Rudra Samhita - Yuddha Khanda

Adhyaya - 28

Penance and Marriage of Sankhachudha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच।।
ततश्च शंखचूडोऽसौ जैगीषव्योपदेशतः ।। तपश्चकार सुप्रीत्या ब्रह्मणः पुष्करे चिरम् ।। १।।
tataśca śaṃkhacūḍo'sau jaigīṣavyopadeśataḥ || tapaścakāra suprītyā brahmaṇaḥ puṣkare ciram || 1||

Samhita : 6

Adhyaya :   28

Shloka :   1

गुरुदत्तां ब्रह्मविद्यां जजाप नियतेन्द्रियः।। स एकाग्रमना भूत्वा करणानि निगृह्य च ।। २।।
gurudattāṃ brahmavidyāṃ jajāpa niyatendriyaḥ|| sa ekāgramanā bhūtvā karaṇāni nigṛhya ca || 2||

Samhita : 6

Adhyaya :   28

Shloka :   2

तपंतं पुष्करे तं वै शंखचूडं च दानवम् ।। वरं दातुं जगामाशु ब्रह्मालोकगुरुर्विभुः ।। ३।।
tapaṃtaṃ puṣkare taṃ vai śaṃkhacūḍaṃ ca dānavam || varaṃ dātuṃ jagāmāśu brahmālokagururvibhuḥ || 3||

Samhita : 6

Adhyaya :   28

Shloka :   3

वरं ब्रूहीति प्रोवाच दानवेन्द्रं विधिस्तदा।। स दृष्ट्वा तं ननामाति नम्रस्तुष्टाव सद्गिरा ।। ४ ।।
varaṃ brūhīti provāca dānavendraṃ vidhistadā|| sa dṛṣṭvā taṃ nanāmāti namrastuṣṭāva sadgirā || 4 ||

Samhita : 6

Adhyaya :   28

Shloka :   4

वरं ययाचे ब्रह्माणमजेयत्वं दिवौकसाम्।। तथेत्याह विधिस्तं वै सुप्रसन्नेन चेतसा ।। ५।।
varaṃ yayāce brahmāṇamajeyatvaṃ divaukasām|| tathetyāha vidhistaṃ vai suprasannena cetasā || 5||

Samhita : 6

Adhyaya :   28

Shloka :   5

श्रीकृष्णकवचं दिव्यं जगन्मंगलमंगलम्।। दत्तवाञ्शंखचूडाय सर्वत्र विजयप्रदम् ।। ६।।
śrīkṛṣṇakavacaṃ divyaṃ jaganmaṃgalamaṃgalam|| dattavāñśaṃkhacūḍāya sarvatra vijayapradam || 6||

Samhita : 6

Adhyaya :   28

Shloka :   6

बदरीं संप्रयाहि त्वं तुलस्या सह तत्र वै ।। विवाहं कुरु तत्रैव सा तपस्यति कामतः ।। ७ ।।
badarīṃ saṃprayāhi tvaṃ tulasyā saha tatra vai || vivāhaṃ kuru tatraiva sā tapasyati kāmataḥ || 7 ||

Samhita : 6

Adhyaya :   28

Shloka :   7

धर्मध्वजसुता सेति संदिदेश च तं विधिः ।। अन्तर्धानं जगामाशु पश्यतस्तस्य तत्क्षणात् ।। ८।।
dharmadhvajasutā seti saṃdideśa ca taṃ vidhiḥ || antardhānaṃ jagāmāśu paśyatastasya tatkṣaṇāt || 8||

Samhita : 6

Adhyaya :   28

Shloka :   8

ततस्स शंखचूडो हि तपःसिद्धोऽतिपुष्करे ।। गले बबंध कवचं जगन्मंगलमंगलम् ।। ९।।
tatassa śaṃkhacūḍo hi tapaḥsiddho'tipuṣkare || gale babaṃdha kavacaṃ jaganmaṃgalamaṃgalam || 9||

Samhita : 6

Adhyaya :   28

Shloka :   9

आज्ञया ब्राह्मणस्सोऽपि तपःसिद्धमनोरथः।। समाययौ प्रहृष्टास्यस्तूर्णं बदरिकाश्रमम्।। 2.5.28.१० ।।
ājñayā brāhmaṇasso'pi tapaḥsiddhamanorathaḥ|| samāyayau prahṛṣṭāsyastūrṇaṃ badarikāśramam|| 2.5.28.10 ||

Samhita : 6

Adhyaya :   28

Shloka :   10

यदृच्छयाऽऽगतस्तत्र शंखचूडश्च दानवः।। तपश्चरन्ती तुलसी यत्र धर्मध्वजात्मजा ।। ११।।
yadṛcchayā''gatastatra śaṃkhacūḍaśca dānavaḥ|| tapaścarantī tulasī yatra dharmadhvajātmajā || 11||

Samhita : 6

Adhyaya :   28

Shloka :   11

सुरूपा सुस्मिता तन्वी शुभभूषणभूषिता।। सकटाक्षं ददर्शासौ तमेव पुरुषं परम्।। १२।।
surūpā susmitā tanvī śubhabhūṣaṇabhūṣitā|| sakaṭākṣaṃ dadarśāsau tameva puruṣaṃ param|| 12||

Samhita : 6

Adhyaya :   28

Shloka :   12

दृष्ट्वा तां ललिता रम्यां सुशीलां सुन्दरीं सतीम् ।। उवास तत्समीपे तु मधुरं तामुवाच सः।। १३।।
dṛṣṭvā tāṃ lalitā ramyāṃ suśīlāṃ sundarīṃ satīm || uvāsa tatsamīpe tu madhuraṃ tāmuvāca saḥ|| 13||

Samhita : 6

Adhyaya :   28

Shloka :   13

शंखचूड उवाच ।।
का त्वं कस्य सुता त्वं हि किं करोषि स्थितात्र किम् ।। मौनीभूता किंकरं मां संभावितुमिहार्हसि ।। १४ ।।
kā tvaṃ kasya sutā tvaṃ hi kiṃ karoṣi sthitātra kim || maunībhūtā kiṃkaraṃ māṃ saṃbhāvitumihārhasi || 14 ||

Samhita : 6

Adhyaya :   28

Shloka :   14

सनत्कुमार उवाच।।
इत्येवं वचनं श्रुत्वा सकामं तमुवाच सा ।। १५ ।।
ityevaṃ vacanaṃ śrutvā sakāmaṃ tamuvāca sā || 15 ||

Samhita : 6

Adhyaya :   28

Shloka :   15

तुलस्युवाच ।।
धर्मध्वजसुताहं च तपस्यामि तपस्विनी।। तपोवने च तिष्ठामि कस्त्वं गच्छ यथासुखम्।। १६।।
dharmadhvajasutāhaṃ ca tapasyāmi tapasvinī|| tapovane ca tiṣṭhāmi kastvaṃ gaccha yathāsukham|| 16||

Samhita : 6

Adhyaya :   28

Shloka :   16

नारीजातिर्मोहिनी च ब्रह्मादीनां विषोपमा ।। निन्द्या दोषकरी माया शृंखला ह्यनुशायिनाम् ।। १७।।
nārījātirmohinī ca brahmādīnāṃ viṣopamā || nindyā doṣakarī māyā śṛṃkhalā hyanuśāyinām || 17||

Samhita : 6

Adhyaya :   28

Shloka :   17

सनत्कुमार उवाच ।।
इत्युक्त्वा तुलसी तं च सरसं विरराम ह ।। दृष्ट्वा तां सस्मितां सोपि प्रवक्तुमुपचक्रमे ।। १८ ।।
ityuktvā tulasī taṃ ca sarasaṃ virarāma ha || dṛṣṭvā tāṃ sasmitāṃ sopi pravaktumupacakrame || 18 ||

Samhita : 6

Adhyaya :   28

Shloka :   18

शंखचूड उवाच ।।
त्वया यत्कथितं देवि न च सर्वमलीककम् ।। किञ्चित्सत्यमलीकं च किंचिन्मत्तो निशामय ।। १९ ।।
tvayā yatkathitaṃ devi na ca sarvamalīkakam || kiñcitsatyamalīkaṃ ca kiṃcinmatto niśāmaya || 19 ||

Samhita : 6

Adhyaya :   28

Shloka :   19

पतिव्रताः स्त्रियो याश्च तासां मध्ये त्वमग्रणीः ।। न चाहं पापदृक्कामी तथा त्वं नेति धीर्मम ।। 2.5.28.२०।।
pativratāḥ striyo yāśca tāsāṃ madhye tvamagraṇīḥ || na cāhaṃ pāpadṛkkāmī tathā tvaṃ neti dhīrmama || 2.5.28.20||

Samhita : 6

Adhyaya :   28

Shloka :   20

आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना।। गांधर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ।। २१ ।।
āgacchāmi tvatsamīpamājñayā brahmaṇo'dhunā|| gāṃdharveṇa vivāhena tvāṃ grahīṣyāmi śobhane || 21 ||

Samhita : 6

Adhyaya :   28

Shloka :   21

शंखचूडोऽहमेवास्मि देवविद्रावकारकः ।। मां न जानासि किं भद्रे न श्रुतोऽहं कदाचन ।। २२।।
śaṃkhacūḍo'hamevāsmi devavidrāvakārakaḥ || māṃ na jānāsi kiṃ bhadre na śruto'haṃ kadācana || 22||

Samhita : 6

Adhyaya :   28

Shloka :   22

दनुवंश्यो विशेषेण मन्द पुत्रश्च दानवः ।। सुदामा नाम गोपोहं पार्षदश्च हरेः पुरा ।। २३ ।।
danuvaṃśyo viśeṣeṇa manda putraśca dānavaḥ || sudāmā nāma gopohaṃ pārṣadaśca hareḥ purā || 23 ||

Samhita : 6

Adhyaya :   28

Shloka :   23

अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ।। जातिस्मरोऽहं जानामि सर्वं कृष्णप्रभावतः ।। २४ ।।
adhunā dānavendro'haṃ rādhikāyāśca śāpataḥ || jātismaro'haṃ jānāmi sarvaṃ kṛṣṇaprabhāvataḥ || 24 ||

Samhita : 6

Adhyaya :   28

Shloka :   24

सनत्कुमार उवाच ।।
एवमुक्त्वा शंखचूडो विरराम च तत्पुरः।। दानवेंद्रेण सेत्युक्ता वचनं सत्यमादरात् ।। सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ।। २५।।
evamuktvā śaṃkhacūḍo virarāma ca tatpuraḥ|| dānaveṃdreṇa setyuktā vacanaṃ satyamādarāt || sasmitaṃ tulasī tuṣṭā pravaktumupacakrame || 25||

Samhita : 6

Adhyaya :   28

Shloka :   25

तुलस्युवाच ।।
त्वयाहमधुना ।। सत्त्वविचारेण पराजिता।। स धन्यः पुरुषो लोके न स्त्रिया यः पराजितः ।। २६।।
tvayāhamadhunā || sattvavicāreṇa parājitā|| sa dhanyaḥ puruṣo loke na striyā yaḥ parājitaḥ || 26||

Samhita : 6

Adhyaya :   28

Shloka :   26

सत्क्रियोप्यशुचिर्नित्यं स पुमान्यः स्त्रिया जितः ।। निन्दंति पितरो देवा मानवास्सकलाश्च तम् ।। २७ ।।
satkriyopyaśucirnityaṃ sa pumānyaḥ striyā jitaḥ || nindaṃti pitaro devā mānavāssakalāśca tam || 27 ||

Samhita : 6

Adhyaya :   28

Shloka :   27

शुध्येद्विप्रो दशाहेन जातके मृतसूतके ।। क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहतः ।। २८ ।।
śudhyedvipro daśāhena jātake mṛtasūtake || kṣatriyo dvādaśāhena vaiśyaḥ pañcadaśāhataḥ || 28 ||

Samhita : 6

Adhyaya :   28

Shloka :   28

शूद्रो मासेन शुध्येत्तु हीति वेदानुशासनम् ।। न शुचिः स्त्रीजितः क्वापि चितादाहं विना पुमान् ।। २९ ।।
śūdro māsena śudhyettu hīti vedānuśāsanam || na śuciḥ strījitaḥ kvāpi citādāhaṃ vinā pumān || 29 ||

Samhita : 6

Adhyaya :   28

Shloka :   29

न गृह्णतीच्छया तस्मात्पितरः पिण्डतर्पणम् ।। न गृह्णन्ति सुरास्तेन दत्तं पुष्पफलादिकम् ।। 2.5.28.३०।।
na gṛhṇatīcchayā tasmātpitaraḥ piṇḍatarpaṇam || na gṛhṇanti surāstena dattaṃ puṣpaphalādikam || 2.5.28.30||

Samhita : 6

Adhyaya :   28

Shloka :   30

तस्य किं ज्ञानसुतपो जपहोम प्रपूजनैः ।। विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ।। ३१ ।।
tasya kiṃ jñānasutapo japahoma prapūjanaiḥ || vidyayā dānataḥ kiṃ vā strībhiryasya mano hṛtam || 31 ||

Samhita : 6

Adhyaya :   28

Shloka :   31

विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।। कृत्वा कांतपरीक्षां वै वृणुयात्कामिनी वरम् ।। ३२ ।।
vidyāprabhāvajñānārthaṃ mayā tvaṃ ca parīkṣitaḥ || kṛtvā kāṃtaparīkṣāṃ vai vṛṇuyātkāminī varam || 32 ||

Samhita : 6

Adhyaya :   28

Shloka :   32

सनत्कुमार उवाच ।।
इत्येवं प्रवदंत्यां तु तुलस्यां तत्क्षणे विधिः ।। तत्राजगाम संसृष्टा प्रोवाच वचनं ततः ।। ३३ ।।
ityevaṃ pravadaṃtyāṃ tu tulasyāṃ tatkṣaṇe vidhiḥ || tatrājagāma saṃsṛṣṭā provāca vacanaṃ tataḥ || 33 ||

Samhita : 6

Adhyaya :   28

Shloka :   33

ब्रह्मोवाच ।।
किं करोषि शंखचूड संवादमनया सह ।। गांधर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ।। ३४ ।।
kiṃ karoṣi śaṃkhacūḍa saṃvādamanayā saha || gāṃdharveṇa vivāhena tvamasyā grahaṇaṃ kuru || 34 ||

Samhita : 6

Adhyaya :   28

Shloka :   34

त्वं वै पुरुषरत्नं च स्त्रीरत्नं च त्वियं सती ।। विदग्धाया विदग्धेन संगमो गुणवान् भवेत् ।। ३५ ।।
tvaṃ vai puruṣaratnaṃ ca strīratnaṃ ca tviyaṃ satī || vidagdhāyā vidagdhena saṃgamo guṇavān bhavet || 35 ||

Samhita : 6

Adhyaya :   28

Shloka :   35

निर्विरोधं सुखं राजन् को वा त्यजति दुर्लभम् ।। योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ।। ३६ ।।
nirvirodhaṃ sukhaṃ rājan ko vā tyajati durlabham || yo'virodhasukhatyāgī sa paśurnātra saṃśayaḥ || 36 ||

Samhita : 6

Adhyaya :   28

Shloka :   36

किं त्वं परीक्षसे कांतमीदृशं गुणिनं सति ।। देवानामसुराणां च दानवानां विमर्दकम् ।। ३७ ।।
kiṃ tvaṃ parīkṣase kāṃtamīdṛśaṃ guṇinaṃ sati || devānāmasurāṇāṃ ca dānavānāṃ vimardakam || 37 ||

Samhita : 6

Adhyaya :   28

Shloka :   37

अनेन सार्द्धं सुचिरं विहारं कुरु सर्वदा ।। स्थानेस्थाने यथेच्छं च सर्वलोकेषु सुन्दरि ।। ३८ ।।
anena sārddhaṃ suciraṃ vihāraṃ kuru sarvadā || sthānesthāne yathecchaṃ ca sarvalokeṣu sundari || 38 ||

Samhita : 6

Adhyaya :   28

Shloka :   38

अंते प्राप्स्यति गोलोके श्रीकृष्णं पुनरेव सः ।। चतुर्भुजं च वैकुण्ठे मृते तस्मिंस्त्वमाप्स्यसि।। ३९।।
aṃte prāpsyati goloke śrīkṛṣṇaṃ punareva saḥ || caturbhujaṃ ca vaikuṇṭhe mṛte tasmiṃstvamāpsyasi|| 39||

Samhita : 6

Adhyaya :   28

Shloka :   39

सनत्कुमार उवाच।।
इत्येवमाशिषं दत्त्वा स्वालयं तु ययौ विधिः।। गांधर्वेण विवाहेन जगृहे तां च दानवः।। 2.5.28.४०।।
ityevamāśiṣaṃ dattvā svālayaṃ tu yayau vidhiḥ|| gāṃdharveṇa vivāhena jagṛhe tāṃ ca dānavaḥ|| 2.5.28.40||

Samhita : 6

Adhyaya :   28

Shloka :   40

एवं विवाह्य तुलसीं पितुः स्थानं जगाम ह।। स रेमे रमया सार्द्धं वासगेहे मनोरमे।। ४१।।
evaṃ vivāhya tulasīṃ pituḥ sthānaṃ jagāma ha|| sa reme ramayā sārddhaṃ vāsagehe manorame|| 41||

Samhita : 6

Adhyaya :   28

Shloka :   41

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडतपःकरणविवाहवर्णनं नामाष्टविंशोऽध्यायः।। २८।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṃkhacūḍatapaḥkaraṇavivāhavarṇanaṃ nāmāṣṭaviṃśo'dhyāyaḥ|| 28||

Samhita : 6

Adhyaya :   28

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In