| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः ॥ अभ्यगाद्वृषभारूढस्संग्रामं प्रहसन्निव ॥ १ ॥
atha vīragaṇai rudro raudrarūpo mahāprabhuḥ .. abhyagādvṛṣabhārūḍhassaṃgrāmaṃ prahasanniva .. 1 ..
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ॥ निवृत्ताः संगरे रौद्रा ये हि पूर्वं पराजिताः ॥ २ ॥
rudramāyāṃtamālokya siṃhanādairgaṇāḥ punaḥ .. nivṛttāḥ saṃgare raudrā ye hi pūrvaṃ parājitāḥ .. 2 ..
वीर शब्दं च कुर्वन्तस्तेऽप्यन्ये शांकरा गणाः ॥ सोत्सवास्सायुधा दैत्यान्निजघ्नुश्शरवृष्टिभिः ॥ ३ ॥
vīra śabdaṃ ca kurvantaste'pyanye śāṃkarā gaṇāḥ .. sotsavāssāyudhā daityānnijaghnuśśaravṛṣṭibhiḥ .. 3 ..
दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः ॥ शांकरं पुरुषं दृष्ट्वा पातकानीव तद्भयात् ॥ ४ ॥
daityā hi bhīṣaṇaṃ rudraṃ sarve dṛṣṭvā vidudruvuḥ .. śāṃkaraṃ puruṣaṃ dṛṣṭvā pātakānīva tadbhayāt .. 4 ..
अथो जलंधरो दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ॥ अभ्यधावत्स चंडीशं मुंचन्बाणान्सहस्रशः ॥ ५ ॥
atho jalaṃdharo daityānnivṛttānprekṣya saṃgare .. abhyadhāvatsa caṃḍīśaṃ muṃcanbāṇānsahasraśaḥ .. 5 ..
निशुंभशुंभप्रमुखा दैत्येन्द्राश्च सहस्रशः ॥ अभिजग्मुश्शिवं वेगाद्रोषात्संदष्टदच्छदाः ॥ ६ ॥
niśuṃbhaśuṃbhapramukhā daityendrāśca sahasraśaḥ .. abhijagmuśśivaṃ vegādroṣātsaṃdaṣṭadacchadāḥ .. 6 ..
कालनेमिस्तथा वीरः खड्गरोमा बलाहकः ॥ घस्मरश्च प्रचंडश्चापरे चापि शिवं ययुः ॥ ७ ॥
kālanemistathā vīraḥ khaḍgaromā balāhakaḥ .. ghasmaraśca pracaṃḍaścāpare cāpi śivaṃ yayuḥ .. 7 ..
बाणैस्संछादयामासुर्द्रुतं रुद्रगणांश्च ते ॥ अंगानि चिच्छिदुर्वीराः शुंभाद्या निखिला मुने ॥ ८॥
bāṇaissaṃchādayāmāsurdrutaṃ rudragaṇāṃśca te .. aṃgāni cicchidurvīrāḥ śuṃbhādyā nikhilā mune .. 8..
बाणांधकारसंछन्नं दृष्ट्वा गणबलं हरः ॥ तद्बाणजालमाच्छिद्य बाणैराववृते नभः ॥ ९ ॥
bāṇāṃdhakārasaṃchannaṃ dṛṣṭvā gaṇabalaṃ haraḥ .. tadbāṇajālamācchidya bāṇairāvavṛte nabhaḥ .. 9 ..
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥ प्रचंडबाणजालोघैरपातयत भूतले ॥ 2.5.22.१०॥
daityāṃśca bāṇavātyābhiḥ pīḍitānakarottadā .. pracaṃḍabāṇajāloghairapātayata bhūtale .. 2.5.22.10..
खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् ॥ बलाहकस्य च शिरः खट्वांगेनाकरोद्द्विधा ॥ ११॥
khaḍgaromaśiraḥ kāyāttathā paraśunācchinat .. balāhakasya ca śiraḥ khaṭvāṃgenākaroddvidhā .. 11..
स बद्ध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ॥ महावीर प्रचंडं च चकर्त्त विशिखेन ह ॥ १२ ॥
sa baddhvā ghasmaraṃ daityaṃ pāśenābhyahanadbhuvi .. mahāvīra pracaṃḍaṃ ca cakartta viśikhena ha .. 12 ..
वृषभेण हताः केचित्केचिद्बाणैर्निपातिता ॥ न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव ॥ १३॥
vṛṣabheṇa hatāḥ kecitkecidbāṇairnipātitā .. na śekurasurāḥ sthātuṃ gajā siṃhārditā iva .. 13..
ततः क्रोधपरीतात्मा दैत्यान्धिक्कृतवान्रणे ॥ शुंभादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान्॥ १४॥
tataḥ krodhaparītātmā daityāndhikkṛtavānraṇe .. śuṃbhādikānmahādaityaḥ prahasanprāha dhairyavān.. 14..
जलंधर उवाच ।।
किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ॥ न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम् ॥ १५॥
kiṃ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ .. na hi bhītavadhaḥ ślāghyaḥ svargadaḥ śūramāninām .. 15..
यदि वः प्रधने श्रदा सारो वा क्षुल्लका हृदि ॥ अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा॥ १६ ॥
yadi vaḥ pradhane śradā sāro vā kṣullakā hṛdi .. agre tiṣṭhata mātraṃ me na cedgrāmyasukhe spṛhā.. 16 ..
रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः ॥ यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः ॥ १७॥
raṇe mṛtyurvaraścāsti sarvakāmaphalapradaḥ .. yaśaḥprado viśeṣeṇa mokṣado'pi prakīrttitaḥ .. 17..
सूर्यस्य मंडलं भित्त्वा यायाद्वै परमं पदम् ॥ परिव्राट् परमज्ञानी रणे यत्संमुखे हतः ॥ १८॥
sūryasya maṃḍalaṃ bhittvā yāyādvai paramaṃ padam .. parivrāṭ paramajñānī raṇe yatsaṃmukhe hataḥ .. 18..
मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्बुधैः॥ अनिर्वार्यो यतो ह्येष उपायैर्निखिलैरपि ॥ १९॥
mṛtyorbhayaṃ na kartavyaṃ kadācitkutracidbudhaiḥ.. anirvāryo yato hyeṣa upāyairnikhilairapi .. 19..
मृत्युर्जन्मवतां वीरा देहेन सह जायते॥ अद्य वाब्दशतात् वा मृत्युर्वै प्राणिनां ध्रुवः ॥ 2.5.22.२०॥
mṛtyurjanmavatāṃ vīrā dehena saha jāyate.. adya vābdaśatāt vā mṛtyurvai prāṇināṃ dhruvaḥ .. 2.5.22.20..
तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा ॥ सर्वथा परमानन्द इहामुत्राप्यसंशयः ॥ २१॥
tanmṛtyubhayamutsārya yudhyadhvaṃ samare mudā .. sarvathā paramānanda ihāmutrāpyasaṃśayaḥ .. 21..
सनत्कुमार उवाच ।।
इत्युक्त्वा बोधयामास स्ववीरान्बहुशस्स हि॥ धैर्यं दधुर्न ते भीता पलायंत रणाद्द्रुतम् ॥ २२॥
ityuktvā bodhayāmāsa svavīrānbahuśassa hi.. dhairyaṃ dadhurna te bhītā palāyaṃta raṇāddrutam .. 22..
अथ दृष्ट्वा स्वसैन्यं तत्पलायनपरायणम् ॥ चुक्रोधाति महावीरस्सिंधुपुत्रो जलंधरः ॥ २३॥
atha dṛṣṭvā svasainyaṃ tatpalāyanaparāyaṇam .. cukrodhāti mahāvīrassiṃdhuputro jalaṃdharaḥ .. 23..
ततः क्रोधपरीतात्मा क्रोधाद्रुद्रं जलंधरः॥ आह्वापयामास रणे तीव्राशनिसमस्वनः ॥ २४ ॥
tataḥ krodhaparītātmā krodhādrudraṃ jalaṃdharaḥ.. āhvāpayāmāsa raṇe tīvrāśanisamasvanaḥ .. 24 ..
।। जलंधर उवाच ।।
युद्ध्यस्वाद्य मया सार्द्धं किमेभिर्निहतैस्तव ॥ यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥ २५॥
yuddhyasvādya mayā sārddhaṃ kimebhirnihataistava .. yacca kiñcidbalaṃ te'sti taddarśaya jaṭādhara .. 25..
सनत्कुमार उवाच ।।
इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् ॥ जलंधरो महादैत्यश्शंभुमक्लिष्टकारिणम् ॥ २६ ॥
ityuktvā bāṇa saptatyā jaghāna vṛṣabhadhvajam .. jalaṃdharo mahādaityaśśaṃbhumakliṣṭakāriṇam .. 26 ..
तानप्राप्तान्महादेवो जलंधरशरान्द्रुतम्॥ निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव॥ २७॥
tānaprāptānmahādevo jalaṃdharaśarāndrutam.. nijairhi niśitairbāṇaiściccheda prahasanniva.. 27..
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ॥ जलंधरस्य दैत्यस्य न तच्चित्रं हरे मुने ॥ २८ ॥
tato hayāndhvajaṃ chatraṃ dhanuściccheda saptabhiḥ .. jalaṃdharasya daityasya na taccitraṃ hare mune .. 28 ..
स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः ॥ अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान्॥ २९ ॥
sa cchinnadhanvā virathaḥ pāthodhitanayo'suraḥ .. abhyadhāvacchivaṃ kruddho gadāmudyamya vegavān.. 29 ..
प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः ॥ पाराशर्यं महालीलो द्रुतं बाणैर्द्विधाकरोत् ॥ 2.5.22.३०॥
prabhurgadāṃ ca tatkṣiptāṃ sahasaiva maheśvaraḥ .. pārāśaryaṃ mahālīlo drutaṃ bāṇairdvidhākarot .. 2.5.22.30..
तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः ॥ अभ्युद्ययौ महावेगाद्द्रुतं तं तज्जिघांसया॥ ३१॥
tathāpi muṣṭimudyamya mahākruddho mahāsuraḥ .. abhyudyayau mahāvegāddrutaṃ taṃ tajjighāṃsayā.. 31..
तावदेवेश्वरेणाशु बाणोघैस्स जलंधरः ॥ अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः ॥ ३२॥
tāvadeveśvareṇāśu bāṇoghaissa jalaṃdharaḥ .. akliṣṭakarmakāreṇa krośamātramapākṛtaḥ .. 32..
ततो जलंधरो दैत्यो रुद्रं मत्वा बलाधिकम् ॥ ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्॥ ३३॥
tato jalaṃdharo daityo rudraṃ matvā balādhikam .. sasarja māyāṃ gāṃdharvīmadbhutāṃ rudramohinīm.. 33..
तस्य मायाप्रभावात्तु गंधर्वाप्सरसां गणाः ॥ आविर्भूता अनेके च रुद्रमोहनहेतवे॥ ३४॥
tasya māyāprabhāvāttu gaṃdharvāpsarasāṃ gaṇāḥ .. āvirbhūtā aneke ca rudramohanahetave.. 34..
ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः॥ तालवेणुमृदंगांश्च वादयन्तिस्म चापरे ॥ ३५॥
tato jaguśca nanṛturgaṃdharvāpsarasāṃ gaṇāḥ.. tālaveṇumṛdaṃgāṃśca vādayantisma cāpare .. 35..
तद्दृष्ट्वा महदाश्चर्यं गणै रुद्रो विमोहितः ॥ पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ॥ ३६॥
taddṛṣṭvā mahadāścaryaṃ gaṇai rudro vimohitaḥ .. patitānyapi śastrāṇi karebhyo na viveda saḥ .. 36..
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः॥ कामतस्स जगामाशु यत्र गौरी स्थिताऽभवत्॥ ३७ ॥
ekāgrībhūtamālokya rudraṃ daityo jalaṃdharaḥ.. kāmatassa jagāmāśu yatra gaurī sthitā'bhavat.. 37 ..
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ ॥ दशदोर्दण्डपंचास्यस्त्रिनेत्रश्च जटाधरः ॥ ३८॥
yuddhe śuṃbhaniśuṃbhākhyau sthāpayitvā mahābalau .. daśadordaṇḍapaṃcāsyastrinetraśca jaṭādharaḥ .. 38..
महावृषभमारूढस्सर्वथा रुद्रसंनिभः ॥ आसुर्य्या मायया व्यास स बभूव जलंधरः ॥ ३९॥
mahāvṛṣabhamārūḍhassarvathā rudrasaṃnibhaḥ .. āsuryyā māyayā vyāsa sa babhūva jalaṃdharaḥ .. 39..
अथ रुद्रं समायातमालोक्य भववल्लभा ॥ अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥ 2.5.22.४०॥
atha rudraṃ samāyātamālokya bhavavallabhā .. abhyāyayau sakhīmadhyāttaddarśanapathe'bhavat .. 2.5.22.40..
यावद्ददर्श चार्वंगी पार्वतीं दनुजेश्वरः ॥ तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा॥ ४१ ॥
yāvaddadarśa cārvaṃgī pārvatīṃ danujeśvaraḥ .. tāvatsa vīryaṃ mumuce jaḍāṃgaścābhavattadā.. 41 ..
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ॥ जगामांतर्हिता वेगात्सा तदोत्तरमानसम्॥ ४२॥
atha jñātvā tadā gaurī dānavaṃ bhayavihvalā .. jagāmāṃtarhitā vegātsā tadottaramānasam.. 42..
तामदृश्य ततो दैत्यः क्षणाद्विद्युल्लतामिव॥ जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः ॥ ४३॥
tāmadṛśya tato daityaḥ kṣaṇādvidyullatāmiva.. javenāgātpunaryoddhuṃ yatra devo maheśvaraḥ .. 43..
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ॥ तावद्ददर्श तं देवं सोपविष्टं समीपगम् ॥ ४४॥
pārvatyapi mahāviṣṇuṃ sasmāra manasā tadā .. tāvaddadarśa taṃ devaṃ sopaviṣṭaṃ samīpagam .. 44..
तं दृष्ट्वा पार्वती विष्णुं जगन्माता शिवप्रिया ॥ प्रसन्नमनसोवाच प्रणमंतं कृतांजलिम् ॥ ४५॥
taṃ dṛṣṭvā pārvatī viṣṇuṃ jaganmātā śivapriyā .. prasannamanasovāca praṇamaṃtaṃ kṛtāṃjalim .. 45..
पार्वत्युवाच ।।
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ॥ तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥ ४६ ॥
viṣṇo jalaṃdharo daityaḥ kṛtavānparamādbhutam .. tatkiṃ na viditaṃ te'sti ceṣṭitaṃ tasya durmateḥ .. 46 ..
तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः ॥ प्रत्युवाच शिवां नत्वा सांजलिर्नम्रकंधरः ॥ ४७ ॥
tacchrutvā jagadambāyā vacanaṃ garuḍadhvajaḥ .. pratyuvāca śivāṃ natvā sāṃjalirnamrakaṃdharaḥ .. 47 ..
।। श्रीभगवानुवाच ।।
भवत्याः कृपया देवि तद्वृत्तं विदितं मया ॥ यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया ॥ ४८॥
bhavatyāḥ kṛpayā devi tadvṛttaṃ viditaṃ mayā .. yadājñāpaya māṃ mātastatkuryyāṃ tvadanujñayā .. 48..
सनत्कुमार उचाच ।।
तच्छ्रुत्वा विष्णुवचन्ं पुनरप्याह पार्वती ॥ हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन् ॥ ४९ ॥
tacchrutvā viṣṇuvacanṃ punarapyāha pārvatī .. hṛṣīkeśaṃ jaganmātā dharmanītiṃ suśikṣayan .. 49 ..
पार्वत्युवाच ।।
तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि ॥ तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया ॥ 2.5.22.५०॥
tenaiva darśitaḥ panthā budhyasva tvaṃ tathaiva hi .. tatstrīpātivrataṃ dharmaṃ bhraṣṭaṃ kuru madājñayā .. 2.5.22.50..
नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर॥ पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले ॥ ५१ ॥
nānyathā sa mahādaityo bhavedvadhyo rameśvara.. pātivratasamo nānyo dharmo'sti pṛthivītale .. 51 ..
सनत्कुमार उवाच ।।
इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः ॥ छल कर्त्तुं जगामाशु पुनर्जालंधरं पुरम् ॥ ५२ ॥
ityanujñāṃ samākarṇya śirasādhāya tāṃ hariḥ .. chala karttuṃ jagāmāśu punarjālaṃdharaṃ puram .. 52 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायांपञ्चमे युद्धखंडे जलंधरवधोपाख्याने जलंधरयुद्धवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃpañcame yuddhakhaṃḍe jalaṃdharavadhopākhyāne jalaṃdharayuddhavarṇanaṃnāma dvāviṃśo'dhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In