| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ॥ सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ॥ १ ॥
tasya tadvākyamākarṇya surarāṭ tataḥ .. sakrodhaḥ prāha giriśo vīrabhadrādikāngaṇān .. 1 ..
रुद्र उवाच ।।
हे वीरभद्र हे नंदिन्क्षेत्रपालष्टभैरवाः ॥ सर्वे गणाश्च सन्नद्धास्सायुधा बलशालिनः ॥ २ ॥
he vīrabhadra he naṃdinkṣetrapālaṣṭabhairavāḥ .. sarve gaṇāśca sannaddhāssāyudhā balaśālinaḥ .. 2 ..
कुमाराभ्यां सहैवाद्य निर्गच्छंतु ममाज्ञया॥ स्वसेनया भद्रकाली निर्गच्छतु रणाय च॥ शंखचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ॥ ॥ ३ ॥
kumārābhyāṃ sahaivādya nirgacchaṃtu mamājñayā.. svasenayā bhadrakālī nirgacchatu raṇāya ca.. śaṃkhacūḍavadhārthāya nirgacchāmyadya satvaram .. .. 3 ..
सनत्कुमार उवाच ।।
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ॥ सर्वे वीरगणास्तस्यानु ययुस्संप्रहर्षिताः ॥ ४ ॥
ityājñāpya maheśāno niryayau sainyasaṃyutaḥ .. sarve vīragaṇāstasyānu yayussaṃpraharṣitāḥ .. 4 ..
एतस्मिन्नंतरे स्कंदगणेशौ सर्वसैन्यपौ ॥ यततुर्मुदितौ नद्धौ सायुधौ च शिवांतिके ॥ ५॥
etasminnaṃtare skaṃdagaṇeśau sarvasainyapau .. yataturmuditau naddhau sāyudhau ca śivāṃtike .. 5..
वीरभद्रश्च नन्दी च महाकालस्सुभद्रकः ॥ विशालाक्षश्च बाणश्च पिंगलाक्षो विकंपनः ॥ ६ ॥ ॥
vīrabhadraśca nandī ca mahākālassubhadrakaḥ .. viśālākṣaśca bāṇaśca piṃgalākṣo vikaṃpanaḥ .. 6 .. ..
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ॥ कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ॥ ७ ॥
virūpo vikṛtiścaiva maṇibhadraśca bāṣkalaḥ .. kapilākhyo dīrghadaṃṣdro vikarastāmralocanaḥ .. 7 ..
कालंकरो बलीभद्रः कालजिह्वः कुटीचरः ॥ बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ॥ ८॥
kālaṃkaro balībhadraḥ kālajihvaḥ kuṭīcaraḥ .. balonmatto raṇaślāghyo durjayo durgamastathā .. 8..
इत्यादयो गणेशानास्सैन्यानां पतयो वराः ॥ तेषां च गणनां वच्मि सावधानतया शृणु ॥ ९ ॥
ityādayo gaṇeśānāssainyānāṃ patayo varāḥ .. teṣāṃ ca gaṇanāṃ vacmi sāvadhānatayā śṛṇu .. 9 ..
शंखकर्णः कोटिगणैर्युतः परविमर्दकः ॥ दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ 2.5.33.१० ॥
śaṃkhakarṇaḥ koṭigaṇairyutaḥ paravimardakaḥ .. daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca .. 2.5.33.10 ..
चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ॥ षड्भिस्सर्वान्तकः श्रीमांस्त थैव विकृताननः ॥ ११ ॥
catuṣṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ .. ṣaḍbhissarvāntakaḥ śrīmāṃsta thaiva vikṛtānanaḥ .. 11 ..
जालको हि द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिस्समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥
jālako hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ .. saptabhissamadaḥ śrīmāndundubho'ṣṭābhireva ca .. 12 ..
पंचभिश्च करालाक्षः षड्भिस्संदारको वरः ॥ कोटिकोटिभिरेवेह कंदुकः कुंडकस्तथा ॥ १३ ॥
paṃcabhiśca karālākṣaḥ ṣaḍbhissaṃdārako varaḥ .. koṭikoṭibhireveha kaṃdukaḥ kuṃḍakastathā .. 13 ..
विष्टंभोऽष्टाभिरेवेह गणपस्सर्वस त्तमः ॥ पिप्पलश्च सहस्रेण संनादश्च तथाविधः ॥ १४॥
viṣṭaṃbho'ṣṭābhireveha gaṇapassarvasa ttamaḥ .. pippalaśca sahasreṇa saṃnādaśca tathāvidhaḥ .. 14..
आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ॥ महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥ १५ ॥
āveśanastathāṣṭābhistvaṣṭabhiścandratāpanaḥ .. mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ .. 15 ..
कुंडी द्वादशभिर्वीरस्तथा पर्वतकश्शुभः ॥ कालश्च कालकश्चैव महाकालश्शतेन वै ॥ १६ ॥
kuṃḍī dvādaśabhirvīrastathā parvatakaśśubhaḥ .. kālaśca kālakaścaiva mahākālaśśatena vai .. 16 ..
अग्निकश्शत कोट्या च कोट्याग्निमुख एव च ॥ आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः ॥ १७ ॥
agnikaśśata koṭyā ca koṭyāgnimukha eva ca .. ādityo hyarddhakoṭyā ca tathā caivaṃ ghanāvahaḥ .. 17 ..
सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ॥ अमोघः कोकिलश्चैव शतकोट्या सुमंत्रकः ॥ १८ ॥
sanāhaśca śatenaiva kumudaḥ koṭibhistathā .. amoghaḥ kokilaścaiva śatakoṭyā sumaṃtrakaḥ .. 18 ..
काकपादः कोटिषष्ट्या षष्ट्या संतानकस्तथा ॥ महाबलश्च नवभिः पञ्चभिर्मधुपिंगल ॥ १९ ॥
kākapādaḥ koṭiṣaṣṭyā ṣaṣṭyā saṃtānakastathā .. mahābalaśca navabhiḥ pañcabhirmadhupiṃgala .. 19 ..
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ॥ कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ 2.5.33.२० ॥
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca .. koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ .. 2.5.33.20 ..
कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ॥ तत्राजग्मुस्तथा वीरास्ते सर्वे संगरोत्सवे ॥ २१ ॥
koṭikoṭisahasrāṇāṃ śatairviṃśatibhistathā .. tatrājagmustathā vīrāste sarve saṃgarotsave .. 21 ..
भूतकोटिसहस्रेण प्रमथैर्कोटिभि स्त्रिभिः ॥ वीरभद्रश्चतुष्षष्ट्या लोमजानां त्रिकोटिभिः ॥ २२॥
bhūtakoṭisahasreṇa pramathairkoṭibhi stribhiḥ .. vīrabhadraścatuṣṣaṣṭyā lomajānāṃ trikoṭibhiḥ .. 22..
काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ॥ विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः ॥ २३ ॥
kāṣṭhārūḍhaścatuḥṣaṣṭyā sukeśo vṛṣabhastathā .. virūpākṣaśca bhagavāṃścatuṣṣaṣṭyā sanātanaḥ .. 23 ..
तालकेतुः षडास्यश्च पंचास्यश्च प्रतापवान् ॥ संवर्तकस्तथा चैत्रो लंकुलीशस्स्वयं प्रभुः ॥ २४ ॥
tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca pratāpavān .. saṃvartakastathā caitro laṃkulīśassvayaṃ prabhuḥ .. 24 ..
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ॥ देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २५॥
lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ .. devo bhṛṅgīriṭiḥ śrīmāndevadevapriyastathā .. 25..
अशनिर्भानुकश्चैव चतुः षष्ट्या सहस्रशः ॥ कंकालः कालकः कालो नन्दी सर्वान्तकस्तथा ॥ २६॥
aśanirbhānukaścaiva catuḥ ṣaṣṭyā sahasraśaḥ .. kaṃkālaḥ kālakaḥ kālo nandī sarvāntakastathā .. 26..
एते चान्ये च गणपा असंख्याता महाबलाः॥ युद्धार्थं निर्ययुः प्रीत्या शंखचूडेन निर्भयाः ॥ २७ ॥
ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ.. yuddhārthaṃ niryayuḥ prītyā śaṃkhacūḍena nirbhayāḥ .. 27 ..
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ चन्द्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः ॥ २८॥
sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ .. candrarekhāvataṃsāśca nīlakaṃṭhāstrilocanāḥ .. 28..
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ॥ हारकुंडलकेयूरमुकुटाद्यैरलंकृताः ॥ २९ ॥
rudrākṣābharaṇāssarve tathā sadbhasmadhāriṇaḥ .. hārakuṃḍalakeyūramukuṭādyairalaṃkṛtāḥ .. 29 ..
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ॥ सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ॥ 2.5.33.३०॥
brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ .. sūryakoṭipratīkāśāḥ pravīṇā yuddhakarmaṇi .. 2.5.33.30..
पृथिवीचारिणः केचित्केचित्पातालचारिणः ॥ केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१ ॥
pṛthivīcāriṇaḥ kecitkecitpātālacāriṇaḥ .. kecidvyomacarāḥ kecitsaptasvargacarā mune .. 31 ..
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ॥ ययुश्शिवगणास्सर्वे युद्धार्थं दानवैस्सह ॥ ३२॥
kiṃ bahūktena devarṣe sarvalokanivāsinaḥ .. yayuśśivagaṇāssarve yuddhārthaṃ dānavaissaha .. 32..
अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये॥ वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम्॥ ३३॥
aṣṭau ca bhairavā raudrā rudrā ścaikādaśāśu ye.. vasavo'ṣṭau vāsavaścādityā dvādaśa te drutam.. 33..
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ॥ कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः ॥ ३४ ॥
hutāśanaśca candraśca viśvakarmāśvinau ca tau .. kuberaśca yamaścaiva nirṛtirnalakūbaraḥ .. 34 ..
वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ॥ ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ॥ ३१ ॥
vāyuśca varuṇaścaiva budhaśca maṃgalaśca vai .. grahāścānye maheśena kāmadevaśca vīryavān .. 31 ..
उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ॥ स्वयं शतभुजा देवी भद्रकाली महेश्वरी ॥ ३६ ॥
ugradaṃṣṭraścogradaṇḍaḥ koraṭaḥ koṭabhastathā .. svayaṃ śatabhujā devī bhadrakālī maheśvarī .. 36 ..
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता॥ ।रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७॥
ratnendrasāranirmāṇavimānopari saṃsthitā.. .raktavastraparīdhānā raktamālyānulepanā .. 37..
नृत्यंती च हसंती च गायंती सुस्वरं मुदा ॥ अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा॥ ३८॥
nṛtyaṃtī ca hasaṃtī ca gāyaṃtī susvaraṃ mudā .. abhayaṃ dadatī svebhyo bhayaṃ cāribhya eva sā.. 38..
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ॥ शंखचक्रगदापद्मखङ्गचर्मधनुश्शरान्॥ ३९ ॥
bibhratī vikaṭāṃ jihvāṃ sulolāṃ yojanāyatām .. śaṃkhacakragadāpadmakhaṅgacarmadhanuśśarān.. 39 ..
खर्परं वर्तुलाकारं गंभीरं योजनायतम्॥ त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम् ॥ 2.5.33.४० ॥
kharparaṃ vartulākāraṃ gaṃbhīraṃ yojanāyatam.. triśūlaṃ gaganasparśiṃ śaktiṃ ca yojanāyatām .. 2.5.33.40 ..
मुद्गरं मुसलं वक्त्रं खङ्गं फलकमुल्बणम् ॥ वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ॥ ४१॥
mudgaraṃ musalaṃ vaktraṃ khaṅgaṃ phalakamulbaṇam .. vaiṣṇavāstraṃ vāruṇāstraṃ vāyavyaṃ nāgapāśakam .. 41..
नारायणास्त्रं गांधर्वं ब्रह्मास्त्रं गारुडं तथा ॥ पार्जन्यं च पाशुपतं जृंभणास्त्रं च पार्वतम्॥ ४२॥
nārāyaṇāstraṃ gāṃdharvaṃ brahmāstraṃ gāruḍaṃ tathā .. pārjanyaṃ ca pāśupataṃ jṛṃbhaṇāstraṃ ca pārvatam.. 42..
महावीरं च सौरं च कालकालं महानलम् ॥ महेश्वरास्त्रं याम्यं च दंडं संमोहनं तथा ॥ ४३ ॥
mahāvīraṃ ca sauraṃ ca kālakālaṃ mahānalam .. maheśvarāstraṃ yāmyaṃ ca daṃḍaṃ saṃmohanaṃ tathā .. 43 ..
समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम्॥ बिभ्रती च करैस्सर्वैरन्यान्यपि च सा तदा ॥ ४४ ॥
samarthamastrakaṃ divyaṃ divyāstraṃ śatakaṃ param.. bibhratī ca karaissarvairanyānyapi ca sā tadā .. 44 ..
आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ॥ सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ॥ ४५ ॥
āgatya tasthau sā tatra yoginīnāṃ trikoṭibhiḥ .. sārddhaṃ ca ḍākinīnāṃ vai vikaṭānāṃ trikoṭibhiḥ .. 45 ..
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥ वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ॥ ४६॥
bhūtapretapiśācāśca kūṣmāṇḍā brahmarākṣasāḥ .. vetālā rākṣasāścaiva yakṣāścaiva sakinnarāḥ .. 46..
तश्चैवाभिवृतः स्कंदः प्रणम्य चन्द्रशेखरम् ॥ पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ॥ ४७ ॥
taścaivābhivṛtaḥ skaṃdaḥ praṇamya candraśekharam .. pituḥ pārśve sahāyo yaḥ samuvāsa tadājñayā .. 47 ..
अथ शम्भुस्समानीय स्वसैन्यं सकलं तदा॥ युद्धार्थमगमद्रुद्रश्शंङ्खचूडेन निर्भयः ॥ ४८ ॥
atha śambhussamānīya svasainyaṃ sakalaṃ tadā.. yuddhārthamagamadrudraśśaṃṅkhacūḍena nirbhayaḥ .. 48 ..
चन्द्रभागानदीतीरे वटमूले मनोहरे ॥ तत्र तस्थौ महादेवो देवनिस्ता रहेतवे ॥ ४९ ॥
candrabhāgānadītīre vaṭamūle manohare .. tatra tasthau mahādevo devanistā rahetave .. 49 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṅkhacūḍavadhe mahādevayuddhayātrāvarṇanaṃ nāma traya striṃśattamo'dhyāyaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In