शिव उवाच ।।
अयं वै त्रिपुराध्यक्ष पुण्यवान्वर्ततेऽधुना ।। यत्र पुण्यं प्रवर्तेत न हंतव्यो बुधैः क्वचित् ।। १।।
ayaṃ vai tripurādhyakṣa puṇyavānvartate'dhunā || yatra puṇyaṃ pravarteta na haṃtavyo budhaiḥ kvacit || 1||
जानामि देवकष्टं च विबुधास्सकलं महत्।। दैत्यास्ते प्रबला हंतुमशक्यास्तु सुरासुरैः ।। २।।
jānāmi devakaṣṭaṃ ca vibudhāssakalaṃ mahat|| daityāste prabalā haṃtumaśakyāstu surāsuraiḥ || 2||
पुण्यवंतस्तु ते सर्वे समयास्तारकात्मजाः।। दुस्साध्यस्तु वधस्तेषां सर्वेषां पुरवासिनाम् ।। ३।।
puṇyavaṃtastu te sarve samayāstārakātmajāḥ|| dussādhyastu vadhasteṣāṃ sarveṣāṃ puravāsinām || 3||
मित्रद्रोहं कथं जानन्करोमि रणकर्कशः ।। सुहृद्द्रोहे महत्पापं पूर्वमुक्तं स्वयंभुवा ।। ४ ।।
mitradrohaṃ kathaṃ jānankaromi raṇakarkaśaḥ || suhṛddrohe mahatpāpaṃ pūrvamuktaṃ svayaṃbhuvā || 4 ||
ब्रह्मघ्नं च सुरापे च स्तेये भग्नव्रते तथा ।। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ।। ५ ।।
brahmaghnaṃ ca surāpe ca steye bhagnavrate tathā || niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 5 ||
मम भक्तास्तु ते दैत्या मया वध्या कथं सुराः ।। विचार्यतां भवद्भिश्च धर्मज्ञैरेव धर्मतः ।। ६ ।।
mama bhaktāstu te daityā mayā vadhyā kathaṃ surāḥ || vicāryatāṃ bhavadbhiśca dharmajñaireva dharmataḥ || 6 ||
तावत्ते नैव हंतव्या यावद्भक्तिकृतश्च मे ।। तथापि विष्णवे देवा निवेद्यं कारणं त्विदम् ।। ७ ।।
tāvatte naiva haṃtavyā yāvadbhaktikṛtaśca me || tathāpi viṣṇave devā nivedyaṃ kāraṇaṃ tvidam || 7 ||
सनत्कुमार उवाच ।।
इत्येवं तद्वचः श्रुत्वा देवाश्शक्रपुरोगमाः ।। न्यवेदयन् द्रुतं सर्वे ब्रह्मणे प्रथमं मुने ।। ८ ।।
ityevaṃ tadvacaḥ śrutvā devāśśakrapurogamāḥ || nyavedayan drutaṃ sarve brahmaṇe prathamaṃ mune || 8 ||
ततो विधिं पुरस्कृत्य सर्वे देवास्सवासवाः।। वैकुंठं प्रययुश्शीघ्रं सर्वे शोभासमन्वितम्।। ९।।
tato vidhiṃ puraskṛtya sarve devāssavāsavāḥ|| vaikuṃṭhaṃ prayayuśśīghraṃ sarve śobhāsamanvitam|| 9||
तत्र गत्वा हरिं दृष्ट्वा प्रणेमुर्जातसंभ्रमाः।। तुष्टुवुश्च महाभक्त्या कृतांजलिपुटास्सुराः ।। 2.5.3.१०।।
tatra gatvā hariṃ dṛṣṭvā praṇemurjātasaṃbhramāḥ|| tuṣṭuvuśca mahābhaktyā kṛtāṃjalipuṭāssurāḥ || 2.5.3.10||
स्वदुःखकारणं सर्वं पूर्ववत्तदनंतरम् ।। न्यवेदयन्द्रुतं तस्मै विष्णवे प्रभविष्णवे ।। ११ ।।
svaduḥkhakāraṇaṃ sarvaṃ pūrvavattadanaṃtaram || nyavedayandrutaṃ tasmai viṣṇave prabhaviṣṇave || 11 ||
देवदुःखं ततः श्रुत्वा दत्तं च त्रिपुरालये ।। ज्ञात्वा व्रतं च तेषां तद्विष्णुर्वचनमब्रवीत् ।। १२।।
devaduḥkhaṃ tataḥ śrutvā dattaṃ ca tripurālaye || jñātvā vrataṃ ca teṣāṃ tadviṣṇurvacanamabravīt || 12||
विष्णुरुवाच ।।
इदं सत्यं वचश्चैव यत्र धर्मस्सनातनः ।। तत्र दुःखं न जायेत सूर्ये दृष्टे यथा तमः ।। १३।।
idaṃ satyaṃ vacaścaiva yatra dharmassanātanaḥ || tatra duḥkhaṃ na jāyeta sūrye dṛṣṭe yathā tamaḥ || 13||
।। सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा देवा दुःखमुपागताः ।। पुनरूचुस्तथा विष्णुं परिम्लानमुखाम्बुजाः ।। १४ ।।
ityetadvacanaṃ śrutvā devā duḥkhamupāgatāḥ || punarūcustathā viṣṇuṃ parimlānamukhāmbujāḥ || 14 ||
देवा ऊचुः ।।
कथं चैव प्रकर्त्तव्यं कथं दुःखं निरस्यते।। कथं भवेम सुखिनः कथं स्थास्यामहे वयम् ।। १५ ।।
kathaṃ caiva prakarttavyaṃ kathaṃ duḥkhaṃ nirasyate|| kathaṃ bhavema sukhinaḥ kathaṃ sthāsyāmahe vayam || 15 ||
कथं धर्मा भविष्यंति त्रिपुरे जीविते सति ।। देवदुःखप्रदा नूनं सर्वे त्रिपुरवासिनः ।। १६ ।।
kathaṃ dharmā bhaviṣyaṃti tripure jīvite sati || devaduḥkhapradā nūnaṃ sarve tripuravāsinaḥ || 16 ||
किं वा ते त्रिपुरस्येह वधश्चैव विधीयताम् ।। नोचेदकालिकी देवसंहतिः क्रियतां ध्रुवम् ।। १७ ।। ।।
kiṃ vā te tripurasyeha vadhaścaiva vidhīyatām || nocedakālikī devasaṃhatiḥ kriyatāṃ dhruvam || 17 || ||
सनत्कुमार उवाच ।।
इत्युक्त्वा ते तदा देवा दुःखं कृत्वा पुनः पुनः ।। स्थितिं नैव गतिं ते वै चक्रुर्देववरादिह ।। १८ ।।
ityuktvā te tadā devā duḥkhaṃ kṛtvā punaḥ punaḥ || sthitiṃ naiva gatiṃ te vai cakrurdevavarādiha || 18 ||
तान्वै तथाविधान्दृष्ट्वा हीनान्विनयसंयुतान् ।। सोपि नारायणः श्रीमांश्चिंतयेच्चेतसा तथा।। १९।।
tānvai tathāvidhāndṛṣṭvā hīnānvinayasaṃyutān || sopi nārāyaṇaḥ śrīmāṃściṃtayeccetasā tathā|| 19||
किं कार्यं देवकार्येषु मया देवसहा यिना ।। शिवभक्तास्तु ते दैत्यास्तारकस्य सुता इति।। 2.5.3.२०।।
kiṃ kāryaṃ devakāryeṣu mayā devasahā yinā || śivabhaktāstu te daityāstārakasya sutā iti|| 2.5.3.20||
इति संचिन्त्य तत्काले विष्णुना प्रभविष्णुना ।। ततो यज्ञास्स्मृतास्तेन देवकार्यार्थमक्षयाः ।। २१ ।।
iti saṃcintya tatkāle viṣṇunā prabhaviṣṇunā || tato yajñāssmṛtāstena devakāryārthamakṣayāḥ || 21 ||
तद्विष्णुस्मृतिमात्रेण यज्ञास्ते तत्क्षणं द्रुतम् ।। आगतास्तत्र यत्रास्ते श्रीपतिः पुरुषोत्तमः ।। २२ ।।
tadviṣṇusmṛtimātreṇa yajñāste tatkṣaṇaṃ drutam || āgatāstatra yatrāste śrīpatiḥ puruṣottamaḥ || 22 ||
ततो विष्णुं यज्ञपतिं पुराणं पुरुषं हरिम् ।। प्रणम्य तुष्टुवुस्ते वै कृतांजलिपुटास्तदा ।। २३।।
tato viṣṇuṃ yajñapatiṃ purāṇaṃ puruṣaṃ harim || praṇamya tuṣṭuvuste vai kṛtāṃjalipuṭāstadā || 23||
भगवानपि तान्दृष्ट्वा यज्ञान्प्राह सनातनम् ।। सनातनस्तदा सेंद्रान्देवानालोक्य चाच्युतः ।। २४ ।।
bhagavānapi tāndṛṣṭvā yajñānprāha sanātanam || sanātanastadā seṃdrāndevānālokya cācyutaḥ || 24 ||
विष्णुरुवाच ।।
अनेनैव सदा देवा यजध्वं परमेश्वरम् ।। पुरत्रयविनाशाय जगत्त्रयविभूतये ।। २५।।
anenaiva sadā devā yajadhvaṃ parameśvaram || puratrayavināśāya jagattrayavibhūtaye || 25||
सनत्कुमार उवाच।।
अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः ।। प्रेम्णा ते प्रणतिं कृत्वा यज्ञेशं तेऽस्तुवन्सुराः ।। २६।।
acyutasya vacaḥ śrutvā devadevasya dhīmataḥ || premṇā te praṇatiṃ kṛtvā yajñeśaṃ te'stuvansurāḥ || 26||
एवं स्तुत्वा ततो देवा अजयन्यज्ञपूरुषम् ।। यज्ञोक्तेन विधानेन संपूर्णविधयो मुने ।। २७ ।।
evaṃ stutvā tato devā ajayanyajñapūruṣam || yajñoktena vidhānena saṃpūrṇavidhayo mune || 27 ||
ततस्तस्माद्यज्ञकुंडात्समुत्पेतुस्सहस्रशः ।। भूतसंघा महाकायाः शूलशक्तिगदायुधाः ।। २८।।
tatastasmādyajñakuṃḍātsamutpetussahasraśaḥ || bhūtasaṃghā mahākāyāḥ śūlaśaktigadāyudhāḥ || 28||
ददृशुस्ते सुरास्तान् वै भूतसंघान्सहस्रशः ।। शूल शक्तिगदाहस्तान्दण्डचापशिलायुधान्।। २९।।
dadṛśuste surāstān vai bhūtasaṃghānsahasraśaḥ || śūla śaktigadāhastāndaṇḍacāpaśilāyudhān|| 29||
नानाप्रहरणोपेतान् नानावेषधराँस्तथा।। कालाग्निरुद्रसदृशान्कालसूर्योपमाँस्तदा।। 2.5.3.३०।।
nānāpraharaṇopetān nānāveṣadharāँstathā|| kālāgnirudrasadṛśānkālasūryopamāँstadā|| 2.5.3.30||
दृष्ट्वा तानब्रवीद्विष्णुः प्रणिपत्य पुरःस्थितान् ।। भूतान्यज्ञपतिः श्रीमानुद्राज्ञाप्रतिपालकः ।। ३१ ।।
dṛṣṭvā tānabravīdviṣṇuḥ praṇipatya puraḥsthitān || bhūtānyajñapatiḥ śrīmānudrājñāpratipālakaḥ || 31 ||
विष्णुरुवाच ।।
भूताः शृणुत मद्वाक्यं देवकार्यार्थमुद्यताः ।। गच्छन्तु त्रिपुरं सद्यस्सर्वे हि बलवत्तराः ।। ३२ ।।
bhūtāḥ śṛṇuta madvākyaṃ devakāryārthamudyatāḥ || gacchantu tripuraṃ sadyassarve hi balavattarāḥ || 32 ||
गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्यपुरत्रयम् ।। पुनर्यथागता भूतागंतुमर्हथ भूतये ।। ३३।।
gatvā dagdhvā ca bhittvā ca bhaṅktvā daityapuratrayam || punaryathāgatā bhūtāgaṃtumarhatha bhūtaye || 33||
सनत्कुमार उवाच ।।
तच्छ्रुत्वा भगवद्वाक्यं ततो भूतगणाश्च ते ।। प्रणम्य देवदेवं तं ययुर्दैत्यपुरत्रयम् ।। ३४।।
tacchrutvā bhagavadvākyaṃ tato bhūtagaṇāśca te || praṇamya devadevaṃ taṃ yayurdaityapuratrayam || 34||
गत्वा तत्प्रविशंतश्च त्रिपुराधिपतेजसि ।। भस्मसादभवन्सद्यश्शलभा इव पावके ।। ३५।।
gatvā tatpraviśaṃtaśca tripurādhipatejasi || bhasmasādabhavansadyaśśalabhā iva pāvake || 35||
अवशिष्टाश्च ये केचित्पलायनपरायणाः ।। निस्सृत्यारं समायाता हरेर्निकटमाकुलाः ।। ३६।।
avaśiṣṭāśca ye kecitpalāyanaparāyaṇāḥ || nissṛtyāraṃ samāyātā harernikaṭamākulāḥ || 36||
तान्दृष्ट्वा स हरिः श्रुत्वा तच्च वृत्तमशेषतः।। चिंतयामास भगवान्मनसा पुरुषोत्तमः ।। ३७ ।।
tāndṛṣṭvā sa hariḥ śrutvā tacca vṛttamaśeṣataḥ|| ciṃtayāmāsa bhagavānmanasā puruṣottamaḥ || 37 ||
किं कृत्यमधुना कार्यमिति संतप्तमानसः ।। संतप्तानमरान्सर्वानाज्ञाय च सवासवान् ।। ३८ ।।
kiṃ kṛtyamadhunā kāryamiti saṃtaptamānasaḥ || saṃtaptānamarānsarvānājñāya ca savāsavān || 38 ||
कथं तेषां च दैत्यानां बलाद्धत्वा पुरत्रयम् ।। देवकार्यं करिष्यामीत्यासीच्चिंतासमाकुलः ।। ३९।।
kathaṃ teṣāṃ ca daityānāṃ balāddhatvā puratrayam || devakāryaṃ kariṣyāmītyāsīcciṃtāsamākulaḥ || 39||
नाशोऽभिचारतो नास्ति धर्मिष्ठानां न संशयः ।। इति प्राह स्वयं चेशः श्रुत्याचारप्रमाणकृत् ।। 2.5.3.४० ।।
nāśo'bhicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ || iti prāha svayaṃ ceśaḥ śrutyācārapramāṇakṛt || 2.5.3.40 ||
दैत्याश्च ते हि धर्मिष्ठास्सर्वे त्रिपुरवासिनः ।। तस्मादवध्यतां प्राप्ता नान्यथा सुरपुंगवाः ।। ४१।।
daityāśca te hi dharmiṣṭhāssarve tripuravāsinaḥ || tasmādavadhyatāṃ prāptā nānyathā surapuṃgavāḥ || 41||
कृत्वा तु सुमहत्पापं रुद्रमभ्यर्चयंति ते ।। मुच्यंते पातकैः सर्वैः पद्मपत्रमिवांभसा ।। ४२ ।।
kṛtvā tu sumahatpāpaṃ rudramabhyarcayaṃti te || mucyaṃte pātakaiḥ sarvaiḥ padmapatramivāṃbhasā || 42 ||
रुद्राभ्यर्चनतो देवाः सर्वे कामा भवंति हि ।। नानोपभोगसंपत्तिर्वश्यतां याति वै भुवि ।। ४३ ।।
rudrābhyarcanato devāḥ sarve kāmā bhavaṃti hi || nānopabhogasaṃpattirvaśyatāṃ yāti vai bhuvi || 43 ||
तस्मात्तद्भोगिनो दैत्या लिंगार्चनपरायणाः।। अनेकविधसंपत्तेर्मोक्षस्यापि परत्र च ।। ४४।।
tasmāttadbhogino daityā liṃgārcanaparāyaṇāḥ|| anekavidhasaṃpattermokṣasyāpi paratra ca || 44||
ततः कृत्वा धर्मविघ्नं तेषामेवात्ममायया ।। दैत्यानां देवकार्यार्थं हरिष्ये त्रिपुरं क्षणात् ।। ४५।।
tataḥ kṛtvā dharmavighnaṃ teṣāmevātmamāyayā || daityānāṃ devakāryārthaṃ hariṣye tripuraṃ kṣaṇāt || 45||
विचार्येत्थं ततस्तेषां भगवान्पुरुषोत्तमः ।। कर्तुं व्यवस्थितः पश्चाद्धर्मविघ्नं सुरारिणाम् ।। ४६।।
vicāryetthaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ || kartuṃ vyavasthitaḥ paścāddharmavighnaṃ surāriṇām || 46||
यावच्च वेद धर्मास्तु यावद्वै शंकरार्चनम् ।। यावच्च शुचिकृत्यादि तावन्नाशो भवेन्न हि ।। ४७।।
yāvacca veda dharmāstu yāvadvai śaṃkarārcanam || yāvacca śucikṛtyādi tāvannāśo bhavenna hi || 47||
तस्मादेवं प्रकर्तव्यं वेदधर्मस्ततो व्रजेत् ।। त्यक्तलिंगार्चना दैत्या भविष्यंति न संशयः ।। ४८ ।।
tasmādevaṃ prakartavyaṃ vedadharmastato vrajet || tyaktaliṃgārcanā daityā bhaviṣyaṃti na saṃśayaḥ || 48 ||
इति निश्चित्य वै विष्णुर्विघ्नार्थमकरोत्तदा ।। तेषां धर्मस्य दैत्यानामुपायं श्रुति खण्डनम् ।। ४९ ।।
iti niścitya vai viṣṇurvighnārthamakarottadā || teṣāṃ dharmasya daityānāmupāyaṃ śruti khaṇḍanam || 49 ||
तदैवोवाच देवान्स विष्णुर्देवसहायकृत् ।। शिवाज्ञया शिवेनैवाज्ञप्तस्त्रैलोक्यरक्षणे ।। 2.5.3.५० ।।
tadaivovāca devānsa viṣṇurdevasahāyakṛt || śivājñayā śivenaivājñaptastrailokyarakṣaṇe || 2.5.3.50 ||
।। विष्णुरुवाच ।।
हे देवास्सकला यूयं गच्छत स्वगृहान्ध्रुवम् ।। देवकार्यं करिष्यामि यथामति न संशयः ।। ५१ ।।
he devāssakalā yūyaṃ gacchata svagṛhāndhruvam || devakāryaṃ kariṣyāmi yathāmati na saṃśayaḥ || 51 ||
तान्रुद्राद्विमुखान्नूनं करिष्यामि सुयत्नतः ।। स्वभक्तिरहिताञ्ज्ञात्वा तान्करिष्यति भस्मसात् ।। ५२ ।।
tānrudrādvimukhānnūnaṃ kariṣyāmi suyatnataḥ || svabhaktirahitāñjñātvā tānkariṣyati bhasmasāt || 52 ||
।। सनत्कुमार उवाच ।।
तदाज्ञां शिरसाधायश्वासितास्तेऽमरा मुने ।। स्वस्वधामानि विश्वस्ता ययुर्ब्रह्मापि मोदिताः ।। ५३ ।।
tadājñāṃ śirasādhāyaśvāsitāste'marā mune || svasvadhāmāni viśvastā yayurbrahmāpi moditāḥ || 53 ||
ततश्चैवाकरोद्विष्णुर्देवार्थं हितमुत्तमम् ।। तदेव श्रूयतां सम्यक्सर्वपापप्रणाशनम् ।। ५४।।
tataścaivākarodviṣṇurdevārthaṃ hitamuttamam || tadeva śrūyatāṃ samyaksarvapāpapraṇāśanam || 54||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe tripuravadhopākhyāne bhūtatripuradharmavarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
ॐ श्री परमात्मने नमः