| |
|

This overlay will guide you through the buttons:

शिव उवाच ।।
अयं वै त्रिपुराध्यक्ष पुण्यवान्वर्ततेऽधुना ॥ यत्र पुण्यं प्रवर्तेत न हंतव्यो बुधैः क्वचित् ॥ १॥
ayaṃ vai tripurādhyakṣa puṇyavānvartate'dhunā .. yatra puṇyaṃ pravarteta na haṃtavyo budhaiḥ kvacit .. 1..
जानामि देवकष्टं च विबुधास्सकलं महत्॥ दैत्यास्ते प्रबला हंतुमशक्यास्तु सुरासुरैः ॥ २॥
jānāmi devakaṣṭaṃ ca vibudhāssakalaṃ mahat.. daityāste prabalā haṃtumaśakyāstu surāsuraiḥ .. 2..
पुण्यवंतस्तु ते सर्वे समयास्तारकात्मजाः॥ दुस्साध्यस्तु वधस्तेषां सर्वेषां पुरवासिनाम् ॥ ३॥
puṇyavaṃtastu te sarve samayāstārakātmajāḥ.. dussādhyastu vadhasteṣāṃ sarveṣāṃ puravāsinām .. 3..
मित्रद्रोहं कथं जानन्करोमि रणकर्कशः ॥ सुहृद्द्रोहे महत्पापं पूर्वमुक्तं स्वयंभुवा ॥ ४ ॥
mitradrohaṃ kathaṃ jānankaromi raṇakarkaśaḥ .. suhṛddrohe mahatpāpaṃ pūrvamuktaṃ svayaṃbhuvā .. 4 ..
ब्रह्मघ्नं च सुरापे च स्तेये भग्नव्रते तथा ॥ निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ५ ॥
brahmaghnaṃ ca surāpe ca steye bhagnavrate tathā .. niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ .. 5 ..
मम भक्तास्तु ते दैत्या मया वध्या कथं सुराः ॥ विचार्यतां भवद्भिश्च धर्मज्ञैरेव धर्मतः ॥ ६ ॥
mama bhaktāstu te daityā mayā vadhyā kathaṃ surāḥ .. vicāryatāṃ bhavadbhiśca dharmajñaireva dharmataḥ .. 6 ..
तावत्ते नैव हंतव्या यावद्भक्तिकृतश्च मे ॥ तथापि विष्णवे देवा निवेद्यं कारणं त्विदम् ॥ ७ ॥
tāvatte naiva haṃtavyā yāvadbhaktikṛtaśca me .. tathāpi viṣṇave devā nivedyaṃ kāraṇaṃ tvidam .. 7 ..
सनत्कुमार उवाच ।।
इत्येवं तद्वचः श्रुत्वा देवाश्शक्रपुरोगमाः ॥ न्यवेदयन् द्रुतं सर्वे ब्रह्मणे प्रथमं मुने ॥ ८ ॥
ityevaṃ tadvacaḥ śrutvā devāśśakrapurogamāḥ .. nyavedayan drutaṃ sarve brahmaṇe prathamaṃ mune .. 8 ..
ततो विधिं पुरस्कृत्य सर्वे देवास्सवासवाः॥ वैकुंठं प्रययुश्शीघ्रं सर्वे शोभासमन्वितम्॥ ९॥
tato vidhiṃ puraskṛtya sarve devāssavāsavāḥ.. vaikuṃṭhaṃ prayayuśśīghraṃ sarve śobhāsamanvitam.. 9..
तत्र गत्वा हरिं दृष्ट्वा प्रणेमुर्जातसंभ्रमाः॥ तुष्टुवुश्च महाभक्त्या कृतांजलिपुटास्सुराः ॥ 2.5.3.१०॥
tatra gatvā hariṃ dṛṣṭvā praṇemurjātasaṃbhramāḥ.. tuṣṭuvuśca mahābhaktyā kṛtāṃjalipuṭāssurāḥ .. 2.5.3.10..
स्वदुःखकारणं सर्वं पूर्ववत्तदनंतरम् ॥ न्यवेदयन्द्रुतं तस्मै विष्णवे प्रभविष्णवे ॥ ११ ॥
svaduḥkhakāraṇaṃ sarvaṃ pūrvavattadanaṃtaram .. nyavedayandrutaṃ tasmai viṣṇave prabhaviṣṇave .. 11 ..
देवदुःखं ततः श्रुत्वा दत्तं च त्रिपुरालये ॥ ज्ञात्वा व्रतं च तेषां तद्विष्णुर्वचनमब्रवीत् ॥ १२॥
devaduḥkhaṃ tataḥ śrutvā dattaṃ ca tripurālaye .. jñātvā vrataṃ ca teṣāṃ tadviṣṇurvacanamabravīt .. 12..
विष्णुरुवाच ।।
इदं सत्यं वचश्चैव यत्र धर्मस्सनातनः ॥ तत्र दुःखं न जायेत सूर्ये दृष्टे यथा तमः ॥ १३॥
idaṃ satyaṃ vacaścaiva yatra dharmassanātanaḥ .. tatra duḥkhaṃ na jāyeta sūrye dṛṣṭe yathā tamaḥ .. 13..
।। सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा देवा दुःखमुपागताः ॥ पुनरूचुस्तथा विष्णुं परिम्लानमुखाम्बुजाः ॥ १४ ॥
ityetadvacanaṃ śrutvā devā duḥkhamupāgatāḥ .. punarūcustathā viṣṇuṃ parimlānamukhāmbujāḥ .. 14 ..
देवा ऊचुः ।।
कथं चैव प्रकर्त्तव्यं कथं दुःखं निरस्यते॥ कथं भवेम सुखिनः कथं स्थास्यामहे वयम् ॥ १५ ॥
kathaṃ caiva prakarttavyaṃ kathaṃ duḥkhaṃ nirasyate.. kathaṃ bhavema sukhinaḥ kathaṃ sthāsyāmahe vayam .. 15 ..
कथं धर्मा भविष्यंति त्रिपुरे जीविते सति ॥ देवदुःखप्रदा नूनं सर्वे त्रिपुरवासिनः ॥ १६ ॥
kathaṃ dharmā bhaviṣyaṃti tripure jīvite sati .. devaduḥkhapradā nūnaṃ sarve tripuravāsinaḥ .. 16 ..
किं वा ते त्रिपुरस्येह वधश्चैव विधीयताम् ॥ नोचेदकालिकी देवसंहतिः क्रियतां ध्रुवम् ॥ १७ ॥ ॥
kiṃ vā te tripurasyeha vadhaścaiva vidhīyatām .. nocedakālikī devasaṃhatiḥ kriyatāṃ dhruvam .. 17 .. ..
सनत्कुमार उवाच ।।
इत्युक्त्वा ते तदा देवा दुःखं कृत्वा पुनः पुनः ॥ स्थितिं नैव गतिं ते वै चक्रुर्देववरादिह ॥ १८ ॥
ityuktvā te tadā devā duḥkhaṃ kṛtvā punaḥ punaḥ .. sthitiṃ naiva gatiṃ te vai cakrurdevavarādiha .. 18 ..
तान्वै तथाविधान्दृष्ट्वा हीनान्विनयसंयुतान् ॥ सोपि नारायणः श्रीमांश्चिंतयेच्चेतसा तथा॥ १९॥
tānvai tathāvidhāndṛṣṭvā hīnānvinayasaṃyutān .. sopi nārāyaṇaḥ śrīmāṃściṃtayeccetasā tathā.. 19..
किं कार्यं देवकार्येषु मया देवसहा यिना ॥ शिवभक्तास्तु ते दैत्यास्तारकस्य सुता इति॥ 2.5.3.२०॥
kiṃ kāryaṃ devakāryeṣu mayā devasahā yinā .. śivabhaktāstu te daityāstārakasya sutā iti.. 2.5.3.20..
इति संचिन्त्य तत्काले विष्णुना प्रभविष्णुना ॥ ततो यज्ञास्स्मृतास्तेन देवकार्यार्थमक्षयाः ॥ २१ ॥
iti saṃcintya tatkāle viṣṇunā prabhaviṣṇunā .. tato yajñāssmṛtāstena devakāryārthamakṣayāḥ .. 21 ..
तद्विष्णुस्मृतिमात्रेण यज्ञास्ते तत्क्षणं द्रुतम् ॥ आगतास्तत्र यत्रास्ते श्रीपतिः पुरुषोत्तमः ॥ २२ ॥
tadviṣṇusmṛtimātreṇa yajñāste tatkṣaṇaṃ drutam .. āgatāstatra yatrāste śrīpatiḥ puruṣottamaḥ .. 22 ..
ततो विष्णुं यज्ञपतिं पुराणं पुरुषं हरिम् ॥ प्रणम्य तुष्टुवुस्ते वै कृतांजलिपुटास्तदा ॥ २३॥
tato viṣṇuṃ yajñapatiṃ purāṇaṃ puruṣaṃ harim .. praṇamya tuṣṭuvuste vai kṛtāṃjalipuṭāstadā .. 23..
भगवानपि तान्दृष्ट्वा यज्ञान्प्राह सनातनम् ॥ सनातनस्तदा सेंद्रान्देवानालोक्य चाच्युतः ॥ २४ ॥
bhagavānapi tāndṛṣṭvā yajñānprāha sanātanam .. sanātanastadā seṃdrāndevānālokya cācyutaḥ .. 24 ..
विष्णुरुवाच ।।
अनेनैव सदा देवा यजध्वं परमेश्वरम् ॥ पुरत्रयविनाशाय जगत्त्रयविभूतये ॥ २५॥
anenaiva sadā devā yajadhvaṃ parameśvaram .. puratrayavināśāya jagattrayavibhūtaye .. 25..
सनत्कुमार उवाच।।
अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः ॥ प्रेम्णा ते प्रणतिं कृत्वा यज्ञेशं तेऽस्तुवन्सुराः ॥ २६॥
acyutasya vacaḥ śrutvā devadevasya dhīmataḥ .. premṇā te praṇatiṃ kṛtvā yajñeśaṃ te'stuvansurāḥ .. 26..
एवं स्तुत्वा ततो देवा अजयन्यज्ञपूरुषम् ॥ यज्ञोक्तेन विधानेन संपूर्णविधयो मुने ॥ २७ ॥
evaṃ stutvā tato devā ajayanyajñapūruṣam .. yajñoktena vidhānena saṃpūrṇavidhayo mune .. 27 ..
ततस्तस्माद्यज्ञकुंडात्समुत्पेतुस्सहस्रशः ॥ भूतसंघा महाकायाः शूलशक्तिगदायुधाः ॥ २८॥
tatastasmādyajñakuṃḍātsamutpetussahasraśaḥ .. bhūtasaṃghā mahākāyāḥ śūlaśaktigadāyudhāḥ .. 28..
ददृशुस्ते सुरास्तान् वै भूतसंघान्सहस्रशः ॥ शूल शक्तिगदाहस्तान्दण्डचापशिलायुधान्॥ २९॥
dadṛśuste surāstān vai bhūtasaṃghānsahasraśaḥ .. śūla śaktigadāhastāndaṇḍacāpaśilāyudhān.. 29..
नानाप्रहरणोपेतान् नानावेषधराँस्तथा॥ कालाग्निरुद्रसदृशान्कालसूर्योपमाँस्तदा॥ 2.5.3.३०॥
nānāpraharaṇopetān nānāveṣadharām̐stathā.. kālāgnirudrasadṛśānkālasūryopamām̐stadā.. 2.5.3.30..
दृष्ट्वा तानब्रवीद्विष्णुः प्रणिपत्य पुरःस्थितान् ॥ भूतान्यज्ञपतिः श्रीमानुद्राज्ञाप्रतिपालकः ॥ ३१ ॥
dṛṣṭvā tānabravīdviṣṇuḥ praṇipatya puraḥsthitān .. bhūtānyajñapatiḥ śrīmānudrājñāpratipālakaḥ .. 31 ..
विष्णुरुवाच ।।
भूताः शृणुत मद्वाक्यं देवकार्यार्थमुद्यताः ॥ गच्छन्तु त्रिपुरं सद्यस्सर्वे हि बलवत्तराः ॥ ३२ ॥
bhūtāḥ śṛṇuta madvākyaṃ devakāryārthamudyatāḥ .. gacchantu tripuraṃ sadyassarve hi balavattarāḥ .. 32 ..
गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्यपुरत्रयम् ॥ पुनर्यथागता भूतागंतुमर्हथ भूतये ॥ ३३॥
gatvā dagdhvā ca bhittvā ca bhaṅktvā daityapuratrayam .. punaryathāgatā bhūtāgaṃtumarhatha bhūtaye .. 33..
सनत्कुमार उवाच ।।
तच्छ्रुत्वा भगवद्वाक्यं ततो भूतगणाश्च ते ॥ प्रणम्य देवदेवं तं ययुर्दैत्यपुरत्रयम् ॥ ३४॥
tacchrutvā bhagavadvākyaṃ tato bhūtagaṇāśca te .. praṇamya devadevaṃ taṃ yayurdaityapuratrayam .. 34..
गत्वा तत्प्रविशंतश्च त्रिपुराधिपतेजसि ॥ भस्मसादभवन्सद्यश्शलभा इव पावके ॥ ३५॥
gatvā tatpraviśaṃtaśca tripurādhipatejasi .. bhasmasādabhavansadyaśśalabhā iva pāvake .. 35..
अवशिष्टाश्च ये केचित्पलायनपरायणाः ॥ निस्सृत्यारं समायाता हरेर्निकटमाकुलाः ॥ ३६॥
avaśiṣṭāśca ye kecitpalāyanaparāyaṇāḥ .. nissṛtyāraṃ samāyātā harernikaṭamākulāḥ .. 36..
तान्दृष्ट्वा स हरिः श्रुत्वा तच्च वृत्तमशेषतः॥ चिंतयामास भगवान्मनसा पुरुषोत्तमः ॥ ३७ ॥
tāndṛṣṭvā sa hariḥ śrutvā tacca vṛttamaśeṣataḥ.. ciṃtayāmāsa bhagavānmanasā puruṣottamaḥ .. 37 ..
किं कृत्यमधुना कार्यमिति संतप्तमानसः ॥ संतप्तानमरान्सर्वानाज्ञाय च सवासवान् ॥ ३८ ॥
kiṃ kṛtyamadhunā kāryamiti saṃtaptamānasaḥ .. saṃtaptānamarānsarvānājñāya ca savāsavān .. 38 ..
कथं तेषां च दैत्यानां बलाद्धत्वा पुरत्रयम् ॥ देवकार्यं करिष्यामीत्यासीच्चिंतासमाकुलः ॥ ३९॥
kathaṃ teṣāṃ ca daityānāṃ balāddhatvā puratrayam .. devakāryaṃ kariṣyāmītyāsīcciṃtāsamākulaḥ .. 39..
नाशोऽभिचारतो नास्ति धर्मिष्ठानां न संशयः ॥ इति प्राह स्वयं चेशः श्रुत्याचारप्रमाणकृत् ॥ 2.5.3.४० ॥
nāśo'bhicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ .. iti prāha svayaṃ ceśaḥ śrutyācārapramāṇakṛt .. 2.5.3.40 ..
दैत्याश्च ते हि धर्मिष्ठास्सर्वे त्रिपुरवासिनः ॥ तस्मादवध्यतां प्राप्ता नान्यथा सुरपुंगवाः ॥ ४१॥
daityāśca te hi dharmiṣṭhāssarve tripuravāsinaḥ .. tasmādavadhyatāṃ prāptā nānyathā surapuṃgavāḥ .. 41..
कृत्वा तु सुमहत्पापं रुद्रमभ्यर्चयंति ते ॥ मुच्यंते पातकैः सर्वैः पद्मपत्रमिवांभसा ॥ ४२ ॥
kṛtvā tu sumahatpāpaṃ rudramabhyarcayaṃti te .. mucyaṃte pātakaiḥ sarvaiḥ padmapatramivāṃbhasā .. 42 ..
रुद्राभ्यर्चनतो देवाः सर्वे कामा भवंति हि ॥ नानोपभोगसंपत्तिर्वश्यतां याति वै भुवि ॥ ४३ ॥
rudrābhyarcanato devāḥ sarve kāmā bhavaṃti hi .. nānopabhogasaṃpattirvaśyatāṃ yāti vai bhuvi .. 43 ..
तस्मात्तद्भोगिनो दैत्या लिंगार्चनपरायणाः॥ अनेकविधसंपत्तेर्मोक्षस्यापि परत्र च ॥ ४४॥
tasmāttadbhogino daityā liṃgārcanaparāyaṇāḥ.. anekavidhasaṃpattermokṣasyāpi paratra ca .. 44..
ततः कृत्वा धर्मविघ्नं तेषामेवात्ममायया ॥ दैत्यानां देवकार्यार्थं हरिष्ये त्रिपुरं क्षणात् ॥ ४५॥
tataḥ kṛtvā dharmavighnaṃ teṣāmevātmamāyayā .. daityānāṃ devakāryārthaṃ hariṣye tripuraṃ kṣaṇāt .. 45..
विचार्येत्थं ततस्तेषां भगवान्पुरुषोत्तमः ॥ कर्तुं व्यवस्थितः पश्चाद्धर्मविघ्नं सुरारिणाम् ॥ ४६॥
vicāryetthaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ .. kartuṃ vyavasthitaḥ paścāddharmavighnaṃ surāriṇām .. 46..
यावच्च वेद धर्मास्तु यावद्वै शंकरार्चनम् ॥ यावच्च शुचिकृत्यादि तावन्नाशो भवेन्न हि ॥ ४७॥
yāvacca veda dharmāstu yāvadvai śaṃkarārcanam .. yāvacca śucikṛtyādi tāvannāśo bhavenna hi .. 47..
तस्मादेवं प्रकर्तव्यं वेदधर्मस्ततो व्रजेत् ॥ त्यक्तलिंगार्चना दैत्या भविष्यंति न संशयः ॥ ४८ ॥
tasmādevaṃ prakartavyaṃ vedadharmastato vrajet .. tyaktaliṃgārcanā daityā bhaviṣyaṃti na saṃśayaḥ .. 48 ..
इति निश्चित्य वै विष्णुर्विघ्नार्थमकरोत्तदा ॥ तेषां धर्मस्य दैत्यानामुपायं श्रुति खण्डनम् ॥ ४९ ॥
iti niścitya vai viṣṇurvighnārthamakarottadā .. teṣāṃ dharmasya daityānāmupāyaṃ śruti khaṇḍanam .. 49 ..
तदैवोवाच देवान्स विष्णुर्देवसहायकृत् ॥ शिवाज्ञया शिवेनैवाज्ञप्तस्त्रैलोक्यरक्षणे ॥ 2.5.3.५० ॥
tadaivovāca devānsa viṣṇurdevasahāyakṛt .. śivājñayā śivenaivājñaptastrailokyarakṣaṇe .. 2.5.3.50 ..
।। विष्णुरुवाच ।।
हे देवास्सकला यूयं गच्छत स्वगृहान्ध्रुवम् ॥ देवकार्यं करिष्यामि यथामति न संशयः ॥ ५१ ॥
he devāssakalā yūyaṃ gacchata svagṛhāndhruvam .. devakāryaṃ kariṣyāmi yathāmati na saṃśayaḥ .. 51 ..
तान्रुद्राद्विमुखान्नूनं करिष्यामि सुयत्नतः ॥ स्वभक्तिरहिताञ्ज्ञात्वा तान्करिष्यति भस्मसात् ॥ ५२ ॥
tānrudrādvimukhānnūnaṃ kariṣyāmi suyatnataḥ .. svabhaktirahitāñjñātvā tānkariṣyati bhasmasāt .. 52 ..
।। सनत्कुमार उवाच ।।
तदाज्ञां शिरसाधायश्वासितास्तेऽमरा मुने ॥ स्वस्वधामानि विश्वस्ता ययुर्ब्रह्मापि मोदिताः ॥ ५३ ॥
tadājñāṃ śirasādhāyaśvāsitāste'marā mune .. svasvadhāmāni viśvastā yayurbrahmāpi moditāḥ .. 53 ..
ततश्चैवाकरोद्विष्णुर्देवार्थं हितमुत्तमम् ॥ तदेव श्रूयतां सम्यक्सर्वपापप्रणाशनम् ॥ ५४॥
tataścaivākarodviṣṇurdevārthaṃ hitamuttamam .. tadeva śrūyatāṃ samyaksarvapāpapraṇāśanam .. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe tripuravadhopākhyāne bhūtatripuradharmavarṇanaṃ nāma tṛtīyo'dhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In