| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ब्रह्मपुत्र महाप्राज्ञ वद मे वदतां वर ॥ ततः किमभवद्देवाः कथं च सुखिनोऽभवन् ॥ १॥
brahmaputra mahāprājña vada me vadatāṃ vara .. tataḥ kimabhavaddevāḥ kathaṃ ca sukhino'bhavan .. 1..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामितधीमतः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ २॥
ityākarṇya vacastasya vyāsasyāmitadhīmataḥ .. sanatkumāraḥ provāca smṛtvā śivapadāmbujam .. 2..
सनत्कुमार उवाच ।।
अथ तत्प्रभया दग्धा देवा हीन्द्रादयस्तथा ॥ संमंत्र्य दुःखितास्सर्वे ब्रह्माणं शरणं ययुः ॥ ३॥
atha tatprabhayā dagdhā devā hīndrādayastathā .. saṃmaṃtrya duḥkhitāssarve brahmāṇaṃ śaraṇaṃ yayuḥ .. 3..
नत्वा पितामहं प्रीत्या परिक्षिप्ताखिलास्सुराः ॥ दुःखं विज्ञापयामासुर्विलोक्यावसरं ततः ॥ ४ ॥
natvā pitāmahaṃ prītyā parikṣiptākhilāssurāḥ .. duḥkhaṃ vijñāpayāmāsurvilokyāvasaraṃ tataḥ .. 4 ..
देवा ऊचुः ।।
धातस्त्रिपुरनाथेन सतारकसुतेन हि ॥ सर्वे प्रतापिता नूनं मयेन त्रिदिवौकसः ॥ ५ ॥
dhātastripuranāthena satārakasutena hi .. sarve pratāpitā nūnaṃ mayena tridivaukasaḥ .. 5 ..
अतस्ते शरणं याता दुःखिता हि विधे वयम् ॥ कुरु त्वं तद्वधोपायं सुखिनस्स्याम तद्यथा ॥ ६ ॥
ataste śaraṇaṃ yātā duḥkhitā hi vidhe vayam .. kuru tvaṃ tadvadhopāyaṃ sukhinassyāma tadyathā .. 6 ..
सनत्कुमार उवाच ।।
इति विज्ञापितो देवैर्विहस्य भवकृद्विधिः ॥ प्रत्युवाचाथ तान्सर्वान्मयतो भीतमानसान् ॥ ७ ॥
iti vijñāpito devairvihasya bhavakṛdvidhiḥ .. pratyuvācātha tānsarvānmayato bhītamānasān .. 7 ..
ब्रह्मोवाच ।।
न भेतव्यं सुरास्तेभ्यो दानवेभ्यो विशेषतः ॥ आचक्षे तद्वधोपायं शिवं शर्वः करिष्यति ॥ ८ ॥
na bhetavyaṃ surāstebhyo dānavebhyo viśeṣataḥ .. ācakṣe tadvadhopāyaṃ śivaṃ śarvaḥ kariṣyati .. 8 ..
मत्तो विवर्धितो दैत्यो वधं मत्तो न चार्हति ॥ तथापि पुण्यं वर्द्धैत नगरे त्रिपुरे पुनः ॥ ९ ॥
matto vivardhito daityo vadhaṃ matto na cārhati .. tathāpi puṇyaṃ varddhaita nagare tripure punaḥ .. 9 ..
शिवं च प्रार्थयध्वं वै सर्वे देवास्सवासवाः ॥ सर्वाधीशः प्रसन्नश्चेत्स वः कार्यं करिष्यति ॥ 2.5.2.१० ॥
śivaṃ ca prārthayadhvaṃ vai sarve devāssavāsavāḥ .. sarvādhīśaḥ prasannaścetsa vaḥ kāryaṃ kariṣyati .. 2.5.2.10 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य विधेर्वाणीं सर्वे देवास्सवासवाः ॥ दुखितास्ते ययुस्तत्र यत्रास्ते वृषभध्वजः ॥ ११ ॥
ityākarṇya vidhervāṇīṃ sarve devāssavāsavāḥ .. dukhitāste yayustatra yatrāste vṛṣabhadhvajaḥ .. 11 ..
प्रणम्य भक्त्या देवेशं सर्वे प्रांजलयस्तदा ॥ तुष्टुवुर्विनतस्कंधाश्शंकरं लोकशंकरम् ॥ १२ ॥
praṇamya bhaktyā deveśaṃ sarve prāṃjalayastadā .. tuṣṭuvurvinataskaṃdhāśśaṃkaraṃ lokaśaṃkaram .. 12 ..
देवा ऊचुः ।।
नमो हिरण्यगर्भाय सर्वसृष्टि विधायिने ॥ नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ॥ १३ ॥
namo hiraṇyagarbhāya sarvasṛṣṭi vidhāyine .. namaḥ sthitikṛte tubhyaṃ viṣṇave prabhaviṣṇave .. 13 ..
नमो हरस्वरूपाय भूतसंहारकारिणे ॥ निर्गुणाय नमस्तुभ्यं शिवायामित तेजसे ॥ १४॥
namo harasvarūpāya bhūtasaṃhārakāriṇe .. nirguṇāya namastubhyaṃ śivāyāmita tejase .. 14..
अवस्थारहितायाथ निर्विकाराय वर्चसे॥ महाभूतात्मभूताय निर्लिप्ताय महात्मने॥ १५॥
avasthārahitāyātha nirvikārāya varcase.. mahābhūtātmabhūtāya nirliptāya mahātmane.. 15..
नमस्ते भूतपतये महाभारसहिष्णवे ॥ तृष्णाहराय निर्वैराकृतये भूरितेजसे ॥ १६ ॥
namaste bhūtapataye mahābhārasahiṣṇave .. tṛṣṇāharāya nirvairākṛtaye bhūritejase .. 16 ..
महादैत्यमहारण्यनाशिने दाववह्नये ॥ दैत्यद्रुमकुठाराय नमस्ते शूलपाणये ॥ १७॥
mahādaityamahāraṇyanāśine dāvavahnaye .. daityadrumakuṭhārāya namaste śūlapāṇaye .. 17..
महादनुजनाशाय नमस्ते परमेश्वर ॥ अम्बिकापतये तुभ्यं नमस्सर्वास्त्रधारक ॥ १८ ॥
mahādanujanāśāya namaste parameśvara .. ambikāpataye tubhyaṃ namassarvāstradhāraka .. 18 ..
नमस्ते पार्वतीनाथ परमात्मन्महेश्वर ॥ नीलकंठाय रुद्राय नमस्ते रुद्ररूपिणे ॥ १९॥
namaste pārvatīnātha paramātmanmaheśvara .. nīlakaṃṭhāya rudrāya namaste rudrarūpiṇe .. 19..
नमो वेदान्तवेद्याय मार्गातीताय ते नमः ॥ नमोगुणस्वरूपाय गुणिने गुणवर्जिते ॥ 2.5.2.२०॥
namo vedāntavedyāya mārgātītāya te namaḥ .. namoguṇasvarūpāya guṇine guṇavarjite .. 2.5.2.20..
महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च ॥ प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः ॥ २१॥
mahādeva namastubhyaṃ trilokīnandanāya ca .. pradyumnāyāniruddhāya vāsudevāya te namaḥ .. 21..
संकर्षणाय देवाय नमस्ते कंसनाशिने ॥ चाणूरमर्दिने तुभ्यं दामोदर विषादिने ॥ २२॥
saṃkarṣaṇāya devāya namaste kaṃsanāśine .. cāṇūramardine tubhyaṃ dāmodara viṣādine .. 22..
हृषीकेशाच्युत विभो मृड शंकर ते नमः ॥ अधोक्षज गजाराते कामारे विषभक्षणः ॥ २३॥
hṛṣīkeśācyuta vibho mṛḍa śaṃkara te namaḥ .. adhokṣaja gajārāte kāmāre viṣabhakṣaṇaḥ .. 23..
नारायणाय देवाय नारायणपराय च ॥ नारायणस्वरूपाय नाराणयतनूद्भव ॥ २४ ॥
nārāyaṇāya devāya nārāyaṇaparāya ca .. nārāyaṇasvarūpāya nārāṇayatanūdbhava .. 24 ..
नमस्ते सर्वरूपाय महानरकहारिणे ॥ पापापहारिणे तुभ्यं नमो वृषभवाहन ॥ २५॥
namaste sarvarūpāya mahānarakahāriṇe .. pāpāpahāriṇe tubhyaṃ namo vṛṣabhavāhana .. 25..
क्षणादिकालरूपाय स्वभक्तबलदायिने ॥ नानारूपाय रूपाय दैत्यचक्रविमर्दिने ॥ २६॥
kṣaṇādikālarūpāya svabhaktabaladāyine .. nānārūpāya rūpāya daityacakravimardine .. 26..
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥ सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च ॥ २७॥
namo brahmaṇyadevāya gobrāhmaṇahitāya ca .. sahasramūrttaye tubhyaṃ sahasrāvayavāya ca .. 27..
धर्मरूपाय सत्त्वाय नमस्सत्त्वात्मने हर ॥ वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ॥ ॥ २८॥
dharmarūpāya sattvāya namassattvātmane hara .. vedavedyasvarūpāya namo vedapriyāya ca .. .. 28..
नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः ॥ सदाचाराध्वगम्याय सदाचाराध्वगामिने ॥ २९॥
namo vedasvarūpāya vedavaktre namo namaḥ .. sadācārādhvagamyāya sadācārādhvagāmine .. 29..
विष्टरश्रवसे तुभ्यं नमस्सत्यमयाय च ॥ सत्यप्रियाय सत्याय सत्यगम्याय ते नमः ॥ 2.5.2.३०॥
viṣṭaraśravase tubhyaṃ namassatyamayāya ca .. satyapriyāya satyāya satyagamyāya te namaḥ .. 2.5.2.30..
नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः ॥ ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च ॥ ३१॥
namaste māyine tubhyaṃ māyādhīśāya vai namaḥ .. brahmagāya namastubhyaṃ brahmaṇe brahmajāya ca .. 31..
तपसे ते नमस्त्वीश तपसा फलदायिने ॥ स्तुत्याय स्तुतये नित्यं स्तुतिसंप्रीतचेतसे ॥ ३२॥
tapase te namastvīśa tapasā phaladāyine .. stutyāya stutaye nityaṃ stutisaṃprītacetase .. 32..
श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च ॥ चतुर्विधस्वरूपाय जलस्थलजरूपिणे ॥ ३३॥
śrutyācāraprasannāya stutyācārapriyāya ca .. caturvidhasvarūpāya jalasthalajarūpiṇe .. 33..
सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः ॥ देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः ॥ ३४ ॥
sarve devādayo nātha śreṣṭhatvena vibhūtayaḥ .. devānāmindrarūpo'si grahāṇāṃ tvaṃ ravirmataḥ .. 34 ..
सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् ॥ श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः ॥ ३५॥
satyaloko'si lokānāṃ saritāṃ dyusaridbhavān .. śvetavarṇo'si varṇānāṃ sarasāṃ mānasaṃ saraḥ .. 35..
शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह ॥ क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान् ॥ ३६॥
śailānāṃ girijātātaḥ kāmadhuktvaṃ ca goṣu ha .. kṣīrodadhistu sindhūnāṃ dhātūnāṃ hāṭako bhavān .. 36..
वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शंकर ॥ मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान् ॥ ३७॥
varṇānāṃ brāhmaṇo'si tvaṃ nṛṇāṃ rājāsi śaṃkara .. muktikṣetreṣu kāśī tvaṃ tīrthānāṃ tīrtharāḍ bhavān .. 37..
उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर ॥ कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा ॥ ३८॥
upaleṣu samasteṣu sphaṭikastvaṃ maheśvara .. kamalastvaṃ prasūneṣu śaileṣu himavāṃstathā .. 38..
भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि ॥ पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु संमतः ॥ ३९॥
bhavānvāgvyavahāreṣu bhārgavastvaṃ kaviṣvapi .. pakṣiṣvevāsi śarabhaḥ siṃho hiṃsreṣu saṃmataḥ .. 39..
शालग्रामशिला च त्वं शिलासु वृषभध्वज॥ पूज्य रूपेषु सर्वेषु नर्मदालिंगमेव हि ॥ 2.5.2.४०॥
śālagrāmaśilā ca tvaṃ śilāsu vṛṣabhadhvaja.. pūjya rūpeṣu sarveṣu narmadāliṃgameva hi .. 2.5.2.40..
नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर ॥ वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान् ॥ ४१ ॥
nandīśvaro'si paśuṣu vṛṣabhaḥ parameśvara .. vedeṣūpaniṣadrūpī yajvanāṃ śītabhānumān .. 41 ..
प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् ॥ भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च ॥ ४२ ॥
pratāpināṃ pāvakastvaṃ śaivānāmacyuto bhavān .. bhārataṃ tvaṃ purāṇānāṃ makāro'syakṣareṣu ca .. 42 ..
प्रणवो बीजमंत्राणां दारुणानां विषं भवान् ॥ व्योमव्यप्तिमतां त्वं वै परमात्मासि चात्मनाम् ॥ ४३ ॥
praṇavo bījamaṃtrāṇāṃ dāruṇānāṃ viṣaṃ bhavān .. vyomavyaptimatāṃ tvaṃ vai paramātmāsi cātmanām .. 43 ..
इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् ॥ पावनानां जलं चासि जीवनानां तथामृतम् ॥ ४४ ॥
indriyāṇāṃ manaśca tvaṃ dānānāmabhayaṃ bhavān .. pāvanānāṃ jalaṃ cāsi jīvanānāṃ tathāmṛtam .. 44 ..
लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि ॥ नित्यकर्मसु सर्वेषु संध्योपास्तिर्भवान्मता ॥ ४५ ॥
lābhānāṃ putralābho'si vāyurvegavatāmasi .. nityakarmasu sarveṣu saṃdhyopāstirbhavānmatā .. 45 ..
क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः ॥ पुष्यस्त्वं सर्वधिण्यानाममावास्या तिथिष्वसि ॥ ४६॥
kratūnāmaśvamedho'si yugānāṃ prathamo yugaḥ .. puṣyastvaṃ sarvadhiṇyānāmamāvāsyā tithiṣvasi .. 46..
सर्वर्तुषु वसंतस्त्वं सर्वपर्वसु संक्रमः ॥ कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः ॥ ४७ ॥
sarvartuṣu vasaṃtastvaṃ sarvaparvasu saṃkramaḥ .. kuśo'si tṛṇajātīnāṃ sthūlavṛkṣeṣu vai vaṭaḥ .. 47 ..
योगेषु च व्यतीपातस्सोमवल्ली लतासु च ॥ बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान् ॥ ४८ ॥
yogeṣu ca vyatīpātassomavallī latāsu ca .. buddhīnāṃ dharmabuddhistvaṃ kalatraṃ suhṛdāṃ bhavān .. 48 ..
साधकानां शुचीनां त्वं प्राणायामो महेश्वर ॥ ज्योतिर्लिंगेषु सर्वेषु भवान् विश्वे श्वरो मतः ॥ ४९ ॥
sādhakānāṃ śucīnāṃ tvaṃ prāṇāyāmo maheśvara .. jyotirliṃgeṣu sarveṣu bhavān viśve śvaro mataḥ .. 49 ..
धर्मस्त्वं सर्वबंधूनामाश्रमाणां परो भवान् ॥ मोक्षस्त्वं सर्ववर्णेषु रुद्राणां नीललोहितः ॥ 2.5.2.५०॥
dharmastvaṃ sarvabaṃdhūnāmāśramāṇāṃ paro bhavān .. mokṣastvaṃ sarvavarṇeṣu rudrāṇāṃ nīlalohitaḥ .. 2.5.2.50..
आदित्यानां वासुदेवो हनूमान्वानरेषु च ॥ यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान् ॥ ५१ ॥
ādityānāṃ vāsudevo hanūmānvānareṣu ca .. yajñānāṃ japayajño'si rāmaḥ śastrabhṛtāṃ bhavān .. 51 ..
गंधर्वाणां चित्ररथो वसूनां पावको ध्रुवम् ॥ मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी ॥ ५२ ॥
gaṃdharvāṇāṃ citraratho vasūnāṃ pāvako dhruvam .. māsānāmadhimāsastvaṃ vratānāṃ tvaṃ caturdaśī .. 52 ..
ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः ॥ अनंतस्त्वं हि नागानां पितॄणामर्यमा भवान् ॥ ५३ ॥
airāvato gajendrāṇāṃ siddhānāṃ kapilo mataḥ .. anaṃtastvaṃ hi nāgānāṃ pitṝṇāmaryamā bhavān .. 53 ..
कालः कलयतां च त्वं दैत्यानां बलिरेव च ॥ किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत् ॥ ५४॥
kālaḥ kalayatāṃ ca tvaṃ daityānāṃ balireva ca .. kiṃ bahūktena deveśa sarvaṃ viṣṭabhya vai jagat .. 54..
एकांशेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च ॥ ५५ ॥
ekāṃśena sthitastvaṃ hi bahiḥstho'nvita eva ca .. 55 ..
सनत्कुमार उवाच ।।
इति स्तुत्वा सुरास्सर्वे महादेवं वृषध्वजम् ॥ स्तोत्रैर्नानाविधैदिंव्यैः शूलिनं परमेश्वरम् ॥ ५६॥
iti stutvā surāssarve mahādevaṃ vṛṣadhvajam .. stotrairnānāvidhaidiṃvyaiḥ śūlinaṃ parameśvaram .. 56..
प्रत्यूचुः प्रस्तुतं दीनास्स्वार्थं स्वार्थविचक्षणाः ॥ वासवाद्या नतस्कधाः कृताञ्जलि पुटा मुने ॥ ५७ ॥
pratyūcuḥ prastutaṃ dīnāssvārthaṃ svārthavicakṣaṇāḥ .. vāsavādyā nataskadhāḥ kṛtāñjali puṭā mune .. 57 ..
देवा ऊचुः ।।
पराजिता महादेव भ्रातृभ्यां सहितेन तु ॥ भगवंस्तारकोत्पन्नैः सर्वे देवास्सवासवाः ॥ ५८ ॥
parājitā mahādeva bhrātṛbhyāṃ sahitena tu .. bhagavaṃstārakotpannaiḥ sarve devāssavāsavāḥ .. 58 ..
त्रैलोक्यं स्ववशं नीतं तथा च मुनिसत्तमाः ॥ विध्वस्तास्सर्वसंसिद्धास्सर्वमुत्सादितं जगत् ॥ ५९ ॥
trailokyaṃ svavaśaṃ nītaṃ tathā ca munisattamāḥ .. vidhvastāssarvasaṃsiddhāssarvamutsāditaṃ jagat .. 59 ..
यज्ञभागान्समग्राँस्तु स्वयं गृह्णाति दारुणः ॥ प्रवर्तितो ह्यधर्मस्तैर्ऋषीणां च निवारितः ॥ 2.5.2.६० ॥
yajñabhāgānsamagrām̐stu svayaṃ gṛhṇāti dāruṇaḥ .. pravartito hyadharmastairṛṣīṇāṃ ca nivāritaḥ .. 2.5.2.60 ..
अवध्यास्सर्वभूतानां नियतं तारकात्मजाः ॥ तदिच्छया प्रकुर्वन्ति सर्वे कर्माणि शंकर ॥ ६१॥
avadhyāssarvabhūtānāṃ niyataṃ tārakātmajāḥ .. tadicchayā prakurvanti sarve karmāṇi śaṃkara .. 61..
यावन्न क्षीयते दैत्यैर्घोरैस्त्रिपुरवासिभिः ॥ तावद्विधीयतां नीतिर्यया संरक्ष्यते जगत् ॥ ६२॥
yāvanna kṣīyate daityairghoraistripuravāsibhiḥ .. tāvadvidhīyatāṃ nītiryayā saṃrakṣyate jagat .. 62..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तेषामिन्द्रादीनां दिवौकसाम् ॥ शिवः संभाषमाणानां प्रतिवाक्यमुवाच सः ॥ ६३॥
ityākarṇya vacasteṣāmindrādīnāṃ divaukasām .. śivaḥ saṃbhāṣamāṇānāṃ prativākyamuvāca saḥ .. 63..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिर्नाम द्वितीयोऽध्यायः॥ २॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devastutirnāma dvitīyo'dhyāyaḥ.. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In