| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ॥ यच्छ्राविता महादिव्या कथेयं शांकरी शुभा ॥ १ ॥
brahmaputra namaste'stu dhanyastvaṃ śaivasattama .. yacchrāvitā mahādivyā katheyaṃ śāṃkarī śubhā .. 1 ..
इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने ॥ स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ॥ २ ॥
idānīṃ brūhi suprītyā caritaṃ vaiṣṇavaṃ mune .. sa vṛndāṃ mohayitvā tu kimakārṣītkuto gataḥ .. 2 ..
।। सनत्कुमार उवाच ।।
शृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम ॥ वैष्णवं चरितं शंभुचरिताढ्यं सुनिर्मलम् ॥ ३ ॥
śṛṇu vyāsa mahāprājña śaivapravara sattama .. vaiṣṇavaṃ caritaṃ śaṃbhucaritāḍhyaṃ sunirmalam .. 3 ..
मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः ॥ सुप्रसन्नोऽवदच्छंभुश्शरणागत वत्सलः ॥ ४ ॥
maunībhūteṣu deveṣu brahmādiṣu maheśvaraḥ .. suprasanno'vadacchaṃbhuśśaraṇāgata vatsalaḥ .. 4 ..
शंभुरुवाच ।।
ब्रह्मन्देववरास्सर्वे भवदर्थे मया हतः ॥ जलंधरो मदंशोपि सत्यं सत्यं वदाम्यहम् ॥ ५ ॥
brahmandevavarāssarve bhavadarthe mayā hataḥ .. jalaṃdharo madaṃśopi satyaṃ satyaṃ vadāmyaham .. 5 ..
सुखमापुर्न वा तातास्सत्यं ब्रूतामराः खलु ॥ भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ॥ ६ ॥
sukhamāpurna vā tātāssatyaṃ brūtāmarāḥ khalu .. bhavatkṛte hi me līlā nirvikārasya sarvadā .. 6 ..
सनत्कुमार उवाच ।।
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ॥ प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥ ७ ॥
atha brahmādayo devā harṣādutphullalocanāḥ .. praṇamya śirasā rudraṃ śaśaṃsurviṣṇuceṣṭitam .. 7 ..
।। देवा ऊचुः ।।
महादेव त्वया देवा रक्षिता श्शत्रुजाद्भयात् ॥ किंचिदन्यत्समुद्भूतं तत्र किं करवामहै ॥ ८ ॥
mahādeva tvayā devā rakṣitā śśatrujādbhayāt .. kiṃcidanyatsamudbhūtaṃ tatra kiṃ karavāmahai .. 8 ..
वृन्दां विमोहिता नाथ विष्णुना हि प्रयत्नतः ॥ भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ॥ ९ ॥
vṛndāṃ vimohitā nātha viṣṇunā hi prayatnataḥ .. bhasmībhūtā drutaṃ vahnau paramāṃ gatimāgatā .. 9 ..
वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ॥ तच्चिताभस्म संधारी तव मायाविमोहितः ॥ 2.5.26.१० ॥
vṛndālāvaṇyasaṃbhrāṃto viṣṇustiṣṭhati mohitaḥ .. taccitābhasma saṃdhārī tava māyāvimohitaḥ .. 2.5.26.10 ..
स सिद्धमुनिसंघैश्च बोधितोऽस्माभिरादरात् ॥ न बुध्यते हरिस्सोथ तव मायाविमोहितः ॥ ११ ॥
sa siddhamunisaṃghaiśca bodhito'smābhirādarāt .. na budhyate harissotha tava māyāvimohitaḥ .. 11 ..
कृपां कुरु महेशान विष्णुं बोधय बोधय ॥ त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ॥ १२ ॥
kṛpāṃ kuru maheśāna viṣṇuṃ bodhaya bodhaya .. tvadadhīnamidaṃ sarvaṃ prākṛtaṃ sacarācaram .. 12 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् ॥ प्रत्युवाच महालीलस्स्वच्छन्दस्तान्कृतांजलीन् ॥ १३ ॥
ityākarṇya maheśo hi vacanaṃ tridivaukasām .. pratyuvāca mahālīlassvacchandastānkṛtāṃjalīn .. 13 ..
महेश उवाच ।।
हे ब्रह्मन्हे सुरास्सर्वे मद्वाक्यं शृणुतादरात् ॥ मोहिनी सर्वलोकानां मम माया दुरत्यया ॥ १४॥
he brahmanhe surāssarve madvākyaṃ śṛṇutādarāt .. mohinī sarvalokānāṃ mama māyā duratyayā .. 14..
तदधीनं जगत्सर्वं यद्देवासुरमानुषम् ॥ तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ॥ १५ ॥
tadadhīnaṃ jagatsarvaṃ yaddevāsuramānuṣam .. tayaiva mohito viṣṇuḥ kāmādhīno'bhavaddhariḥ .. 15 ..
उमाख्या सा महादेवी त्रिदेवजननी परा ॥ मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ॥ १६॥
umākhyā sā mahādevī tridevajananī parā .. mūlaprakṛtirākhyātā surāmā girijātmikā .. 16..
गच्छध्वं शरणा देवा विष्णुमोहापनुत्तये ॥ शरण्यां मोहिनीमायां शिवाख्यां सर्वकामदाम् ॥ १७॥
gacchadhvaṃ śaraṇā devā viṣṇumohāpanuttaye .. śaraṇyāṃ mohinīmāyāṃ śivākhyāṃ sarvakāmadām .. 17..
स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् ॥ सुप्रसन्ना यदि च सा सर्वकार्यं करिष्यति ॥ १८॥
stutiṃ kuruta tasyāśca macchaktestoṣakāriṇīm .. suprasannā yadi ca sā sarvakāryaṃ kariṣyati .. 18..
सनत्कुमार उवाच ।।
इत्युक्त्वा तान्सुराञ्शंभुः पञ्चास्यो भगवान्हरः ॥ अंतर्दधे द्रुतं व्यास सर्वैश्च स्वगणैस्सह ॥ १९॥
ityuktvā tānsurāñśaṃbhuḥ pañcāsyo bhagavānharaḥ .. aṃtardadhe drutaṃ vyāsa sarvaiśca svagaṇaissaha .. 19..
देवाश्च शासनाच्छंभोर्ब्रह्माद्या हि सवासवा ॥ मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्॥ 2.5.26.२०॥
devāśca śāsanācchaṃbhorbrahmādyā hi savāsavā .. manasā tuṣṭuvurmūlaprakṛtiṃ bhaktavatsalām.. 2.5.26.20..
देवा ऊचुः ।।
यदुद्भवास्सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधान कारका ॥ यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ॥ २१॥
yadudbhavāssattvarajastamoguṇāḥ sargasthitidhvaṃsavidhāna kārakā .. yadicchayā viśvamidaṃ bhavābhavau tanoti mūlaprakṛtiṃ natāḥ sma tām .. 21..
पाहि त्रयोविंशगुणान्सुशब्दिताञ्जगत्यशेषे समधिष्ठिता परा ॥ यद्रूपकर्माणिजगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ॥ २२॥
pāhi trayoviṃśaguṇānsuśabditāñjagatyaśeṣe samadhiṣṭhitā parā .. yadrūpakarmāṇijagattrayo'pi te vidurna mūlaprakṛtiṃ natāḥ sma tām .. 22..
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसंभवादीन् ॥ न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम्॥ २३॥
yadbhaktiyuktāḥ puruṣāstu nityaṃ dāridryamohātyayasaṃbhavādīn .. na prāpnuvaṃtyeva hi bhaktavatsalāṃ sadaiva mūlaprakṛtiṃ natāḥ sma tām.. 23..
कुरु कार्यं महादेवि देवानां नः परेश्वरि ॥ विष्णुमोहं ह शिवे दुर्गे देवि नमोऽस्तु ते ॥ २४॥
kuru kāryaṃ mahādevi devānāṃ naḥ pareśvari .. viṣṇumohaṃ ha śive durge devi namo'stu te .. 24..
जलंधरस्य शंभोश्च रणे कैलासवासिनः ॥ प्रवृत्ते तद्वधार्थाय गौरीशासनतश्शिवे ॥ २५ ॥
jalaṃdharasya śaṃbhośca raṇe kailāsavāsinaḥ .. pravṛtte tadvadhārthāya gaurīśāsanataśśive .. 25 ..
वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ॥ स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ॥ २६॥
vṛndā vimohitā devi viṣṇunā hi prayatnataḥ .. svavṛṣāttyājitā vahnau bhasmībhūtā gatiṃ gatā .. 26..
जलंधरो हतो युद्धे तद्भयान्मो चिता वयम् ॥ गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ॥ २७ ॥
jalaṃdharo hato yuddhe tadbhayānmo citā vayam .. giriśena kṛpāṃ kṛtvā bhaktānugrahakāriṇā .. 27 ..
तदाज्ञया वयं सर्वे शरणं ते समागताः ॥ त्वं हि शंभुर्युवां देवि भक्तोद्धारपरायणौ ॥ २८ ॥
tadājñayā vayaṃ sarve śaraṇaṃ te samāgatāḥ .. tvaṃ hi śaṃbhuryuvāṃ devi bhaktoddhāraparāyaṇau .. 28 ..
वृन्दालावण्यसंभ्रातो विष्णुस्तिष्ठति तत्र वै ॥ तच्चिताभस्मसंधारी ज्ञानभ्रष्टो विमोहितः ॥ २९॥
vṛndālāvaṇyasaṃbhrāto viṣṇustiṣṭhati tatra vai .. taccitābhasmasaṃdhārī jñānabhraṣṭo vimohitaḥ .. 29..
संसिद्धसुरसंघैश्च बोधितोऽपि महेश्वरि ॥ न बुध्यते हरिस्सोथ तव मायाविमोहितः ॥ 2.5.26.३०॥
saṃsiddhasurasaṃghaiśca bodhito'pi maheśvari .. na budhyate harissotha tava māyāvimohitaḥ .. 2.5.26.30..
कृपां कुरु महादेवि हरिं बोधय बोधय ।यथा स्वलोकं पायात्स सुचित्तस्सुरकार्यकृत् ॥ ३१ ॥
kṛpāṃ kuru mahādevi hariṃ bodhaya bodhaya .yathā svalokaṃ pāyātsa sucittassurakāryakṛt .. 31 ..
इति स्तुवंतस्ते देवास्तेजोमंडलमास्थितम् ॥ ददृशुर्गगने तत्र ज्वालाव्याप्ता दिगंतरम्॥ ३२ ॥
iti stuvaṃtaste devāstejomaṃḍalamāsthitam .. dadṛśurgagane tatra jvālāvyāptā digaṃtaram.. 32 ..
तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः ॥ अमराश्शुश्रुवुर्व्यास कामदां व्योमचारिणीम् ॥ ३३ ॥
tanmadhyādbhāratīṃ sarve brahmādyāśca savāsavāḥ .. amarāśśuśruvurvyāsa kāmadāṃ vyomacāriṇīm .. 33 ..
आकाशवाण्युवाच ।।
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ॥ गौरी लक्ष्मीः सुरा ज्योती रजस्सत्त्वतमोगुणैः ॥ ३४ ।
ahameva tridhā bhinnā tiṣṭhāmi trividhairguṇaiḥ .. gaurī lakṣmīḥ surā jyotī rajassattvatamoguṇaiḥ .. 34 .
तत्र गच्छत यूयं वै तासामंतिक आदरात्॥ मदाज्ञया प्रसन्नास्ता विधास्यंते तदीप्सितम् ॥ ३५॥
tatra gacchata yūyaṃ vai tāsāmaṃtika ādarāt.. madājñayā prasannāstā vidhāsyaṃte tadīpsitam .. 35..
सनत्कुमार उवाच।।
शृण्वतामिति तां वाचमंतर्द्धानमगान्महः ॥ देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने॥ ३६॥
śṛṇvatāmiti tāṃ vācamaṃtarddhānamagānmahaḥ .. devānāṃ vismayotphullanetrāṇāṃ tattadā mune.. 36..
ततस्सवेंऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात्॥ गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः॥ ३७॥
tatassaveṃ'pi te devāḥ śrutvā tadvākyamādarāt.. gaurīṃ lakṣmīṃ surāṃ caiva nemustadvākyacoditāḥ.. 37..
तुष्टुवुश्च महाभक्त्या देवीस्तास्सकलास्सुराः॥ नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः ॥ ३८॥
tuṣṭuvuśca mahābhaktyā devīstāssakalāssurāḥ.. nānāvidhābhirvāgbhiste brahmādyā natamastakāḥ .. 38..
ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः ॥ महाद्भुतैस्स्वतेजोभिर्भासयंत्यो दिगंतरम् ॥ ३९॥
tato'raṃ vyāsa devyastā āvirbhūtāśca tatpuraḥ .. mahādbhutaissvatejobhirbhāsayaṃtyo digaṃtaram .. 39..
अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा॥ प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन्॥ 2.5.26.४०॥
atha tā amarā dṛṣṭvā suprasannena cetasā.. praṇamya tuṣṭuvurbhaktyā svakāryaṃ ca nyavedayan.. 2.5.26.40..
ततश्चैतास्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलः ॥ बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम् ॥ ४१॥
tataścaitāssurāndṛṣṭvā praṇatānbhaktavatsalaḥ .. bījāni pradadustebhyo vākyamūcuśca sādaram .. 41..
देव्य ऊचुः।।
इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति॥ निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ॥ ४२॥
imāni tatra bījāni viṣṇuryatrāvatiṣṭhati.. nirvapadhvaṃ tataḥ kāryaṃ bhavatāṃ siddhimeṣyati .. 42..
सनत्कुमार उवाच ।।
इत्युक्त्वा तास्ततो देव्योंतर्हिता अभवन्मुने॥ रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः ॥ ४३॥
ityuktvā tāstato devyoṃtarhitā abhavanmune.. rudraviṣṇuvidhīnāṃ hi śaktayastriguṇātmikāḥ .. 43..
ततस्तुष्टाः सुरास्सर्वे ब्रह्माद्याश्च सवासवाः ॥ तानि बीजानि संगृह्य ययुर्यत्र हरिः स्थितः॥ ४४॥
tatastuṣṭāḥ surāssarve brahmādyāśca savāsavāḥ .. tāni bījāni saṃgṛhya yayuryatra hariḥ sthitaḥ.. 44..
वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः॥ स्मृत्वा तास्संस्थितास्तत्र शिवशक्त्यंशका मुने॥ ४५॥
vṛndācitābhūmitale cikṣipustāni te surāḥ.. smṛtvā tāssaṃsthitāstatra śivaśaktyaṃśakā mune.. 45..
निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन्॥ धात्री च मालती चैव तुलसी च मुनीश्वर ॥ ४६ ॥
nikṣiptebhyaśca bījebhyo vanaspatyastrayo'bhavan.. dhātrī ca mālatī caiva tulasī ca munīśvara .. 46 ..
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ॥ गौरीभवा च तुलसी तमस्सत्त्वरजोगुणाः ॥ ४७॥
dhātryudbhavā smṛtā dhātrī mābhavā mālatī smṛtā .. gaurībhavā ca tulasī tamassattvarajoguṇāḥ .. 47..
विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने ॥ उदतिष्ठत्तदा तासु रागातिशयविभ्रमात् ॥ ४८ ॥
viṣṇurvanaspatīrdṛṣṭvā tadā strīrūpiṇīrmune .. udatiṣṭhattadā tāsu rāgātiśayavibhramāt .. 48 ..
दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा ॥ तं चापि तुलसी धात्री रागेणैवावलोकताम् ॥ ४९ ॥
dṛṣṭvā sa yācate mohātkāmāsaktena cetasā .. taṃ cāpi tulasī dhātrī rāgeṇaivāvalokatām .. 49 ..
यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् ॥ तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत्॥ 2.5.26.५०॥
yacca bījaṃ purā lakṣmyā māyayaiva samarpitam .. tasmāttadudbhavā nārī tasminnīrṣyāparābhavat.. 2.5.26.50..
अतस्सा बर्बरीत्याख्यामवापातीव गर्हिताम् ॥ धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ॥ ५१॥
atassā barbarītyākhyāmavāpātīva garhitām .. dhātrītulasyau tadrāgāttasya prītiprade sadā .. 51..
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ॥ वैकुंठमगमत्तुष्टस्सर्वदेवैर्नमस्कृतः ॥
tato vismṛtaduḥkho'sau viṣṇustābhyāṃ sahaiva tu .. vaikuṃṭhamagamattuṣṭassarvadevairnamaskṛtaḥ ..
कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा ॥ सर्वदेवप्रियाज्ञेया विष्णोश्चैव विशेषतः ॥ ५३॥
kārtike māsi viprendra dhātrī ca tulasī sadā .. sarvadevapriyājñeyā viṣṇoścaiva viśeṣataḥ .. 53..
तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने ॥ त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा ॥ ५४॥
tatrāpi tulasī dhanyātīva śreṣṭhā mahāmune .. tyaktvā gaṇeśaṃ sarveṣāṃ prītidā sarvakāmadā .. 54..
वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः॥ नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः ॥ ५५॥
vaikuṇṭhasthaṃ hariṃ dṛṣṭvā brahmendrādyāśca te'marāḥ.. natvā stutvā mahāviṣṇuṃ svasvadhāmāni vai yayuḥ .. 55..
वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहस्सुबोधवान्॥ सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरञ्छिवम् ॥ ५६॥
vaikuṇṭho'pi svalokastho bhraṣṭamohassubodhavān.. sukhī cābhūnmuniśreṣṭha pūrvavatsaṃsmarañchivam .. 56..
इत्याख्यानमघोघघ्नं सर्वकामप्रदं नृणाम् ॥ सर्व कामविकारघ्नं सर्वविज्ञानवर्द्धनम्॥ ५७॥
ityākhyānamaghoghaghnaṃ sarvakāmapradaṃ nṛṇām .. sarva kāmavikāraghnaṃ sarvavijñānavarddhanam.. 57..
य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमन्॥ शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ॥ ५८॥
ya idaṃ hi paṭhennityaṃ pāṭhayedvāpi bhaktiman.. śṛṇuyācchrāvayedvāpi sa yāti paramāṃ gatim .. 58..
पठित्वा य इदं धीमानाख्यानं परमोत्तमम्॥ संग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः॥ ५९॥
paṭhitvā ya idaṃ dhīmānākhyānaṃ paramottamam.. saṃgrāmaṃ praviśedvīro vijayī syānna saṃśayaḥ.. 59..
विप्राणां ब्रह्मविद्यादं सत्रियाणां जयप्रदम्॥ वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम्॥ 2.5.26.६०॥
viprāṇāṃ brahmavidyādaṃ satriyāṇāṃ jayapradam.. vaiśyānāṃ sarvadhanadaṃ śūdrāṇāṃ sukhadaṃ tvidam.. 2.5.26.60..
शंभुभक्तिप्रदं व्यास सर्वेषां पापनाशनम्॥ इहलोके परत्रापि सदा सद्गतिदायकम्॥ ६१॥
śaṃbhubhaktipradaṃ vyāsa sarveṣāṃ pāpanāśanam.. ihaloke paratrāpi sadā sadgatidāyakam.. 61..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ॥ २६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavadhānaṃtaradevīstutiviṣṇumohavidhvaṃsavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ .. 26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In