| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ कथा ते श्राविताद्भुता ॥ महाप्रभोश्शंकरस्य यत्र लीला च पावनी ॥ १॥
sanatkumāra sarvajña kathā te śrāvitādbhutā .. mahāprabhośśaṃkarasya yatra līlā ca pāvanī .. 1..
इदानीं ब्रूहि सुप्रीत्या कृपां कृत्वा ममो परि ॥ राहुर्मुक्तः कुत्र गतः पुरुषेण महामुने ॥ २॥
idānīṃ brūhi suprītyā kṛpāṃ kṛtvā mamo pari .. rāhurmuktaḥ kutra gataḥ puruṣeṇa mahāmune .. 2..
सूत उवाच।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामितमेधसः ॥ प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो महामुनिः ॥ ३॥
ityākarṇya vacastasya vyāsasyāmitamedhasaḥ .. pratyuvāca prasannātmā brahmaputro mahāmuniḥ .. 3..
सनत्कुमार उवाच ।।
राहुर्विमुक्तो यस्तेन सोपि तद्वर्वरस्थले ॥ अतस्स वर्वरो भूत इति भूमौ प्रथां गतः ॥ ४॥
rāhurvimukto yastena sopi tadvarvarasthale .. atassa varvaro bhūta iti bhūmau prathāṃ gataḥ .. 4..
ततः स मन्यमानस्स्वं पुनर्जनिमथानतः ॥ गतगर्वो जगामाथ जलंधरपुरं शनैः ॥ ५॥
tataḥ sa manyamānassvaṃ punarjanimathānataḥ .. gatagarvo jagāmātha jalaṃdharapuraṃ śanaiḥ .. 5..
जलंधराय सोऽभ्येत्य सर्वमीशविचेष्टितम् ॥ कथयामास तद्व्यासाद्व्यास दैत्येश्वराय वै ॥ ६ ॥
jalaṃdharāya so'bhyetya sarvamīśaviceṣṭitam .. kathayāmāsa tadvyāsādvyāsa daityeśvarāya vai .. 6 ..
सनत्कुमार उवाच ।।
जलंधरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ॥ बभूव बलवान्सिन्धुपुत्रो दैत्येन्द्रसत्तमः ॥ ७ ॥
jalaṃdharastu tacchrutvā kopākulitavigrahaḥ .. babhūva balavānsindhuputro daityendrasattamaḥ .. 7 ..
ततः कोपपराधीनमानसो दैत्यसत्तमः ॥ उद्योगं सवसैन्यानां दैत्यानामादिदेश ह ॥ ८ ॥
tataḥ kopaparādhīnamānaso daityasattamaḥ .. udyogaṃ savasainyānāṃ daityānāmādideśa ha .. 8 ..
जलंधर उवाच ।।
निर्गच्छंत्वखिला दैत्याः कालनेमिमुखाः खलु ॥ तथा शुंभनिशुम्भाद्या वीरास्स्वबलसंयुताः ॥ ९ ॥
nirgacchaṃtvakhilā daityāḥ kālanemimukhāḥ khalu .. tathā śuṃbhaniśumbhādyā vīrāssvabalasaṃyutāḥ .. 9 ..
कोटिर्वीरकुलोत्पन्नाः कंबुवंश्याश्च दौर्हृदाः ॥ कालकाः कालकेयाश्च मौर्या धौम्रास्तथैव च ॥ 2.5.20.१० ॥
koṭirvīrakulotpannāḥ kaṃbuvaṃśyāśca daurhṛdāḥ .. kālakāḥ kālakeyāśca mauryā dhaumrāstathaiva ca .. 2.5.20.10 ..
इत्याज्ञाप्यासुरपतिस्सिंधुपुत्रो प्रतापवान् ॥ निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ॥ ११ ॥
ityājñāpyāsurapatissiṃdhuputro pratāpavān .. nirjagāmāśu daityānāṃ koṭibhiḥ parivāritaḥ .. 11 ..
ततस्तस्याग्रतश्शुक्रो राहुश्छिन्नशिरोऽभवत् ॥ मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा ॥ १२ ॥
tatastasyāgrataśśukro rāhuśchinnaśiro'bhavat .. mukuṭaścāpatadbhūmau vegātpraskhalitastadā .. 12 ..
व्यराजत नभः पूर्णं प्रावृषीव यथा घनैः ॥ जाता अशकुना भूरि महानिद्रावि सूचकाः ॥ १३ ॥
vyarājata nabhaḥ pūrṇaṃ prāvṛṣīva yathā ghanaiḥ .. jātā aśakunā bhūri mahānidrāvi sūcakāḥ .. 13 ..
तस्योद्योगं तथा दृष्ट्वा गीर्वाणास्ते सवासवाः ॥ अलक्षितास्तदा जग्मुः कैलासं शंकरालयम् ॥ १४ ॥
tasyodyogaṃ tathā dṛṣṭvā gīrvāṇāste savāsavāḥ .. alakṣitāstadā jagmuḥ kailāsaṃ śaṃkarālayam .. 14 ..
तत्र गत्वा शिवं दृष्ट्वा सुप्रणम्य सवासवाः ॥ देवास्सर्वे नतस्कंधाः करौ बद्ध्वा च तुष्टुवुः ॥ १५॥
tatra gatvā śivaṃ dṛṣṭvā supraṇamya savāsavāḥ .. devāssarve nataskaṃdhāḥ karau baddhvā ca tuṣṭuvuḥ .. 15..
देवा ऊचुः ।।
देवदेव महादेव करुणाकर शंकर ॥ नमस्तेस्तु महेशान पाहि नश्शरणागतान् ॥ १६॥
devadeva mahādeva karuṇākara śaṃkara .. namastestu maheśāna pāhi naśśaraṇāgatān .. 16..
विह्वला वयमत्युग्रं जलंधरकृतात्प्रभो ॥ उपद्रवात्सदेवेन्द्राः स्थानभ्रष्टाः क्षितिस्थिताः॥ १७॥
vihvalā vayamatyugraṃ jalaṃdharakṛtātprabho .. upadravātsadevendrāḥ sthānabhraṣṭāḥ kṣitisthitāḥ.. 17..
न जानासि कथं स्वामिन्देवापत्तिमिमां प्रभो ॥ तस्मान्नो रक्षणार्थाय जहि सागरनन्दनम् ॥ १८॥
na jānāsi kathaṃ svāmindevāpattimimāṃ prabho .. tasmānno rakṣaṇārthāya jahi sāgaranandanam .. 18..
अस्माकं रक्षणार्थाय यत्पूर्वं गरुडध्वजः ॥ नियोजितस्त्वया नाथ न क्षमस्सोऽद्य रक्षितुम् ॥ १९॥
asmākaṃ rakṣaṇārthāya yatpūrvaṃ garuḍadhvajaḥ .. niyojitastvayā nātha na kṣamasso'dya rakṣitum .. 19..
तदधीनो गृहे तस्य तिष्ठत्यद्य मया सह ॥ वयं च तत्र तिष्ठामस्तदाज्ञावशगास्सुराः ॥ 2.5.20.२०॥
tadadhīno gṛhe tasya tiṣṭhatyadya mayā saha .. vayaṃ ca tatra tiṣṭhāmastadājñāvaśagāssurāḥ .. 2.5.20.20..
अलक्षिता वयं चात्रागताश्शंभो त्वदंतिकम् ॥ स आयाति त्वया कर्त्तुं रणं सिंधुसुतो बली ॥ २१ ॥
alakṣitā vayaṃ cātrāgatāśśaṃbho tvadaṃtikam .. sa āyāti tvayā karttuṃ raṇaṃ siṃdhusuto balī .. 21 ..
अतस्स्वामिन्रणे त्वं तमविलंबं जलंधरम् ॥ हंतुमर्हसि सर्वज्ञ पाहि नश्शरणागतान् ॥ २२ ॥
atassvāminraṇe tvaṃ tamavilaṃbaṃ jalaṃdharam .. haṃtumarhasi sarvajña pāhi naśśaraṇāgatān .. 22 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा ते सुरास्सर्वे प्रभुं नत्वा सवासवाः ॥ पादौ निरीक्ष्य संतस्थुर्महेशस्य विनम्रकाः ॥ २३ ॥
ityuktvā te surāssarve prabhuṃ natvā savāsavāḥ .. pādau nirīkṣya saṃtasthurmaheśasya vinamrakāḥ .. 23 ..
।। सनत्कुमार उवाच ।।
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ॥ द्रुतं विष्णुं समाहूय वचनं चेदमब्रवीत् ॥ २४॥
iti devavacaḥ śrutvā prahasya vṛṣabhadhvajaḥ .. drutaṃ viṣṇuṃ samāhūya vacanaṃ cedamabravīt .. 24..
ईश्वर उवाच ।।
हृषीकेश महाविष्णो देवाश्चात्र समागताः ॥ जलंधरकृतापीडाश्शरणं मेऽतिविह्वलाः ॥ २५॥
hṛṣīkeśa mahāviṣṇo devāścātra samāgatāḥ .. jalaṃdharakṛtāpīḍāśśaraṇaṃ me'tivihvalāḥ .. 25..
जलंधरः कथं विष्णो संगरे न हत स्त्वया ॥ तद्गृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः ॥ २६॥
jalaṃdharaḥ kathaṃ viṣṇo saṃgare na hata stvayā .. tadgṛhaṃ cāpi yāto'si tyaktvā vaikuṇṭhamātmanaḥ .. 26..
मया नियोजितस्त्वं हि साधुसंरक्षणाय च ॥ निग्रहाय खलानां च स्वतंत्रेण विहारिणा ॥ २७॥
mayā niyojitastvaṃ hi sādhusaṃrakṣaṇāya ca .. nigrahāya khalānāṃ ca svataṃtreṇa vihāriṇā .. 27..
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशस्य वचनं गरुडध्वजः ॥ प्रत्युवाच विनीतात्मा नतकस्साञ्जलिर्हरिः ॥ २८ ॥
ityākarṇya maheśasya vacanaṃ garuḍadhvajaḥ .. pratyuvāca vinītātmā natakassāñjalirhariḥ .. 28 ..
विष्णुरुवाच ।।
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ॥ मया न निहतः संख्ये त्वमेनं जहि दानवम् ॥ २९॥
tavāṃśasaṃbhavatvācca bhrātṛtvācca tathā śriyaḥ .. mayā na nihataḥ saṃkhye tvamenaṃ jahi dānavam .. 29..
महाबलो महावीरो जेयस्सर्वदिवौकसाम् ॥ अन्येषां चापि देवेश सत्यमेतद्ब्रवीम्यहम् ॥ 2.5.20.३० ॥
mahābalo mahāvīro jeyassarvadivaukasām .. anyeṣāṃ cāpi deveśa satyametadbravīmyaham .. 2.5.20.30 ..
मया कृतो रणस्तेन चिरं देवान्वितेन वै ॥ मदुपायो न प्रवृत्तस्तस्मिन्दानवपुंगवे ॥ ३१ ॥
mayā kṛto raṇastena ciraṃ devānvitena vai .. madupāyo na pravṛttastasmindānavapuṃgave .. 31 ..
तत्पराक्रमतस्तुष्टो वरं ब्रूहीत्यहं खलु ॥ इति मद्वचनं श्रुत्वा स वव्रे वरमुत्तमम् ॥ ३२ ॥
tatparākramatastuṣṭo varaṃ brūhītyahaṃ khalu .. iti madvacanaṃ śrutvā sa vavre varamuttamam .. 32 ..
मद्भगिन्या मया सार्द्धं मद्गेहे ससुरो वस ॥ मदधीनो महाविष्णो इत्यहं तद्गृहं गतः ॥ ३३ ॥
madbhaginyā mayā sārddhaṃ madgehe sasuro vasa .. madadhīno mahāviṣṇo ityahaṃ tadgṛhaṃ gataḥ .. 33 ..
सनत्कुमार उवाच।।
इति विष्णोर्वचश्श्रुत्वा शकरस्स महेश्वरः ॥ विहस्योवाच सुप्रीतस्सदयो भक्तवत्सलः ॥ ३४॥
iti viṣṇorvacaśśrutvā śakarassa maheśvaraḥ .. vihasyovāca suprītassadayo bhaktavatsalaḥ .. 34..
महेश्वर उवाच ।।
हे विष्णो सुरवर्य त्वं शृणु मद्वाक्यमादरात् ॥ जलंधरं महादैत्यं हनिष्यामि न संशयः ॥ ३५ ॥
he viṣṇo suravarya tvaṃ śṛṇu madvākyamādarāt .. jalaṃdharaṃ mahādaityaṃ haniṣyāmi na saṃśayaḥ .. 35 ..
स्वस्थानं गच्छ निर्भीतो देवा गच्छंत्वपि ध्रुवम् ॥ निर्भया वीतसंदेहा हतं मत्वाऽसुराधिपम् ॥ ३६ ॥
svasthānaṃ gaccha nirbhīto devā gacchaṃtvapi dhruvam .. nirbhayā vītasaṃdehā hataṃ matvā'surādhipam .. 36 ..
सनत्कुमार उवाच ।।
इति श्रुत्वा महेशस्य वचनं स रमापतिः ॥ सनिर्जरो जगामाशु स्वस्थानं गतसंशयः ॥ ३७॥
iti śrutvā maheśasya vacanaṃ sa ramāpatiḥ .. sanirjaro jagāmāśu svasthānaṃ gatasaṃśayaḥ .. 37..
एतस्मिन्नंतरे व्यास स दैत्येन्द्रोऽतिविक्रमः ॥ सन्नद्धैरसुरैस्सार्द्धं शैलप्रांतं ययौ बली ॥ ३८॥
etasminnaṃtare vyāsa sa daityendro'tivikramaḥ .. sannaddhairasuraissārddhaṃ śailaprāṃtaṃ yayau balī .. 38..
कैलासमवरुध्याथ महत्या सेनया युतः ॥ संतस्थौ कालसंकाशः कुर्वन्सिंहरवं महान् ॥ ३९ ॥
kailāsamavarudhyātha mahatyā senayā yutaḥ .. saṃtasthau kālasaṃkāśaḥ kurvansiṃharavaṃ mahān .. 39 ..
अथ कोलाहलं श्रुत्वा दैत्यनादसमुद्भवम् ॥ चुक्रोधातिमहेशानो महालीलः खलांतकः ॥ 2.5.20.४०
atha kolāhalaṃ śrutvā daityanādasamudbhavam .. cukrodhātimaheśāno mahālīlaḥ khalāṃtakaḥ .. 2.5.20.40
समादिदेश संख्याय स्वगणान्स महाबलान् ॥ नंद्यादिकान्महादेवो महोतिः कौतुकी हरः ॥ ४१ ॥
samādideśa saṃkhyāya svagaṇānsa mahābalān .. naṃdyādikānmahādevo mahotiḥ kautukī haraḥ .. 41 ..
नन्दीभमुखसेनानीमुखास्सर्वे शिवाज्ञया ॥ गणाश्च समनह्यंत युद्धाया तित्वरान्विताः ॥ ४२ ॥
nandībhamukhasenānīmukhāssarve śivājñayā .. gaṇāśca samanahyaṃta yuddhāyā titvarānvitāḥ .. 42 ..
अवतेरुर्गणास्सर्वे कैलासात्क्रोधदुर्मदाः ॥ वल्गतो रणशब्दांश्च महावीरा रणाय हि ॥ ४३ ॥
avaterurgaṇāssarve kailāsātkrodhadurmadāḥ .. valgato raṇaśabdāṃśca mahāvīrā raṇāya hi .. 43 ..
ततस्समभवद्युद्धं कैलासोपत्यकासु वै ॥ प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम् ॥ ४४ ॥
tatassamabhavadyuddhaṃ kailāsopatyakāsu vai .. pramathādhipadaityānāṃ ghoraṃ śastrāstrasaṃkulam .. 44 ..
भेरीमृदंगशंखौघैर्निस्वानैर्वीरहर्षणैः ॥ गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ॥ ४५ ॥
bherīmṛdaṃgaśaṃkhaughairnisvānairvīraharṣaṇaiḥ .. gajāśvarathaśabdaiśca nāditā bhūrvyakaṃpata .. 45 ..
शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः ॥ व्यराजत नभः पूर्णं मुक्ताभिरिव संवृतम् ॥ ४६॥
śaktitomarabāṇaughairmusalaiḥ pāśapaṭṭiśaiḥ .. vyarājata nabhaḥ pūrṇaṃ muktābhiriva saṃvṛtam .. 46..
निहतैरिव नागाश्वैः पत्तिभिर्भूर्व्यराजत ॥ वज्राहतैः पर्वतेन्द्रैः पूर्वमासीत्सुसंवृता ॥ ४७ ॥
nihatairiva nāgāśvaiḥ pattibhirbhūrvyarājata .. vajrāhataiḥ parvatendraiḥ pūrvamāsītsusaṃvṛtā .. 47 ..
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ॥ वसासृङ्मांसपंकाढ्या भूरगम्याभवत्तदा ॥ ४८॥
pramathāhatadaityaughairdaityāhatagaṇaistathā .. vasāsṛṅmāṃsapaṃkāḍhyā bhūragamyābhavattadā .. 48..
प्रमथाहतदैत्यौघान्भार्गवस्समजीवयत् ॥ युद्धे पुनः पुनश्चैव मृतसंजीवनी बलात् ॥ ४९॥
pramathāhatadaityaughānbhārgavassamajīvayat .. yuddhe punaḥ punaścaiva mṛtasaṃjīvanī balāt .. 49..
दृष्ट्वा व्याकुलितांस्तांस्तु गणास्सर्वे भयार्दिताः ॥ शशंसुर्देवदेवाय सर्वे शुक्रविचेष्टितम् ॥ 2.5.20.५०॥
dṛṣṭvā vyākulitāṃstāṃstu gaṇāssarve bhayārditāḥ .. śaśaṃsurdevadevāya sarve śukraviceṣṭitam .. 2.5.20.50..
तच्छ्रुत्वा भगवान्रुद्रश्चकार क्रोधमुल्बणम् ॥ भयंकरोऽतिरौद्रश्च बभूव प्रज्वलन्दिशः ॥ ५१॥
tacchrutvā bhagavānrudraścakāra krodhamulbaṇam .. bhayaṃkaro'tiraudraśca babhūva prajvalandiśaḥ .. 51..
अथ रुद्रमुखात्कृत्या बभूवातीवभीषणा ॥ तालजंघोदरी वक्त्रा स्तनापीडितभूरुहा ॥ ५२ ॥
atha rudramukhātkṛtyā babhūvātīvabhīṣaṇā .. tālajaṃghodarī vaktrā stanāpīḍitabhūruhā .. 52 ..
सा युद्धभूमिं तरसा ससाद मुनिसत्तम ॥ विचचार महाभीमा भक्षयंती महासुरान् ॥ ५३ ॥
sā yuddhabhūmiṃ tarasā sasāda munisattama .. vicacāra mahābhīmā bhakṣayaṃtī mahāsurān .. 53 ..
अथ सा रणमध्ये हि जगाम गतभीर्द्रुतम् ॥ यत्रास्ते संवृतो दैत्यवरेन्द्रैस्स हि भार्गवः ॥ ५४॥
atha sā raṇamadhye hi jagāma gatabhīrdrutam .. yatrāste saṃvṛto daityavarendraissa hi bhārgavaḥ .. 54..
स्वतेजसा नभो व्याप्य भूमिं कृत्वा च सा मुने ॥ भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः ॥ ५५॥
svatejasā nabho vyāpya bhūmiṃ kṛtvā ca sā mune .. bhārgavaṃ svabhage dhṛtvā jagāmāṃtarhitā nabhaḥ .. 55..
विद्रुतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तथा ॥ प्रम्लानवदना युद्धान्निर्जग्मुर्युद्धदुर्मदाः ॥ ५६ ॥
vidrutaṃ bhārgavaṃ dṛṣṭvā daityasainyagaṇāstathā .. pramlānavadanā yuddhānnirjagmuryuddhadurmadāḥ .. 56 ..
अथोऽभज्यत दैत्यानां सेना गणभयार्दिता ॥ वायुवेगहता यद्वत्प्रकीर्णा तृणसंहतिः ॥ ५७॥
atho'bhajyata daityānāṃ senā gaṇabhayārditā .. vāyuvegahatā yadvatprakīrṇā tṛṇasaṃhatiḥ .. 57..
भग्नां गणभयाद्दैत्यसेनां दृष्ट्वातिमर्षिताः ॥ निशुंभशुंभौ सेनान्यौ कालनेमिश्च चुक्रुधुः ॥ ५८॥
bhagnāṃ gaṇabhayāddaityasenāṃ dṛṣṭvātimarṣitāḥ .. niśuṃbhaśuṃbhau senānyau kālanemiśca cukrudhuḥ .. 58..
त्रयस्ते वरयामासुर्गणसेनां महाबलाः ॥ मुंचंतश्शरवर्षाणि प्रावृषीव बलाहकाः ॥ ५९॥
trayaste varayāmāsurgaṇasenāṃ mahābalāḥ .. muṃcaṃtaśśaravarṣāṇi prāvṛṣīva balāhakāḥ .. 59..
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥ रुरुधुः खं दिशस्सर्वा गणसेनामकंपयन् ॥ 2.5.20.६० ॥
tato daityaśaraughāste śalabhānāmiva vrajāḥ .. rurudhuḥ khaṃ diśassarvā gaṇasenāmakaṃpayan .. 2.5.20.60 ..
गणाश्शरशतैर्भिन्ना रुधिरासारवर्षिणः ॥ वसंतकिंशुकाभासा न प्राजानन्हि किंचन ॥ ६१ ॥
gaṇāśśaraśatairbhinnā rudhirāsāravarṣiṇaḥ .. vasaṃtakiṃśukābhāsā na prājānanhi kiṃcana .. 61 ..
ततः प्रभग्नं स्वबलं विलोक्य नन्द्यादिलंबोदरकार्त्तिकेयाः ॥ त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ॥ ६२॥
tataḥ prabhagnaṃ svabalaṃ vilokya nandyādilaṃbodarakārttikeyāḥ .. tvarānvitā daityavarānprasahya nivārayāmāsuramarṣaṇāste .. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe jalaṃdharavadhopākhyāne sāmānyagaṇāsurayuddhavarṇanaṃ nāma viṃśo'dhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In