| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
एकदा वारिधिसुतो वृन्दापति रुदारधीः॥ सभार्य्यस्संस्थितो वीरोऽसुरैस्सर्वैः समन्वितः ॥ १॥
ekadā vāridhisuto vṛndāpati rudāradhīḥ.. sabhāryyassaṃsthito vīro'suraissarvaiḥ samanvitaḥ .. 1..
तत्राजगाम सुप्रीतस्सुवर्चास्त्वथ भार्गवः॥ तेजः पुंजो मूर्त इव भासयन्सकला दिशः ॥ २॥
tatrājagāma suprītassuvarcāstvatha bhārgavaḥ.. tejaḥ puṃjo mūrta iva bhāsayansakalā diśaḥ .. 2..
तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् ॥ प्रणेमुः प्रीतमनसस्सिंधुपुत्रोऽपि सादरम्॥ ३॥
taṃ dṛṣṭvā gurumāyāntamasurāste'khilā drutam .. praṇemuḥ prītamanasassiṃdhuputro'pi sādaram.. 3..
दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः ॥ निषसादासने रम्ये संतस्थुस्तेऽपि पूर्ववत् ॥ ४ ॥
dattvāśīrvacanaṃ tebhyo bhārgavastejasāṃ nidhiḥ .. niṣasādāsane ramye saṃtasthuste'pi pūrvavat .. 4 ..
अथ सिंध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् ॥ जलंधरः प्रसन्नोऽभूदनष्टवरशासनः ॥ ५ ॥
atha siṃdhvātmajo vīro dṛṣṭvā prītyā nijāṃ sabhām .. jalaṃdharaḥ prasanno'bhūdanaṣṭavaraśāsanaḥ .. 5 ..
तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् ॥ पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः ॥ ६॥
tatsthitaṃ chinnaśirasaṃ dṛṣṭvā rāhuṃ sa daityarāṭ .. papraccha bhārgavaṃ śīghramidaṃ sāgaranandanaḥ .. 6..
जलंधर उवाच ।।
केनेदं विहितं राहोश्शिरच्छेदनकं प्रभो ॥ तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो ॥ ७॥
kenedaṃ vihitaṃ rāhośśiracchedanakaṃ prabho .. tadbrūhi nikhilaṃ vṛttaṃ yathāvattattvato guro .. 7..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ॥ स्मृत्वा शिवपदांभोजं प्रत्युवाच यथार्थवत् ॥ ८॥
ityākarṇya vacastasya sindhuputrasya bhārgavaḥ .. smṛtvā śivapadāṃbhojaṃ pratyuvāca yathārthavat .. 8..
शुक्र उवाच।।
जलंधर महावीर सर्वासुरसहायक ॥ शृणु वृत्तांतमखिलं यथावत्कथयामि ते ॥ ९ ॥
jalaṃdhara mahāvīra sarvāsurasahāyaka .. śṛṇu vṛttāṃtamakhilaṃ yathāvatkathayāmi te .. 9 ..
पुराभवद्बलिर्वीरो विरोचनसुतो बली ॥ हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तमः ॥ 2.5.15.१०॥
purābhavadbalirvīro virocanasuto balī .. hiraṇyakaśipoścaiva prapautro dharmavittamaḥ .. 2.5.15.10..
पराजितास्सुरास्तेन रमेशं शरणं ययुः ॥ सवासवास्स्ववृत्तांतमाचख्युः स्वार्थसाधकाः॥ ११॥
parājitāssurāstena rameśaṃ śaraṇaṃ yayuḥ .. savāsavāssvavṛttāṃtamācakhyuḥ svārthasādhakāḥ.. 11..
तदाज्ञया सुरैः सार्द्धं चक्रुस्संधिमथो सुराः ॥ स्वकार्यसिद्धये तातच्छलकर्मविचक्षणाः ॥ १२ ॥
tadājñayā suraiḥ sārddhaṃ cakrussaṃdhimatho surāḥ .. svakāryasiddhaye tātacchalakarmavicakṣaṇāḥ .. 12 ..
अथामृतार्थे सिंधोश्च मंथनं चक्रुरादरात् ॥ विष्णोस्सहायिनस्ते हि सुरास्सर्वेऽसुरैस्सह॥ १३॥
athāmṛtārthe siṃdhośca maṃthanaṃ cakrurādarāt .. viṣṇossahāyinaste hi surāssarve'suraissaha.. 13..
ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः ॥ जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात् ॥ १४॥
tato ratnopaharaṇamakārṣurdaityaśatravaḥ .. jagṛhuryatnato devāḥ papurapyamṛtaṃ chalāt .. 14..
ततः पराभवं चक्रुरसुराणां सहायतः ॥ विष्णोस्सुरास्सचक्रास्तेऽमृतापानाद्बलान्विताः ॥ १५॥
tataḥ parābhavaṃ cakrurasurāṇāṃ sahāyataḥ .. viṣṇossurāssacakrāste'mṛtāpānādbalānvitāḥ .. 15..
शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः ॥ राहोर्देवसभां हि पक्षपाती हरेस्सदा ॥ १६ ॥
śiraśchedaṃ cakārāsau pibataścāmṛtaṃ hariḥ .. rāhordevasabhāṃ hi pakṣapātī haressadā .. 16 ..
सनत्कुम्रार उवाच ।।
एवं कविस्तस्य शिरश्छेदं राहोश्शशंस च ॥ अमृतार्थे समुद्रस्य मंथनं देवकारितम् ॥ १७ ॥
evaṃ kavistasya śiraśchedaṃ rāhośśaśaṃsa ca .. amṛtārthe samudrasya maṃthanaṃ devakāritam .. 17 ..
रत्नोपहरणं चैव दैत्यानां च पराभवम् ॥ देवैरमृतपानं च कृतं सर्वं च विस्तरात् ॥ १८॥
ratnopaharaṇaṃ caiva daityānāṃ ca parābhavam .. devairamṛtapānaṃ ca kṛtaṃ sarvaṃ ca vistarāt .. 18..
तदाकर्ण्य महावीरोम्बुधिबालः प्रतापवान् ॥ चुक्रोध क्रोधरक्ताक्षस्स्वपितुर्मंथनं तदा ॥ १९॥
tadākarṇya mahāvīrombudhibālaḥ pratāpavān .. cukrodha krodharaktākṣassvapiturmaṃthanaṃ tadā .. 19..
अथ दूतं समाहूय घस्मराभिधमुत्तमम् ॥ सर्वं शशंस चरितं यदाह गुरुरात्मवान् ॥ 2.5.15.२० ॥
atha dūtaṃ samāhūya ghasmarābhidhamuttamam .. sarvaṃ śaśaṃsa caritaṃ yadāha gururātmavān .. 2.5.15.20 ..
अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ॥ संमान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम् ॥ २१॥
atha taṃ preṣayāmāsa svadūtaṃ śakrasannidhau.. saṃmānya bahuśaḥ prītyā'bhayaṃ dattvā viśāradam .. 21..
दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः ॥ घस्मरोंऽबुधिबालस्य सर्वदेवसमन्वितम् ॥ २२॥
dūtastriviṣṭapaṃ tasya jagāmāramalaṃ sudhīḥ .. ghasmaroṃ'budhibālasya sarvadevasamanvitam .. 22..
तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् ॥ गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत् ॥ २३ ॥
tatra gatvā sa dūtastu sudharmāṃ prāpya satvaram .. garvādakharvamaulirhi devendraṃ vākyamabravīt .. 23 ..
घस्मर उवाच ।।
जलंधरोऽब्धि तनयस्सर्वदैत्यजनेश्वरः ॥ सुप्रतापी महावीरस्स्वयं कविसहायवान् ॥ २४ ॥
jalaṃdharo'bdhi tanayassarvadaityajaneśvaraḥ .. supratāpī mahāvīrassvayaṃ kavisahāyavān .. 24 ..
दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः ॥ प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः ॥ २५॥
dūto'haṃ tasya vīrasya ghasmarākhyo na ghasmaraḥ .. preṣitastena vīreṇa tvatsakāśamihāgataḥ .. 25..
अव्याहताज्ञस्वर्वत्र जलंधर उदग्रधीः ॥ निर्जिताखिलदैत्यारिस्स यदाह शृणुष्व तत् ॥ २६ ॥
avyāhatājñasvarvatra jalaṃdhara udagradhīḥ .. nirjitākhiladaityārissa yadāha śṛṇuṣva tat .. 26 ..
जलंधर उवाच ।।
कस्मात्त्वया मम पिता मथितस्सागरोऽद्रिणा ॥ नीतानि सर्वरत्नानि पितुर्मे देवताधम ॥ २७ ॥
kasmāttvayā mama pitā mathitassāgaro'driṇā .. nītāni sarvaratnāni piturme devatādhama .. 27 ..
उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे ॥ ममायाहि विचार्येत्थं शरणं दैवतैस्सह ॥ २८ ॥
ucitaṃ na kṛtaṃ te'dya tāni śīghraṃ prayaccha me .. mamāyāhi vicāryetthaṃ śaraṇaṃ daivataissaha .. 28 ..
अन्यथा ते भयं भूरि भविष्यति सुराधम ॥ राज्यविध्वंसनं चैव सत्यमेतद्ब्रवीम्यहम् ॥ २९॥
anyathā te bhayaṃ bhūri bhaviṣyati surādhama .. rājyavidhvaṃsanaṃ caiva satyametadbravīmyaham .. 29..
सनत्कुमार उवाच ।।
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ॥ उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः ॥ 2.5.15.३० ॥
iti dūtavacaḥ śrutvā vismitastridaśādhipaḥ .. uvāca taṃ smarannindro bhayaroṣasamanvitaḥ .. 2.5.15.30 ..
अद्रयो मद्भयात्त्रस्तास्स्वकुक्षिस्था यतः कृताः ॥ अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ॥ ३१॥
adrayo madbhayāttrastāssvakukṣisthā yataḥ kṛtāḥ .. anye'pi maddviṣastena rakṣitā ditijāḥ purā .. 31..
तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल ॥ न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम् ॥ ३२॥
tasmāttadratnajātaṃ tu mayā sarvaṃ hṛtaṃ kila .. na tiṣṭhati mama drohī sukhaṃ satyaṃ bravīmyaham .. 32..
शंखोप्येव पुरा दैत्यो मां द्विषन्सागरात्मजः ॥ अभवन्मूढचित्तस्तु साधुसंगात्समुज्झित॥ ३३॥
śaṃkhopyeva purā daityo māṃ dviṣansāgarātmajaḥ .. abhavanmūḍhacittastu sādhusaṃgātsamujjhita.. 33..
ममानुजेन हरिणा निहतस्य हि पापधीः ॥ हिंसकस्साधुसंधस्य पापिष्ठस्सागरोदरे ॥ ३४॥
mamānujena hariṇā nihatasya hi pāpadhīḥ .. hiṃsakassādhusaṃdhasya pāpiṣṭhassāgarodare .. 34..
तद्गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः ॥ अब्धिपुत्रस्य सर्वं हि सिंधोर्मंथनकारणम् ॥ ३५॥
tadgaccha dūta śīghraṃ tvaṃ kathayasvāsya tattvataḥ .. abdhiputrasya sarvaṃ hi siṃdhormaṃthanakāraṇam .. 35..
सनत्कुमार उवाच ।।
इत्थं विसर्जितो दूतो घस्मराख्यस्सुबुद्धिमान् ॥ तदेन्द्रेणागमत्तूर्ण्णं यत्र वीरो जलंधरः ॥ ३६॥
itthaṃ visarjito dūto ghasmarākhyassubuddhimān .. tadendreṇāgamattūrṇṇaṃ yatra vīro jalaṃdharaḥ .. 36..
तदिदं वचनं दैत्यराजो हि तेन धीमता ॥ कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा ॥ ३७॥
tadidaṃ vacanaṃ daityarājo hi tena dhīmatā .. kathito nikhilaṃ śakraproktaṃ dūtena vai tadā .. 37..
तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः ॥ उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया ॥ ३८॥
tanniśamya tato daityo roṣātprasphuritādharaḥ .. udyogamakarottūrṇaṃ sarvadevajigīṣayā .. 38..
तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा ॥ दितिजाः प्रत्यपद्यंत कोटिशःकोटिशस्तथा ॥ ३९॥
tadodyoge'surendrasya digbhyaḥ pātālatastathā .. ditijāḥ pratyapadyaṃta koṭiśaḥkoṭiśastathā .. 39..
अथ शुंभनिशुंभाद्यै बलाधिपतिकोटिभिः ॥ निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान् ॥ 2.5.15.४०॥
atha śuṃbhaniśuṃbhādyai balādhipatikoṭibhiḥ .. nirjagāma mahāvīraḥ sindhuputraḥ pratāpavān .. 2.5.15.40..
प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः ॥ दध्मौ शंखं जलधिजो नेदुर्वीराश्च सर्वतः ॥ ४१॥
prāpa triviṣṭapaṃ sadyaḥ sarvasainyasamāvṛtaḥ .. dadhmau śaṃkhaṃ jaladhijo nedurvīrāśca sarvataḥ .. 41..
गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् ॥ सर्व सैन्यं समावृत्य कुर्वाणः सिंहवद्रवम् ॥ ४२॥
gatvā triviṣṭapaṃ daityo nandanādhiṣṭhito'bhavat .. sarva sainyaṃ samāvṛtya kurvāṇaḥ siṃhavadravam .. 42..
पुरमावृत्य तिष्ठत्तद्दृष्ट्वा सैन्यबलं महत्॥ निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ॥ ॥ ४३॥
puramāvṛtya tiṣṭhattaddṛṣṭvā sainyabalaṃ mahat.. niryayustvamarāvatyā devā yuddhāya daṃśitāḥ .. .. 43..
ततस्समभवद्युद्धं देवदानवसेनयोः ॥ मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः ॥ ४४॥
tatassamabhavadyuddhaṃ devadānavasenayoḥ .. musalaiḥ parighairbāṇairgadāparaśuśaktibhiḥ .. 44..
तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ॥ क्षणेनाभवतां सेने रुधिरौघपरिप्लुते ॥ ४५ ॥
te'nyonyaṃ samadhāvetāṃ jaghnatuśca parasparam .. kṣaṇenābhavatāṃ sene rudhiraughapariplute .. 45 ..
पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ॥ व्यराजत रणे भूमिस्संध्याभ्रपटलैरिव ॥ ४६ ॥
patitaiḥ pātyamānaiśca gajāśvarathapattibhiḥ .. vyarājata raṇe bhūmissaṃdhyābhrapaṭalairiva .. 46 ..
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् ॥ विद्ययामृतजीविन्या मंत्रितैस्तोयबिन्दुभिः ॥ ४७ ॥
tatra yuddhe mṛtāndaityānbhārgavastānajīvayat .. vidyayāmṛtajīvinyā maṃtritaistoyabindubhiḥ .. 47 ..
देवानपि तथा युद्धे तत्राजीवयदंगिराः ॥ दिव्यौषधैस्समानीय द्रोणाद्रेस्स पुनःपुनः ॥ ४८ ॥
devānapi tathā yuddhe tatrājīvayadaṃgirāḥ .. divyauṣadhaissamānīya droṇādressa punaḥpunaḥ .. 48 ..
दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् ॥ जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥ ४९॥
dṛṣṭavānsa tathā yuddhe punareva samutthitān .. jalaṃdharaḥ krodhavaśo bhārgavaṃ vākyamabravīt .. 49..
जलंधर उवाच ।।
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ॥ ततः संजीविनी विद्या नैवान्यत्रेति वै श्रुता ॥ 2.5.15.५० ॥
mayā devā hatā yuddhe uttiṣṭhaṃti kathaṃ punaḥ .. tataḥ saṃjīvinī vidyā naivānyatreti vai śrutā .. 2.5.15.50 ..
सनत्कुमार उवाच।।
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ॥ प्रत्युवाच प्रसन्नात्मा गुरुश्शुक्रो जलंधरम् ॥ ५१ ॥
ityākarṇya vacastasya sindhuputrasya bhārgavaḥ .. pratyuvāca prasannātmā guruśśukro jalaṃdharam .. 51 ..
शुक्र उवाच ।।
दिव्यौषधीस्समानीय द्रोणाद्रेरंगिरास्सुरान् ॥ जीवयत्येष वै तात सत्यं जानीहि मे वचः ॥ ५२ ॥
divyauṣadhīssamānīya droṇādreraṃgirāssurān .. jīvayatyeṣa vai tāta satyaṃ jānīhi me vacaḥ .. 52 ..
जयमिच्छसि चेत्तात शृणु मे वचनं शुभम् ॥ ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर ॥ ५३ ॥
jayamicchasi cettāta śṛṇu me vacanaṃ śubham .. tataḥ so'raṃ bhujābhyāṃ tvaṃ droṇamabdhāvupāhara .. 53 ..
।।सनत्कुमार उवाच ।।
इत्युक्तस्स तु दैत्येन्द्रो गुरुणा भार्गवेण ह ॥ द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः ॥ ५४॥
ityuktassa tu daityendro guruṇā bhārgaveṇa ha .. drutaṃ jagāma yatrāsāvāste caivādrirāṭ ca saḥ .. 54..
भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा॥ प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि ॥ ५५॥
bhujābhyāṃ tarasā daityo nītvā droṇaṃ ca taṃ tadā.. prākṣipatsāgare tūrṇaṃ citraṃ na haratejasi .. 55..
पुनरायान्महावीरस्सिन्धुपुत्रो महाहवम्॥ जघानास्त्रैश्च विविधैस्सुरान्कृत्वा बलं महत् ॥ ५६ ॥
punarāyānmahāvīrassindhuputro mahāhavam.. jaghānāstraiśca vividhaissurānkṛtvā balaṃ mahat .. 56 ..
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ॥ तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः ॥ ५७ ॥
atha devānhatāndṛṣṭvā droṇādrimagamadguruḥ .. tāvattatra girīdraṃ taṃ na dadarśa surārcitaḥ .. 57 ..
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ॥ आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः ॥ ५८॥
jñātvā daityahṛtaṃ droṇaṃ dhiṣaṇo bhayavihvalaḥ .. āgatya devānprovāca jīvo vyākulamānasaḥ .. 58..
गुरुरुवाच ।।
पलायध्वं सुरास्सर्वे द्रोणो नास्ति गिरिर्महान् ॥ ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि॥ ५९॥
palāyadhvaṃ surāssarve droṇo nāsti girirmahān .. dhruvaṃ dhvastaśca daityena pāthodhitanayena hi.. 59..
जलंधरो महादैत्यो नायं जेतुं क्षमो यतः ॥ रुद्रांशसंभवो ह्येष सर्वामरविमर्दनः ॥ 2.5.15.६० ॥
jalaṃdharo mahādaityo nāyaṃ jetuṃ kṣamo yataḥ .. rudrāṃśasaṃbhavo hyeṣa sarvāmaravimardanaḥ .. 2.5.15.60 ..
मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः ॥ शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम् ॥ ६१॥
mayā jñātaḥ prabhāvo'sya yathotpannaḥ svayaṃ surāḥ .. śivāpamānakṛcchakraceṣṭitaṃ smaratākhilam .. 61..
सनत्कुमार उवाच ।।
श्रुत्वा तद्वचनं देवास्सुराचार्यप्रकीर्तितम्॥ जयाशां त्यक्तवंतस्ते भयविह्वलितास्तथा ॥ ६२॥
śrutvā tadvacanaṃ devāssurācāryaprakīrtitam.. jayāśāṃ tyaktavaṃtaste bhayavihvalitāstathā .. 62..
दैत्यराजेन तेनातिहन्यमानास्समंततः ॥ धैर्यं त्यक्त्वा पलायंत दिशो दश सवासवाः ॥ ६३ ॥
daityarājena tenātihanyamānāssamaṃtataḥ .. dhairyaṃ tyaktvā palāyaṃta diśo daśa savāsavāḥ .. 63 ..
देवान्विद्रावितान्दृष्ट्वा दैत्यस्सागरनंदनः ॥ शंखभेरी जयरवैः प्रविवेशामरावतीम्॥ ६४॥
devānvidrāvitāndṛṣṭvā daityassāgaranaṃdanaḥ .. śaṃkhabherī jayaravaiḥ praviveśāmarāvatīm.. 64..
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ॥ सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः॥ ६५॥
praviṣṭe nagarīṃ daitye devāḥ śakrapurogamāḥ .. suvarṇādriguhāṃ prāptā nyavasandaityatāpitāḥ.. 65..
तदैव सर्वेष्वसुरोऽधिकारेष्विन्द्रादिकानां विनिवेश्य सम्यक्॥ शुंभादिकान्दैत्यवरान् पृथक्पृथक्स्वयं सुवर्णादिगुहां व्यगान्मुने॥ ६६॥
tadaiva sarveṣvasuro'dhikāreṣvindrādikānāṃ viniveśya samyak.. śuṃbhādikāndaityavarān pṛthakpṛthaksvayaṃ suvarṇādiguhāṃ vyagānmune.. 66..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवजलंधरयुद्धवर्णनं नाम पंचदशोऽध्यायः॥ १५॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavadhopākhyāne devajalaṃdharayuddhavarṇanaṃ nāma paṃcadaśo'dhyāyaḥ.. 15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In