Rudra Samhita - Yuddha Khanda

Adhyaya - 22

Jalandhara's Battle

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः ।। अभ्यगाद्वृषभारूढस्संग्रामं प्रहसन्निव ।। १ ।।
atha vīragaṇai rudro raudrarūpo mahāprabhuḥ || abhyagādvṛṣabhārūḍhassaṃgrāmaṃ prahasanniva || 1 ||

Samhita : 6

Adhyaya :   22

Shloka :   1

रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ।। निवृत्ताः संगरे रौद्रा ये हि पूर्वं पराजिताः ।। २ ।।
rudramāyāṃtamālokya siṃhanādairgaṇāḥ punaḥ || nivṛttāḥ saṃgare raudrā ye hi pūrvaṃ parājitāḥ || 2 ||

Samhita : 6

Adhyaya :   22

Shloka :   2

वीर शब्दं च कुर्वन्तस्तेऽप्यन्ये शांकरा गणाः ।। सोत्सवास्सायुधा दैत्यान्निजघ्नुश्शरवृष्टिभिः ।। ३ ।।
vīra śabdaṃ ca kurvantaste'pyanye śāṃkarā gaṇāḥ || sotsavāssāyudhā daityānnijaghnuśśaravṛṣṭibhiḥ || 3 ||

Samhita : 6

Adhyaya :   22

Shloka :   3

दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः ।। शांकरं पुरुषं दृष्ट्वा पातकानीव तद्भयात् ।। ४ ।।
daityā hi bhīṣaṇaṃ rudraṃ sarve dṛṣṭvā vidudruvuḥ || śāṃkaraṃ puruṣaṃ dṛṣṭvā pātakānīva tadbhayāt || 4 ||

Samhita : 6

Adhyaya :   22

Shloka :   4

अथो जलंधरो दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ।। अभ्यधावत्स चंडीशं मुंचन्बाणान्सहस्रशः ।। ५ ।।
atho jalaṃdharo daityānnivṛttānprekṣya saṃgare || abhyadhāvatsa caṃḍīśaṃ muṃcanbāṇānsahasraśaḥ || 5 ||

Samhita : 6

Adhyaya :   22

Shloka :   5

निशुंभशुंभप्रमुखा दैत्येन्द्राश्च सहस्रशः ।। अभिजग्मुश्शिवं वेगाद्रोषात्संदष्टदच्छदाः ।। ६ ।।
niśuṃbhaśuṃbhapramukhā daityendrāśca sahasraśaḥ || abhijagmuśśivaṃ vegādroṣātsaṃdaṣṭadacchadāḥ || 6 ||

Samhita : 6

Adhyaya :   22

Shloka :   6

कालनेमिस्तथा वीरः खड्गरोमा बलाहकः ।। घस्मरश्च प्रचंडश्चापरे चापि शिवं ययुः ।। ७ ।।
kālanemistathā vīraḥ khaḍgaromā balāhakaḥ || ghasmaraśca pracaṃḍaścāpare cāpi śivaṃ yayuḥ || 7 ||

Samhita : 6

Adhyaya :   22

Shloka :   7

बाणैस्संछादयामासुर्द्रुतं रुद्रगणांश्च ते ।। अंगानि चिच्छिदुर्वीराः शुंभाद्या निखिला मुने ।। ८।।
bāṇaissaṃchādayāmāsurdrutaṃ rudragaṇāṃśca te || aṃgāni cicchidurvīrāḥ śuṃbhādyā nikhilā mune || 8||

Samhita : 6

Adhyaya :   22

Shloka :   8

बाणांधकारसंछन्नं दृष्ट्वा गणबलं हरः ।। तद्बाणजालमाच्छिद्य बाणैराववृते नभः ।। ९ ।।
bāṇāṃdhakārasaṃchannaṃ dṛṣṭvā gaṇabalaṃ haraḥ || tadbāṇajālamācchidya bāṇairāvavṛte nabhaḥ || 9 ||

Samhita : 6

Adhyaya :   22

Shloka :   9

दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ।। प्रचंडबाणजालोघैरपातयत भूतले ।। 2.5.22.१०।।
daityāṃśca bāṇavātyābhiḥ pīḍitānakarottadā || pracaṃḍabāṇajāloghairapātayata bhūtale || 2.5.22.10||

Samhita : 6

Adhyaya :   22

Shloka :   10

खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् ।। बलाहकस्य च शिरः खट्वांगेनाकरोद्द्विधा ।। ११।।
khaḍgaromaśiraḥ kāyāttathā paraśunācchinat || balāhakasya ca śiraḥ khaṭvāṃgenākaroddvidhā || 11||

Samhita : 6

Adhyaya :   22

Shloka :   11

स बद्ध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ।। महावीर प्रचंडं च चकर्त्त विशिखेन ह ।। १२ ।।
sa baddhvā ghasmaraṃ daityaṃ pāśenābhyahanadbhuvi || mahāvīra pracaṃḍaṃ ca cakartta viśikhena ha || 12 ||

Samhita : 6

Adhyaya :   22

Shloka :   12

वृषभेण हताः केचित्केचिद्बाणैर्निपातिता ।। न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव ।। १३।।
vṛṣabheṇa hatāḥ kecitkecidbāṇairnipātitā || na śekurasurāḥ sthātuṃ gajā siṃhārditā iva || 13||

Samhita : 6

Adhyaya :   22

Shloka :   13

ततः क्रोधपरीतात्मा दैत्यान्धिक्कृतवान्रणे ।। शुंभादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान्।। १४।।
tataḥ krodhaparītātmā daityāndhikkṛtavānraṇe || śuṃbhādikānmahādaityaḥ prahasanprāha dhairyavān|| 14||

Samhita : 6

Adhyaya :   22

Shloka :   14

जलंधर उवाच ।।
किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।। न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम् ।। १५।।
kiṃ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ || na hi bhītavadhaḥ ślāghyaḥ svargadaḥ śūramāninām || 15||

Samhita : 6

Adhyaya :   22

Shloka :   15

यदि वः प्रधने श्रदा सारो वा क्षुल्लका हृदि ।। अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा।। १६ ।।
yadi vaḥ pradhane śradā sāro vā kṣullakā hṛdi || agre tiṣṭhata mātraṃ me na cedgrāmyasukhe spṛhā|| 16 ||

Samhita : 6

Adhyaya :   22

Shloka :   16

रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः ।। यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः ।। १७।।
raṇe mṛtyurvaraścāsti sarvakāmaphalapradaḥ || yaśaḥprado viśeṣeṇa mokṣado'pi prakīrttitaḥ || 17||

Samhita : 6

Adhyaya :   22

Shloka :   17

सूर्यस्य मंडलं भित्त्वा यायाद्वै परमं पदम् ।। परिव्राट् परमज्ञानी रणे यत्संमुखे हतः ।। १८।।
sūryasya maṃḍalaṃ bhittvā yāyādvai paramaṃ padam || parivrāṭ paramajñānī raṇe yatsaṃmukhe hataḥ || 18||

Samhita : 6

Adhyaya :   22

Shloka :   18

मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्बुधैः।। अनिर्वार्यो यतो ह्येष उपायैर्निखिलैरपि ।। १९।।
mṛtyorbhayaṃ na kartavyaṃ kadācitkutracidbudhaiḥ|| anirvāryo yato hyeṣa upāyairnikhilairapi || 19||

Samhita : 6

Adhyaya :   22

Shloka :   19

मृत्युर्जन्मवतां वीरा देहेन सह जायते।। अद्य वाब्दशतात् वा मृत्युर्वै प्राणिनां ध्रुवः ।। 2.5.22.२०।।
mṛtyurjanmavatāṃ vīrā dehena saha jāyate|| adya vābdaśatāt vā mṛtyurvai prāṇināṃ dhruvaḥ || 2.5.22.20||

Samhita : 6

Adhyaya :   22

Shloka :   20

तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा ।। सर्वथा परमानन्द इहामुत्राप्यसंशयः ।। २१।।
tanmṛtyubhayamutsārya yudhyadhvaṃ samare mudā || sarvathā paramānanda ihāmutrāpyasaṃśayaḥ || 21||

Samhita : 6

Adhyaya :   22

Shloka :   21

सनत्कुमार उवाच ।।
इत्युक्त्वा बोधयामास स्ववीरान्बहुशस्स हि।। धैर्यं दधुर्न ते भीता पलायंत रणाद्द्रुतम् ।। २२।।
ityuktvā bodhayāmāsa svavīrānbahuśassa hi|| dhairyaṃ dadhurna te bhītā palāyaṃta raṇāddrutam || 22||

Samhita : 6

Adhyaya :   22

Shloka :   22

अथ दृष्ट्वा स्वसैन्यं तत्पलायनपरायणम् ।। चुक्रोधाति महावीरस्सिंधुपुत्रो जलंधरः ।। २३।।
atha dṛṣṭvā svasainyaṃ tatpalāyanaparāyaṇam || cukrodhāti mahāvīrassiṃdhuputro jalaṃdharaḥ || 23||

Samhita : 6

Adhyaya :   22

Shloka :   23

ततः क्रोधपरीतात्मा क्रोधाद्रुद्रं जलंधरः।। आह्वापयामास रणे तीव्राशनिसमस्वनः ।। २४ ।।
tataḥ krodhaparītātmā krodhādrudraṃ jalaṃdharaḥ|| āhvāpayāmāsa raṇe tīvrāśanisamasvanaḥ || 24 ||

Samhita : 6

Adhyaya :   22

Shloka :   24

।। जलंधर उवाच ।।
युद्ध्यस्वाद्य मया सार्द्धं किमेभिर्निहतैस्तव ।। यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ।। २५।।
yuddhyasvādya mayā sārddhaṃ kimebhirnihataistava || yacca kiñcidbalaṃ te'sti taddarśaya jaṭādhara || 25||

Samhita : 6

Adhyaya :   22

Shloka :   25

सनत्कुमार उवाच ।।
इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् ।। जलंधरो महादैत्यश्शंभुमक्लिष्टकारिणम् ।। २६ ।।
ityuktvā bāṇa saptatyā jaghāna vṛṣabhadhvajam || jalaṃdharo mahādaityaśśaṃbhumakliṣṭakāriṇam || 26 ||

Samhita : 6

Adhyaya :   22

Shloka :   26

तानप्राप्तान्महादेवो जलंधरशरान्द्रुतम्।। निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव।। २७।।
tānaprāptānmahādevo jalaṃdharaśarāndrutam|| nijairhi niśitairbāṇaiściccheda prahasanniva|| 27||

Samhita : 6

Adhyaya :   22

Shloka :   27

ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ।। जलंधरस्य दैत्यस्य न तच्चित्रं हरे मुने ।। २८ ।।
tato hayāndhvajaṃ chatraṃ dhanuściccheda saptabhiḥ || jalaṃdharasya daityasya na taccitraṃ hare mune || 28 ||

Samhita : 6

Adhyaya :   22

Shloka :   28

स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः ।। अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान्।। २९ ।।
sa cchinnadhanvā virathaḥ pāthodhitanayo'suraḥ || abhyadhāvacchivaṃ kruddho gadāmudyamya vegavān|| 29 ||

Samhita : 6

Adhyaya :   22

Shloka :   29

प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः ।। पाराशर्यं महालीलो द्रुतं बाणैर्द्विधाकरोत् ।। 2.5.22.३०।।
prabhurgadāṃ ca tatkṣiptāṃ sahasaiva maheśvaraḥ || pārāśaryaṃ mahālīlo drutaṃ bāṇairdvidhākarot || 2.5.22.30||

Samhita : 6

Adhyaya :   22

Shloka :   30

तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः ।। अभ्युद्ययौ महावेगाद्द्रुतं तं तज्जिघांसया।। ३१।।
tathāpi muṣṭimudyamya mahākruddho mahāsuraḥ || abhyudyayau mahāvegāddrutaṃ taṃ tajjighāṃsayā|| 31||

Samhita : 6

Adhyaya :   22

Shloka :   31

तावदेवेश्वरेणाशु बाणोघैस्स जलंधरः ।। अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः ।। ३२।।
tāvadeveśvareṇāśu bāṇoghaissa jalaṃdharaḥ || akliṣṭakarmakāreṇa krośamātramapākṛtaḥ || 32||

Samhita : 6

Adhyaya :   22

Shloka :   32

ततो जलंधरो दैत्यो रुद्रं मत्वा बलाधिकम् ।। ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्।। ३३।।
tato jalaṃdharo daityo rudraṃ matvā balādhikam || sasarja māyāṃ gāṃdharvīmadbhutāṃ rudramohinīm|| 33||

Samhita : 6

Adhyaya :   22

Shloka :   33

तस्य मायाप्रभावात्तु गंधर्वाप्सरसां गणाः ।। आविर्भूता अनेके च रुद्रमोहनहेतवे।। ३४।।
tasya māyāprabhāvāttu gaṃdharvāpsarasāṃ gaṇāḥ || āvirbhūtā aneke ca rudramohanahetave|| 34||

Samhita : 6

Adhyaya :   22

Shloka :   34

ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः।। तालवेणुमृदंगांश्च वादयन्तिस्म चापरे ।। ३५।।
tato jaguśca nanṛturgaṃdharvāpsarasāṃ gaṇāḥ|| tālaveṇumṛdaṃgāṃśca vādayantisma cāpare || 35||

Samhita : 6

Adhyaya :   22

Shloka :   35

तद्दृष्ट्वा महदाश्चर्यं गणै रुद्रो विमोहितः ।। पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ।। ३६।।
taddṛṣṭvā mahadāścaryaṃ gaṇai rudro vimohitaḥ || patitānyapi śastrāṇi karebhyo na viveda saḥ || 36||

Samhita : 6

Adhyaya :   22

Shloka :   36

एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः।। कामतस्स जगामाशु यत्र गौरी स्थिताऽभवत्।। ३७ ।।
ekāgrībhūtamālokya rudraṃ daityo jalaṃdharaḥ|| kāmatassa jagāmāśu yatra gaurī sthitā'bhavat|| 37 ||

Samhita : 6

Adhyaya :   22

Shloka :   37

युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ ।। दशदोर्दण्डपंचास्यस्त्रिनेत्रश्च जटाधरः ।। ३८।।
yuddhe śuṃbhaniśuṃbhākhyau sthāpayitvā mahābalau || daśadordaṇḍapaṃcāsyastrinetraśca jaṭādharaḥ || 38||

Samhita : 6

Adhyaya :   22

Shloka :   38

महावृषभमारूढस्सर्वथा रुद्रसंनिभः ।। आसुर्य्या मायया व्यास स बभूव जलंधरः ।। ३९।।
mahāvṛṣabhamārūḍhassarvathā rudrasaṃnibhaḥ || āsuryyā māyayā vyāsa sa babhūva jalaṃdharaḥ || 39||

Samhita : 6

Adhyaya :   22

Shloka :   39

अथ रुद्रं समायातमालोक्य भववल्लभा ।। अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ।। 2.5.22.४०।।
atha rudraṃ samāyātamālokya bhavavallabhā || abhyāyayau sakhīmadhyāttaddarśanapathe'bhavat || 2.5.22.40||

Samhita : 6

Adhyaya :   22

Shloka :   40

यावद्ददर्श चार्वंगी पार्वतीं दनुजेश्वरः ।। तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा।। ४१ ।।
yāvaddadarśa cārvaṃgī pārvatīṃ danujeśvaraḥ || tāvatsa vīryaṃ mumuce jaḍāṃgaścābhavattadā|| 41 ||

Samhita : 6

Adhyaya :   22

Shloka :   41

अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।। जगामांतर्हिता वेगात्सा तदोत्तरमानसम्।। ४२।।
atha jñātvā tadā gaurī dānavaṃ bhayavihvalā || jagāmāṃtarhitā vegātsā tadottaramānasam|| 42||

Samhita : 6

Adhyaya :   22

Shloka :   42

तामदृश्य ततो दैत्यः क्षणाद्विद्युल्लतामिव।। जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः ।। ४३।।
tāmadṛśya tato daityaḥ kṣaṇādvidyullatāmiva|| javenāgātpunaryoddhuṃ yatra devo maheśvaraḥ || 43||

Samhita : 6

Adhyaya :   22

Shloka :   43

पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ।। तावद्ददर्श तं देवं सोपविष्टं समीपगम् ।। ४४।।
pārvatyapi mahāviṣṇuṃ sasmāra manasā tadā || tāvaddadarśa taṃ devaṃ sopaviṣṭaṃ samīpagam || 44||

Samhita : 6

Adhyaya :   22

Shloka :   44

तं दृष्ट्वा पार्वती विष्णुं जगन्माता शिवप्रिया ।। प्रसन्नमनसोवाच प्रणमंतं कृतांजलिम् ।। ४५।।
taṃ dṛṣṭvā pārvatī viṣṇuṃ jaganmātā śivapriyā || prasannamanasovāca praṇamaṃtaṃ kṛtāṃjalim || 45||

Samhita : 6

Adhyaya :   22

Shloka :   45

पार्वत्युवाच ।।
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ।। तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ।। ४६ ।।
viṣṇo jalaṃdharo daityaḥ kṛtavānparamādbhutam || tatkiṃ na viditaṃ te'sti ceṣṭitaṃ tasya durmateḥ || 46 ||

Samhita : 6

Adhyaya :   22

Shloka :   46

तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः ।। प्रत्युवाच शिवां नत्वा सांजलिर्नम्रकंधरः ।। ४७ ।।
tacchrutvā jagadambāyā vacanaṃ garuḍadhvajaḥ || pratyuvāca śivāṃ natvā sāṃjalirnamrakaṃdharaḥ || 47 ||

Samhita : 6

Adhyaya :   22

Shloka :   47

।। श्रीभगवानुवाच ।।
भवत्याः कृपया देवि तद्वृत्तं विदितं मया ।। यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया ।। ४८।।
bhavatyāḥ kṛpayā devi tadvṛttaṃ viditaṃ mayā || yadājñāpaya māṃ mātastatkuryyāṃ tvadanujñayā || 48||

Samhita : 6

Adhyaya :   22

Shloka :   48

सनत्कुमार उचाच ।।
तच्छ्रुत्वा विष्णुवचन्ं पुनरप्याह पार्वती ।। हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन् ।। ४९ ।।
tacchrutvā viṣṇuvacanṃ punarapyāha pārvatī || hṛṣīkeśaṃ jaganmātā dharmanītiṃ suśikṣayan || 49 ||

Samhita : 6

Adhyaya :   22

Shloka :   49

पार्वत्युवाच ।।
तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि ।। तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया ।। 2.5.22.५०।।
tenaiva darśitaḥ panthā budhyasva tvaṃ tathaiva hi || tatstrīpātivrataṃ dharmaṃ bhraṣṭaṃ kuru madājñayā || 2.5.22.50||

Samhita : 6

Adhyaya :   22

Shloka :   50

नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर।। पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले ।। ५१ ।।
nānyathā sa mahādaityo bhavedvadhyo rameśvara|| pātivratasamo nānyo dharmo'sti pṛthivītale || 51 ||

Samhita : 6

Adhyaya :   22

Shloka :   51

सनत्कुमार उवाच ।।
इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः ।। छल कर्त्तुं जगामाशु पुनर्जालंधरं पुरम् ।। ५२ ।।
ityanujñāṃ samākarṇya śirasādhāya tāṃ hariḥ || chala karttuṃ jagāmāśu punarjālaṃdharaṃ puram || 52 ||

Samhita : 6

Adhyaya :   22

Shloka :   52

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायांपञ्चमे युद्धखंडे जलंधरवधोपाख्याने जलंधरयुद्धवर्णनंनाम द्वाविंशोऽध्यायः ।। २२ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃpañcame yuddhakhaṃḍe jalaṃdharavadhopākhyāne jalaṃdharayuddhavarṇanaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||

Samhita : 6

Adhyaya :   22

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In