Rudra Samhita - Yuddha Khanda

Adhyaya - 25

God's prayer to Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। सनत्कुमार उवाच ।।
अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा ।। तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ।। १।।
atha brahmādayo devā munayaścākhilāstathā || tuṣṭuvurdevadeveśaṃ vāgbhiriṣṭābhirānatāḥ || 1||

Samhita : 6

Adhyaya :   25

Shloka :   1

देवा ऊचुः ।।
देवदेव महादेव शरणागतवत्सल ।। साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ।। २।।
devadeva mahādeva śaraṇāgatavatsala || sādhusaukhyapradastvaṃ hi sarvadā bhaktaduḥkhahā || 2||

Samhita : 6

Adhyaya :   25

Shloka :   2

त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः ।। दुराराध्योऽसतां नाथ प्रसन्नस्सर्वदा भव ।। ३।
tvaṃ mahādbhutasallīlo bhaktigamyo durāsadaḥ || durārādhyo'satāṃ nātha prasannassarvadā bhava || 3|

Samhita : 6

Adhyaya :   25

Shloka :   3

वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः ।। यथामति महात्मानस्सर्वे गायंति सद्यशः ।। ४।।
vedo'pi mahimānaṃ te na jānāti hi tattvataḥ || yathāmati mahātmānassarve gāyaṃti sadyaśaḥ || 4||

Samhita : 6

Adhyaya :   25

Shloka :   4

माहात्म्यमतिगूढं ते सहस्रवदनादयः ।। सदा गायंति सुप्रीत्या पुनंति स्वगिरं हि ते ।। ५ ।।
māhātmyamatigūḍhaṃ te sahasravadanādayaḥ || sadā gāyaṃti suprītyā punaṃti svagiraṃ hi te || 5 ||

Samhita : 6

Adhyaya :   25

Shloka :   5

कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः ।। भक्तिगम्यस्सदा त्वं वा इति वेदा ब्रुवंति हि ।। ६ ।।
kṛpayā tava deveśa brahmajñānī bhavejjaḍaḥ || bhaktigamyassadā tvaṃ vā iti vedā bruvaṃti hi || 6 ||

Samhita : 6

Adhyaya :   25

Shloka :   6

त्वं वै दीनदयालुश्च सर्वत्र व्यापकस्सदा ।। आविर्भवसि सद्भक्त्या निर्विकारस्सतां गतिः ।। ७ ।।
tvaṃ vai dīnadayāluśca sarvatra vyāpakassadā || āvirbhavasi sadbhaktyā nirvikārassatāṃ gatiḥ || 7 ||

Samhita : 6

Adhyaya :   25

Shloka :   7

भक्त्यैव ते महेशान बहवस्सिद्धिमागताः ।। इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ।। ८ ।
bhaktyaiva te maheśāna bahavassiddhimāgatāḥ || iha sarvasukhaṃ bhuktvā duḥkhitā nirvikārataḥ || 8 |

Samhita : 6

Adhyaya :   25

Shloka :   8

पुरा यदुपतिर्भक्तो दाशार्हस्सिद्धिमागतः।। कलावती च तत्पत्नी भक्त्यैव परमां प्रभो।। ९।।
purā yadupatirbhakto dāśārhassiddhimāgataḥ|| kalāvatī ca tatpatnī bhaktyaiva paramāṃ prabho|| 9||

Samhita : 6

Adhyaya :   25

Shloka :   9

तथा मित्रसहो राजा मदयंती च तत्प्रिया।। भक्त्यैव तव देवेश कैवल्यं परमं ययौ ।। 2.5.25.१० ।।
tathā mitrasaho rājā madayaṃtī ca tatpriyā|| bhaktyaiva tava deveśa kaivalyaṃ paramaṃ yayau || 2.5.25.10 ||

Samhita : 6

Adhyaya :   25

Shloka :   10

सौमिनी नाम तनया कैकेयाग्रभुवस्तथा ।। तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ।। ११।।
sauminī nāma tanayā kaikeyāgrabhuvastathā || tava bhaktyā sukhaṃ prāpa paraṃ sadyogidurlabham || 11||

Samhita : 6

Adhyaya :   25

Shloka :   11

विमर्षणो नृपवरस्सप्तजन्मावधि प्रभो ।। भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम् ।। १२।।
vimarṣaṇo nṛpavarassaptajanmāvadhi prabho || bhuktvā bhogāṃśca vividhāṃstvadbhaktyā prāpa sadgatim || 12||

Samhita : 6

Adhyaya :   25

Shloka :   12

चन्द्रसेनो नृपवरस्त्वद्भक्त्या सर्वभोगभुक् ।। दुःखमुक्तः सुखं प्राप परमत्र परत्र च ।। १३।।
candraseno nṛpavarastvadbhaktyā sarvabhogabhuk || duḥkhamuktaḥ sukhaṃ prāpa paramatra paratra ca || 13||

Samhita : 6

Adhyaya :   25

Shloka :   13

गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम् ।परं सुखं महावीरशिष्यः प्राप परत्र वै ।। १४ ।।
gopīputraḥ śrīkaraste bhaktyā bhuktveha sadgatim |paraṃ sukhaṃ mahāvīraśiṣyaḥ prāpa paratra vai || 14 ||

Samhita : 6

Adhyaya :   25

Shloka :   14

त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः ।। धर्मगुप्तं राजपुत्रमतार्षीस्सुखिनं त्विह ।। ।। १५ ।।
tvaṃ satyarathabhūjānerduḥkhahartā gatipradaḥ || dharmaguptaṃ rājaputramatārṣīssukhinaṃ tviha || || 15 ||

Samhita : 6

Adhyaya :   25

Shloka :   15

तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो ।। त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ।। १६।।
tathā śucivrataṃ vipramadaridraṃ mahāprabho || tvadbhaktivartinaṃ mātrā jñāninaṃ kṛpayā'karoḥ || 16||

Samhita : 6

Adhyaya :   25

Shloka :   16

चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् ।। इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ।। १७ ।।
citravarmā nṛpavarastvadbhaktyā prāpa sadgatim || iha loke sadā bhuktvā bhogānamaradurlabhān || 17 ||

Samhita : 6

Adhyaya :   25

Shloka :   17

चन्द्रांगदो राजपुत्रस्सीमंतिन्या स्त्रिया सह ।। विहाय सकलं दुःखं सुखी प्राप महागतिम् ।। १८ ।।
candrāṃgado rājaputrassīmaṃtinyā striyā saha || vihāya sakalaṃ duḥkhaṃ sukhī prāpa mahāgatim || 18 ||

Samhita : 6

Adhyaya :   25

Shloka :   18

द्विजो मंदरनामापि वेश्यागामी खलोऽधमः ।। त्वद्भक्तः शिव संपूज्य तया सह गतिं गतः ।। १९।।
dvijo maṃdaranāmāpi veśyāgāmī khalo'dhamaḥ || tvadbhaktaḥ śiva saṃpūjya tayā saha gatiṃ gataḥ || 19||

Samhita : 6

Adhyaya :   25

Shloka :   19

भद्रायुस्ते नृपसुतस्सुखमाप गतव्यथः ।। त्वद्भक्तकृपया मात्रा गतिं च परमां प्रभो ।। 2.5.25.२०।।
bhadrāyuste nṛpasutassukhamāpa gatavyathaḥ || tvadbhaktakṛpayā mātrā gatiṃ ca paramāṃ prabho || 2.5.25.20||

Samhita : 6

Adhyaya :   25

Shloka :   20

सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया ।। विमुक्तोऽभूदपि सदा भक्ष्यभोजी महेश्वर।। २१ ।।
sarvastrībhoganirato durjanastava sevayā || vimukto'bhūdapi sadā bhakṣyabhojī maheśvara|| 21 ||

Samhita : 6

Adhyaya :   25

Shloka :   21

शंबरश्शंकरे भक्तश्चिताभस्मधरस्सदा ।। नियमाद्भस्मनश्शंभो स्वस्त्रिया ते पुरं गतः ।। २२ ।।
śaṃbaraśśaṃkare bhaktaścitābhasmadharassadā || niyamādbhasmanaśśaṃbho svastriyā te puraṃ gataḥ || 22 ||

Samhita : 6

Adhyaya :   25

Shloka :   22

भद्रसेनस्य तनयस्तथा मंत्रिसुतः प्रभो ।। सुधर्मशुभकर्माणौ सदा रुद्राक्षधारिणौ ।। २३ ।।
bhadrasenasya tanayastathā maṃtrisutaḥ prabho || sudharmaśubhakarmāṇau sadā rudrākṣadhāriṇau || 23 ||

Samhita : 6

Adhyaya :   25

Shloka :   23

त्वत्कृपातश्च तौ मुक्तावास्तां भुक्तेह सत्सुखम् ।। पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ।। २४।।
tvatkṛpātaśca tau muktāvāstāṃ bhukteha satsukham || pūrvajanmani yau kīśakukkuṭau rudrabhūṣaṇau || 24||

Samhita : 6

Adhyaya :   25

Shloka :   24

पिंगला च महानन्दा वेश्ये द्वे तव भक्तितः ।। सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ।। २५।।
piṃgalā ca mahānandā veśye dve tava bhaktitaḥ || sadgatiṃ prāpaturnātha bhaktoddhāraparāyaṇa || 25||

Samhita : 6

Adhyaya :   25

Shloka :   25

शारदा विप्रतनया बालवैधव्यमागता ।। तव भक्तेः प्रभावात्तु पुत्रसौभा ग्यवत्यभूत् ।। २६ ।।
śāradā vipratanayā bālavaidhavyamāgatā || tava bhakteḥ prabhāvāttu putrasaubhā gyavatyabhūt || 26 ||

Samhita : 6

Adhyaya :   25

Shloka :   26

बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया ।। वंचुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ।। २७ ।।
bindugo dvijamātro hi veśyābhogī ca tatpriyā || vaṃcukā tvadyaśaḥ śrutvā paramāṃ gatimāyayau || 27 ||

Samhita : 6

Adhyaya :   25

Shloka :   27

इत्यादि बहवस्सिद्धिं गता जीवास्तव प्रभो ।। भक्तिभावान्महेशान दीनबन्धो कृपालय ।। २८ ।।
ityādi bahavassiddhiṃ gatā jīvāstava prabho || bhaktibhāvānmaheśāna dīnabandho kṛpālaya || 28 ||

Samhita : 6

Adhyaya :   25

Shloka :   28

त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर ।। निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः ।। २९ ।।
tvaṃ paraḥ prakṛterbrahma puruṣātparameśvara || nirguṇastriguṇādhāro brahmaviṣṇuharātmakaḥ || 29 ||

Samhita : 6

Adhyaya :   25

Shloka :   29

नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः ।। वयं ब्रह्मादयस्सर्वे तव दासा महेश्वर ।। 2.5.25.३० ।।
nānākarmakaro nityaṃ nirvikāro'khileśvaraḥ || vayaṃ brahmādayassarve tava dāsā maheśvara || 2.5.25.30 ||

Samhita : 6

Adhyaya :   25

Shloka :   30

प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव ।। त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः ।। ३१ ।।
prasanno bhava deveśa rakṣāsmānsarvadā śiva || tvatprajāśca vayaṃ nātha sadā tvaccharaṇaṃ gatāḥ || 31 ||

Samhita : 6

Adhyaya :   25

Shloka :   31

सनत्कुमार उवाच ।।
इति स्तुत्वा च ते देवा ब्रह्माद्यास्समुनीश्वराः ।। तूष्णीं बभूवुर्हि तदा शिवांघ्रिद्वन्द्वचेतसः ।। ३२ ।।
iti stutvā ca te devā brahmādyāssamunīśvarāḥ || tūṣṇīṃ babhūvurhi tadā śivāṃghridvandvacetasaḥ || 32 ||

Samhita : 6

Adhyaya :   25

Shloka :   32

अथ शंभुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम्।। दत्त्वा वरान्वरान्सद्यस्तत्रैवांतर्दधे प्रभुः ।। ३३ ।।
atha śaṃbhurmaheśānaḥ śrutvā devastutiṃ śubhām|| dattvā varānvarānsadyastatraivāṃtardadhe prabhuḥ || 33 ||

Samhita : 6

Adhyaya :   25

Shloka :   33

देवास्सर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः ।। स्वं स्वं धाम ययुः प्रीता गायंतः शिवसद्यशः ।। ३४ ।।
devāssarve'pi muditā brahmādyā hataśatravaḥ || svaṃ svaṃ dhāma yayuḥ prītā gāyaṃtaḥ śivasadyaśaḥ || 34 ||

Samhita : 6

Adhyaya :   25

Shloka :   34

इदं परममाख्यानं जलंधरविमर्दनम् ।। महेशचरितं पुण्यं महाघौघविनाशनम् ।। ३५ ।।
idaṃ paramamākhyānaṃ jalaṃdharavimardanam || maheśacaritaṃ puṇyaṃ mahāghaughavināśanam || 35 ||

Samhita : 6

Adhyaya :   25

Shloka :   35

देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी ।। सर्वसौख्यप्रदा नित्यं महेशानंददायिनी ।। ३६ ।।
devastutiriyaṃ puṇyā sarvapāpapraṇāśinī || sarvasaukhyapradā nityaṃ maheśānaṃdadāyinī || 36 ||

Samhita : 6

Adhyaya :   25

Shloka :   36

यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् ।। भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात् ।। ३७ ।।
yaḥ paṭhetpāṭhayedvāpi samākhyānamidaṃ dvayam || bhuktveha paraṃ saukhyaṃ gāṇapatyamavāpnuyāt || 37 ||

Samhita : 6

Adhyaya :   25

Shloka :   37

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवस्तुतिवर्णनं नाम पंचविंशोऽध्यायः ।। २५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavadhopākhyāne devastutivarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 ||

Samhita : 6

Adhyaya :   25

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In