Rudra Samhita - Yuddha Khanda

Adhyaya - 26

Vanishing of Vishnu's delusion

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ।। यच्छ्राविता महादिव्या कथेयं शांकरी शुभा ।। १ ।।
brahmaputra namaste'stu dhanyastvaṃ śaivasattama || yacchrāvitā mahādivyā katheyaṃ śāṃkarī śubhā || 1 ||

Samhita : 6

Adhyaya :   26

Shloka :   1

इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने ।। स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ।। २ ।।
idānīṃ brūhi suprītyā caritaṃ vaiṣṇavaṃ mune || sa vṛndāṃ mohayitvā tu kimakārṣītkuto gataḥ || 2 ||

Samhita : 6

Adhyaya :   26

Shloka :   2

।। सनत्कुमार उवाच ।।
शृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम ।। वैष्णवं चरितं शंभुचरिताढ्यं सुनिर्मलम् ।। ३ ।।
śṛṇu vyāsa mahāprājña śaivapravara sattama || vaiṣṇavaṃ caritaṃ śaṃbhucaritāḍhyaṃ sunirmalam || 3 ||

Samhita : 6

Adhyaya :   26

Shloka :   3

मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः ।। सुप्रसन्नोऽवदच्छंभुश्शरणागत वत्सलः ।। ४ ।।
maunībhūteṣu deveṣu brahmādiṣu maheśvaraḥ || suprasanno'vadacchaṃbhuśśaraṇāgata vatsalaḥ || 4 ||

Samhita : 6

Adhyaya :   26

Shloka :   4

शंभुरुवाच ।।
ब्रह्मन्देववरास्सर्वे भवदर्थे मया हतः ।। जलंधरो मदंशोपि सत्यं सत्यं वदाम्यहम् ।। ५ ।।
brahmandevavarāssarve bhavadarthe mayā hataḥ || jalaṃdharo madaṃśopi satyaṃ satyaṃ vadāmyaham || 5 ||

Samhita : 6

Adhyaya :   26

Shloka :   5

सुखमापुर्न वा तातास्सत्यं ब्रूतामराः खलु ।। भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ।। ६ ।।
sukhamāpurna vā tātāssatyaṃ brūtāmarāḥ khalu || bhavatkṛte hi me līlā nirvikārasya sarvadā || 6 ||

Samhita : 6

Adhyaya :   26

Shloka :   6

सनत्कुमार उवाच ।।
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ।। प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ।। ७ ।।
atha brahmādayo devā harṣādutphullalocanāḥ || praṇamya śirasā rudraṃ śaśaṃsurviṣṇuceṣṭitam || 7 ||

Samhita : 6

Adhyaya :   26

Shloka :   7

।। देवा ऊचुः ।।
महादेव त्वया देवा रक्षिता श्शत्रुजाद्भयात् ।। किंचिदन्यत्समुद्भूतं तत्र किं करवामहै ।। ८ ।।
mahādeva tvayā devā rakṣitā śśatrujādbhayāt || kiṃcidanyatsamudbhūtaṃ tatra kiṃ karavāmahai || 8 ||

Samhita : 6

Adhyaya :   26

Shloka :   8

वृन्दां विमोहिता नाथ विष्णुना हि प्रयत्नतः ।। भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ।। ९ ।।
vṛndāṃ vimohitā nātha viṣṇunā hi prayatnataḥ || bhasmībhūtā drutaṃ vahnau paramāṃ gatimāgatā || 9 ||

Samhita : 6

Adhyaya :   26

Shloka :   9

वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ।। तच्चिताभस्म संधारी तव मायाविमोहितः ।। 2.5.26.१० ।।
vṛndālāvaṇyasaṃbhrāṃto viṣṇustiṣṭhati mohitaḥ || taccitābhasma saṃdhārī tava māyāvimohitaḥ || 2.5.26.10 ||

Samhita : 6

Adhyaya :   26

Shloka :   10

स सिद्धमुनिसंघैश्च बोधितोऽस्माभिरादरात् ।। न बुध्यते हरिस्सोथ तव मायाविमोहितः ।। ११ ।।
sa siddhamunisaṃghaiśca bodhito'smābhirādarāt || na budhyate harissotha tava māyāvimohitaḥ || 11 ||

Samhita : 6

Adhyaya :   26

Shloka :   11

कृपां कुरु महेशान विष्णुं बोधय बोधय ।। त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ।। १२ ।।
kṛpāṃ kuru maheśāna viṣṇuṃ bodhaya bodhaya || tvadadhīnamidaṃ sarvaṃ prākṛtaṃ sacarācaram || 12 ||

Samhita : 6

Adhyaya :   26

Shloka :   12

सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् ।। प्रत्युवाच महालीलस्स्वच्छन्दस्तान्कृतांजलीन् ।। १३ ।।
ityākarṇya maheśo hi vacanaṃ tridivaukasām || pratyuvāca mahālīlassvacchandastānkṛtāṃjalīn || 13 ||

Samhita : 6

Adhyaya :   26

Shloka :   13

महेश उवाच ।।
हे ब्रह्मन्हे सुरास्सर्वे मद्वाक्यं शृणुतादरात् ।। मोहिनी सर्वलोकानां मम माया दुरत्यया ।। १४।।
he brahmanhe surāssarve madvākyaṃ śṛṇutādarāt || mohinī sarvalokānāṃ mama māyā duratyayā || 14||

Samhita : 6

Adhyaya :   26

Shloka :   14

तदधीनं जगत्सर्वं यद्देवासुरमानुषम् ।। तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ।। १५ ।।
tadadhīnaṃ jagatsarvaṃ yaddevāsuramānuṣam || tayaiva mohito viṣṇuḥ kāmādhīno'bhavaddhariḥ || 15 ||

Samhita : 6

Adhyaya :   26

Shloka :   15

उमाख्या सा महादेवी त्रिदेवजननी परा ।। मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ।। १६।।
umākhyā sā mahādevī tridevajananī parā || mūlaprakṛtirākhyātā surāmā girijātmikā || 16||

Samhita : 6

Adhyaya :   26

Shloka :   16

गच्छध्वं शरणा देवा विष्णुमोहापनुत्तये ।। शरण्यां मोहिनीमायां शिवाख्यां सर्वकामदाम् ।। १७।।
gacchadhvaṃ śaraṇā devā viṣṇumohāpanuttaye || śaraṇyāṃ mohinīmāyāṃ śivākhyāṃ sarvakāmadām || 17||

Samhita : 6

Adhyaya :   26

Shloka :   17

स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् ।। सुप्रसन्ना यदि च सा सर्वकार्यं करिष्यति ।। १८।।
stutiṃ kuruta tasyāśca macchaktestoṣakāriṇīm || suprasannā yadi ca sā sarvakāryaṃ kariṣyati || 18||

Samhita : 6

Adhyaya :   26

Shloka :   18

सनत्कुमार उवाच ।।
इत्युक्त्वा तान्सुराञ्शंभुः पञ्चास्यो भगवान्हरः ।। अंतर्दधे द्रुतं व्यास सर्वैश्च स्वगणैस्सह ।। १९।।
ityuktvā tānsurāñśaṃbhuḥ pañcāsyo bhagavānharaḥ || aṃtardadhe drutaṃ vyāsa sarvaiśca svagaṇaissaha || 19||

Samhita : 6

Adhyaya :   26

Shloka :   19

देवाश्च शासनाच्छंभोर्ब्रह्माद्या हि सवासवा ।। मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्।। 2.5.26.२०।।
devāśca śāsanācchaṃbhorbrahmādyā hi savāsavā || manasā tuṣṭuvurmūlaprakṛtiṃ bhaktavatsalām|| 2.5.26.20||

Samhita : 6

Adhyaya :   26

Shloka :   20

देवा ऊचुः ।।
यदुद्भवास्सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधान कारका ।। यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ।। २१।।
yadudbhavāssattvarajastamoguṇāḥ sargasthitidhvaṃsavidhāna kārakā || yadicchayā viśvamidaṃ bhavābhavau tanoti mūlaprakṛtiṃ natāḥ sma tām || 21||

Samhita : 6

Adhyaya :   26

Shloka :   21

पाहि त्रयोविंशगुणान्सुशब्दिताञ्जगत्यशेषे समधिष्ठिता परा ।। यद्रूपकर्माणिजगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ।। २२।।
pāhi trayoviṃśaguṇānsuśabditāñjagatyaśeṣe samadhiṣṭhitā parā || yadrūpakarmāṇijagattrayo'pi te vidurna mūlaprakṛtiṃ natāḥ sma tām || 22||

Samhita : 6

Adhyaya :   26

Shloka :   22

यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसंभवादीन् ।। न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम्।। २३।।
yadbhaktiyuktāḥ puruṣāstu nityaṃ dāridryamohātyayasaṃbhavādīn || na prāpnuvaṃtyeva hi bhaktavatsalāṃ sadaiva mūlaprakṛtiṃ natāḥ sma tām|| 23||

Samhita : 6

Adhyaya :   26

Shloka :   23

कुरु कार्यं महादेवि देवानां नः परेश्वरि ।। विष्णुमोहं ह शिवे दुर्गे देवि नमोऽस्तु ते ।। २४।।
kuru kāryaṃ mahādevi devānāṃ naḥ pareśvari || viṣṇumohaṃ ha śive durge devi namo'stu te || 24||

Samhita : 6

Adhyaya :   26

Shloka :   24

जलंधरस्य शंभोश्च रणे कैलासवासिनः ।। प्रवृत्ते तद्वधार्थाय गौरीशासनतश्शिवे ।। २५ ।।
jalaṃdharasya śaṃbhośca raṇe kailāsavāsinaḥ || pravṛtte tadvadhārthāya gaurīśāsanataśśive || 25 ||

Samhita : 6

Adhyaya :   26

Shloka :   25

वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ।। स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ।। २६।।
vṛndā vimohitā devi viṣṇunā hi prayatnataḥ || svavṛṣāttyājitā vahnau bhasmībhūtā gatiṃ gatā || 26||

Samhita : 6

Adhyaya :   26

Shloka :   26

जलंधरो हतो युद्धे तद्भयान्मो चिता वयम् ।। गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ।। २७ ।।
jalaṃdharo hato yuddhe tadbhayānmo citā vayam || giriśena kṛpāṃ kṛtvā bhaktānugrahakāriṇā || 27 ||

Samhita : 6

Adhyaya :   26

Shloka :   27

तदाज्ञया वयं सर्वे शरणं ते समागताः ।। त्वं हि शंभुर्युवां देवि भक्तोद्धारपरायणौ ।। २८ ।।
tadājñayā vayaṃ sarve śaraṇaṃ te samāgatāḥ || tvaṃ hi śaṃbhuryuvāṃ devi bhaktoddhāraparāyaṇau || 28 ||

Samhita : 6

Adhyaya :   26

Shloka :   28

वृन्दालावण्यसंभ्रातो विष्णुस्तिष्ठति तत्र वै ।। तच्चिताभस्मसंधारी ज्ञानभ्रष्टो विमोहितः ।। २९।।
vṛndālāvaṇyasaṃbhrāto viṣṇustiṣṭhati tatra vai || taccitābhasmasaṃdhārī jñānabhraṣṭo vimohitaḥ || 29||

Samhita : 6

Adhyaya :   26

Shloka :   29

संसिद्धसुरसंघैश्च बोधितोऽपि महेश्वरि ।। न बुध्यते हरिस्सोथ तव मायाविमोहितः ।। 2.5.26.३०।।
saṃsiddhasurasaṃghaiśca bodhito'pi maheśvari || na budhyate harissotha tava māyāvimohitaḥ || 2.5.26.30||

Samhita : 6

Adhyaya :   26

Shloka :   30

कृपां कुरु महादेवि हरिं बोधय बोधय ।यथा स्वलोकं पायात्स सुचित्तस्सुरकार्यकृत् ।। ३१ ।।
kṛpāṃ kuru mahādevi hariṃ bodhaya bodhaya |yathā svalokaṃ pāyātsa sucittassurakāryakṛt || 31 ||

Samhita : 6

Adhyaya :   26

Shloka :   31

इति स्तुवंतस्ते देवास्तेजोमंडलमास्थितम् ।। ददृशुर्गगने तत्र ज्वालाव्याप्ता दिगंतरम्।। ३२ ।।
iti stuvaṃtaste devāstejomaṃḍalamāsthitam || dadṛśurgagane tatra jvālāvyāptā digaṃtaram|| 32 ||

Samhita : 6

Adhyaya :   26

Shloka :   32

तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः ।। अमराश्शुश्रुवुर्व्यास कामदां व्योमचारिणीम् ।। ३३ ।।
tanmadhyādbhāratīṃ sarve brahmādyāśca savāsavāḥ || amarāśśuśruvurvyāsa kāmadāṃ vyomacāriṇīm || 33 ||

Samhita : 6

Adhyaya :   26

Shloka :   33

आकाशवाण्युवाच ।।
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ।। गौरी लक्ष्मीः सुरा ज्योती रजस्सत्त्वतमोगुणैः ।। ३४ ।
ahameva tridhā bhinnā tiṣṭhāmi trividhairguṇaiḥ || gaurī lakṣmīḥ surā jyotī rajassattvatamoguṇaiḥ || 34 |

Samhita : 6

Adhyaya :   26

Shloka :   34

तत्र गच्छत यूयं वै तासामंतिक आदरात्।। मदाज्ञया प्रसन्नास्ता विधास्यंते तदीप्सितम् ।। ३५।।
tatra gacchata yūyaṃ vai tāsāmaṃtika ādarāt|| madājñayā prasannāstā vidhāsyaṃte tadīpsitam || 35||

Samhita : 6

Adhyaya :   26

Shloka :   35

सनत्कुमार उवाच।।
शृण्वतामिति तां वाचमंतर्द्धानमगान्महः ।। देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने।। ३६।।
śṛṇvatāmiti tāṃ vācamaṃtarddhānamagānmahaḥ || devānāṃ vismayotphullanetrāṇāṃ tattadā mune|| 36||

Samhita : 6

Adhyaya :   26

Shloka :   36

ततस्सवेंऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात्।। गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः।। ३७।।
tatassaveṃ'pi te devāḥ śrutvā tadvākyamādarāt|| gaurīṃ lakṣmīṃ surāṃ caiva nemustadvākyacoditāḥ|| 37||

Samhita : 6

Adhyaya :   26

Shloka :   37

तुष्टुवुश्च महाभक्त्या देवीस्तास्सकलास्सुराः।। नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः ।। ३८।।
tuṣṭuvuśca mahābhaktyā devīstāssakalāssurāḥ|| nānāvidhābhirvāgbhiste brahmādyā natamastakāḥ || 38||

Samhita : 6

Adhyaya :   26

Shloka :   38

ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः ।। महाद्भुतैस्स्वतेजोभिर्भासयंत्यो दिगंतरम् ।। ३९।।
tato'raṃ vyāsa devyastā āvirbhūtāśca tatpuraḥ || mahādbhutaissvatejobhirbhāsayaṃtyo digaṃtaram || 39||

Samhita : 6

Adhyaya :   26

Shloka :   39

अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा।। प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन्।। 2.5.26.४०।।
atha tā amarā dṛṣṭvā suprasannena cetasā|| praṇamya tuṣṭuvurbhaktyā svakāryaṃ ca nyavedayan|| 2.5.26.40||

Samhita : 6

Adhyaya :   26

Shloka :   40

ततश्चैतास्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलः ।। बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम् ।। ४१।।
tataścaitāssurāndṛṣṭvā praṇatānbhaktavatsalaḥ || bījāni pradadustebhyo vākyamūcuśca sādaram || 41||

Samhita : 6

Adhyaya :   26

Shloka :   41

देव्य ऊचुः।।
इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति।। निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ।। ४२।।
imāni tatra bījāni viṣṇuryatrāvatiṣṭhati|| nirvapadhvaṃ tataḥ kāryaṃ bhavatāṃ siddhimeṣyati || 42||

Samhita : 6

Adhyaya :   26

Shloka :   42

सनत्कुमार उवाच ।।
इत्युक्त्वा तास्ततो देव्योंतर्हिता अभवन्मुने।। रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः ।। ४३।।
ityuktvā tāstato devyoṃtarhitā abhavanmune|| rudraviṣṇuvidhīnāṃ hi śaktayastriguṇātmikāḥ || 43||

Samhita : 6

Adhyaya :   26

Shloka :   43

ततस्तुष्टाः सुरास्सर्वे ब्रह्माद्याश्च सवासवाः ।। तानि बीजानि संगृह्य ययुर्यत्र हरिः स्थितः।। ४४।।
tatastuṣṭāḥ surāssarve brahmādyāśca savāsavāḥ || tāni bījāni saṃgṛhya yayuryatra hariḥ sthitaḥ|| 44||

Samhita : 6

Adhyaya :   26

Shloka :   44

वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः।। स्मृत्वा तास्संस्थितास्तत्र शिवशक्त्यंशका मुने।। ४५।।
vṛndācitābhūmitale cikṣipustāni te surāḥ|| smṛtvā tāssaṃsthitāstatra śivaśaktyaṃśakā mune|| 45||

Samhita : 6

Adhyaya :   26

Shloka :   45

निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन्।। धात्री च मालती चैव तुलसी च मुनीश्वर ।। ४६ ।।
nikṣiptebhyaśca bījebhyo vanaspatyastrayo'bhavan|| dhātrī ca mālatī caiva tulasī ca munīśvara || 46 ||

Samhita : 6

Adhyaya :   26

Shloka :   46

धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।। गौरीभवा च तुलसी तमस्सत्त्वरजोगुणाः ।। ४७।।
dhātryudbhavā smṛtā dhātrī mābhavā mālatī smṛtā || gaurībhavā ca tulasī tamassattvarajoguṇāḥ || 47||

Samhita : 6

Adhyaya :   26

Shloka :   47

विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने ।। उदतिष्ठत्तदा तासु रागातिशयविभ्रमात् ।। ४८ ।।
viṣṇurvanaspatīrdṛṣṭvā tadā strīrūpiṇīrmune || udatiṣṭhattadā tāsu rāgātiśayavibhramāt || 48 ||

Samhita : 6

Adhyaya :   26

Shloka :   48

दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा ।। तं चापि तुलसी धात्री रागेणैवावलोकताम् ।। ४९ ।।
dṛṣṭvā sa yācate mohātkāmāsaktena cetasā || taṃ cāpi tulasī dhātrī rāgeṇaivāvalokatām || 49 ||

Samhita : 6

Adhyaya :   26

Shloka :   49

यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् ।। तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत्।। 2.5.26.५०।।
yacca bījaṃ purā lakṣmyā māyayaiva samarpitam || tasmāttadudbhavā nārī tasminnīrṣyāparābhavat|| 2.5.26.50||

Samhita : 6

Adhyaya :   26

Shloka :   50

अतस्सा बर्बरीत्याख्यामवापातीव गर्हिताम् ।। धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ।। ५१।।
atassā barbarītyākhyāmavāpātīva garhitām || dhātrītulasyau tadrāgāttasya prītiprade sadā || 51||

Samhita : 6

Adhyaya :   26

Shloka :   51

ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।। वैकुंठमगमत्तुष्टस्सर्वदेवैर्नमस्कृतः ।।
tato vismṛtaduḥkho'sau viṣṇustābhyāṃ sahaiva tu || vaikuṃṭhamagamattuṣṭassarvadevairnamaskṛtaḥ ||

Samhita : 6

Adhyaya :   26

Shloka :   52

कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा ।। सर्वदेवप्रियाज्ञेया विष्णोश्चैव विशेषतः ।। ५३।।
kārtike māsi viprendra dhātrī ca tulasī sadā || sarvadevapriyājñeyā viṣṇoścaiva viśeṣataḥ || 53||

Samhita : 6

Adhyaya :   26

Shloka :   53

तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने ।। त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा ।। ५४।।
tatrāpi tulasī dhanyātīva śreṣṭhā mahāmune || tyaktvā gaṇeśaṃ sarveṣāṃ prītidā sarvakāmadā || 54||

Samhita : 6

Adhyaya :   26

Shloka :   54

वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः।। नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः ।। ५५।।
vaikuṇṭhasthaṃ hariṃ dṛṣṭvā brahmendrādyāśca te'marāḥ|| natvā stutvā mahāviṣṇuṃ svasvadhāmāni vai yayuḥ || 55||

Samhita : 6

Adhyaya :   26

Shloka :   55

वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहस्सुबोधवान्।। सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरञ्छिवम् ।। ५६।।
vaikuṇṭho'pi svalokastho bhraṣṭamohassubodhavān|| sukhī cābhūnmuniśreṣṭha pūrvavatsaṃsmarañchivam || 56||

Samhita : 6

Adhyaya :   26

Shloka :   56

इत्याख्यानमघोघघ्नं सर्वकामप्रदं नृणाम् ।। सर्व कामविकारघ्नं सर्वविज्ञानवर्द्धनम्।। ५७।।
ityākhyānamaghoghaghnaṃ sarvakāmapradaṃ nṛṇām || sarva kāmavikāraghnaṃ sarvavijñānavarddhanam|| 57||

Samhita : 6

Adhyaya :   26

Shloka :   57

य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमन्।। शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ।। ५८।।
ya idaṃ hi paṭhennityaṃ pāṭhayedvāpi bhaktiman|| śṛṇuyācchrāvayedvāpi sa yāti paramāṃ gatim || 58||

Samhita : 6

Adhyaya :   26

Shloka :   58

पठित्वा य इदं धीमानाख्यानं परमोत्तमम्।। संग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः।। ५९।।
paṭhitvā ya idaṃ dhīmānākhyānaṃ paramottamam|| saṃgrāmaṃ praviśedvīro vijayī syānna saṃśayaḥ|| 59||

Samhita : 6

Adhyaya :   26

Shloka :   59

विप्राणां ब्रह्मविद्यादं सत्रियाणां जयप्रदम्।। वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम्।। 2.5.26.६०।।
viprāṇāṃ brahmavidyādaṃ satriyāṇāṃ jayapradam|| vaiśyānāṃ sarvadhanadaṃ śūdrāṇāṃ sukhadaṃ tvidam|| 2.5.26.60||

Samhita : 6

Adhyaya :   26

Shloka :   60

शंभुभक्तिप्रदं व्यास सर्वेषां पापनाशनम्।। इहलोके परत्रापि सदा सद्गतिदायकम्।। ६१।।
śaṃbhubhaktipradaṃ vyāsa sarveṣāṃ pāpanāśanam|| ihaloke paratrāpi sadā sadgatidāyakam|| 61||

Samhita : 6

Adhyaya :   26

Shloka :   61

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ।। २६।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavadhānaṃtaradevīstutiviṣṇumohavidhvaṃsavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26||

Samhita : 6

Adhyaya :   26

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In