| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्॥ अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः॥ १॥
te gaṇādhipatīndṛṣṭvā nandībhamukhaṣaṇmukhān.. amarṣādabhyadhāvaṃta dvaṃdvayuddhāya dānavāḥ.. 1..
नन्दिनं कालनेमिश्च शुंभो लंबोदरं तथा ॥ निशुंभः षण्मुखं देवमभ्यधावत शंकितः ॥ २॥
nandinaṃ kālanemiśca śuṃbho laṃbodaraṃ tathā .. niśuṃbhaḥ ṣaṇmukhaṃ devamabhyadhāvata śaṃkitaḥ .. 2..
निशुंभः कार्तिकेयस्य मयूरं पंचभिश्शरैः ॥ हृदि विव्याध वेगेन मूर्छितस्स पपात ह ॥ ३॥
niśuṃbhaḥ kārtikeyasya mayūraṃ paṃcabhiśśaraiḥ .. hṛdi vivyādha vegena mūrchitassa papāta ha .. 3..
ततः शक्तिधरः क्रुद्धो बाणैः पंचभिरेव च ॥ विव्याध स्यंदने तस्य हयान्यन्तारमेव च ॥ ४॥
tataḥ śaktidharaḥ kruddho bāṇaiḥ paṃcabhireva ca .. vivyādha syaṃdane tasya hayānyantārameva ca .. 4..
शरेणान्येन तीक्ष्णेन निशुंभं देववैरिणम् ॥ जघान तरसा वीरो जगर्ज रणदुर्मदः ॥ ५॥
śareṇānyena tīkṣṇena niśuṃbhaṃ devavairiṇam .. jaghāna tarasā vīro jagarja raṇadurmadaḥ .. 5..
असुरोऽपि निशुंभाख्यो महावीरोऽतिवीर्यवान् ॥ जघान कार्तिकेयं तं गर्जंतं स्वेषुणा रणे ॥ ६॥
asuro'pi niśuṃbhākhyo mahāvīro'tivīryavān .. jaghāna kārtikeyaṃ taṃ garjaṃtaṃ sveṣuṇā raṇe .. 6..
ततश्शक्तिं कार्तिकेयो यावजग्राह रोषतः ॥ तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ॥ ७॥
tataśśaktiṃ kārtikeyo yāvajagrāha roṣataḥ .. tāvanniśuṃbho vegena svaśaktyā tamapātayat .. 7..
एवं बभूव तत्रैव कार्तिकेयनिशुंभयोः ॥ आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः ॥ ८॥
evaṃ babhūva tatraiva kārtikeyaniśuṃbhayoḥ .. āhavo hi mahānvyāsa vīraśabdaṃ pragarjatoḥ .. 8..
ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत ॥ सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत् ॥ ९॥
tato nandīśvaro bāṇaiḥ kālanemimavidhyata .. saptabhiśca hayānketuṃ rathaṃ sārathimācchinat .. 9..
कालनेमिश्च संकुद्धो धनुश्चिच्छेद नंदिनः ॥ स्वशरासननिर्मुक्तैर्महातीक्ष्णैश्शिलीमुखैः ॥ 2.5.21.१० ॥
kālanemiśca saṃkuddho dhanuściccheda naṃdinaḥ .. svaśarāsananirmuktairmahātīkṣṇaiśśilīmukhaiḥ .. 2.5.21.10 ..
अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् ॥ तमपास्य च शूलेन वक्षस्यभ्यहनद्दृढम् ॥ ११॥
atha nandīśvaro vīraḥ kālanemiṃ mahāsuram .. tamapāsya ca śūlena vakṣasyabhyahanaddṛḍham .. 11..
स शूलभिन्नहृदयो हताश्वो हतसारथिः ॥ अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत् ॥ १२ ॥
sa śūlabhinnahṛdayo hatāśvo hatasārathiḥ .. adreḥ śikharamutpāṭya nandinaṃ samatāḍayat .. 12 ..
अथ शुंभो गणेशश्च रथमूषक वाहनौ ॥ युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ १३ ॥
atha śuṃbho gaṇeśaśca rathamūṣaka vāhanau .. yudhyamānau śaravrātaiḥ parasparamavidhyatām .. 13 ..
गणेशस्तु तदा शुंभं हृदि विव्याध पत्रिणा ॥ सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥ १४ ॥
gaṇeśastu tadā śuṃbhaṃ hṛdi vivyādha patriṇā .. sārathiṃ ca tribhirbāṇaiḥ pātayāmāsa bhūtale .. 14 ..
ततोऽतिक्रुद्धश्शुंभोऽपि बाणदृष्ट्या गणाधिपम् ॥ मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ॥ १५ ॥
tato'tikruddhaśśuṃbho'pi bāṇadṛṣṭyā gaṇādhipam .. mūṣakaṃ ca tribhirviddhvā nanāda jaladasvanaḥ .. 15 ..
मूषकश्शरभिन्नाङ्गश्चचाल दृढवेदनः ॥ लम्बोदरश्च पतितः पदातिरभवत्स हि ॥ १६ ॥
mūṣakaśśarabhinnāṅgaścacāla dṛḍhavedanaḥ .. lambodaraśca patitaḥ padātirabhavatsa hi .. 16 ..
ततो लम्बोदरश्शुंभं हत्वा परशुना हृदि ॥ अपातयत्तदा भूमौ मूषकं चारुरोह सः ॥ १७ ॥
tato lambodaraśśuṃbhaṃ hatvā paraśunā hṛdi .. apātayattadā bhūmau mūṣakaṃ cāruroha saḥ .. 17 ..
समरायोद्यतश्चाभूत्पुनर्गजमुखो विभुः ॥ प्रहस्य जघ्नतुः क्रोधात्तोत्रेणैव महाद्विपम् ॥ १८ ॥
samarāyodyataścābhūtpunargajamukho vibhuḥ .. prahasya jaghnatuḥ krodhāttotreṇaiva mahādvipam .. 18 ..
कालनेमिर्निशुंभश्च ह्युभौ लंबोदरं शरैः ॥ युगपच्चख्नतुः क्रोधादाशीविषसमैर्द्रुतम् ॥ १९ ॥
kālanemirniśuṃbhaśca hyubhau laṃbodaraṃ śaraiḥ .. yugapaccakhnatuḥ krodhādāśīviṣasamairdrutam .. 19 ..
तं पीड्यमानमालोक्य वीरभद्रो महाबलः ॥ अभ्यधावत वेगेन कोटिभूतयुतस्तथा ॥ 2.5.21.२० ॥
taṃ pīḍyamānamālokya vīrabhadro mahābalaḥ .. abhyadhāvata vegena koṭibhūtayutastathā .. 2.5.21.20 ..
कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ॥ पिशाचा डाकिनीसंघा गणाश्चापि समं ययुः ॥ २१॥
kūṣmāṃḍā bhairavāścāpi vetālā yoginīgaṇāḥ .. piśācā ḍākinīsaṃghā gaṇāścāpi samaṃ yayuḥ .. 21..
ततः किलकिला शब्दैस्सिंहनादैश्सघर्घरैः ॥ विनादिता डमरुकैः पृथिवी समकंपत ॥ २२॥
tataḥ kilakilā śabdaissiṃhanādaiśsaghargharaiḥ .. vināditā ḍamarukaiḥ pṛthivī samakaṃpata .. 22..
ततो भूताः प्रधावंतो भक्षयंति स्म दानवान् ॥ उत्पत्य पातयंति स्म ननृतुश्च रणांगणे ॥ २३॥
tato bhūtāḥ pradhāvaṃto bhakṣayaṃti sma dānavān .. utpatya pātayaṃti sma nanṛtuśca raṇāṃgaṇe .. 23..
एतस्मिन्नंतरे व्यासाभूतां नन्दीगुहश्च तौ॥ उत्थितावाप्तसंज्ञौ हि जगर्जतुरलं रणे ॥ २४॥
etasminnaṃtare vyāsābhūtāṃ nandīguhaśca tau.. utthitāvāptasaṃjñau hi jagarjaturalaṃ raṇe .. 24..
स नन्दी कार्तिकेयश्च समायातौ त्वरान्वितौ॥ जघ्नतुश्च रणे दैत्यान्निरंतरशरव्रजैः॥ छिन्नैर्भिन्नैर्हतैर्दैत्यैः पतितैर्भक्षितैस्तथा ॥
sa nandī kārtikeyaśca samāyātau tvarānvitau.. jaghnatuśca raṇe daityānniraṃtaraśaravrajaiḥ.. chinnairbhinnairhatairdaityaiḥ patitairbhakṣitaistathā ..
एवं नन्दी कार्तिकेयो विकटश्च प्रतापवान् ॥ वीरभद्रो गणाश्चान्ये जगर्जुस्समरेऽधिकम्॥ २७॥
evaṃ nandī kārtikeyo vikaṭaśca pratāpavān .. vīrabhadro gaṇāścānye jagarjussamare'dhikam.. 27..
निशुंभशुंभौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा ॥ कालनेमिर्महादैत्योऽसुराश्चान्ये पराजिताः ॥ २८ ॥
niśuṃbhaśuṃbhau senānyau sindhuputrasya tau tathā .. kālanemirmahādaityo'surāścānye parājitāḥ .. 28 ..
प्रविध्वस्तां ततस्सेनां दृष्ट्वा सागरनन्दनः ॥ रथेनातिपताकेन गणानभिययौ बली ॥ २९ ॥
pravidhvastāṃ tatassenāṃ dṛṣṭvā sāgaranandanaḥ .. rathenātipatākena gaṇānabhiyayau balī .. 29 ..
ततः पराजिता दैत्या अप्यभूवन्महोत्सवाः ॥ जगर्जुरधिकं व्यास समरायोद्यतास्तदा ॥ 2.5.21.३० ॥
tataḥ parājitā daityā apyabhūvanmahotsavāḥ .. jagarjuradhikaṃ vyāsa samarāyodyatāstadā .. 2.5.21.30 ..
सर्वे रुद्रगणाश्चापि जगर्जुर्जयशालिनः ॥ नन्दिकार्तिकदंत्यास्यवीरभद्रादिका मुने ॥ ३१ ॥
sarve rudragaṇāścāpi jagarjurjayaśālinaḥ .. nandikārtikadaṃtyāsyavīrabhadrādikā mune .. 31 ..
हस्त्यश्वरथसंह्रादश्शंखभेरीरवस्तथा ॥ अभवत्सिंहनादश्च सेनयोरुभयोस्तथा ॥ ३२ ॥
hastyaśvarathasaṃhrādaśśaṃkhabherīravastathā .. abhavatsiṃhanādaśca senayorubhayostathā .. 32 ..
जलंधरशरव्रातैर्नीहारपटलैरिव ॥ द्यावापृथिव्योराच्छन्नमंतरं समपद्यत ॥ ३३॥
jalaṃdharaśaravrātairnīhārapaṭalairiva .. dyāvāpṛthivyorācchannamaṃtaraṃ samapadyata .. 33..
शैलादिं पंचभिर्विद्ध्वा गणेशं पंचभिश्शरैः ॥ वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ ३४ ॥
śailādiṃ paṃcabhirviddhvā gaṇeśaṃ paṃcabhiśśaraiḥ .. vīrabhadraṃ ca viṃśatyā nanāda jaladasvanaḥ .. 34 ..
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरम् ॥ जलंधरं महावीरो रुद्रपुत्रो ननाद च ॥ ३५ ॥
kārtikeyastato daityaṃ śaktyā vivyādha satvaram .. jalaṃdharaṃ mahāvīro rudraputro nanāda ca .. 35 ..
स पूर्णनयनो दैत्यः शक्तिनिर्भिन्नदेहकः ॥ पपात भूमौ त्वरितमुदतिष्ठन्महाबलः ॥ ३६ ॥
sa pūrṇanayano daityaḥ śaktinirbhinnadehakaḥ .. papāta bhūmau tvaritamudatiṣṭhanmahābalaḥ .. 36 ..
ततः क्रोधपरीतात्मा कार्तिकेयं जलंधरः ॥ गदया ताडयामास हृदये दैत्यपुंगवः ॥ ३७॥
tataḥ krodhaparītātmā kārtikeyaṃ jalaṃdharaḥ .. gadayā tāḍayāmāsa hṛdaye daityapuṃgavaḥ .. 37..
गदाप्रभावं सफलं दर्शयन्शंकरात्मजः ॥ विधिदत्तवराद्व्यास स तूर्णं भूतलेऽपतत् ॥ ३८ ॥
gadāprabhāvaṃ saphalaṃ darśayanśaṃkarātmajaḥ .. vidhidattavarādvyāsa sa tūrṇaṃ bhūtale'patat .. 38 ..
तथैव नंदी ह्यपतद्भूतले गदया हतः ॥ महावीरोऽपि रिपुहा किंचिद्व्याकुलमानसः ॥ ३९ ॥
tathaiva naṃdī hyapatadbhūtale gadayā hataḥ .. mahāvīro'pi ripuhā kiṃcidvyākulamānasaḥ .. 39 ..
ततो गणेश्वरः क्रुद्धस्स्मृत्वा शिवपदाम्बुजम् ॥ संप्राप्यातिबलो दैत्य गदां परशुनाच्छिनत् ॥ 2.5.21.४०॥
tato gaṇeśvaraḥ kruddhassmṛtvā śivapadāmbujam .. saṃprāpyātibalo daitya gadāṃ paraśunācchinat .. 2.5.21.40..
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ॥ सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ॥ ४१॥
vīrabhadrastribhirbāṇairhṛdi vivyādha dānavam .. saptabhiśca hayānketuṃ dhanuśchatraṃ ca cicchide .. 41..
ततोऽतिक्रुद्धो दैत्येन्द्रश्शक्तिमुद्यम्य दारुणाम् ॥ गणेशं पातयामास रथमन्यं समारुहत् ॥ ४२॥
tato'tikruddho daityendraśśaktimudyamya dāruṇām .. gaṇeśaṃ pātayāmāsa rathamanyaṃ samāruhat .. 42..
अभ्यगादथ वेगेन स दैत्येन्द्रो महाबलः ॥ विगणय्य हृदा तं वै वीरभद्रं रुषान्वितः ॥ ४३॥
abhyagādatha vegena sa daityendro mahābalaḥ .. vigaṇayya hṛdā taṃ vai vīrabhadraṃ ruṣānvitaḥ .. 43..
वीरभद्रं जघानाशु तीक्ष्णेनाशीविषेण तम् ॥ ननाद च महावीरो दैत्यराजो जलंधरः ॥ ४४ ॥
vīrabhadraṃ jaghānāśu tīkṣṇenāśīviṣeṇa tam .. nanāda ca mahāvīro daityarājo jalaṃdharaḥ .. 44 ..
वीरभद्रोऽपि संकुद्धस्सितधारेण चेषुणा ॥ चिच्छेद तच्छरं चैव विव्याध महेषुणा ॥ ४५॥
vīrabhadro'pi saṃkuddhassitadhāreṇa ceṣuṇā .. ciccheda taccharaṃ caiva vivyādha maheṣuṇā .. 45..
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ॥ नानाशस्त्रैस्तथास्त्रैश्च चिरं वीरवरोत्तमौ ॥ ४६ ॥
tatastau sūryasaṃkāśau yuyudhāte parasparam .. nānāśastraistathāstraiśca ciraṃ vīravarottamau .. 46 ..
वीरभद्रस्ततस्तस्य हयान्बाणैरपातयत् ॥ धनुश्चिच्छेद रथिनः पताकां चापि वेगतः ॥ ४७ ॥
vīrabhadrastatastasya hayānbāṇairapātayat .. dhanuściccheda rathinaḥ patākāṃ cāpi vegataḥ .. 47 ..
अथो स दैत्यराजो हि पुप्लुवे परिघायुधः ॥ वीरभद्रोपकठं स द्रुतमाप महाबलः ॥ ४८ ॥
atho sa daityarājo hi pupluve parighāyudhaḥ .. vīrabhadropakaṭhaṃ sa drutamāpa mahābalaḥ .. 48 ..
परिघेनातिमहता वीरभद्रं जघान ह ॥ सबलोऽब्धितनयो मूर्ध्नि वीरो जगर्ज च ॥ ४९ ॥
parighenātimahatā vīrabhadraṃ jaghāna ha .. sabalo'bdhitanayo mūrdhni vīro jagarja ca .. 49 ..
परिघेनातिमहता भिन्नमूर्द्धा गणाधिपः ॥ वीरभद्रः पपातोर्व्यां मुमोच रुधिरं बहु ॥ 2.5.21.५०॥
parighenātimahatā bhinnamūrddhā gaṇādhipaḥ .. vīrabhadraḥ papātorvyāṃ mumoca rudhiraṃ bahu .. 2.5.21.50..
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ॥ अपागच्छन्रणं हित्वा क्रोशमाना महेश्वरम् ॥ ५१ ॥
patitaṃ vīrabhadraṃ tu dṛṣṭvā rudragaṇā bhayāt .. apāgacchanraṇaṃ hitvā krośamānā maheśvaram .. 51 ..
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ॥ निजपार्श्वस्थितान् वीरानपृच्छद्गणसत्तमान् ॥ ५२ ॥
atha kolāhalaṃ śrutvā gaṇānāṃ candraśekharaḥ .. nijapārśvasthitān vīrānapṛcchadgaṇasattamān .. 52 ..
शंकर उवाच ।।
किमर्थं मद्गणानां हि महाकोलाहलोऽभवत् ॥ विचार्यतां महावीराश्शांतिः कार्या मया ध्रुवम् ॥ ५३॥
kimarthaṃ madgaṇānāṃ hi mahākolāhalo'bhavat .. vicāryatāṃ mahāvīrāśśāṃtiḥ kāryā mayā dhruvam .. 53..
यावत्स देवेशो गणान्पप्रच्छ सादरम् ॥ तावद्गणवरास्ते हि समायाताः प्रभुं प्रति ॥ ५४ ॥
yāvatsa deveśo gaṇānpapraccha sādaram .. tāvadgaṇavarāste hi samāyātāḥ prabhuṃ prati .. 54 ..
तान्दृष्ट्वा विकलान्रुद्रः पप्रच्छ इति कुशलं प्रभुः ॥ यथावत्ते गणा वृत्तं समाचख्युश्च विस्तरात् ॥ ५५॥
tāndṛṣṭvā vikalānrudraḥ papraccha iti kuśalaṃ prabhuḥ .. yathāvatte gaṇā vṛttaṃ samācakhyuśca vistarāt .. 55..
तच्छ्रुत्वा भगवानुद्रो महालीलाकरः प्रभुः ॥ अभयं दत्तवांस्तेभ्यो महोत्साहं प्रवर्द्धयन् ॥ ५६॥
tacchrutvā bhagavānudro mahālīlākaraḥ prabhuḥ .. abhayaṃ dattavāṃstebhyo mahotsāhaṃ pravarddhayan .. 56..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरोपाख्याने विशे षयुद्धवर्णनं नामैकविंशतितमोऽध्यायः ॥ २१ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe jalaṃdharopākhyāne viśe ṣayuddhavarṇanaṃ nāmaikaviṃśatitamo'dhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In