Rudra Samhita - Yuddha Khanda

Adhyaya - 33

March of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ।। सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान् ।। १ ।।
tasya tadvākyamākarṇya surarāṭ tataḥ || sakrodhaḥ prāha giriśo vīrabhadrādikāngaṇān || 1 ||

Samhita : 6

Adhyaya :   33

Shloka :   1

रुद्र उवाच ।।
हे वीरभद्र हे नंदिन्क्षेत्रपालष्टभैरवाः ।। सर्वे गणाश्च सन्नद्धास्सायुधा बलशालिनः ।। २ ।।
he vīrabhadra he naṃdinkṣetrapālaṣṭabhairavāḥ || sarve gaṇāśca sannaddhāssāyudhā balaśālinaḥ || 2 ||

Samhita : 6

Adhyaya :   33

Shloka :   2

कुमाराभ्यां सहैवाद्य निर्गच्छंतु ममाज्ञया।। स्वसेनया भद्रकाली निर्गच्छतु रणाय च।। शंखचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम् ।। ।। ३ ।।
kumārābhyāṃ sahaivādya nirgacchaṃtu mamājñayā|| svasenayā bhadrakālī nirgacchatu raṇāya ca|| śaṃkhacūḍavadhārthāya nirgacchāmyadya satvaram || || 3 ||

Samhita : 6

Adhyaya :   33

Shloka :   3

सनत्कुमार उवाच ।।
इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ।। सर्वे वीरगणास्तस्यानु ययुस्संप्रहर्षिताः ।। ४ ।।
ityājñāpya maheśāno niryayau sainyasaṃyutaḥ || sarve vīragaṇāstasyānu yayussaṃpraharṣitāḥ || 4 ||

Samhita : 6

Adhyaya :   33

Shloka :   4

एतस्मिन्नंतरे स्कंदगणेशौ सर्वसैन्यपौ ।। यततुर्मुदितौ नद्धौ सायुधौ च शिवांतिके ।। ५।।
etasminnaṃtare skaṃdagaṇeśau sarvasainyapau || yataturmuditau naddhau sāyudhau ca śivāṃtike || 5||

Samhita : 6

Adhyaya :   33

Shloka :   5

वीरभद्रश्च नन्दी च महाकालस्सुभद्रकः ।। विशालाक्षश्च बाणश्च पिंगलाक्षो विकंपनः ।। ६ ।। ।।
vīrabhadraśca nandī ca mahākālassubhadrakaḥ || viśālākṣaśca bāṇaśca piṃgalākṣo vikaṃpanaḥ || 6 || ||

Samhita : 6

Adhyaya :   33

Shloka :   6

विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।। कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः ।। ७ ।।
virūpo vikṛtiścaiva maṇibhadraśca bāṣkalaḥ || kapilākhyo dīrghadaṃṣdro vikarastāmralocanaḥ || 7 ||

Samhita : 6

Adhyaya :   33

Shloka :   7

कालंकरो बलीभद्रः कालजिह्वः कुटीचरः ।। बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा ।। ८।।
kālaṃkaro balībhadraḥ kālajihvaḥ kuṭīcaraḥ || balonmatto raṇaślāghyo durjayo durgamastathā || 8||

Samhita : 6

Adhyaya :   33

Shloka :   8

इत्यादयो गणेशानास्सैन्यानां पतयो वराः ।। तेषां च गणनां वच्मि सावधानतया शृणु ।। ९ ।।
ityādayo gaṇeśānāssainyānāṃ patayo varāḥ || teṣāṃ ca gaṇanāṃ vacmi sāvadhānatayā śṛṇu || 9 ||

Samhita : 6

Adhyaya :   33

Shloka :   9

शंखकर्णः कोटिगणैर्युतः परविमर्दकः ।। दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ।। 2.5.33.१० ।।
śaṃkhakarṇaḥ koṭigaṇairyutaḥ paravimardakaḥ || daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca || 2.5.33.10 ||

Samhita : 6

Adhyaya :   33

Shloka :   10

चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ।। षड्भिस्सर्वान्तकः श्रीमांस्त थैव विकृताननः ।। ११ ।।
catuṣṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ || ṣaḍbhissarvāntakaḥ śrīmāṃsta thaiva vikṛtānanaḥ || 11 ||

Samhita : 6

Adhyaya :   33

Shloka :   11

जालको हि द्वादशभिः कोटिभिर्गणपुंगवः ।। सप्तभिस्समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च ।। १२ ।।
jālako hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ || saptabhissamadaḥ śrīmāndundubho'ṣṭābhireva ca || 12 ||

Samhita : 6

Adhyaya :   33

Shloka :   12

पंचभिश्च करालाक्षः षड्भिस्संदारको वरः ।। कोटिकोटिभिरेवेह कंदुकः कुंडकस्तथा ।। १३ ।।
paṃcabhiśca karālākṣaḥ ṣaḍbhissaṃdārako varaḥ || koṭikoṭibhireveha kaṃdukaḥ kuṃḍakastathā || 13 ||

Samhita : 6

Adhyaya :   33

Shloka :   13

विष्टंभोऽष्टाभिरेवेह गणपस्सर्वस त्तमः ।। पिप्पलश्च सहस्रेण संनादश्च तथाविधः ।। १४।।
viṣṭaṃbho'ṣṭābhireveha gaṇapassarvasa ttamaḥ || pippalaśca sahasreṇa saṃnādaśca tathāvidhaḥ || 14||

Samhita : 6

Adhyaya :   33

Shloka :   14

आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ।। महाकेशः सहस्रेण कोटीनां गणपो वृतः ।। १५ ।।
āveśanastathāṣṭābhistvaṣṭabhiścandratāpanaḥ || mahākeśaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ || 15 ||

Samhita : 6

Adhyaya :   33

Shloka :   15

कुंडी द्वादशभिर्वीरस्तथा पर्वतकश्शुभः ।। कालश्च कालकश्चैव महाकालश्शतेन वै ।। १६ ।।
kuṃḍī dvādaśabhirvīrastathā parvatakaśśubhaḥ || kālaśca kālakaścaiva mahākālaśśatena vai || 16 ||

Samhita : 6

Adhyaya :   33

Shloka :   16

अग्निकश्शत कोट्या च कोट्याग्निमुख एव च ।। आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः ।। १७ ।।
agnikaśśata koṭyā ca koṭyāgnimukha eva ca || ādityo hyarddhakoṭyā ca tathā caivaṃ ghanāvahaḥ || 17 ||

Samhita : 6

Adhyaya :   33

Shloka :   17

सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।। अमोघः कोकिलश्चैव शतकोट्या सुमंत्रकः ।। १८ ।।
sanāhaśca śatenaiva kumudaḥ koṭibhistathā || amoghaḥ kokilaścaiva śatakoṭyā sumaṃtrakaḥ || 18 ||

Samhita : 6

Adhyaya :   33

Shloka :   18

काकपादः कोटिषष्ट्या षष्ट्या संतानकस्तथा ।। महाबलश्च नवभिः पञ्चभिर्मधुपिंगल ।। १९ ।।
kākapādaḥ koṭiṣaṣṭyā ṣaṣṭyā saṃtānakastathā || mahābalaśca navabhiḥ pañcabhirmadhupiṃgala || 19 ||

Samhita : 6

Adhyaya :   33

Shloka :   19

नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।। कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ।। 2.5.33.२० ।।
nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca || koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ || 2.5.33.20 ||

Samhita : 6

Adhyaya :   33

Shloka :   20

कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ।। तत्राजग्मुस्तथा वीरास्ते सर्वे संगरोत्सवे ।। २१ ।।
koṭikoṭisahasrāṇāṃ śatairviṃśatibhistathā || tatrājagmustathā vīrāste sarve saṃgarotsave || 21 ||

Samhita : 6

Adhyaya :   33

Shloka :   21

भूतकोटिसहस्रेण प्रमथैर्कोटिभि स्त्रिभिः ।। वीरभद्रश्चतुष्षष्ट्या लोमजानां त्रिकोटिभिः ।। २२।।
bhūtakoṭisahasreṇa pramathairkoṭibhi stribhiḥ || vīrabhadraścatuṣṣaṣṭyā lomajānāṃ trikoṭibhiḥ || 22||

Samhita : 6

Adhyaya :   33

Shloka :   22

काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।। विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः ।। २३ ।।
kāṣṭhārūḍhaścatuḥṣaṣṭyā sukeśo vṛṣabhastathā || virūpākṣaśca bhagavāṃścatuṣṣaṣṭyā sanātanaḥ || 23 ||

Samhita : 6

Adhyaya :   33

Shloka :   23

तालकेतुः षडास्यश्च पंचास्यश्च प्रतापवान् ।। संवर्तकस्तथा चैत्रो लंकुलीशस्स्वयं प्रभुः ।। २४ ।।
tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca pratāpavān || saṃvartakastathā caitro laṃkulīśassvayaṃ prabhuḥ || 24 ||

Samhita : 6

Adhyaya :   33

Shloka :   24

लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ।। देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा ।। २५।।
lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ || devo bhṛṅgīriṭiḥ śrīmāndevadevapriyastathā || 25||

Samhita : 6

Adhyaya :   33

Shloka :   25

अशनिर्भानुकश्चैव चतुः षष्ट्या सहस्रशः ।। कंकालः कालकः कालो नन्दी सर्वान्तकस्तथा ।। २६।।
aśanirbhānukaścaiva catuḥ ṣaṣṭyā sahasraśaḥ || kaṃkālaḥ kālakaḥ kālo nandī sarvāntakastathā || 26||

Samhita : 6

Adhyaya :   33

Shloka :   26

एते चान्ये च गणपा असंख्याता महाबलाः।। युद्धार्थं निर्ययुः प्रीत्या शंखचूडेन निर्भयाः ।। २७ ।।
ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ|| yuddhārthaṃ niryayuḥ prītyā śaṃkhacūḍena nirbhayāḥ || 27 ||

Samhita : 6

Adhyaya :   33

Shloka :   27

सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।। चन्द्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः ।। २८।।
sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ || candrarekhāvataṃsāśca nīlakaṃṭhāstrilocanāḥ || 28||

Samhita : 6

Adhyaya :   33

Shloka :   28

रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ।। हारकुंडलकेयूरमुकुटाद्यैरलंकृताः ।। २९ ।।
rudrākṣābharaṇāssarve tathā sadbhasmadhāriṇaḥ || hārakuṃḍalakeyūramukuṭādyairalaṃkṛtāḥ || 29 ||

Samhita : 6

Adhyaya :   33

Shloka :   29

ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ।। सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि ।। 2.5.33.३०।।
brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ || sūryakoṭipratīkāśāḥ pravīṇā yuddhakarmaṇi || 2.5.33.30||

Samhita : 6

Adhyaya :   33

Shloka :   30

पृथिवीचारिणः केचित्केचित्पातालचारिणः ।। केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ।। ३१ ।।
pṛthivīcāriṇaḥ kecitkecitpātālacāriṇaḥ || kecidvyomacarāḥ kecitsaptasvargacarā mune || 31 ||

Samhita : 6

Adhyaya :   33

Shloka :   31

किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।। ययुश्शिवगणास्सर्वे युद्धार्थं दानवैस्सह ।। ३२।।
kiṃ bahūktena devarṣe sarvalokanivāsinaḥ || yayuśśivagaṇāssarve yuddhārthaṃ dānavaissaha || 32||

Samhita : 6

Adhyaya :   33

Shloka :   32

अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये।। वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम्।। ३३।।
aṣṭau ca bhairavā raudrā rudrā ścaikādaśāśu ye|| vasavo'ṣṭau vāsavaścādityā dvādaśa te drutam|| 33||

Samhita : 6

Adhyaya :   33

Shloka :   33

हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।। कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः ।। ३४ ।।
hutāśanaśca candraśca viśvakarmāśvinau ca tau || kuberaśca yamaścaiva nirṛtirnalakūbaraḥ || 34 ||

Samhita : 6

Adhyaya :   33

Shloka :   34

वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ।। ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान् ।। ३१ ।।
vāyuśca varuṇaścaiva budhaśca maṃgalaśca vai || grahāścānye maheśena kāmadevaśca vīryavān || 31 ||

Samhita : 6

Adhyaya :   33

Shloka :   35

उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ।। स्वयं शतभुजा देवी भद्रकाली महेश्वरी ।। ३६ ।।
ugradaṃṣṭraścogradaṇḍaḥ koraṭaḥ koṭabhastathā || svayaṃ śatabhujā devī bhadrakālī maheśvarī || 36 ||

Samhita : 6

Adhyaya :   33

Shloka :   36

रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता।। ।रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ।। ३७।।
ratnendrasāranirmāṇavimānopari saṃsthitā|| |raktavastraparīdhānā raktamālyānulepanā || 37||

Samhita : 6

Adhyaya :   33

Shloka :   37

नृत्यंती च हसंती च गायंती सुस्वरं मुदा ।। अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा।। ३८।।
nṛtyaṃtī ca hasaṃtī ca gāyaṃtī susvaraṃ mudā || abhayaṃ dadatī svebhyo bhayaṃ cāribhya eva sā|| 38||

Samhita : 6

Adhyaya :   33

Shloka :   38

बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।। शंखचक्रगदापद्मखङ्गचर्मधनुश्शरान्।। ३९ ।।
bibhratī vikaṭāṃ jihvāṃ sulolāṃ yojanāyatām || śaṃkhacakragadāpadmakhaṅgacarmadhanuśśarān|| 39 ||

Samhita : 6

Adhyaya :   33

Shloka :   39

खर्परं वर्तुलाकारं गंभीरं योजनायतम्।। त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम् ।। 2.5.33.४० ।।
kharparaṃ vartulākāraṃ gaṃbhīraṃ yojanāyatam|| triśūlaṃ gaganasparśiṃ śaktiṃ ca yojanāyatām || 2.5.33.40 ||

Samhita : 6

Adhyaya :   33

Shloka :   40

मुद्गरं मुसलं वक्त्रं खङ्गं फलकमुल्बणम् ।। वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम् ।। ४१।।
mudgaraṃ musalaṃ vaktraṃ khaṅgaṃ phalakamulbaṇam || vaiṣṇavāstraṃ vāruṇāstraṃ vāyavyaṃ nāgapāśakam || 41||

Samhita : 6

Adhyaya :   33

Shloka :   41

नारायणास्त्रं गांधर्वं ब्रह्मास्त्रं गारुडं तथा ।। पार्जन्यं च पाशुपतं जृंभणास्त्रं च पार्वतम्।। ४२।।
nārāyaṇāstraṃ gāṃdharvaṃ brahmāstraṃ gāruḍaṃ tathā || pārjanyaṃ ca pāśupataṃ jṛṃbhaṇāstraṃ ca pārvatam|| 42||

Samhita : 6

Adhyaya :   33

Shloka :   42

महावीरं च सौरं च कालकालं महानलम् ।। महेश्वरास्त्रं याम्यं च दंडं संमोहनं तथा ।। ४३ ।।
mahāvīraṃ ca sauraṃ ca kālakālaṃ mahānalam || maheśvarāstraṃ yāmyaṃ ca daṃḍaṃ saṃmohanaṃ tathā || 43 ||

Samhita : 6

Adhyaya :   33

Shloka :   43

समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम्।। बिभ्रती च करैस्सर्वैरन्यान्यपि च सा तदा ।। ४४ ।।
samarthamastrakaṃ divyaṃ divyāstraṃ śatakaṃ param|| bibhratī ca karaissarvairanyānyapi ca sā tadā || 44 ||

Samhita : 6

Adhyaya :   33

Shloka :   44

आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ।। सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः ।। ४५ ।।
āgatya tasthau sā tatra yoginīnāṃ trikoṭibhiḥ || sārddhaṃ ca ḍākinīnāṃ vai vikaṭānāṃ trikoṭibhiḥ || 45 ||

Samhita : 6

Adhyaya :   33

Shloka :   45

भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।। वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः ।। ४६।।
bhūtapretapiśācāśca kūṣmāṇḍā brahmarākṣasāḥ || vetālā rākṣasāścaiva yakṣāścaiva sakinnarāḥ || 46||

Samhita : 6

Adhyaya :   33

Shloka :   46

तश्चैवाभिवृतः स्कंदः प्रणम्य चन्द्रशेखरम् ।। पितुः पार्श्वे सहायो यः समुवास तदाज्ञया ।। ४७ ।।
taścaivābhivṛtaḥ skaṃdaḥ praṇamya candraśekharam || pituḥ pārśve sahāyo yaḥ samuvāsa tadājñayā || 47 ||

Samhita : 6

Adhyaya :   33

Shloka :   47

अथ शम्भुस्समानीय स्वसैन्यं सकलं तदा।। युद्धार्थमगमद्रुद्रश्शंङ्खचूडेन निर्भयः ।। ४८ ।।
atha śambhussamānīya svasainyaṃ sakalaṃ tadā|| yuddhārthamagamadrudraśśaṃṅkhacūḍena nirbhayaḥ || 48 ||

Samhita : 6

Adhyaya :   33

Shloka :   48

चन्द्रभागानदीतीरे वटमूले मनोहरे ।। तत्र तस्थौ महादेवो देवनिस्ता रहेतवे ।। ४९ ।।
candrabhāgānadītīre vaṭamūle manohare || tatra tasthau mahādevo devanistā rahetave || 49 ||

Samhita : 6

Adhyaya :   33

Shloka :   49

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ।। ३३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṅkhacūḍavadhe mahādevayuddhayātrāvarṇanaṃ nāma traya striṃśattamo'dhyāyaḥ || 33 ||

Samhita : 6

Adhyaya :   33

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In