvameva jagadātmakaḥ || sarvānvayassarvabhinnastvameva prakṛteḥ paraḥ || 2.5.13.30 ||

Samhita : 6

Adhyaya :   13

Shloka :   30

त्वं वै सृजसि लोकांश्च रजसा विधिनामभाक् ।। सत्त्वेन हरिरूपस्त्वं सकलं यासि वै जगत् ।। ३१।।
tvaṃ vai sṛjasi lokāṃśca rajasā vidhināmabhāk || sattvena harirūpastvaṃ sakalaṃ yāsi vai jagat || 31||

Samhita : 6

Adhyaya :   13

Shloka :   31

त्वमेवासि महादेव तमसा हररूपधृक् ।। लीलया भुवनं सर्वं निखिलं पांचभौतिकम् ।। ३२।।
tvamevāsi mahādeva tamasā hararūpadhṛk || līlayā bhuvanaṃ sarvaṃ nikhilaṃ pāṃcabhautikam || 32||

Samhita : 6

Adhyaya :   13

Shloka :   32

त्वद्ध्यानबलतस्सूर्यस्तपते विश्वभावन ।। अमृतं च्यवते लोके शशी वाति समरिणः।। ३३।।
tvaddhyānabalatassūryastapate viśvabhāvana || amṛtaṃ cyavate loke śaśī vāti samariṇaḥ|| 33||

Samhita : 6

Adhyaya :   13

Shloka :   33

त्वद्ध्यानबलतो मेघाश्चांबु वर्षंति शंकर ।। त्वद्ध्यानबलतश्शक्रस्त्रिलोकीं पाति पुत्रवत् ।। ३४।।
tvaddhyānabalato meghāścāṃbu varṣaṃti śaṃkara || tvaddhyānabalataśśakrastrilokīṃ pāti putravat || 34||

Samhita : 6

Adhyaya :   13

Shloka :   34

त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः ।। स्वाधिकारं च कुर्वंति चकिता भवतो भयात् ।। ३५ ।।
tvaddhyānabalato meghāḥ sarve devā munīśvarāḥ || svādhikāraṃ ca kurvaṃti cakitā bhavato bhayāt || 35 ||

Samhita : 6

Adhyaya :   13

Shloka :   35

त्वत्पादकमलस्यैव सेवनाद्भुवि मानवाः ।। नाद्रियन्ते सुरान्रुद लोकैश्वर्यं च भुंजते ।। ३६।।
tvatpādakamalasyaiva sevanādbhuvi mānavāḥ || nādriyante surānruda lokaiśvaryaṃ ca bhuṃjate || 36||

Samhita : 6

Adhyaya :   13

Shloka :   36

त्वत्पादकमलस्यैव सेवनादगमन्पराम् ।। गतिं योगधना नामप्यगम्यां सर्वदुर्लभाम् ।। ३७।।
tvatpādakamalasyaiva sevanādagamanparām || gatiṃ yogadhanā nāmapyagamyāṃ sarvadurlabhām || 37||

Samhita : 6

Adhyaya :   13

Shloka :   37

।। सनत्कुमार उवाच ।।
बृहस्पतिरिति स्तुत्वा शंकरं लोकशंकरम् ।। पादयो पातयामास तस्येशस्य पुरंदरम् ।। ३८ ।।
bṛhaspatiriti stutvā śaṃkaraṃ lokaśaṃkaram || pādayo pātayāmāsa tasyeśasya puraṃdaram || 38 ||

Samhita : 6

Adhyaya :   13

Shloka :   38

पातयित्वा च देवेशमिंद्रं नत शिरोधरम्।। बृहस्पतिरुवाचेदं प्रश्रयावनतश्शिवम् ।। ३९ ।।
pātayitvā ca deveśamiṃdraṃ nata śirodharam|| bṛhaspatiruvācedaṃ praśrayāvanataśśivam || 39 ||

Samhita : 6

Adhyaya :   13

Shloka :   39

।। बृहस्पतिरुवाच ।।
दीननाथ महादेव प्रणतं तव पादयोः ।। समुद्धर च शांतं स्वं क्रोधं नयनजं कुरु ।। 2.5.13.४० ।।
dīnanātha mahādeva praṇataṃ tava pādayoḥ || samuddhara ca śāṃtaṃ svaṃ krodhaṃ nayanajaṃ kuru || 2.5.13.40 ||

Samhita : 6

Adhyaya :   13

Shloka :   40

तुष्टो भव महादेव पाहीद्र शरणागतम् ।। अग्निरेव शमं यातु भालनेत्रसमुद्भवः ।। ४१ ।।
tuṣṭo bhava mahādeva pāhīdra śaraṇāgatam || agnireva śamaṃ yātu bhālanetrasamudbhavaḥ || 41 ||

Samhita : 6

Adhyaya :   13

Shloka :   41

।। सनत्कुमार उवाच ।।
इत्याकर्ण्य गुरोर्वाक्यं देवदेवो महेश्वरः ।। उवाच करुणासिन्धुर्मेघनिर्ह्रादया गिरा।। ४२ ।।
ityākarṇya gurorvākyaṃ devadevo maheśvaraḥ || uvāca karuṇāsindhurmeghanirhrādayā girā|| 42 ||

Samhita : 6

Adhyaya :   13

Shloka :   42

महेश्वर उवाच ।।
क्रोधं च निस्सृते नेत्राद्धारयामि बृहस्पतेः ।। कथं हि कञ्चुकीं सर्पस्संधत्ते नोज्झितां पुनः ।। ४३।।
krodhaṃ ca nissṛte netrāddhārayāmi bṛhaspateḥ || kathaṃ hi kañcukīṃ sarpassaṃdhatte nojjhitāṃ punaḥ || 43||

Samhita : 6

Adhyaya :   13

Shloka :   43

सनत्कुमार उवाचु ।।
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ।। उवाच क्लिष्टरूपश्च भयव्याकुलमानसः ।। ४४ ।।
iti śrutvā vacastasya śaṃkarasya bṛhaspatiḥ || uvāca kliṣṭarūpaśca bhayavyākulamānasaḥ || 44 ||

Samhita : 6

Adhyaya :   13

Shloka :   44

बृहस्पतिरुवाच ।।
हे देव भगवन्भक्ता अनुकंप्याः सदैव हि ।। भक्तवत्सलनामेति त्वं सत्यं कुरु शंकर ।। ४५।।
he deva bhagavanbhaktā anukaṃpyāḥ sadaiva hi || bhaktavatsalanāmeti tvaṃ satyaṃ kuru śaṃkara || 45||

Samhita : 6

Adhyaya :   13

Shloka :   45

क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ।। उद्धर्तस्सर्वभक्तानां समुद्धर पुरंदरम् ।। ४६।।
kṣeptumanyatra deveśa svatejo'tyugramarhasi || uddhartassarvabhaktānāṃ samuddhara puraṃdaram || 46||

Samhita : 6

Adhyaya :   13

Shloka :   46

सनत्कुमार उवाच ।।
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ।। प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्त्तिहा।। ४७।।
ityukto guruṇā rudro bhaktavatsalanāmabhāk || pratyuvāca prasannātmā surejyaṃ praṇatārttihā|| 47||

Samhita : 6

Adhyaya :   13

Shloka :   47

शिव उवाच ।।
प्रीतः स्तुत्यानया तात ददामि वरमुत्तमम् ।। इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ।। ।४८।।
prītaḥ stutyānayā tāta dadāmi varamuttamam || indrasya jīvadānena jīveti tvaṃ prathāṃ vraja || |48||

Samhita : 6

Adhyaya :   13

Shloka :   48

समुद्भूतोऽनलो योऽयं भालनेत्रात्सुरेशहा ।। एनं त्यक्ष्याम्यहं दूरं यथेन्द्रं नैव पीडयेत् ।। ४९ ।।
samudbhūto'nalo yo'yaṃ bhālanetrātsureśahā || enaṃ tyakṣyāmyahaṃ dūraṃ yathendraṃ naiva pīḍayet || 49 ||

Samhita : 6

Adhyaya :   13

Shloka :   49

।। सनत्कुमार उवाच् ।।
इत्युक्त्वा तं करे धृत्वा स्वतेजोऽनलमद्भुतम् ।। भालनेत्रात्समुद्भूतं प्राक्षिपल्लवणांभसि ।। 2.5.13.५० ।।
ityuktvā taṃ kare dhṛtvā svatejo'nalamadbhutam || bhālanetrātsamudbhūtaṃ prākṣipallavaṇāṃbhasi || 2.5.13.50 ||

Samhita : 6

Adhyaya :   13

Shloka :   50

ततश्चांतर्दधे रुद्रो महालीलाकरः प्रभुः ।। गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ।। ५१।।
tataścāṃtardadhe rudro mahālīlākaraḥ prabhuḥ || guruśakrau bhayānmuktau jagmatuḥ sukhamuttamam || 51||

Samhita : 6

Adhyaya :   13

Shloka :   51

यदर्थं गमनोद्युक्तौ दर्शनं प्राप्य तस्य वै ।। कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ।। ५२ ।।
yadarthaṃ gamanodyuktau darśanaṃ prāpya tasya vai || kṛtārthau guruśakrau hi svasthānaṃ jagmaturmudā || 52 ||

Samhita : 6

Adhyaya :   13

Shloka :   52

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे जलंधरवधोपाख्याने शक्रजीवनं नाम त्रयोदशोऽ ध्यायः ।। १३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṇḍe jalaṃdharavadhopākhyāne śakrajīvanaṃ nāma trayodaśo' dhyāyaḥ || 13 ||

Samhita : 6

Adhyaya :   13

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In