सनत्कुमार उवाच ।।
स्वगेहमागते तस्मिञ्शंखचूडे विवाहिते।। तपः कृत्वा वरं प्राप्य मुमुदुर्दानवादयः ।। १ ।।
svagehamāgate tasmiñśaṃkhacūḍe vivāhite|| tapaḥ kṛtvā varaṃ prāpya mumudurdānavādayaḥ || 1 ||
स्वलोकादाशु निर्गत्य गुरुणा स्वेन संयुताः ।। सर्वे सुरास्संमिलितास्समाजग्मुस्तदंतिकम्।। २।।
svalokādāśu nirgatya guruṇā svena saṃyutāḥ || sarve surāssaṃmilitāssamājagmustadaṃtikam|| 2||
प्रणम्य तं सविनयं संस्तुत्य विविधादरात् ।। स्थितास्तत्रैव सुप्रीत्या मत्वा तेजस्विनं विभुम्।। ३।।
praṇamya taṃ savinayaṃ saṃstutya vividhādarāt || sthitāstatraiva suprītyā matvā tejasvinaṃ vibhum|| 3||
सोपि दम्भात्मजो दृष्ट्वा गतं कुल गुरुं च तम् ।। प्रणनाम महाभक्त्या साष्टांगं परमादरात् ।। ४ ।।
sopi dambhātmajo dṛṣṭvā gataṃ kula guruṃ ca tam || praṇanāma mahābhaktyā sāṣṭāṃgaṃ paramādarāt || 4 ||
अथ शुक्रः कुलाचार्यो दृष्ट्वाशिषमनुत्तमम् ।। वृत्तांतं कथयामास देवदानवयोस्तदा ।। ५ ।।
atha śukraḥ kulācāryo dṛṣṭvāśiṣamanuttamam || vṛttāṃtaṃ kathayāmāsa devadānavayostadā || 5 ||
स्वाभाविकं च तद्वैरमसुराणां पराभवम् ।। विजयं निर्जराणां च जीवसाहाय्यमेव च ।। ६।।
svābhāvikaṃ ca tadvairamasurāṇāṃ parābhavam || vijayaṃ nirjarāṇāṃ ca jīvasāhāyyameva ca || 6||
ततस्स सम्मतं कृत्वा सुरैस्सर्वैस्समुत्सवम् ।। दानवाद्यसुराणां तमधिपं विदधे गुरुः ।। ७।।
tatassa sammataṃ kṛtvā suraissarvaissamutsavam || dānavādyasurāṇāṃ tamadhipaṃ vidadhe guruḥ || 7||
तदा समुत्सवो जातोऽसुराणां मुदितात्मनाम् ।। उपायनानि सुप्रीत्या ददुस्तस्मै च तेऽखिलाः ।। ६ ।।
tadā samutsavo jāto'surāṇāṃ muditātmanām || upāyanāni suprītyā dadustasmai ca te'khilāḥ || 6 ||
अथ दम्भात्मजो वीरश्शंखचूडः प्रतापवान्।। राज्याभिषेकमासाद्य स रेजे सुरराट् तदा ।। ९ ।।
atha dambhātmajo vīraśśaṃkhacūḍaḥ pratāpavān|| rājyābhiṣekamāsādya sa reje surarāṭ tadā || 9 ||
स सेनां महतीं कर्षन्दैत्यदानवरक्षसाम् ।। रथमास्थाय तरसा जेतुं शक्रपुरीं ययौ ।। 2.5.29.१०।।
sa senāṃ mahatīṃ karṣandaityadānavarakṣasām || rathamāsthāya tarasā jetuṃ śakrapurīṃ yayau || 2.5.29.10||
गच्छन्स दानवेन्द्रस्तु तेषां सेवनकुर्वताम् ।। विरेजे शशिवद्भानां ग्रहाणां ग्रहराडिव ।। ११ ।।
gacchansa dānavendrastu teṣāṃ sevanakurvatām || vireje śaśivadbhānāṃ grahāṇāṃ graharāḍiva || 11 ||
आगच्छंतं शङ्खचूडमाकर्ण्याखण्डलस्स्वराट् ।। निखिलैरमरैस्सार्द्धं तेन योद्धुं समुद्यतः ।। १२ ।।
āgacchaṃtaṃ śaṅkhacūḍamākarṇyākhaṇḍalassvarāṭ || nikhilairamaraissārddhaṃ tena yoddhuṃ samudyataḥ || 12 ||
तदाऽसुरैस्सुराणां च संग्रामस्तुमुलो ह्यभूत् ।। वीराऽऽनन्दकरः क्लीबभयदो रोमहर्षणः ।। १३ ।।
tadā'suraissurāṇāṃ ca saṃgrāmastumulo hyabhūt || vīrā''nandakaraḥ klībabhayado romaharṣaṇaḥ || 13 ||
महान्कोलाहलो जातो वीराणां गर्जतां रणे ।। वाद्यध्वनिस्तथा चाऽऽसीत्तत्र वीरत्ववर्द्धिनी ।। १४ ।।
mahānkolāhalo jāto vīrāṇāṃ garjatāṃ raṇe || vādyadhvanistathā cā''sīttatra vīratvavarddhinī || 14 ||
देवाः प्रकुप्य युयुधुरसुरैर्बलवत्तराः ।। पराजयं च संप्रापुरसुरा दुद्रुवुर्भयात् ।। १५।।
devāḥ prakupya yuyudhurasurairbalavattarāḥ || parājayaṃ ca saṃprāpurasurā dudruvurbhayāt || 15||
पलायमानास्तान्दृष्ट्वा शंखचूडस्स्वयं प्रभुः ।। युयुधे निर्जरैस्साकं सिंहनादं प्रगर्ज्य च ।। १६ ।।
palāyamānāstāndṛṣṭvā śaṃkhacūḍassvayaṃ prabhuḥ || yuyudhe nirjaraissākaṃ siṃhanādaṃ pragarjya ca || 16 ||
तरसा सहसा चक्रे कदनं त्रिदिवौकसाम् ।। प्रदुद्रुवुस्सुरास्सर्वे तत्सुतेजो न सेहिरे ।। १७ ।।
tarasā sahasā cakre kadanaṃ tridivaukasām || pradudruvussurāssarve tatsutejo na sehire || 17 ||
यत्र तत्र स्थिता दीना गिरीणां कंदरासु च ।। तदधीना न स्वतंत्रा निष्प्रभाः सागरा यथा ।। १८।।
yatra tatra sthitā dīnā girīṇāṃ kaṃdarāsu ca || tadadhīnā na svataṃtrā niṣprabhāḥ sāgarā yathā || 18||
सोपि दंभात्मजश्शूरो दानवेन्द्रः प्रतापवान् ।। सुराधिकारान्संजह्रे सर्वाँल्लोकान्विजित्य च ।। १९।।
sopi daṃbhātmajaśśūro dānavendraḥ pratāpavān || surādhikārānsaṃjahre sarvāँllokānvijitya ca || 19||
त्रैलोक्यं स्ववशंचक्रे यज्ञभागांश्च कृत्स्नशः ।। स्वयमिन्द्रो बभूवापि शासितं निखिलं जगत् ।। 2.5.29.२०।।
trailokyaṃ svavaśaṃcakre yajñabhāgāṃśca kṛtsnaśaḥ || svayamindro babhūvāpi śāsitaṃ nikhilaṃ jagat || 2.5.29.20||
कौबेरमैन्दवं सौर्यमाग्नेयं याम्यमेव च ।। कारयामास वायव्यमधिकारं स्वशक्तितः ।। २१।।
kauberamaindavaṃ sauryamāgneyaṃ yāmyameva ca || kārayāmāsa vāyavyamadhikāraṃ svaśaktitaḥ || 21||
देवानामसुराणां च दानवानां च रक्षसाम् ।। गंधर्वाणां च नागानां किन्नराणां रसौकसाम् ।। २२ ।।
devānāmasurāṇāṃ ca dānavānāṃ ca rakṣasām || gaṃdharvāṇāṃ ca nāgānāṃ kinnarāṇāṃ rasaukasām || 22 ||
त्रिलोकस्य परेषां च सकलानामधीश्वरः ।। स बभूव महावीरश्शंखचूडो महाबली ।। २३ ।।
trilokasya pareṣāṃ ca sakalānāmadhīśvaraḥ || sa babhūva mahāvīraśśaṃkhacūḍo mahābalī || 23 ||
एवं स बुभुजे राज्यं राजराजेश्वरो महान् ।। सर्वेषां भुवनानां च शंखचूडश्चिरं समाः ।। २४ ।।
evaṃ sa bubhuje rājyaṃ rājarājeśvaro mahān || sarveṣāṃ bhuvanānāṃ ca śaṃkhacūḍaściraṃ samāḥ || 24 ||
तस्य राज्ये न दुर्भिक्षं न मारी नाऽशुभग्रहाः ।। आधयो व्याधयो नैव सुखिन्यश्च प्रजाः सदा ।। २५।।
tasya rājye na durbhikṣaṃ na mārī nā'śubhagrahāḥ || ādhayo vyādhayo naiva sukhinyaśca prajāḥ sadā || 25||
अकृष्टपच्या पृथिवी ददौ सस्यान्यनेकशः ।। ओषध्यो विविधाश्चासन्सफलास्सरसाः सदा ।। २६।।
akṛṣṭapacyā pṛthivī dadau sasyānyanekaśaḥ || oṣadhyo vividhāścāsansaphalāssarasāḥ sadā || 26||
मण्याकराश्च नितरां रत्नखन्यश्च सागराः।। सदा पुष्पफला वृक्षा नद्यस्तु सलिलावहाः ।। २७ ।।
maṇyākarāśca nitarāṃ ratnakhanyaśca sāgarāḥ|| sadā puṣpaphalā vṛkṣā nadyastu salilāvahāḥ || 27 ||
देवान् विनाखिला जीवास्सुखिनो निर्विकारकाः ।। स्वस्वधर्मा स्थितास्सर्वे चतुर्वर्णाश्रमाः परे ।। २८।।
devān vinākhilā jīvāssukhino nirvikārakāḥ || svasvadharmā sthitāssarve caturvarṇāśramāḥ pare || 28||
तस्मिच्छासति त्रैलोक्ये न कश्चिद् दुःखितोऽभवत् ।। भ्रातृवैरत्वमाश्रित्य केवलं दुःखिनोऽमराः।। २९।।
tasmicchāsati trailokye na kaścid duḥkhito'bhavat || bhrātṛvairatvamāśritya kevalaṃ duḥkhino'marāḥ|| 29||
स शंखचूडः प्रबलः कृष्णस्य परमस्सखा ।। कृष्णभक्तिरतस्साधुस्सदा गोलोकवासिनः ।। 2.5.29.३० ।।
sa śaṃkhacūḍaḥ prabalaḥ kṛṣṇasya paramassakhā || kṛṣṇabhaktiratassādhussadā golokavāsinaḥ || 2.5.29.30 ||
पूर्वशापप्रभावेण दानवीं योनिमाश्रितः ।। न दानवमतिस्सोभूद्दानवत्वेऽपि वै मुने ।। ३१ ।।
pūrvaśāpaprabhāveṇa dānavīṃ yonimāśritaḥ || na dānavamatissobhūddānavatve'pi vai mune || 31 ||
ततस्सुरगणास्सर्वे हृतराज्या पराजिताः ।। संमंत्र्य सर्षयस्तात प्रययुर्ब्रह्मणस्सभाम् ।। ३२ ।।
tatassuragaṇāssarve hṛtarājyā parājitāḥ || saṃmaṃtrya sarṣayastāta prayayurbrahmaṇassabhām || 32 ||
तत्र दृष्ट्वा विधातारं नत्वा स्तुत्वा विशेषतः ।। ब्रह्मणे कथयामासुस्सर्वं वृत्तांतमाकुलाः ।। ३३ ।।
tatra dṛṣṭvā vidhātāraṃ natvā stutvā viśeṣataḥ || brahmaṇe kathayāmāsussarvaṃ vṛttāṃtamākulāḥ || 33 ||
ब्रह्मा तदा समाश्वास्य सुरान् सर्वान्मुनीनपि ।। तैश्च सार्द्धं ययौ लोके वैकुण्ठं सुखदं सताम् ।। ३४ ।।
brahmā tadā samāśvāsya surān sarvānmunīnapi || taiśca sārddhaṃ yayau loke vaikuṇṭhaṃ sukhadaṃ satām || 34 ||
ददर्श तत्र लक्ष्मीशं ब्रह्मा देवगणैस्सह ।। किरीटिनं कुंडलिनं वनमालाविभूषितम् ।। ३५ ।।
dadarśa tatra lakṣmīśaṃ brahmā devagaṇaissaha || kirīṭinaṃ kuṃḍalinaṃ vanamālāvibhūṣitam || 35 ||
शंखचक्रगदापद्मधरं देवं चतुर्भुजम् ।। सनंदनाद्यैः सिद्धैश्च सेवितं पीतवाससम् ।। ३६ ।।
śaṃkhacakragadāpadmadharaṃ devaṃ caturbhujam || sanaṃdanādyaiḥ siddhaiśca sevitaṃ pītavāsasam || 36 ||
दृष्ट्वा विष्णुं सुरास्सर्वे ब्रह्माद्यास्समुनीश्वराः ।। प्रणम्य तुष्टुवुर्भक्त्या बद्धाञ्जलिकरा विभुम् ।। ३७।।
dṛṣṭvā viṣṇuṃ surāssarve brahmādyāssamunīśvarāḥ || praṇamya tuṣṭuvurbhaktyā baddhāñjalikarā vibhum || 37||
देवा ऊचु ।।
देवदेव जगन्नाथ वैकुंठाधिपते प्रभो ।। रक्षास्माञ्शरणापन्नाञ्छ्रीहरे त्रिजगद्गुरो ।। ३८ ।।
devadeva jagannātha vaikuṃṭhādhipate prabho || rakṣāsmāñśaraṇāpannāñchrīhare trijagadguro || 38 ||
त्वमेव जगतां पाता त्रिलोकेशाच्युत प्रभो ।। लक्ष्मीनिवास गोविन्द भक्तप्राण नमोऽस्तु ते ।। ३९ ।।
tvameva jagatāṃ pātā trilokeśācyuta prabho || lakṣmīnivāsa govinda bhaktaprāṇa namo'stu te || 39 ||
इति स्तुत्वा सुरास्सर्वे रुरुदुः पुरतो हरेः ।। तच्छ्रुत्वा भगवान्विष्णुर्ब्रह्माणमिदमब्रवीत् ।। 2.5.29.४० ।।
iti stutvā surāssarve ruruduḥ purato hareḥ || tacchrutvā bhagavānviṣṇurbrahmāṇamidamabravīt || 2.5.29.40 ||
विष्णुरुवाच ।।
किमर्थमागतोसि त्वं वैकुंठं योगिदुर्लभम् ।। किं कष्टं ते समुद्भूतं तत्त्वं वद ममाग्रतः ।। ४१ ।।
kimarthamāgatosi tvaṃ vaikuṃṭhaṃ yogidurlabham || kiṃ kaṣṭaṃ te samudbhūtaṃ tattvaṃ vada mamāgrataḥ || 41 ||
सनत्कुमार उवाच ।।
इति श्रुत्वा हरेर्वाक्यं प्रणम्य च मुहुर्मुहुः ।। बद्धाञ्जलिपुटो भूत्वा विन यानतकन्धरः ।। ४२ ।।
iti śrutvā harervākyaṃ praṇamya ca muhurmuhuḥ || baddhāñjalipuṭo bhūtvā vina yānatakandharaḥ || 42 ||
वृत्तांतं कथयामास शंखचूडकृतं तदा ।। देवकष्टसमाख्यानं पुरो विष्णोः परात्मनः ।। ४३ ।।
vṛttāṃtaṃ kathayāmāsa śaṃkhacūḍakṛtaṃ tadā || devakaṣṭasamākhyānaṃ puro viṣṇoḥ parātmanaḥ || 43 ||
हरिस्तद्वचनं श्रुत्वा सर्वतसर्वभाववित् ।। प्रहस्योवाच भगवांस्तद्रहस्यं विधिं प्रति ।। ४४ ।।
haristadvacanaṃ śrutvā sarvatasarvabhāvavit || prahasyovāca bhagavāṃstadrahasyaṃ vidhiṃ prati || 44 ||
श्रीभगवानुवाच ।।
शंखचूडस्य वृत्तांतं सर्वं जानामि पद्मज ।। मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ।। ४५।। ।
śaṃkhacūḍasya vṛttāṃtaṃ sarvaṃ jānāmi padmaja || madbhaktasya ca gopasya mahātejasvinaḥ purā || 45|| |
शृणुतस्सर्ववृत्तान्तमितिहासं पुरातनम् ।। संदेहो नैव कर्तव्यश्शं करिष्यति शङ्करः ।। ४६।।
śṛṇutassarvavṛttāntamitihāsaṃ purātanam || saṃdeho naiva kartavyaśśaṃ kariṣyati śaṅkaraḥ || 46||
सर्वोपरि च यस्यास्ति शिवलोकः परात्परः ।। यत्र संराजते शंभुः परब्रह्म परमेश्वरः ।। ४७।।
sarvopari ca yasyāsti śivalokaḥ parātparaḥ || yatra saṃrājate śaṃbhuḥ parabrahma parameśvaraḥ || 47||
प्रकृतेः पुरुषस्यापि योधिष्ठाता त्रिशक्तिधृक् ।। निर्गुणस्सगुणस्सोपि परं ज्योतिः स्वरूपवान् ।। ४८।।
prakṛteḥ puruṣasyāpi yodhiṣṭhātā triśaktidhṛk || nirguṇassaguṇassopi paraṃ jyotiḥ svarūpavān || 48||
यस्यांगजास्तु वै ब्रह्मंस्त्रयस्सृष्ट्यादिकारकाः ।। सत्त्वादिगुणसंपन्ना विष्णुब्रह्महराभिधाः ।। ४९।।
yasyāṃgajāstu vai brahmaṃstrayassṛṣṭyādikārakāḥ || sattvādiguṇasaṃpannā viṣṇubrahmaharābhidhāḥ || 49||
स एव परमात्मा हि विहरत्युमया सह ।। यत्र मायाविनिर्मुक्तो नित्यानित्य प्रकल्पकः ।। 2.5.29.५०।।
sa eva paramātmā hi viharatyumayā saha || yatra māyāvinirmukto nityānitya prakalpakaḥ || 2.5.29.50||
तत्समीपे च गोलोको गोशाला शंकरस्य वै ।। तस्येच्छया च मद्रूपः कृष्णो वसति तत्र ह ।। ५१ ।।
tatsamīpe ca goloko gośālā śaṃkarasya vai || tasyecchayā ca madrūpaḥ kṛṣṇo vasati tatra ha || 51 ||
तद्गवां रक्षणार्थाय तेनाज्ञप्तस्सदा सुखी।। तत्संप्राप्तसुखस्सोपि संक्रीडति विहारवित्।। ५२।।
tadgavāṃ rakṣaṇārthāya tenājñaptassadā sukhī|| tatsaṃprāptasukhassopi saṃkrīḍati vihāravit|| 52||
तस्य नारी समाख्याता राधेति जगदम्बिका।। प्रकृतेः परमा मूर्तिः पंचमी सुविहारिणी ।। ५३।।
tasya nārī samākhyātā rādheti jagadambikā|| prakṛteḥ paramā mūrtiḥ paṃcamī suvihāriṇī || 53||
बहुगोपाश्च गोप्यश्च तत्र संति तदंगजाः ।। सुविहारपरा नित्यं राधाकृष्णानुवर्तिनः ।। ५४।।
bahugopāśca gopyaśca tatra saṃti tadaṃgajāḥ || suvihāraparā nityaṃ rādhākṛṣṇānuvartinaḥ || 54||
स एव लीलया शंभोरिदानीं मोहितोऽनया ।। संप्राप्तो दानवीं योनिं मुधा शापात्स्वदुःखदाम् ।। ५५ ।।
sa eva līlayā śaṃbhoridānīṃ mohito'nayā || saṃprāpto dānavīṃ yoniṃ mudhā śāpātsvaduḥkhadām || 55 ||
रुद्रशूलेन तन्मृत्यु कृष्णेन विहितः पुरा।। ततस्स्वदेहमुत्सृज्य पार्षदस्स भविष्यति ।। ५६।।
rudraśūlena tanmṛtyu kṛṣṇena vihitaḥ purā|| tatassvadehamutsṛjya pārṣadassa bhaviṣyati || 56||
इति विज्ञाय देवेश न भयं कर्तुमर्हसि।। शंकर शरणं यावस्स सद्यश्शंविधास्यति ।। ५७ ।।
iti vijñāya deveśa na bhayaṃ kartumarhasi|| śaṃkara śaraṇaṃ yāvassa sadyaśśaṃvidhāsyati || 57 ||
अहं त्वं चामरास्सर्वे तिष्ठंतीह विसाध्वसाः ।। ५८ ।। सनत्कुमार उवाच ।।
ahaṃ tvaṃ cāmarāssarve tiṣṭhaṃtīha visādhvasāḥ || 58 || sanatkumāra uvāca ||
सनत्कुमार उवाच ।।
इत्युक्त्वा सविधिर्विष्णुः शिवलोकं जगाम ह ।। संस्मरन्मनसा शंभुं सर्वेशं भक्तवत्सलम् ।। ५९ ।।
ityuktvā savidhirviṣṇuḥ śivalokaṃ jagāma ha || saṃsmaranmanasā śaṃbhuṃ sarveśaṃ bhaktavatsalam || 59 ||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधोपाख्याने शंखचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनं नामैकोनत्रिंशोऽध्यायः ।। २९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhopākhyāne śaṃkhacūḍarājyakaraṇavarṇanapūrvaka tatpūrvabhavavṛttacaritravarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ || 29 ||
ॐ श्री परमात्मने नमः