सनत्कुमार उवाच ।।
गत्वा तदैव स विधिस्तदा व्यास रमेश्वरः।। शिवलोकं महादिव्यं निराधारमभौतिकम्।। १ ।।
gatvā tadaiva sa vidhistadā vyāsa rameśvaraḥ|| śivalokaṃ mahādivyaṃ nirādhāramabhautikam|| 1 ||
साह्लादोभ्यन्तरं विष्णुर्जगाम मुदिताननः ।। नानारत्नपरिक्षिप्तं विलसंतं महोज्ज्वलम्।। २ ।।
sāhlādobhyantaraṃ viṣṇurjagāma muditānanaḥ || nānāratnaparikṣiptaṃ vilasaṃtaṃ mahojjvalam|| 2 ||
संप्राप्य प्रथमद्वारं विचित्रं गणसेवितम् ।। शोभितं परया लक्ष्म्या महोच्चमतिसुन्दरम् ।। ३ ।।
saṃprāpya prathamadvāraṃ vicitraṃ gaṇasevitam || śobhitaṃ parayā lakṣmyā mahoccamatisundaram || 3 ||
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ।। शोभिताञ्श्वेतवस्त्रैश्च रत्नभूषणभूषितान् ।। ४ ।।
dadarśa dvārapālāṃśca ratnasiṃhāsanasthitān || śobhitāñśvetavastraiśca ratnabhūṣaṇabhūṣitān || 4 ||
पञ्चवक्त्रत्रिनयनान्गौरसुन्दरविग्रहान् ।। त्रिशूलादिधरान्वीरान्भस्मरुद्राक्षशोभितान् ।। ५ ।।
pañcavaktratrinayanāngaurasundaravigrahān || triśūlādidharānvīrānbhasmarudrākṣaśobhitān || 5 ||
सब्रह्मापि रमेशश्च तान् प्रणम्य विनम्रकः ।। कथयामास वृत्तान्तं प्रभुसंदर्शनार्थकम् ।। ६ ।।
sabrahmāpi rameśaśca tān praṇamya vinamrakaḥ || kathayāmāsa vṛttāntaṃ prabhusaṃdarśanārthakam || 6 ||
तदाज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ।। परं द्वारं महारम्यं विचित्रं परम प्रभम् ।। ७।।
tadājñāṃ ca dadustasmai praviveśa tadājñayā || paraṃ dvāraṃ mahāramyaṃ vicitraṃ parama prabham || 7||
प्रभूपकंठगत्यर्थं वृत्तांतं संन्यवेदयत् ।। तद्द्वारपाय चाज्ञप्तस्तेनान्यं प्रविवेश ह ।। ८।।
prabhūpakaṃṭhagatyarthaṃ vṛttāṃtaṃ saṃnyavedayat || taddvārapāya cājñaptastenānyaṃ praviveśa ha || 8||
एवं पंचदशद्वारान्प्रविश्य कमलोद्भवः ।। महाद्वारं गतस्तत्र नन्दिनं प्रददर्श ह ।। ९।।
evaṃ paṃcadaśadvārānpraviśya kamalodbhavaḥ || mahādvāraṃ gatastatra nandinaṃ pradadarśa ha || 9||
सम्यङ्नत्वा च तं स्तुत्वा पूर्ववत्तेन नन्दिना।। आज्ञप्तश्च शनैर्विष्णुर्विवेशाभ्यंतरं मुदा ।। 2.5.30.१०।।
samyaṅnatvā ca taṃ stutvā pūrvavattena nandinā|| ājñaptaśca śanairviṣṇurviveśābhyaṃtaraṃ mudā || 2.5.30.10||
ददर्श गत्वा तत्रोच्चैस्सभां शंभोस्समुत्प्रभाम् ।। तां पार्षदैः परिवृतां लसद्देहैस्सुभूषिताम् ।। ११ ।।
dadarśa gatvā tatroccaissabhāṃ śaṃbhossamutprabhām || tāṃ pārṣadaiḥ parivṛtāṃ lasaddehaissubhūṣitām || 11 ||
महेश्वरस्य रूपैश्च दिग्भुजैश्शुभकांतिभिः ।। पञ्चवक्त्रैस्त्रिनयनैश्शितिकंठमहोज्ज्वलैः ।। १२ ।।
maheśvarasya rūpaiśca digbhujaiśśubhakāṃtibhiḥ || pañcavaktraistrinayanaiśśitikaṃṭhamahojjvalaiḥ || 12 ||
सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषितैः ।। नवेन्दुमंडलाकारां चतुरस्रां मनोहराम् ।। १३ ।।
sadratnayuktarudrākṣabhasmābharaṇabhūṣitaiḥ || navendumaṃḍalākārāṃ caturasrāṃ manoharām || 13 ||
मणीन्द्रहारनिर्माणहीरसारसुशोभिताम् ।। अमूल्यरत्नरचितां पद्मपत्रैश्च शोभिताम् ।। १४ ।।
maṇīndrahāranirmāṇahīrasārasuśobhitām || amūlyaratnaracitāṃ padmapatraiśca śobhitām || 14 ||
माणिक्यजालमालाभिर्नानाचित्रविचित्रिताम् ।। पद्मरागेन्द्ररचितामद्भुतां शंकरेच्छया ।। १५ ।।
māṇikyajālamālābhirnānācitravicitritām || padmarāgendraracitāmadbhutāṃ śaṃkarecchayā || 15 ||
सोपानशतकैर्युक्तां स्यमंतकविनिर्मितैः ।। स्वर्णसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।। १६ ।।
sopānaśatakairyuktāṃ syamaṃtakavinirmitaiḥ || svarṇasūtragranthiyuktaiścārucandanapallavaiḥ || 16 ||
इन्द्रनीलमणिस्तंभैर्वेष्टितां सुमनोहराम् ।। सुसंस्कृतां च सर्वत्र वासितां गंधवायुना ।। १७ ।।
indranīlamaṇistaṃbhairveṣṭitāṃ sumanoharām || susaṃskṛtāṃ ca sarvatra vāsitāṃ gaṃdhavāyunā || 17 ||
सहस्रयोजनायामां सुपूर्णां बहुकिंकरैः ।। ददर्श शंकरं सांबं तत्र विष्णुस्सुरेश्वरः ।। १८ ।।
sahasrayojanāyāmāṃ supūrṇāṃ bahukiṃkaraiḥ || dadarśa śaṃkaraṃ sāṃbaṃ tatra viṣṇussureśvaraḥ || 18 ||
वसंतं मध्यदेशे च यथेन्दुतारकावृतम् ।। अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ।। १९ ।।
vasaṃtaṃ madhyadeśe ca yathendutārakāvṛtam || amūlyaratnanirmāṇacitrasiṃhāsanasthitam || 19 ||
किरीटिनं कुंडलिनं रत्नमालाविभूषितम् ।। भस्मोद्धूलितसर्वाङ्गं बिभ्रतं केलिपंकजम् ।। 2.5.30.२० ।।
kirīṭinaṃ kuṃḍalinaṃ ratnamālāvibhūṣitam || bhasmoddhūlitasarvāṅgaṃ bibhrataṃ kelipaṃkajam || 2.5.30.20 ||
पुरतो गीतनृत्यश्च पश्यंतं सस्मितं मुदा ।। २१ ।।
purato gītanṛtyaśca paśyaṃtaṃ sasmitaṃ mudā || 21 ||
शांतं प्रसन्नमनसमुमाकांतं महोल्लसम् ।। देव्या प्रदत्त ताम्बूलं भुक्तवंतं सुवासितम् ।। २२ ।।
śāṃtaṃ prasannamanasamumākāṃtaṃ mahollasam || devyā pradatta tāmbūlaṃ bhuktavaṃtaṃ suvāsitam || 22 ||
गणैश्च परया भक्त्या सेवितं श्वेतचामरैः ।। स्तूयमानं च सिद्धैश्च भक्तिनम्रात्मकंधरैः ।। २३ ।।
gaṇaiśca parayā bhaktyā sevitaṃ śvetacāmaraiḥ || stūyamānaṃ ca siddhaiśca bhaktinamrātmakaṃdharaiḥ || 23 ||
गुणातीतं परेशानं त्रिदेवजनकं विभुम् ।। निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम् ।। २४ ।।
guṇātītaṃ pareśānaṃ tridevajanakaṃ vibhum || nirvikalpaṃ nirākāraṃ sākāraṃ svecchayā śivam || 24 ||
अमायमजमाद्यञ्च मायाधीशं परात्परम् ।। प्रकृतेः पुरुषस्यापि परमं स्वप्रभुं सदा ।। २५ ।।
amāyamajamādyañca māyādhīśaṃ parātparam || prakṛteḥ puruṣasyāpi paramaṃ svaprabhuṃ sadā || 25 ||
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं समम् ।। विष्णुर्ब्रह्मा तुष्टुवतुः प्रणम्य सुकृतांजली ।। २६ ।।
evaṃ viśiṣṭaṃ taṃ dṛṣṭvā paripūrṇatamaṃ samam || viṣṇurbrahmā tuṣṭuvatuḥ praṇamya sukṛtāṃjalī || 26 ||
विष्णुविधी ऊचतुः ।।
देवदेव महादेव परब्रह्माखिलेश्वर ।। त्रिगुणातीत निर्व्यग्र त्रिदेवजनक प्रभो ।। २७ ।।
devadeva mahādeva parabrahmākhileśvara || triguṇātīta nirvyagra tridevajanaka prabho || 27 ||
वयं ते शरणापन्ना रक्षस्मान्दुखितान्विभो ।। शंखचूडार्दितान्क्लिष्टान्सन्नाथान्परमेश्वर ।। २८ ।।
vayaṃ te śaraṇāpannā rakṣasmāndukhitānvibho || śaṃkhacūḍārditānkliṣṭānsannāthānparameśvara || 28 ||
अयं योऽधिष्ठितो लोको गोलोक इति स स्मृतः ।। अधिष्ठाता तस्य विभुः कृष्णोऽयं त्वदधिष्ठितः ।। २९ ।।
ayaṃ yo'dhiṣṭhito loko goloka iti sa smṛtaḥ || adhiṣṭhātā tasya vibhuḥ kṛṣṇo'yaṃ tvadadhiṣṭhitaḥ || 29 ||
पार्षदप्रवरस्तस्य सुदामा दैवयंत्रितः ।। राधाशप्तो बभूवाथ शंखचूडश्च दानवः ।। 2.5.30.३० ।।
pārṣadapravarastasya sudāmā daivayaṃtritaḥ || rādhāśapto babhūvātha śaṃkhacūḍaśca dānavaḥ || 2.5.30.30 ||
तेन निस्सारिताः शंभो पीड्यमानाः समंततः ।। हृताधिकारस्त्रिदशा विचरंति महीतले ।। ३१ ।।
tena nissāritāḥ śaṃbho pīḍyamānāḥ samaṃtataḥ || hṛtādhikārastridaśā vicaraṃti mahītale || 31 ||
त्वां विना न स वध्यश्च सर्वेषां त्रिदिवौकसाम् ।। तं घातय महेशान लोकानां सुखमावह ।। ३२ ।।
tvāṃ vinā na sa vadhyaśca sarveṣāṃ tridivaukasām || taṃ ghātaya maheśāna lokānāṃ sukhamāvaha || 32 ||
त्वमेव निर्गुणस्सत्योऽनंतोऽनंतपराक्रमः ।। सगुणश्च सन्निवेशः प्रकृतेः पुरुषात्परः ।। ३३ ।।
tvameva nirguṇassatyo'naṃto'naṃtaparākramaḥ || saguṇaśca sanniveśaḥ prakṛteḥ puruṣātparaḥ || 33 ||
रजसा सृष्टिसमये त्वं ब्रह्मा सृष्टिकृत्प्रभो ।। सत्त्वेन पालने विष्णुस्त्रिभुवावन कारकः ।। ३४ ।।
rajasā sṛṣṭisamaye tvaṃ brahmā sṛṣṭikṛtprabho || sattvena pālane viṣṇustribhuvāvana kārakaḥ || 34 ||
तमसा प्रलये रुद्रो जगत्संहारकारकः ।। निस्त्रैगुण्ये शिवाख्यातस्तुर्य्यो ज्योतिः स्वरूपकः ।। ३५ ।।
tamasā pralaye rudro jagatsaṃhārakārakaḥ || nistraiguṇye śivākhyātasturyyo jyotiḥ svarūpakaḥ || 35 ||
त्वं दीक्षया च गोलोके त्वं गवां परिपालकः।। त्वद्गोशालामध्यगश्च कृष्णः क्रीडत्यहर्निशम् ।। ३६।।
tvaṃ dīkṣayā ca goloke tvaṃ gavāṃ paripālakaḥ|| tvadgośālāmadhyagaśca kṛṣṇaḥ krīḍatyaharniśam || 36||
त्वं सर्वकारणं स्वामी विधि विष्ण्वीश्वरः परम् ।। निर्विकारी सदा साक्षी परमात्मा परेश्वरः ।। ३७ ।।
tvaṃ sarvakāraṇaṃ svāmī vidhi viṣṇvīśvaraḥ param || nirvikārī sadā sākṣī paramātmā pareśvaraḥ || 37 ||
दीनानाथसहायी च दीनानां प्रतिपालकः ।। दीनबंधुस्त्रिलोकेशश्शरणागतवत्सलः ।। ३८ ।।
dīnānāthasahāyī ca dīnānāṃ pratipālakaḥ || dīnabaṃdhustrilokeśaśśaraṇāgatavatsalaḥ || 38 ||
अस्मानुद्धर गौरीश प्रसीद परमेश्वरः ।। त्वदधीना वयं नाथ यदिच्छसि तथा कुरु ।। ३९ ।।
asmānuddhara gaurīśa prasīda parameśvaraḥ || tvadadhīnā vayaṃ nātha yadicchasi tathā kuru || 39 ||
सनत्कुमार उवाच ।।
इत्युक्त्वा तौ सुरौ व्यास हरिर्ब्रह्मा च वै तदा।। विरेमतुः शिवं नत्वा करौ बद्ध्वा विनीतकौ।। 2.5.30.४०।।
ityuktvā tau surau vyāsa harirbrahmā ca vai tadā|| virematuḥ śivaṃ natvā karau baddhvā vinītakau|| 2.5.30.40||
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे देवदेवस्तुतिर्नाम त्रिंशोऽध्यायः ।। ३० ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe devadevastutirnāma triṃśo'dhyāyaḥ || 30 ||
ॐ श्री परमात्मने नमः