Rudra Samhita - Yuddha Khanda

Adhyaya - 31

Shiva advice to the gods

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
अथाकर्ण्य वचश्शंभुर्हरिविध्योस्सुदीनयोः ।। उवाच विहसन्वाण्या मेघनादगभीरया ।। १।।
athākarṇya vacaśśaṃbhurharividhyossudīnayoḥ || uvāca vihasanvāṇyā meghanādagabhīrayā || 1||

Samhita : 6

Adhyaya :   31

Shloka :   1

शिव उवाच ।।
हे हरे वत्स हे ब्रह्मंस्त्यजतं सर्वशो भयम् ।। शंखचूडोद्भवं भद्रं सम्भविष्यत्यसंशयम् ।। २ ।।
he hare vatsa he brahmaṃstyajataṃ sarvaśo bhayam || śaṃkhacūḍodbhavaṃ bhadraṃ sambhaviṣyatyasaṃśayam || 2 ||

Samhita : 6

Adhyaya :   31

Shloka :   2

शंखचूडस्य वृत्तांतं सर्वं जानामि तत्त्वतः ।। कृष्णभक्तस्य गोपस्य सुदाम्नश्च पुरा प्रभो।। ३।।
śaṃkhacūḍasya vṛttāṃtaṃ sarvaṃ jānāmi tattvataḥ || kṛṣṇabhaktasya gopasya sudāmnaśca purā prabho|| 3||

Samhita : 6

Adhyaya :   31

Shloka :   3

मदाज्ञया हृषीकेशो कृष्णरूपं विधाय च ।। गोशालायां स्थितो रम्ये गोलोके मदधिष्ठिते।। ४।।
madājñayā hṛṣīkeśo kṛṣṇarūpaṃ vidhāya ca || gośālāyāṃ sthito ramye goloke madadhiṣṭhite|| 4||

Samhita : 6

Adhyaya :   31

Shloka :   4

स्वतंत्रोहमिति स्वं स मोहं मत्वा गतः पुरा ।। क्रीडास्समकरोद्बह्वीस्स्वैरवर्तीव मोहितः ।। ५।।
svataṃtrohamiti svaṃ sa mohaṃ matvā gataḥ purā || krīḍāssamakarodbahvīssvairavartīva mohitaḥ || 5||

Samhita : 6

Adhyaya :   31

Shloka :   5

तं दृष्ट्वा मोहमत्युग्रं तस्याहं मायया स्वया ।। तेषां संहृत्य सद्बुद्धिं शापं दापितवान् किल ।। ६।।
taṃ dṛṣṭvā mohamatyugraṃ tasyāhaṃ māyayā svayā || teṣāṃ saṃhṛtya sadbuddhiṃ śāpaṃ dāpitavān kila || 6||

Samhita : 6

Adhyaya :   31

Shloka :   6

इत्थं कृत्वा स्वलीलां तां मायां संहृतवानहम् ।। ज्ञानयुक्तास्तदा ते तु मुक्तमोहास्सुबुद्धयः ।। ।। ७।।
itthaṃ kṛtvā svalīlāṃ tāṃ māyāṃ saṃhṛtavānaham || jñānayuktāstadā te tu muktamohāssubuddhayaḥ || || 7||

Samhita : 6

Adhyaya :   31

Shloka :   7

समीपमागतास्ते मे दीनीभूय प्रणम्य माम् ।। अकुर्वन्सुनुतिं भक्त्या करौ बद्ध्वा विनम्रकाः।। ८।।
samīpamāgatāste me dīnībhūya praṇamya mām || akurvansunutiṃ bhaktyā karau baddhvā vinamrakāḥ|| 8||

Samhita : 6

Adhyaya :   31

Shloka :   8

वृत्तांतमवदन्सर्वं लज्जाकुलितमानसाः ।। ऊचुर्मत्पुरतो दीना रक्षरक्षेति वै गिरः ।। ९।।
vṛttāṃtamavadansarvaṃ lajjākulitamānasāḥ || ūcurmatpurato dīnā rakṣarakṣeti vai giraḥ || 9||

Samhita : 6

Adhyaya :   31

Shloka :   9

तदा त्वहं भवस्तेषां संतुष्टः प्रोक्तवान् वचः।। भयं त्यजत हे कृष्ण यूयं सर्वे मदाज्ञया ।। 2.5.31.१०।।
tadā tvahaṃ bhavasteṣāṃ saṃtuṣṭaḥ proktavān vacaḥ|| bhayaṃ tyajata he kṛṣṇa yūyaṃ sarve madājñayā || 2.5.31.10||

Samhita : 6

Adhyaya :   31

Shloka :   10

रक्षकोऽहं सदा प्रीत्या सुभद्रं वो भविष्यति।। मदिच्छयाऽखिलं जातमिदं सर्वं न संशयः ।। ११ ।।
rakṣako'haṃ sadā prītyā subhadraṃ vo bhaviṣyati|| madicchayā'khilaṃ jātamidaṃ sarvaṃ na saṃśayaḥ || 11 ||

Samhita : 6

Adhyaya :   31

Shloka :   11

स्वस्थानं गच्छ त्वं सार्द्धं राधया पार्षदेन च ।। दानवस्तु भवेत्सोयं भारतेऽत्र न संशयः ।। १२।।
svasthānaṃ gaccha tvaṃ sārddhaṃ rādhayā pārṣadena ca || dānavastu bhavetsoyaṃ bhārate'tra na saṃśayaḥ || 12||

Samhita : 6

Adhyaya :   31

Shloka :   12

शापोद्धारं करिष्येऽहं युवयोस्समये खलु ।। मदुक्तमिति संधार्य शिरसा राधया सह ।। १३।।
śāpoddhāraṃ kariṣye'haṃ yuvayossamaye khalu || maduktamiti saṃdhārya śirasā rādhayā saha || 13||

Samhita : 6

Adhyaya :   31

Shloka :   13

श्रीकृष्णोऽमोददत्यंतं स्वस्थानमगमत्सुधीः ।। न्यष्ठातां सभयं तत्र मदाराधनतत्परौ।। १४।।
śrīkṛṣṇo'modadatyaṃtaṃ svasthānamagamatsudhīḥ || nyaṣṭhātāṃ sabhayaṃ tatra madārādhanatatparau|| 14||

Samhita : 6

Adhyaya :   31

Shloka :   14

मत्वाखिलं मदधीनमस्वतन्त्रं निजं च वै।। स सुदामाऽभवद्राधाशापतो दानवेश्वरः।। १५।।
matvākhilaṃ madadhīnamasvatantraṃ nijaṃ ca vai|| sa sudāmā'bhavadrādhāśāpato dānaveśvaraḥ|| 15||

Samhita : 6

Adhyaya :   31

Shloka :   15

शङ्खचूडाभिधो देवद्रोही धर्मविचक्षणः ।। क्लिश्नाति सुबलात्कृत्स्नं सदा देवगणं कुधीः ।। १६।।
śaṅkhacūḍābhidho devadrohī dharmavicakṣaṇaḥ || kliśnāti subalātkṛtsnaṃ sadā devagaṇaṃ kudhīḥ || 16||

Samhita : 6

Adhyaya :   31

Shloka :   16

मन्मायामोहितस्सोतिदुष्टमंत्रिसहा यवान् ।। तद्भयं त्यजताश्वेव मयि शास्तरि वै सति ।। १७ ।।
manmāyāmohitassotiduṣṭamaṃtrisahā yavān || tadbhayaṃ tyajatāśveva mayi śāstari vai sati || 17 ||

Samhita : 6

Adhyaya :   31

Shloka :   17

सनत्कुमार उवाच ।।
इत्यूचिवाञ्शिवो यावद्धरिब्रह्मपुरः कथाम् ।। अभवत्तावदन्यच्च चरितं तन्मुने शृणु।। १८।।
ityūcivāñśivo yāvaddharibrahmapuraḥ kathām || abhavattāvadanyacca caritaṃ tanmune śṛṇu|| 18||

Samhita : 6

Adhyaya :   31

Shloka :   18

तस्मिन्नेवांतरे कृष्णो राधया पार्षदैः सह।। सद्गोपैराययौ शंभुमनुकूलयितुं प्रभुम्।। १९।।
tasminnevāṃtare kṛṣṇo rādhayā pārṣadaiḥ saha|| sadgopairāyayau śaṃbhumanukūlayituṃ prabhum|| 19||

Samhita : 6

Adhyaya :   31

Shloka :   19

प्रभुं प्रणम्य सद्भक्त्या मिलित्वा हरिमादरात् ।। संमतो विधिना प्रीत्या संतस्थौ शिवशासनात्।। 2.5.31.२०।।
prabhuṃ praṇamya sadbhaktyā militvā harimādarāt || saṃmato vidhinā prītyā saṃtasthau śivaśāsanāt|| 2.5.31.20||

Samhita : 6

Adhyaya :   31

Shloka :   20

ततः शंभुं पुनर्नत्वा तुष्टाव विहिताञ्जलिः ।। श्रीकृष्णो मोहनिर्मुक्तो ज्ञात्वा तत्त्वं शिवस्य हि ।। २१ ।।
tataḥ śaṃbhuṃ punarnatvā tuṣṭāva vihitāñjaliḥ || śrīkṛṣṇo mohanirmukto jñātvā tattvaṃ śivasya hi || 21 ||

Samhita : 6

Adhyaya :   31

Shloka :   21

श्रीकृष्ण उवाच ।।
देवदेव महादेव परब्रह्म सतांगते ।। क्षमस्व चापराधं मे प्रसीद परमेश्वर ।। २२ ।।
devadeva mahādeva parabrahma satāṃgate || kṣamasva cāparādhaṃ me prasīda parameśvara || 22 ||

Samhita : 6

Adhyaya :   31

Shloka :   22

त्वत्तः शर्व च सर्वं च त्वयि सर्वं महेश्वर ।। सर्वं त्वं निखिलाधीश प्रसीद परमेश्वर ।। २३।।
tvattaḥ śarva ca sarvaṃ ca tvayi sarvaṃ maheśvara || sarvaṃ tvaṃ nikhilādhīśa prasīda parameśvara || 23||

Samhita : 6

Adhyaya :   31

Shloka :   23

त्वं ज्योतिः परमं साक्षात्सर्वव्यापी सनातनः ।। त्वया नाथेन गौरीश सनाथास्सकला वयम् ।। २४।।
tvaṃ jyotiḥ paramaṃ sākṣātsarvavyāpī sanātanaḥ || tvayā nāthena gaurīśa sanāthāssakalā vayam || 24||

Samhita : 6

Adhyaya :   31

Shloka :   24

सर्वोपरि निजं मत्वा विहरन्मोहमाश्रितः ।। तत्फलं प्राप्तवानस्मि शापं प्राप्तस्सवामकः ।। २५।।
sarvopari nijaṃ matvā viharanmohamāśritaḥ || tatphalaṃ prāptavānasmi śāpaṃ prāptassavāmakaḥ || 25||

Samhita : 6

Adhyaya :   31

Shloka :   25

पार्षदप्रवरो यो मे सुदामा नाम गोपकः।। स राधाशापतः स्वामिन्दानवीं योनिमाश्रितः ।। २६ ।।
pārṣadapravaro yo me sudāmā nāma gopakaḥ|| sa rādhāśāpataḥ svāmindānavīṃ yonimāśritaḥ || 26 ||

Samhita : 6

Adhyaya :   31

Shloka :   26

अस्मानुद्धर दुर्ग्गेश प्रसीद परमेश्वर ।। शापोद्धारं कुरुष्वाद्य पाहि नश्शरणागतान्।। २७।।
asmānuddhara durggeśa prasīda parameśvara || śāpoddhāraṃ kuruṣvādya pāhi naśśaraṇāgatān|| 27||

Samhita : 6

Adhyaya :   31

Shloka :   27

इत्युक्त्वा विररामैव श्रीकृष्णो राधया सह।। प्रसन्नोऽभूच्छिवस्तत्र शरणागतवत्सलः।। २८
ityuktvā virarāmaiva śrīkṛṣṇo rādhayā saha|| prasanno'bhūcchivastatra śaraṇāgatavatsalaḥ|| 28

Samhita : 6

Adhyaya :   31

Shloka :   28

श्रीशिव उवाच ।।
हे कृष्ण गोपिकानाथ भयं त्यज सुखी भव ।। मयानुगृह्णता तात सर्वमाचरितं त्विदम् ।। २९।।
he kṛṣṇa gopikānātha bhayaṃ tyaja sukhī bhava || mayānugṛhṇatā tāta sarvamācaritaṃ tvidam || 29||

Samhita : 6

Adhyaya :   31

Shloka :   29

संभविष्यति ते भद्रं गच्छ स्वस्थानमुत्तमम् ।। स्थातव्यं स्वाधिकारे च सावधानतया सदा ।। 2.5.31.३० ।।
saṃbhaviṣyati te bhadraṃ gaccha svasthānamuttamam || sthātavyaṃ svādhikāre ca sāvadhānatayā sadā || 2.5.31.30 ||

Samhita : 6

Adhyaya :   31

Shloka :   30

विहरस्व यथाकामं मां विज्ञाय परात्परम् ।। स्वकार्यं कुरु निर्व्यग्रं राधया पार्षदैः खलु ।। ३१।।
viharasva yathākāmaṃ māṃ vijñāya parātparam || svakāryaṃ kuru nirvyagraṃ rādhayā pārṣadaiḥ khalu || 31||

Samhita : 6

Adhyaya :   31

Shloka :   31

वाराहप्रवरे कल्पे तरुण्या राधया सह ।। शापप्रभावं भुक्त्वा वै पुनरायास्यति स्वकम्।। ३२
vārāhapravare kalpe taruṇyā rādhayā saha || śāpaprabhāvaṃ bhuktvā vai punarāyāsyati svakam|| 32

Samhita : 6

Adhyaya :   31

Shloka :   32

सुदामा पार्षदो यो हि तव कृष्ण प्रियप्रियः ।। दानवीं योनिमाश्रित्येदानीं क्लिश्नाति वै जगत्।। ३३।।
sudāmā pārṣado yo hi tava kṛṣṇa priyapriyaḥ || dānavīṃ yonimāśrityedānīṃ kliśnāti vai jagat|| 33||

Samhita : 6

Adhyaya :   31

Shloka :   33

शापप्रभावाद्राधाया देवशत्रुश्च दानवः ।। शङ्खचूडाभिधस्सोऽति दैत्यपक्षी सुरदुहः ।। ३४ ।।
śāpaprabhāvādrādhāyā devaśatruśca dānavaḥ || śaṅkhacūḍābhidhasso'ti daityapakṣī suraduhaḥ || 34 ||

Samhita : 6

Adhyaya :   31

Shloka :   34

तेन निस्सारिता देवास्सेन्द्रा नित्यं प्रपीडिताः ।। हृताधिकारा विकृतास्सर्वे याता दिशो दश ।। ३५।।
tena nissāritā devāssendrā nityaṃ prapīḍitāḥ || hṛtādhikārā vikṛtāssarve yātā diśo daśa || 35||

Samhita : 6

Adhyaya :   31

Shloka :   35

ब्रह्माच्युतौ तदर्थे ही हागतौ शरणं मम ।। तेषां क्लेशविनिर्मोक्षं करिष्ये नात्र संशयः ।। ३६।।
brahmācyutau tadarthe hī hāgatau śaraṇaṃ mama || teṣāṃ kleśavinirmokṣaṃ kariṣye nātra saṃśayaḥ || 36||

Samhita : 6

Adhyaya :   31

Shloka :   36

सनत्कुमार उवाच ।।
इत्युक्त्वा शंकरः कृष्णं पुनः प्रोवाच सादरम्।। हरिं विधिं समाभाष्य वचनं क्लेशनाशनम् ।। ३७।।
ityuktvā śaṃkaraḥ kṛṣṇaṃ punaḥ provāca sādaram|| hariṃ vidhiṃ samābhāṣya vacanaṃ kleśanāśanam || 37||

Samhita : 6

Adhyaya :   31

Shloka :   37

शिव उवाच ।।
हे हरे हे विधे प्रीत्या ममेदं वचनं शृणु ।। गच्छतं त्वरितं तातौ देवानंदाय निर्भयम् ।। ३८ ।।
he hare he vidhe prītyā mamedaṃ vacanaṃ śṛṇu || gacchataṃ tvaritaṃ tātau devānaṃdāya nirbhayam || 38 ||

Samhita : 6

Adhyaya :   31

Shloka :   38

कैलासवासिनं रुद्रं मद्रूपं पूर्णमुत्तमम् ।। देवकार्यार्थमुद्भूतं पृथगाकृतिधारिणम् ।। ३९ ।।
kailāsavāsinaṃ rudraṃ madrūpaṃ pūrṇamuttamam || devakāryārthamudbhūtaṃ pṛthagākṛtidhāriṇam || 39 ||

Samhita : 6

Adhyaya :   31

Shloka :   39

एतदर्थे हि मद्रूपः परिपूर्णतमः प्रभुः ।। कैलासे भक्तवशतस्संतिष्ठति गिरौ हरे ।। 2.5.31.४० ।।
etadarthe hi madrūpaḥ paripūrṇatamaḥ prabhuḥ || kailāse bhaktavaśatassaṃtiṣṭhati girau hare || 2.5.31.40 ||

Samhita : 6

Adhyaya :   31

Shloka :   40

मत्तस्त्वत्तो न भेदोऽस्ति युवयोस्सेव्य एव सः ।। चराचराणां सर्वेषां सुरादीनां च सर्वदा ।। ४१ ।।
mattastvatto na bhedo'sti yuvayossevya eva saḥ || carācarāṇāṃ sarveṣāṃ surādīnāṃ ca sarvadā || 41 ||

Samhita : 6

Adhyaya :   31

Shloka :   41

आवयोभेदकर्ता यस्स नरो नरकं व्रजेत् ।। इहापि प्राप्नुयात्कृष्टं पुत्रपौत्रविवर्जितः ।। ४२ ।।
āvayobhedakartā yassa naro narakaṃ vrajet || ihāpi prāpnuyātkṛṣṭaṃ putrapautravivarjitaḥ || 42 ||

Samhita : 6

Adhyaya :   31

Shloka :   42

इत्युक्तवंतं दुर्गेशं प्रणम्य च मुहुर्मुहुः ।। राधया सहितः कृष्णः स्वस्थानं सगणो ययौ ।। ४३ ।।
ityuktavaṃtaṃ durgeśaṃ praṇamya ca muhurmuhuḥ || rādhayā sahitaḥ kṛṣṇaḥ svasthānaṃ sagaṇo yayau || 43 ||

Samhita : 6

Adhyaya :   31

Shloka :   43

हरिर्ब्रह्मा च तौ व्यास सानन्दौ गतसाध्वसौ ।। मुहुर्मुहुः प्रणम्येशं वैकुंठं ययतुर्द्रुतम् ।। ४४ ।।
harirbrahmā ca tau vyāsa sānandau gatasādhvasau || muhurmuhuḥ praṇamyeśaṃ vaikuṃṭhaṃ yayaturdrutam || 44 ||

Samhita : 6

Adhyaya :   31

Shloka :   44

तत्रागत्याखिलं वृत्तं देवेभ्यो विनिवेद्य तौ ।। तानादाय ब्रह्मविष्णू कैलासं ययतुर्गिरिम् ।। ४५ ।।
tatrāgatyākhilaṃ vṛttaṃ devebhyo vinivedya tau || tānādāya brahmaviṣṇū kailāsaṃ yayaturgirim || 45 ||

Samhita : 6

Adhyaya :   31

Shloka :   45

तत्र दृष्ट्वा महेशानं पार्वतीवल्लभं प्रभुम् ।। दीनरक्षात्तदेहं च सगुणं देवनायकम् ।। ४६ ।।
tatra dṛṣṭvā maheśānaṃ pārvatīvallabhaṃ prabhum || dīnarakṣāttadehaṃ ca saguṇaṃ devanāyakam || 46 ||

Samhita : 6

Adhyaya :   31

Shloka :   46

तुष्टुवुः पूर्ववत्सर्वे भक्त्या गद्गदया गिरा ।। करौ बद्ध्वा नतस्कंधा विनयेन समन्विताः ।। ४७ ।।
tuṣṭuvuḥ pūrvavatsarve bhaktyā gadgadayā girā || karau baddhvā nataskaṃdhā vinayena samanvitāḥ || 47 ||

Samhita : 6

Adhyaya :   31

Shloka :   47

देवा ऊचुः ।।
देवदेव महादेव गिरिजानाथ शंकर ।। वयं त्वां शरणापन्ना रक्ष देवान्भयाकुलान् ।। ४८ ।।
devadeva mahādeva girijānātha śaṃkara || vayaṃ tvāṃ śaraṇāpannā rakṣa devānbhayākulān || 48 ||

Samhita : 6

Adhyaya :   31

Shloka :   48

शंखचूडदानवेन्द्रं जहि देवनिषूदनम् ।। तेन विक्लाविता देवाः संग्रामे च पराजिताः ।। ४९।।
śaṃkhacūḍadānavendraṃ jahi devaniṣūdanam || tena viklāvitā devāḥ saṃgrāme ca parājitāḥ || 49||

Samhita : 6

Adhyaya :   31

Shloka :   49

हृताधिकाराः कुतले विचरंति यथा नराः ।। देवलोको हि दुर्दृश्यस्तेषामासीच्च तद्भयात् ।। 2.5.31.५० ।।
hṛtādhikārāḥ kutale vicaraṃti yathā narāḥ || devaloko hi durdṛśyasteṣāmāsīcca tadbhayāt || 2.5.31.50 ||

Samhita : 6

Adhyaya :   31

Shloka :   50

दीनोद्धर कृपासिन्धो देवानुद्धर संकटात् ।। शक्रं भयान्महेशानहत्वा तं दानवाधिपम् ।। ५१ ।।
dīnoddhara kṛpāsindho devānuddhara saṃkaṭāt || śakraṃ bhayānmaheśānahatvā taṃ dānavādhipam || 51 ||

Samhita : 6

Adhyaya :   31

Shloka :   51

इति श्रुत्वा वचश्शंभुर्देवानां भक्तवत्सलः ।। उवाच विहसन् वाण्या मेघनादगभीरया ।। ५२ ।।
iti śrutvā vacaśśaṃbhurdevānāṃ bhaktavatsalaḥ || uvāca vihasan vāṇyā meghanādagabhīrayā || 52 ||

Samhita : 6

Adhyaya :   31

Shloka :   52

श्रीशंकर उवाच ।।
हे हरे हे विधे देवाः स्वस्थानं गच्छत धुवम् ।। शंखचूडं वधिष्यामि सगणं नात्र संशयः ।। ५३।।
he hare he vidhe devāḥ svasthānaṃ gacchata dhuvam || śaṃkhacūḍaṃ vadhiṣyāmi sagaṇaṃ nātra saṃśayaḥ || 53||

Samhita : 6

Adhyaya :   31

Shloka :   53

सनत्कुमार उवाच ।।
इत्याकर्ण्य महेशस्य वचः पीयूषसंनिभम् ।। ते सर्वे प्रमुदा ह्यासन्नष्टं मत्वा च दानवम् ।। ५४ ।।
ityākarṇya maheśasya vacaḥ pīyūṣasaṃnibham || te sarve pramudā hyāsannaṣṭaṃ matvā ca dānavam || 54 ||

Samhita : 6

Adhyaya :   31

Shloka :   54

हरिर्जगाम वैकुंठं सत्यलोके विधिस्तदा ।। प्रणिपत्य महेशं च सुराद्याः स्वपदं ययुः ।। ५५ ।।
harirjagāma vaikuṃṭhaṃ satyaloke vidhistadā || praṇipatya maheśaṃ ca surādyāḥ svapadaṃ yayuḥ || 55 ||

Samhita : 6

Adhyaya :   31

Shloka :   55

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे शिवोपदेशो नामैकत्रिंशोऽध्यायः ।। ३१ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṃkhacūḍavadhe śivopadeśo nāmaikatriṃśo'dhyāyaḥ || 31 ||

Samhita : 6

Adhyaya :   31

Shloka :   56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In