स चापि वीरोम्बुधिबालकोऽसौ जलंधराख्योऽसुरवीरवीरः ॥ संप्राप्य भार्यामतिसुन्दरी वशी चकार राज्यं हि कविप्रभावात्॥ 2.5.14.४०॥
PADACHEDA
स च अपि वीर-उम्बुधि-बालकः असौ जलंधर-आख्यः असुर-वीर-वीरः ॥ संप्राप्य भार्याम् अति सुन्दरी वशी चकार राज्यम् हि कवि-प्रभावात्॥ २।५।१४।४०॥
TRANSLITERATION
sa ca api vīra-umbudhi-bālakaḥ asau jalaṃdhara-ākhyaḥ asura-vīra-vīraḥ .. saṃprāpya bhāryām ati sundarī vaśī cakāra rājyam hi kavi-prabhāvāt.. 2.5.14.40..