Rudra Samhita - Yuddha Khanda

Adhyaya - 24

Jalandhara is Slained

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। व्यास उवाच ।।
विधेः श्रेष्ठसुत प्राज्ञः कथेयं श्राविताद्भुता ।। ततश्च किमभूदाजौ कथं दैत्यो हतो वद ।। १।।
vidheḥ śreṣṭhasuta prājñaḥ katheyaṃ śrāvitādbhutā || tataśca kimabhūdājau kathaṃ daityo hato vada || 1||

Samhita : 6

Adhyaya :   24

Shloka :   1

सनत्कुमार उवाच।।
अदृश्य गिरिजां तत्र दैत्येन्द्रे रणमागते ।। गांधर्वे च विलीने हि चैतन्योऽभूद्वृषध्वजः ।। २।।
adṛśya girijāṃ tatra daityendre raṇamāgate || gāṃdharve ca vilīne hi caitanyo'bhūdvṛṣadhvajaḥ || 2||

Samhita : 6

Adhyaya :   24

Shloka :   2

अंतर्धानगतां मायां दृष्ट्वा बुद्धो हि शंकरः ।। चुक्रोधातीव संहारी लौकिकीं गतिमाश्रितः ।। ३ ।।
aṃtardhānagatāṃ māyāṃ dṛṣṭvā buddho hi śaṃkaraḥ || cukrodhātīva saṃhārī laukikīṃ gatimāśritaḥ || 3 ||

Samhita : 6

Adhyaya :   24

Shloka :   3

ततश्शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ।। स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरोघैस्समवाकिरद्रणे ।। ४ ।।
tataśśivo vismitamānasaḥ punarjagāma yuddhāya jalaṃdharaṃ ruṣā || sa cāpi daityaḥ punarāgataṃ śivaṃ dṛṣṭvā śaroghaissamavākiradraṇe || 4 ||

Samhita : 6

Adhyaya :   24

Shloka :   4

क्षिप्तं प्रभुस्तं शरजालमुग्रं जलंधरेणातिबलीयसा हरः ।। प्रचिच्छेद शरैर्वरैर्निजैर्नचित्रमत्र त्रिभवप्रहंतुः ।। ५।।
kṣiptaṃ prabhustaṃ śarajālamugraṃ jalaṃdhareṇātibalīyasā haraḥ || praciccheda śarairvarairnijairnacitramatra tribhavaprahaṃtuḥ || 5||

Samhita : 6

Adhyaya :   24

Shloka :   5

ततो जलंधरो दृष्ट्वा रुद्र्मद्भुतविक्रमम् ।। चकार मायया गौरीं त्र्यम्बकं मोहयन्निव ।। ६ ।।
tato jalaṃdharo dṛṣṭvā rudrmadbhutavikramam || cakāra māyayā gaurīṃ tryambakaṃ mohayanniva || 6 ||

Samhita : 6

Adhyaya :   24

Shloka :   6

रथोपरि गतां बद्धां रुदंतीं पार्वतीं शिवः ।। निशुंभ शुंभदैत्यैश्च बध्यमानां ददर्श सः ।। ७ ।।
rathopari gatāṃ baddhāṃ rudaṃtīṃ pārvatīṃ śivaḥ || niśuṃbha śuṃbhadaityaiśca badhyamānāṃ dadarśa saḥ || 7 ||

Samhita : 6

Adhyaya :   24

Shloka :   7

गौरीं तथाविधां दृष्ट्वा लौकिकीं दर्शयन्गतिम् ।। बभूव प्राकृत इव शिवोप्युद्विग्नमानसः ।। ८।।
gaurīṃ tathāvidhāṃ dṛṣṭvā laukikīṃ darśayangatim || babhūva prākṛta iva śivopyudvignamānasaḥ || 8||

Samhita : 6

Adhyaya :   24

Shloka :   8

अवाङ्मुखस्थितस्तूष्णीं नानालीलाविशारदः।। शिथिलांगो विषण्णात्मा विस्मृत्य स्वपराक्रमम्।। ९।।
avāṅmukhasthitastūṣṇīṃ nānālīlāviśāradaḥ|| śithilāṃgo viṣaṇṇātmā vismṛtya svaparākramam|| 9||

Samhita : 6

Adhyaya :   24

Shloka :   9

ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः।। आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ।। 2.5.24.१०।।
tato jalaṃdharo vegāttribhirvivyādha sāyakaiḥ|| āpuṃkhamagnaistaṃ rudraṃ śirasyurasi codare || 2.5.24.10||

Samhita : 6

Adhyaya :   24

Shloka :   10

ततो रुद्रो महालीलो ज्ञानतत्त्वः क्षणात्प्रभुः ।। रौद्ररूपधरो जातो ज्वालामालातिभीषणः ।। ११ ।।
tato rudro mahālīlo jñānatattvaḥ kṣaṇātprabhuḥ || raudrarūpadharo jāto jvālāmālātibhīṣaṇaḥ || 11 ||

Samhita : 6

Adhyaya :   24

Shloka :   11

तस्यातीव महारौद्ररूपं दृष्ट्वा महासुराः ।। न शेकुः प्रमुखे स्थातुं भेजिरे ते दिशो दश ।। १२।।
tasyātīva mahāraudrarūpaṃ dṛṣṭvā mahāsurāḥ || na śekuḥ pramukhe sthātuṃ bhejire te diśo daśa || 12||

Samhita : 6

Adhyaya :   24

Shloka :   12

निशुंभशुंभावपि यौ विख्यातौ वीरसत्तमौ ।। आपे तौ शेकतुर्नैव रणे स्थातुं मुनीश्वर ।। १३।।
niśuṃbhaśuṃbhāvapi yau vikhyātau vīrasattamau || āpe tau śekaturnaiva raṇe sthātuṃ munīśvara || 13||

Samhita : 6

Adhyaya :   24

Shloka :   13

जलंधरकृता मायांतर्हिताभूच्च तत्क्षणम् ।। हाहाकारो महानासीत्संग्रामे सर्वतोमुखे ।। १४।।
jalaṃdharakṛtā māyāṃtarhitābhūcca tatkṣaṇam || hāhākāro mahānāsītsaṃgrāme sarvatomukhe || 14||

Samhita : 6

Adhyaya :   24

Shloka :   14

ततश्शापं ददौ रुद्रस्तयोश्शुंभनिशुंभयोः ।। पलायमानौ तौ दृष्ट्वा धिक्कृत्य क्रोधसंयुतः ।। १५।।
tataśśāpaṃ dadau rudrastayośśuṃbhaniśuṃbhayoḥ || palāyamānau tau dṛṣṭvā dhikkṛtya krodhasaṃyutaḥ || 15||

Samhita : 6

Adhyaya :   24

Shloka :   15

रुद्र उवाच ।।
युवां दुष्टावतिखलावपराधकरौ मम ।। पार्वतीदंडदातारौ रणादस्मात्पराङ्मुखौ ।। १६।।
yuvāṃ duṣṭāvatikhalāvaparādhakarau mama || pārvatīdaṃḍadātārau raṇādasmātparāṅmukhau || 16||

Samhita : 6

Adhyaya :   24

Shloka :   16

पराङ्मुखो न हंतव्य इति वध्यौ न मे युवाम् ।। मम युद्धादतिक्रांतौ गौर्य्या वध्यौ भविष्यतः ।। १७ ।।
parāṅmukho na haṃtavya iti vadhyau na me yuvām || mama yuddhādatikrāṃtau gauryyā vadhyau bhaviṣyataḥ || 17 ||

Samhita : 6

Adhyaya :   24

Shloka :   17

एवं वदति गौरीशे सिन्धुपुत्रो जलंधरः ।। चुक्रोधातीव रुद्राय ज्वलज्ज्वलनसन्निभः ।। १८।।
evaṃ vadati gaurīśe sindhuputro jalaṃdharaḥ || cukrodhātīva rudrāya jvalajjvalanasannibhaḥ || 18||

Samhita : 6

Adhyaya :   24

Shloka :   18

रुद्रे रणे महावेगाद्ववर्ष निशिताञ्छरान्।। बाणांधकारसंछन्नं तथा भूमितलं ह्यभूत् ।। १९ ।।
rudre raṇe mahāvegādvavarṣa niśitāñcharān|| bāṇāṃdhakārasaṃchannaṃ tathā bhūmitalaṃ hyabhūt || 19 ||

Samhita : 6

Adhyaya :   24

Shloka :   19

यावद्रुद्रः प्रचिच्छेद तस्य बाणगणान्द्रुतम् ।। तावत्सपरिघेणाशु जघान वृषभं बली ।। 2.5.24.२०।।
yāvadrudraḥ praciccheda tasya bāṇagaṇāndrutam || tāvatsaparigheṇāśu jaghāna vṛṣabhaṃ balī || 2.5.24.20||

Samhita : 6

Adhyaya :   24

Shloka :   20

वृषस्तेन प्रहारेण परवृत्तो रणांगणात् ।। रुद्रेण कृश्यमाणोऽपि न तस्थौ रणभूमिषु ।। २१ ।।
vṛṣastena prahāreṇa paravṛtto raṇāṃgaṇāt || rudreṇa kṛśyamāṇo'pi na tasthau raṇabhūmiṣu || 21 ||

Samhita : 6

Adhyaya :   24

Shloka :   21

अथ लोके महारुद्रस्स्वीयं तेजोऽतिदुस्सहम् ।। दर्शयामास सर्वस्मै सत्यमेतन्मुनीश्वर ।। २२ ।।
atha loke mahārudrassvīyaṃ tejo'tidussaham || darśayāmāsa sarvasmai satyametanmunīśvara || 22 ||

Samhita : 6

Adhyaya :   24

Shloka :   22

ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः ।। प्रलयानलवद्धोरो बभूव सहसा प्रभुः ।। २३ ।।
tataḥ paramasaṃkruddho rudro raudravapurdharaḥ || pralayānalavaddhoro babhūva sahasā prabhuḥ || 23 ||

Samhita : 6

Adhyaya :   24

Shloka :   23

दृष्ट्वा पुरः स्थितं दैत्यं मेघकूटमिव स्थितम् ।। अवध्यत्वमपि श्रुत्वाप्यन्यैरभ्युद्यतोऽभवत् ।। २४।।
dṛṣṭvā puraḥ sthitaṃ daityaṃ meghakūṭamiva sthitam || avadhyatvamapi śrutvāpyanyairabhyudyato'bhavat || 24||

Samhita : 6

Adhyaya :   24

Shloka :   24

ब्रह्मणो वचनं रक्षन्रक्षको जगतां प्रभुः ।। हृदानुग्रहमातन्वंस्तद्वधाय मनो दधत् ।। २५।।
brahmaṇo vacanaṃ rakṣanrakṣako jagatāṃ prabhuḥ || hṛdānugrahamātanvaṃstadvadhāya mano dadhat || 25||

Samhita : 6

Adhyaya :   24

Shloka :   25

कोपं कृत्वा परं शूली पादांगुष्ठेन लीलया।। महांभसि चकाराशु रथांगं रौद्रमद्भुतम्।। २६।।
kopaṃ kṛtvā paraṃ śūlī pādāṃguṣṭhena līlayā|| mahāṃbhasi cakārāśu rathāṃgaṃ raudramadbhutam|| 26||

Samhita : 6

Adhyaya :   24

Shloka :   26

कृत्वार्णवांभसि शितं भगवान्रथांगं स्मृत्वा जगत्त्रयमनेन हतं पुरारिः ।। दक्षान्धकांतकपुरत्रययज्ञहंता लोकत्रयांतककरः प्रहसन्नुवाच ।। २७।।
kṛtvārṇavāṃbhasi śitaṃ bhagavānrathāṃgaṃ smṛtvā jagattrayamanena hataṃ purāriḥ || dakṣāndhakāṃtakapuratrayayajñahaṃtā lokatrayāṃtakakaraḥ prahasannuvāca || 27||

Samhita : 6

Adhyaya :   24

Shloka :   27

महारुद्र उवाच ।।
पादेन निर्मितं चक्रं जलंधर महाम्भसि ।। बलवान्यदि चोद्धर्त्तुं तिष्ठ योद्धुं न चान्यथा ।। २८।।
pādena nirmitaṃ cakraṃ jalaṃdhara mahāmbhasi || balavānyadi coddharttuṃ tiṣṭha yoddhuṃ na cānyathā || 28||

Samhita : 6

Adhyaya :   24

Shloka :   28

सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः।। प्रदहन्निव चक्षुर्भ्यां प्राहालोक्य स शंकरम्।। २९।।
tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ|| pradahanniva cakṣurbhyāṃ prāhālokya sa śaṃkaram|| 29||

Samhita : 6

Adhyaya :   24

Shloka :   29

जलंधर उवाच।।
रेखामुद्धृत्य हत्वा च सगणं त्वां हि शंकर ।। हत्वा लोकान्सुरैस्सार्द्धं स्वभागं गरुडो यथा ।। 2.5.24.३०।।
rekhāmuddhṛtya hatvā ca sagaṇaṃ tvāṃ hi śaṃkara || hatvā lokānsuraissārddhaṃ svabhāgaṃ garuḍo yathā || 2.5.24.30||

Samhita : 6

Adhyaya :   24

Shloka :   30

हंतुं चराचरं सर्वं समर्थोऽहं सवासवम् ।। को महेश्वर मद्बाणैरभेद्यो भुवनत्रये।। ३१।।
haṃtuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam || ko maheśvara madbāṇairabhedyo bhuvanatraye|| 31||

Samhita : 6

Adhyaya :   24

Shloka :   31

बालभावेन भगवांतपसैव विनिर्जितः ।। ब्रह्मा बलिष्ठः स्थाने मे मुनिभिस्सुरपुंगवैः ।। ३२।।
bālabhāvena bhagavāṃtapasaiva vinirjitaḥ || brahmā baliṣṭhaḥ sthāne me munibhissurapuṃgavaiḥ || 32||

Samhita : 6

Adhyaya :   24

Shloka :   32

दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम् ।। तपसा किं त्वया रुद्र निर्जितो भगवानपि ।। ३३ ।।
dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram || tapasā kiṃ tvayā rudra nirjito bhagavānapi || 33 ||

Samhita : 6

Adhyaya :   24

Shloka :   33

इन्द्राग्नियमवित्तेशवायुवारीश्वरादयः ।। न सेहिरे यथा नागा गंधं पक्षिपतेरिव ।। ३४ ।।
indrāgniyamavitteśavāyuvārīśvarādayaḥ || na sehire yathā nāgā gaṃdhaṃ pakṣipateriva || 34 ||

Samhita : 6

Adhyaya :   24

Shloka :   34

न लब्धं दिवि भूमौ च वाहनं मम शंकर ।। समस्तान्पर्वतान्प्राप्य धर्षिताश्च गणेश्वराः ।। ३५।।
na labdhaṃ divi bhūmau ca vāhanaṃ mama śaṃkara || samastānparvatānprāpya dharṣitāśca gaṇeśvarāḥ || 35||

Samhita : 6

Adhyaya :   24

Shloka :   35

गिरीन्द्रो मन्दरः श्रीमान्नीलो मेरुस्सुशोभनः ।। धर्षितो बाहुदण्डेन कण्डा उत्सर्पणाय मे ।। ३६।।
girīndro mandaraḥ śrīmānnīlo merussuśobhanaḥ || dharṣito bāhudaṇḍena kaṇḍā utsarpaṇāya me || 36||

Samhita : 6

Adhyaya :   24

Shloka :   36

गंगा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ ।। अरोणां मम भृत्यैश्च जयो लब्धो दिवौकसात् ।। ३७ ।।
gaṃgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau || aroṇāṃ mama bhṛtyaiśca jayo labdho divaukasāt || 37 ||

Samhita : 6

Adhyaya :   24

Shloka :   37

वडवाया मुखं बद्धं गृहीत्वा तां करेण तु ।। तत्क्षणादेव सकलमेकार्णवमभूत्तदा ।। ३८ ।।
vaḍavāyā mukhaṃ baddhaṃ gṛhītvā tāṃ kareṇa tu || tatkṣaṇādeva sakalamekārṇavamabhūttadā || 38 ||

Samhita : 6

Adhyaya :   24

Shloka :   38

ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि ।। सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम् ।। ३९ ।।
airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari || saratho bhagavānindraḥ kṣiptaśca śatayojanam || 39 ||

Samhita : 6

Adhyaya :   24

Shloka :   39

गरुडोऽपि मया बद्धो नागपाशेन विष्णुना ।। उर्वश्याद्या मयानीता नार्यः कारागृहांतरम् ।। 2.5.24.४०।।
garuḍo'pi mayā baddho nāgapāśena viṣṇunā || urvaśyādyā mayānītā nāryaḥ kārāgṛhāṃtaram || 2.5.24.40||

Samhita : 6

Adhyaya :   24

Shloka :   40

मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणाम् ।। जलंधरं महादैत्यं सिंधुपुत्रं महाबलम् ।। ४१ ।।
māṃ na jānāsi rudra tvaṃ trailokyajayakāriṇām || jalaṃdharaṃ mahādaityaṃ siṃdhuputraṃ mahābalam || 41 ||

Samhita : 6

Adhyaya :   24

Shloka :   41

सनत्कुमार उवाच ।।
इत्युक्त्वाथ महादेवं तदा वारिधिनन्दनः ।। न चचाल न सस्मार निहतान्दानवान्युधि ।। ४२।।
ityuktvātha mahādevaṃ tadā vāridhinandanaḥ || na cacāla na sasmāra nihatāndānavānyudhi || 42||

Samhita : 6

Adhyaya :   24

Shloka :   42

दुर्मदेनाविनीतेन दोर्भ्यामास्फोट्य दोर्बलात् ।। तिरस्कृतो महादेवो वचनैः कटुकाक्षरैः ।। ४३।।
durmadenāvinītena dorbhyāmāsphoṭya dorbalāt || tiraskṛto mahādevo vacanaiḥ kaṭukākṣaraiḥ || 43||

Samhita : 6

Adhyaya :   24

Shloka :   43

तच्छ्रुत्वा दैत्यवचनममंगलमतीरितम् ।। विजहास महादेवाः परमं क्रोधमादधे।। ४४।।
tacchrutvā daityavacanamamaṃgalamatīritam || vijahāsa mahādevāḥ paramaṃ krodhamādadhe|| 44||

Samhita : 6

Adhyaya :   24

Shloka :   44

सुदर्शनाख्यं यच्चक्रं पदांगुष्ठविनिर्मितम्।। जग्राह तत्करे रुद्रस्तेन हंतुं समुद्यतः ।। ४५ ।।
sudarśanākhyaṃ yaccakraṃ padāṃguṣṭhavinirmitam|| jagrāha tatkare rudrastena haṃtuṃ samudyataḥ || 45 ||

Samhita : 6

Adhyaya :   24

Shloka :   45

सुदर्शनाख्यं तच्चक्रं चिक्षेप भगवान्हरः ।। कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ।। ४६ ।।
sudarśanākhyaṃ taccakraṃ cikṣepa bhagavānharaḥ || koṭisūryapratīkāśaṃ pralayānalasannibham || 46 ||

Samhita : 6

Adhyaya :   24

Shloka :   46

प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम् ।। जहार तच्छिरो वेगान्महदायतलोचनम् ।। ४७ ।।
pradahadrodasī vegāttadāsādya jalaṃdharam || jahāra tacchiro vegānmahadāyatalocanam || 47 ||

Samhita : 6

Adhyaya :   24

Shloka :   47

रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् ।। शिरश्चाप्यब्धिपुत्रस्य हाहाकारो महानभूत् ।। ४८ ।।
rathātkāyaḥ papātorvyāṃ nādayanvasudhātalam || śiraścāpyabdhiputrasya hāhākāro mahānabhūt || 48 ||

Samhita : 6

Adhyaya :   24

Shloka :   48

द्विधा पपात तद्देहो ह्यंजनाद्रिरिवाचलः ।। कुलिशेन यथा वारांनिधौ गिरिवरो द्विधा ।। ४९ ।।
dvidhā papāta taddeho hyaṃjanādririvācalaḥ || kuliśena yathā vārāṃnidhau girivaro dvidhā || 49 ||

Samhita : 6

Adhyaya :   24

Shloka :   49

तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् ।। ततस्समस्ता पृथिवी विकृताभून्मुनीश्वर ।। 2.5.24.५० ।।
tasya raudreṇa raktena sampūrṇamabhavajjagat || tatassamastā pṛthivī vikṛtābhūnmunīśvara || 2.5.24.50 ||

Samhita : 6

Adhyaya :   24

Shloka :   50

तद्रक्तमखिलं रुद्रनियोगान्मांसमेव च ।। महारौरवमासाद्य रक्तकुंडमभूदिह ।। ५१ ।।
tadraktamakhilaṃ rudraniyogānmāṃsameva ca || mahārauravamāsādya raktakuṃḍamabhūdiha || 51 ||

Samhita : 6

Adhyaya :   24

Shloka :   51

तत्तेजो निर्गतं देहाद्रुद्रे च लयमागमत् ।। वृन्दादेहोद्भवं यद्वद्गौर्य्यां हि विलयं गतम् ।। ५२।।
tattejo nirgataṃ dehādrudre ca layamāgamat || vṛndādehodbhavaṃ yadvadgauryyāṃ hi vilayaṃ gatam || 52||

Samhita : 6

Adhyaya :   24

Shloka :   52

जलंधरं हतं दृष्ट्वा देवगन्धर्वपन्नगाः ।। अभवन्सुप्रसन्नाश्च साधु देवेति चाब्रुवन् ।। ५३ ।।
jalaṃdharaṃ hataṃ dṛṣṭvā devagandharvapannagāḥ || abhavansuprasannāśca sādhu deveti cābruvan || 53 ||

Samhita : 6

Adhyaya :   24

Shloka :   53

सर्वे प्रसन्नतां याता देवसिद्धमुनीश्वराः ।। पुष्पवृष्टिं प्रकुर्वाणास्तद्यशो जगुरुच्चकैः ।। ५४ ।।
sarve prasannatāṃ yātā devasiddhamunīśvarāḥ || puṣpavṛṣṭiṃ prakurvāṇāstadyaśo jaguruccakaiḥ || 54 ||

Samhita : 6

Adhyaya :   24

Shloka :   54

देवांगना महामोदान्ननृतुः प्रेमविह्वलाः ।। कलस्वराः कलपदं किन्नरैस्सह संजगुः ।। ५५।।
devāṃganā mahāmodānnanṛtuḥ premavihvalāḥ || kalasvarāḥ kalapadaṃ kinnaraissaha saṃjaguḥ || 55||

Samhita : 6

Adhyaya :   24

Shloka :   55

दिशः प्रसेदुस्सर्वाश्च हते वृन्दापतौ मुने ।। ववुः पुण्यास्सुखस्पर्शा वायवस्त्रिविधा अपि ।। ५६ ।।
diśaḥ prasedussarvāśca hate vṛndāpatau mune || vavuḥ puṇyāssukhasparśā vāyavastrividhā api || 56 ||

Samhita : 6

Adhyaya :   24

Shloka :   56

चन्द्रमाः शीततां यातो रविस्तेपे सुतेजसा ।। अग्नयो जज्वलुश्शांता बभूव विकृतं नभः ।। ५७ ।।
candramāḥ śītatāṃ yāto ravistepe sutejasā || agnayo jajvaluśśāṃtā babhūva vikṛtaṃ nabhaḥ || 57 ||

Samhita : 6

Adhyaya :   24

Shloka :   57

एवं त्रैलोक्यमखिलं स्वास्थ्यमापाधिकं मुने ।। हतेऽब्धितनये तस्मिन्हरेणानतमूर्तिना ।। ५८ ।।
evaṃ trailokyamakhilaṃ svāsthyamāpādhikaṃ mune || hate'bdhitanaye tasminhareṇānatamūrtinā || 58 ||

Samhita : 6

Adhyaya :   24

Shloka :   58

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवर्णनं नाम चतुर्विशोऽध्यायः ।। २४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||

Samhita : 6

Adhyaya :   24

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In