Rudra Samhita - Yuddha Khanda

Adhyaya - 23

Outraging the modest of Vrandha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच।।
सनत्कुमार सर्वज्ञ वद त्वं वदतां वर।। किमकार्षीद्धरिस्तत्र धर्मं तत्याज सा कथम् ।। १ ।।
sanatkumāra sarvajña vada tvaṃ vadatāṃ vara|| kimakārṣīddharistatra dharmaṃ tatyāja sā katham || 1 ||

Samhita : 6

Adhyaya :   23

Shloka :   1

सनत्कुमार उपाच ।।
विष्णुर्जालंधरं गत्वा दैत्यस्य पुटभेदनम् ।। पातिव्रत्यस्य भंगाय वृन्दायाश्चा करोन्मतिम् ।। ।। २ ।।
viṣṇurjālaṃdharaṃ gatvā daityasya puṭabhedanam || pātivratyasya bhaṃgāya vṛndāyāścā karonmatim || || 2 ||

Samhita : 6

Adhyaya :   23

Shloka :   2

वृन्दां स दर्शयामास स्वप्नं मायाविनां वरः ।। स्वयं तन्नगरोद्यानमास्थितोऽद्भुतविग्रहः ।। ३ ।।
vṛndāṃ sa darśayāmāsa svapnaṃ māyāvināṃ varaḥ || svayaṃ tannagarodyānamāsthito'dbhutavigrahaḥ || 3 ||

Samhita : 6

Adhyaya :   23

Shloka :   3

अथ वृन्दा तदा देवी तत्पत्नी निशि सुव्रता।। हरेर्मायाप्रभावात्तु दुस्स्वप्नं सा ददर्श ह ।। ४।।
atha vṛndā tadā devī tatpatnī niśi suvratā|| harermāyāprabhāvāttu dussvapnaṃ sā dadarśa ha || 4||

Samhita : 6

Adhyaya :   23

Shloka :   4

स्वप्नमध्ये हि सा विष्णुमायया प्रददर्श ह ।। भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् ।। ५ ।।
svapnamadhye hi sā viṣṇumāyayā pradadarśa ha || bharttāraṃ mahiṣārūḍhaṃ tailābhyaktaṃ digaṃbaram || 5 ||

Samhita : 6

Adhyaya :   23

Shloka :   5

कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ।। दक्षिणाशां गतं मुंडं तमसा च वृतं तदा ।। ६।।
kṛṣṇaprasūnabhūṣāḍhyaṃ kravyādagaṇasevitam || dakṣiṇāśāṃ gataṃ muṃḍaṃ tamasā ca vṛtaṃ tadā || 6||

Samhita : 6

Adhyaya :   23

Shloka :   6

स्वपुरं सागरे मग्नं सहसैवात्मना सह ।। इत्यादि बहुदुस्स्वप्नान्निशांते सा ददर्श ह ।। ७।।
svapuraṃ sāgare magnaṃ sahasaivātmanā saha || ityādi bahudussvapnānniśāṃte sā dadarśa ha || 7||

Samhita : 6

Adhyaya :   23

Shloka :   7

ततः प्रबुध्य सा बाला तं स्वप्नं स्वं विचिन्वती ।। ददर्शोदितमादित्यं सच्छिद्रं निःप्रभं मुहुः ।। ८।।
tataḥ prabudhya sā bālā taṃ svapnaṃ svaṃ vicinvatī || dadarśoditamādityaṃ sacchidraṃ niḥprabhaṃ muhuḥ || 8||

Samhita : 6

Adhyaya :   23

Shloka :   8

तदनिष्टमिदं ज्ञात्वा रुदंती भयविह्वला ।। कुत्रचिन्नाप सा शर्म गोपुराट्टालभूमिषु ।। ९।।
tadaniṣṭamidaṃ jñātvā rudaṃtī bhayavihvalā || kutracinnāpa sā śarma gopurāṭṭālabhūmiṣu || 9||

Samhita : 6

Adhyaya :   23

Shloka :   9

ततस्सखीद्वययुता नगरोद्यानमागमत् ।। तत्रापि सा गता बाला न प्राप कुत्रचित्सुखम् ।। 2.5.23.१०।।
tatassakhīdvayayutā nagarodyānamāgamat || tatrāpi sā gatā bālā na prāpa kutracitsukham || 2.5.23.10||

Samhita : 6

Adhyaya :   23

Shloka :   10

ततो जलंधरस्त्री सा निर्विण्णोद्विग्नमानसा ।। वनाद्वनांतरं याता नैव वेदात्मना तदा ।। ११।।
tato jalaṃdharastrī sā nirviṇṇodvignamānasā || vanādvanāṃtaraṃ yātā naiva vedātmanā tadā || 11||

Samhita : 6

Adhyaya :   23

Shloka :   11

भ्रमती सा ततो बाला ददर्शातीव भीषणौ ।। राक्षसौ सिंहवदनौ दृष्ट्वा दशनभासुरौ ।। १२ ।।
bhramatī sā tato bālā dadarśātīva bhīṣaṇau || rākṣasau siṃhavadanau dṛṣṭvā daśanabhāsurau || 12 ||

Samhita : 6

Adhyaya :   23

Shloka :   12

तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा ।। ददर्श तापसं शांतं सशिष्यं मौनमास्थितम् ।। १३ ।।
tau dṛṣṭvā vihvalātīva palāyanaparā tadā || dadarśa tāpasaṃ śāṃtaṃ saśiṣyaṃ maunamāsthitam || 13 ||

Samhita : 6

Adhyaya :   23

Shloka :   13

ततस्तत्कंठमासाद्य निजां बाहुलतां भयात् ।। मुने मां रक्ष शरणमागतास्मीत्यभाषत ।। १४ ।।
tatastatkaṃṭhamāsādya nijāṃ bāhulatāṃ bhayāt || mune māṃ rakṣa śaraṇamāgatāsmītyabhāṣata || 14 ||

Samhita : 6

Adhyaya :   23

Shloka :   14

मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा ।। हुंकारेणैव तौ घोरौ चकार विमुखौ द्रुतम् ।। १५ ।।
munistāṃ vihvalāṃ dṛṣṭvā rākṣasānugatāṃ tadā || huṃkāreṇaiva tau ghorau cakāra vimukhau drutam || 15 ||

Samhita : 6

Adhyaya :   23

Shloka :   15

तद्धुंकारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ ।। विस्मितातीव दैत्येन्द्रपत्नी साभून्मुने हृदि ।। १६।।
taddhuṃkārabhayatrastau dṛṣṭvā tau vimukhau gatau || vismitātīva daityendrapatnī sābhūnmune hṛdi || 16||

Samhita : 6

Adhyaya :   23

Shloka :   16

ततस्सा मुनिनाथं तं भयान्मुक्ता कृतांजलिः ।। प्रणम्य दंडवद्भूमौ वृन्दा वचनमब्रवीत् ।। १७ ।।
tatassā munināthaṃ taṃ bhayānmuktā kṛtāṃjaliḥ || praṇamya daṃḍavadbhūmau vṛndā vacanamabravīt || 17 ||

Samhita : 6

Adhyaya :   23

Shloka :   17

वृन्दोवाच ।।
मुनिनाथ दयासिन्धो परपीडानिवारक ।। रक्षिताहं त्वया घोराद्भयादस्मात्ख लोद्भवात् ।। १८ ।।
muninātha dayāsindho parapīḍānivāraka || rakṣitāhaṃ tvayā ghorādbhayādasmātkha lodbhavāt || 18 ||

Samhita : 6

Adhyaya :   23

Shloka :   18

समर्थस्सर्वथा त्वं हि सर्वज्ञोऽपि कृपानिधे ।। किंचिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय ।। १९ ।।
samarthassarvathā tvaṃ hi sarvajño'pi kṛpānidhe || kiṃcidvijñaptumicchāmi kṛpayā tanniśāmaya || 19 ||

Samhita : 6

Adhyaya :   23

Shloka :   19

जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ।। स तत्रास्ते कथं युद्धे तन्मे कथय सुव्रत ।। 2.5.23.२०।।
jalaṃdharo hi madbhartā rudraṃ yoddhuṃ gataḥ prabho || sa tatrāste kathaṃ yuddhe tanme kathaya suvrata || 2.5.23.20||

Samhita : 6

Adhyaya :   23

Shloka :   20

सनत्कुमार उवाच ।।
मुनिस्तद्वाक्यमाकर्ण्य मौनकपटमास्थितः ।। कर्त्तुं स्वार्थं विधानज्ञः कृपयोर्द्ध्वमवैक्षत ।। २१।।
munistadvākyamākarṇya maunakapaṭamāsthitaḥ || karttuṃ svārthaṃ vidhānajñaḥ kṛpayorddhvamavaikṣata || 21||

Samhita : 6

Adhyaya :   23

Shloka :   21

तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ ।। ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ।। २२ ।।
tāvatkapīśāvāyātau taṃ praṇamyāgrataḥ sthitau || tatastadbhrūlatāsaṃjñāniyuktau gaganaṃ gatau || 22 ||

Samhita : 6

Adhyaya :   23

Shloka :   22

नीत्वा क्षणार्द्धमागत्य पुनस्तस्याग्रतः स्थितौ ।। तस्यैव कं कबंधं च हस्तावास्तां मुनीश्वर ।। २३ ।।
nītvā kṣaṇārddhamāgatya punastasyāgrataḥ sthitau || tasyaiva kaṃ kabaṃdhaṃ ca hastāvāstāṃ munīśvara || 23 ||

Samhita : 6

Adhyaya :   23

Shloka :   23

शिरः कबंधं हस्तौ तौ दृष्ट्वाब्धितनयस्य सा ।। पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ।। २४ ।।
śiraḥ kabaṃdhaṃ hastau tau dṛṣṭvābdhitanayasya sā || papāta mūrchitā bhūmau bhartṛvyasanaduḥkhitā || 24 ||

Samhita : 6

Adhyaya :   23

Shloka :   24

।। वृन्दोवाच ।।
यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो ।। स कथं न वदस्यद्य वल्लभां मामनागसम् ।। २५ ।।
yaḥ purā sukhasaṃvādairvinodayasi māṃ prabho || sa kathaṃ na vadasyadya vallabhāṃ māmanāgasam || 25 ||

Samhita : 6

Adhyaya :   23

Shloka :   25

येन देवास्सगंधर्वा निर्जिता विष्णुना सह ।। कथं स तापसेनाद्य त्रैलोक्यविजयी हत ।। २५ ।।
yena devāssagaṃdharvā nirjitā viṣṇunā saha || kathaṃ sa tāpasenādya trailokyavijayī hata || 25 ||

Samhita : 6

Adhyaya :   23

Shloka :   26

नांगीकृतं हि मे वाक्यं रुद्रतत्त्वमजानता ।। परं ब्रह्म शिवश्चेति वदंत्या दैत्यसत्तम ।। २७।।
nāṃgīkṛtaṃ hi me vākyaṃ rudratattvamajānatā || paraṃ brahma śivaśceti vadaṃtyā daityasattama || 27||

Samhita : 6

Adhyaya :   23

Shloka :   27

ततस्त्वं हि मया ज्ञातस्तव सेवाप्रभावतः ।। गर्वितेन त्वया नैव कुसंगवशगेन हि ।। २८।।
tatastvaṃ hi mayā jñātastava sevāprabhāvataḥ || garvitena tvayā naiva kusaṃgavaśagena hi || 28||

Samhita : 6

Adhyaya :   23

Shloka :   28

इत्थंप्रभाष्य बहुधा स्वधर्मस्था च तत्प्रिया।। विललाप विचित्रं सा हृदयेन विदूयता ।। २९।।
itthaṃprabhāṣya bahudhā svadharmasthā ca tatpriyā|| vilalāpa vicitraṃ sā hṛdayena vidūyatā || 29||

Samhita : 6

Adhyaya :   23

Shloka :   29

ततस्सा धैर्यमालंब्य दुःखोच्छ्रवा सान्विमुंचती ।। उवाच मुनिवर्यं तं सुप्रणम्य कृतांजलिः ।। 2.5.23.३०।।
tatassā dhairyamālaṃbya duḥkhocchravā sānvimuṃcatī || uvāca munivaryaṃ taṃ supraṇamya kṛtāṃjaliḥ || 2.5.23.30||

Samhita : 6

Adhyaya :   23

Shloka :   30

वृन्दोवाच ।। ।।
कृपानिधे मुनिश्रेष्ठ परोपकरणादर ।। मयि कृत्वा कृपां साधो जीवयैनं मम प्रभुम् ।। ३१ ।।
kṛpānidhe muniśreṣṭha paropakaraṇādara || mayi kṛtvā kṛpāṃ sādho jīvayainaṃ mama prabhum || 31 ||

Samhita : 6

Adhyaya :   23

Shloka :   31

यत्त्वमस्य पुनश्शक्तो जीवनाय मतो मम ।। अतस्संजीवयैनं मे प्राणनाथं मुनीश्वर ।। ३२ ।।
yattvamasya punaśśakto jīvanāya mato mama || atassaṃjīvayainaṃ me prāṇanāthaṃ munīśvara || 32 ||

Samhita : 6

Adhyaya :   23

Shloka :   32

सनत्कुमार उवाच ।।
इत्युक्त्वा दैत्यपत्नी सा पतिव्रत्यपरायणाः ।। पादयोः पतिता तस्य दुःखश्वासान् विमुञ्चती ।। ३३।।
ityuktvā daityapatnī sā pativratyaparāyaṇāḥ || pādayoḥ patitā tasya duḥkhaśvāsān vimuñcatī || 33||

Samhita : 6

Adhyaya :   23

Shloka :   33

मुनिरुवाच ।।
नायं जीवयितुं शक्तो रुद्रेण निहतो युधि ।। रुद्रेण निहता युद्धे न जीवन्ति कदाचन ।। ३४।।
nāyaṃ jīvayituṃ śakto rudreṇa nihato yudhi || rudreṇa nihatā yuddhe na jīvanti kadācana || 34||

Samhita : 6

Adhyaya :   23

Shloka :   34

तथापि कृपयाविष्ट एनं संजीवयाम्यहम् ।। रक्ष्याश्शरणगाश्चेति जानन्धर्मं सनातनम् ।। ३५।
tathāpi kṛpayāviṣṭa enaṃ saṃjīvayāmyaham || rakṣyāśśaraṇagāśceti jānandharmaṃ sanātanam || 35|

Samhita : 6

Adhyaya :   23

Shloka :   35

।। सनत्कुमार उवाच ।।
इत्युक्त्वा स मुनिस्तस्या जीवयित्वा पतिं मुने ।। अंतर्दधे ततो विष्णुस्सर्वमायाविनां वरः।। ३६।।
ityuktvā sa munistasyā jīvayitvā patiṃ mune || aṃtardadhe tato viṣṇussarvamāyāvināṃ varaḥ|| 36||

Samhita : 6

Adhyaya :   23

Shloka :   36

द्रुतं स जीवितस्तेनोत्थितः सागरनन्दनः।। वृन्दामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः ।३७।।
drutaṃ sa jīvitastenotthitaḥ sāgaranandanaḥ|| vṛndāmāliṃgya tadvaktraṃ cucuṃba prītamānasaḥ |37||

Samhita : 6

Adhyaya :   23

Shloka :   37

अथ वृन्दापि भर्तारं दृष्ट्वा हर्षितमानसा ।। जहौ शोकं च निखिलं स्वप्नवद्धृद्यमन्यत ।। ३८।।
atha vṛndāpi bhartāraṃ dṛṣṭvā harṣitamānasā || jahau śokaṃ ca nikhilaṃ svapnavaddhṛdyamanyata || 38||

Samhita : 6

Adhyaya :   23

Shloka :   38

अथ प्रसन्नहृदया सा हि संजातहृच्छया ।। रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरान् ।। ३९ ।।
atha prasannahṛdayā sā hi saṃjātahṛcchayā || reme tadvanamadhyasthā tadyuktā bahuvāsarān || 39 ||

Samhita : 6

Adhyaya :   23

Shloka :   39

कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव हि ।। निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ।। 2.5.23.४०।।
kadācitsuratasyāṃte dṛṣṭvā viṣṇuṃ tameva hi || nirbhartsya krodhasaṃyuktā vṛndā vacanamabravīt || 2.5.23.40||

Samhita : 6

Adhyaya :   23

Shloka :   40

वृन्दोवाच।।
धिक् तदेवं हरे शीलं परदाराभिगामिनः ।। ज्ञातोऽसि त्वं मया सम्यङ्मायी प्रत्यक्षतापसः।। ४१।।
dhik tadevaṃ hare śīlaṃ paradārābhigāminaḥ || jñāto'si tvaṃ mayā samyaṅmāyī pratyakṣatāpasaḥ|| 41||

Samhita : 6

Adhyaya :   23

Shloka :   41

सनत्कुमार उवाच ।।
इत्युक्त्वा क्रोधमापन्ना दर्शयंती स्वतेजसम् ।। शशाप केशवं व्यास पातिव्रत्यरता च सा।। ४२।।
ityuktvā krodhamāpannā darśayaṃtī svatejasam || śaśāpa keśavaṃ vyāsa pātivratyaratā ca sā|| 42||

Samhita : 6

Adhyaya :   23

Shloka :   42

रे महाधम दैत्यारे परधर्मविदूषक ।। गृह्णीष्व शठ मद्दत्तं शापं सर्वविषोल्बणम् ।। ४३।।
re mahādhama daityāre paradharmavidūṣaka || gṛhṇīṣva śaṭha maddattaṃ śāpaṃ sarvaviṣolbaṇam || 43||

Samhita : 6

Adhyaya :   23

Shloka :   43

यौ त्वया मायया ख्यातौ स्वकीयौ दर्शितौ मम।। तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः।। ४४।।
yau tvayā māyayā khyātau svakīyau darśitau mama|| tāveva rākṣasau bhūtvā bhāryāṃ tava hariṣyataḥ|| 44||

Samhita : 6

Adhyaya :   23

Shloka :   44

त्वं चापि भार्यादुःखार्तो वने कपिसहायवान्।। भ्रम सर्पेश्वरेणायं यस्ते शिष्यत्वमागतः४५।।
tvaṃ cāpi bhāryāduḥkhārto vane kapisahāyavān|| bhrama sarpeśvareṇāyaṃ yaste śiṣyatvamāgataḥ45||

Samhita : 6

Adhyaya :   23

Shloka :   45

सनत्कुमार उवाच।।
इत्युक्त्वा सा तदा वृन्दा प्रविशद्धव्यवाहनम्।। विष्णुना वार्यमाणापि तस्मितासक्तचेतसा ।। ४६।।
ityuktvā sā tadā vṛndā praviśaddhavyavāhanam|| viṣṇunā vāryamāṇāpi tasmitāsaktacetasā || 46||

Samhita : 6

Adhyaya :   23

Shloka :   46

तस्मिन्नवसरे देवा ब्रह्माद्या निखिला मुने ।। आगता खे समं दारैः सद्गतिं वै दिदृक्षवः ।। ४७।।
tasminnavasare devā brahmādyā nikhilā mune || āgatā khe samaṃ dāraiḥ sadgatiṃ vai didṛkṣavaḥ || 47||

Samhita : 6

Adhyaya :   23

Shloka :   47

अथ दैत्येन्द्रपत्न्यास्तु तज्ज्योतिः परमं महत्।। पश्यतां सर्वदेवानामलोकमगमद्द्रुतम्।। ४८।।
atha daityendrapatnyāstu tajjyotiḥ paramaṃ mahat|| paśyatāṃ sarvadevānāmalokamagamaddrutam|| 48||

Samhita : 6

Adhyaya :   23

Shloka :   48

शिवातनौ विलीनं तद्वृन्दातेजो बभूव ह ।। आसीज्जयजयारावः खस्थितामर पंक्तिषु।। ४९।।
śivātanau vilīnaṃ tadvṛndātejo babhūva ha || āsījjayajayārāvaḥ khasthitāmara paṃktiṣu|| 49||

Samhita : 6

Adhyaya :   23

Shloka :   49

एवं वृन्दा महाराज्ञी कालनेमिसुतोत्तमा।। पातिव्रत्यप्रभावाच्च मुक्तिं प्राप परां मुने ।। 2.5.23.५०।।
evaṃ vṛndā mahārājñī kālanemisutottamā|| pātivratyaprabhāvācca muktiṃ prāpa parāṃ mune || 2.5.23.50||

Samhita : 6

Adhyaya :   23

Shloka :   50

ततो हरिस्तामनुसंस्मन्मुहुर्वृन्दाचिताभस्मरजोवगुंठितः ।। तत्रैव तस्थौ सुरसिद्धसंघकैः प्रबोध्यमानोपि ययौ न शांतिम् ।। ५१ ।।
tato haristāmanusaṃsmanmuhurvṛndācitābhasmarajovaguṃṭhitaḥ || tatraiva tasthau surasiddhasaṃghakaiḥ prabodhyamānopi yayau na śāṃtim || 51 ||

Samhita : 6

Adhyaya :   23

Shloka :   51

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरवधोपाख्याने वृन्दापतिव्रतभंगदेहत्यागवर्णनं नाम त्रयोविंशोऽध्यायः ।। २३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe jalaṃdharavadhopākhyāne vṛndāpativratabhaṃgadehatyāgavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||

Samhita : 6

Adhyaya :   23

Shloka :   52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In