| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
पुनर्दैत्यं समायांतं दृष्ट्वा देवास्सवासवाः ॥ भयात्प्रकंपितास्सर्वे सहैवादुद्रुवुर्द्रुतम् ॥ १॥
punardaityaṃ samāyāṃtaṃ dṛṣṭvā devāssavāsavāḥ .. bhayātprakaṃpitāssarve sahaivādudruvurdrutam .. 1..
वैकुंठं प्रययुस्सर्वे पुरस्कृत्य प्रजापतिम् ॥ तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः ॥ २॥
vaikuṃṭhaṃ prayayussarve puraskṛtya prajāpatim .. tuṣṭuvuste surā natvā saprajāpatayo'khilāḥ .. 2..
देवा ऊचुः ।।
हृषीकेश महाबाहो भगवन् मधुसूदन ॥ नमस्ते देवदेवेश सर्वदैत्यविनाशक॥ ३॥
hṛṣīkeśa mahābāho bhagavan madhusūdana .. namaste devadeveśa sarvadaityavināśaka.. 3..
मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ॥ सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे॥ ४॥
matsyarūpāya te viṣṇo vedānnītavate namaḥ .. satyavratena sadrājñā pralayābdhivihāriṇe.. 4..
कुर्वाणानां सुराणां च मथनायोद्यमं भृशम्॥ बिभ्रते मंदरगिरिं कूर्मरूपाय ते नमः॥ ५॥
kurvāṇānāṃ surāṇāṃ ca mathanāyodyamaṃ bhṛśam.. bibhrate maṃdaragiriṃ kūrmarūpāya te namaḥ.. 5..
नमस्ते भगवन्नाथ क्रतवे सूकरात्मने॥ वसुंधरां जनाधारां मूद्धतो बिभ्रते नमः ॥ ६॥
namaste bhagavannātha kratave sūkarātmane.. vasuṃdharāṃ janādhārāṃ mūddhato bibhrate namaḥ .. 6..
वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ॥ विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥ ७॥
vāmanāya namastubhyamuprendrākhyāya viṣṇave .. viprarūpeṇa daityendraṃ baliṃ chalayate vibho .. 7..
नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ॥ मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे॥ ८॥
namaḥ paraśurāmāya kṣatraniḥkṣatrakāriṇe .. māturhitakṛte tubhyaṃ kupitāyāsatāṃ druhe.. 8..
रामाय लोकरामाय मर्यादापुरुषाय ते॥ रावणांतकरायाशु सीतायाः पतये नमः ॥ ९॥
rāmāya lokarāmāya maryādāpuruṣāya te.. rāvaṇāṃtakarāyāśu sītāyāḥ pataye namaḥ .. 9..
नमस्ते ज्ञानगूढाय कृष्णाय परमात्मन ॥ राधाविहारशीलाय नानालीलाकराय च ॥ 2.5.16.१०॥
namaste jñānagūḍhāya kṛṣṇāya paramātmana .. rādhāvihāraśīlāya nānālīlākarāya ca .. 2.5.16.10..
नमस्ते गूढदेहाय वेदनिंदाकराय च ॥ योगाचार्याय जैनाय वौद्धरूपाय मापते॥ ११॥
namaste gūḍhadehāya vedaniṃdākarāya ca .. yogācāryāya jaināya vauddharūpāya māpate.. 11..
नमस्ते कल्किरूपाय म्लेच्छानामंतकारिणे॥ अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥ १२
namaste kalkirūpāya mlecchānāmaṃtakāriṇe.. anantaśaktirūpāya saddharmasthāpanāya ca .. 12
नमस्ते कपिलरूपाय देवहूत्यै महात्मने ॥ वदते सांख्ययोगं च सांख्याचार्याय वै प्रभो ॥ १३॥
namaste kapilarūpāya devahūtyai mahātmane .. vadate sāṃkhyayogaṃ ca sāṃkhyācāryāya vai prabho .. 13..
नमः परमहंसाय ज्ञानं संवदते परम् ॥ विधात्रे ज्ञानरूपाय येनात्मा संप्रसीदति ॥ १४ ॥
namaḥ paramahaṃsāya jñānaṃ saṃvadate param .. vidhātre jñānarūpāya yenātmā saṃprasīdati .. 14 ..
वेदव्यासाय वेदानां विभागं कुर्वते नमः ॥ हिताय सर्वलोकानां पुराणरचनाय च ॥ १५ ॥
vedavyāsāya vedānāṃ vibhāgaṃ kurvate namaḥ .. hitāya sarvalokānāṃ purāṇaracanāya ca .. 15 ..
एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ॥ सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥ १६॥
evaṃ matsyāditanubhirbhaktakāryodyatāya te .. sargasthitidhvaṃsakartre namaste brahmaṇe prabho .. 16..
आर्तिहंत्रे स्वदासानां सुखदाय शुभाय च ॥ पीताम्बराय हरये तार्क्ष्ययानाय ते नमः॥ सर्वक्रियायैककर्त्रे शरण्याय नमोनमः ॥ १७॥
ārtihaṃtre svadāsānāṃ sukhadāya śubhāya ca .. pītāmbarāya haraye tārkṣyayānāya te namaḥ.. sarvakriyāyaikakartre śaraṇyāya namonamaḥ .. 17..
दैत्यसंतापितामर्त्य दुःखादिध्वंसवज्रक ॥ शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥ १८॥
daityasaṃtāpitāmartya duḥkhādidhvaṃsavajraka .. śeṣatalpaśayāyārkacandranetrāya te namaḥ .. 18..
कृपासिन्धो रमानाथ पाहि नश्शरणागतान् ॥ जलंधरेण देवाश्च स्वर्गात्सर्वे निराकृताः ॥ १९॥
kṛpāsindho ramānātha pāhi naśśaraṇāgatān .. jalaṃdhareṇa devāśca svargātsarve nirākṛtāḥ .. 19..
सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ॥ पातालान्नागराजश्च धर्मराजो निराकृतः ॥ 2.5.16.२० ॥
sūryo nissāritaḥ sthānāccandro vahnistathaiva ca .. pātālānnāgarājaśca dharmarājo nirākṛtaḥ .. 2.5.16.20 ..
विचरंति यथा मर्त्याश्शोभंते नैव ते सुराः ॥ शरणं ते वयं प्राप्ता वधस्तस्य विचिंत्यताम् ॥ २१॥
vicaraṃti yathā martyāśśobhaṃte naiva te surāḥ .. śaraṇaṃ te vayaṃ prāptā vadhastasya viciṃtyatām .. 21..
।। सनत्कुमार उवाच ।।
इति दीनवचश्श्रुत्वा देवानां मधुसूदनः ॥ जगाद करुणासिन्धुर्मे घनिर्ह्रादया गिरा ॥ २२॥
iti dīnavacaśśrutvā devānāṃ madhusūdanaḥ .. jagāda karuṇāsindhurme ghanirhrādayā girā .. 22..
।। विष्णुरुवाच ।।
भयं त्यजत हे देवा गमिष्याम्यहमाहवम्॥ जलंधरेण दैत्येन करिष्यामि पराक्रमम् ॥ २३॥
bhayaṃ tyajata he devā gamiṣyāmyahamāhavam.. jalaṃdhareṇa daityena kariṣyāmi parākramam .. 23..
इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ॥ आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः ॥ २४ ॥
ityuktvā sahasotthāya daityāriḥ khinnamānasaḥ .. ārohadgaruḍaṃ vegātkṛpayā bhaktavatsalaḥ .. 24 ..
गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा ॥ सांजलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत् ॥ २५॥
gacchantaṃ vallabhaṃ dṛṣṭvā devaissārddhaṃ samudrajā .. sāṃjalirbāṣpanayanā lakṣmīrvacanamabravīt .. 25..
लक्ष्म्युवाच।।
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा॥ तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ २६॥
ahaṃ te vallabhā nātha bhaktā yadi ca sarvadā.. tatkathaṃ te mama bhrātā yuddhe vadhyaḥ kṛpānidhe .. 26..
विष्णुरुवाच ।।
जलंधरेण दैत्येन करिष्यामि पराक्रमम्॥ तैस्संस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः ॥ २७॥
jalaṃdhareṇa daityena kariṣyāmi parākramam.. taissaṃstuto gamiṣyāmi yuddhāya tvaritānvitaḥ .. 27..
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ॥ प्रीत्या च तव नैवायं मम वध्यो जलंधरः॥ २८॥
rudrāṃśasaṃbhavatvācca brahmaṇo vacanādapi .. prītyā ca tava naivāyaṃ mama vadhyo jalaṃdharaḥ.. 28..
सनत्कुमार उवाच ।।
इत्युक्त्वा गरुडारूढश्शंखचक्रगदासिभृत्॥ विष्णुर्वेगाद्ययौ योद्धुं देवैश्शक्रादिभिस्सह॥ २९॥
ityuktvā garuḍārūḍhaśśaṃkhacakragadāsibhṛt.. viṣṇurvegādyayau yoddhuṃ devaiśśakrādibhissaha.. 29..
द्रुतं स प्राप तत्रैव यत्र दैत्यो जलंधरः॥ कुर्वन् सिंहरवं देवैर्ज्वलद्भिर्विष्णुतेजसा॥ 2.5.16.३०॥
drutaṃ sa prāpa tatraiva yatra daityo jalaṃdharaḥ.. kurvan siṃharavaṃ devairjvaladbhirviṣṇutejasā.. 2.5.16.30..
अथारुणानुजजवपक्षवातप्रपीडिताः ॥ वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ३१॥
athāruṇānujajavapakṣavātaprapīḍitāḥ .. vātyāvivartitā daityā babhramuḥ khe yathā ghanāḥ .. 31..
ततो जलंधरो दृष्ट्वा दैत्यान् वात्याप्रपीडितान्॥ उद्धृत्य वचनं क्रोधाद्द्रुतं विष्णुं समभ्यगात्॥ ३२॥
tato jalaṃdharo dṛṣṭvā daityān vātyāprapīḍitān.. uddhṛtya vacanaṃ krodhāddrutaṃ viṣṇuṃ samabhyagāt.. 32..
एतस्मिन्नंतरे देवाश्चक्रुर्युद्धं प्रहर्षिताः ॥ तेजसा च हरेः पुष्टा महाबलसमन्विताः ॥ ३३॥
etasminnaṃtare devāścakruryuddhaṃ praharṣitāḥ .. tejasā ca hareḥ puṣṭā mahābalasamanvitāḥ .. 33..
युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम्॥ दैत्यानाज्ञापयामास समरे चातिदुर्मदान् ॥ ३४॥
yuddhodyataṃ samālokya devasainyamupasthitam.. daityānājñāpayāmāsa samare cātidurmadān .. 34..
जलंधर उवाच ।।
भोभो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम्॥ शक्राद्यैरमरैरद्य प्रबलैः कातरैस्सदा॥ ३५॥
bhobho daityavarā yūyaṃ yuddhaṃ kuruta dustaram.. śakrādyairamarairadya prabalaiḥ kātaraissadā.. 35..
मौर्यास्तु लक्षसंख्याता धौम्रा हि शतसंख्यकाः॥ असुराः कोटिसंख्याताः कालकेयास्तथैव च॥ ३६॥
mauryāstu lakṣasaṃkhyātā dhaumrā hi śatasaṃkhyakāḥ.. asurāḥ koṭisaṃkhyātāḥ kālakeyāstathaiva ca.. 36..
कालकानां दौर्हृदानां कंकानां लक्षसंख्यया ॥ अन्येऽपि स्वबलैर्युक्ता विनिर्यांतु ममाज्ञया॥ ३७॥
kālakānāṃ daurhṛdānāṃ kaṃkānāṃ lakṣasaṃkhyayā .. anye'pi svabalairyuktā viniryāṃtu mamājñayā.. 37..
सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः ॥ नानाशस्त्रास्त्रसंयुक्ता निर्भयाः गतसंशयाः ॥ ३८ ॥
sarve sajjā viniryāta bahusenābhisaṃyutāḥ .. nānāśastrāstrasaṃyuktā nirbhayāḥ gatasaṃśayāḥ .. 38 ..
भोभो शुंभनिशुंभौ च देवान्समरकातरान् ॥ क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम् ॥ ३९ ॥
bhobho śuṃbhaniśuṃbhau ca devānsamarakātarān .. kṣaṇena sumahāvīryau tucchānnāśayataṃ yuvām .. 39 ..
सनत्कुमार उवाच ।।
दैत्या जलंधराज्ञप्ता इत्थं युद्धविशारदाः॥ युयुधुस्ते सुरास्सर्वे चतुरंगबलान्विताः॥ 2.5.16.४०॥
daityā jalaṃdharājñaptā itthaṃ yuddhaviśāradāḥ.. yuyudhuste surāssarve caturaṃgabalānvitāḥ.. 2.5.16.40..
गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः ॥ केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४१ ॥
gadābhistīkṣṇabāṇaiśca śūlapaṭṭiśatomaraiḥ .. kecitparaśuśūlaiśca nijaghnuste parasparam .. 41 ..
नानायुधैश्च परैस्तत्र निजघ्नुस्ते बलान्विता ॥ देवास्तथा महावीरा हृषीकेशबलान्विताः ॥ युयुधुस्तीक्ष्णबाणाश्च क्षिपंतस्सिंहवद्रवाः ॥ ४२ ॥
nānāyudhaiśca paraistatra nijaghnuste balānvitā .. devāstathā mahāvīrā hṛṣīkeśabalānvitāḥ .. yuyudhustīkṣṇabāṇāśca kṣipaṃtassiṃhavadravāḥ .. 42 ..
केचिद्बाणैस्तु तीक्ष्णैश्च केचिन्मुसलतोमरैः ॥ केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४३॥
kecidbāṇaistu tīkṣṇaiśca kecinmusalatomaraiḥ .. kecitparaśuśūlaiśca nijaghnuste parasparam .. 43..
इत्थं सुराणां दैत्यानां संग्रामस्समभून्महान्॥ अत्युल्बणो मुनीनां हि सिद्धानां भय कारकः ॥ ४४ ॥
itthaṃ surāṇāṃ daityānāṃ saṃgrāmassamabhūnmahān.. atyulbaṇo munīnāṃ hi siddhānāṃ bhaya kārakaḥ .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवयुद्धवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devayuddhavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In