व्यास उवाच ।।
विधितात महाबुद्धे मुने जीव चिरं समाः ।। कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ।। १।।
vidhitāta mahābuddhe mune jīva ciraṃ samāḥ || kathitaṃ sumahaccitraṃ caritaṃ candramaulinaḥ || 1||
शिवदूते गते तत्र शङ्खचूडश्च दानवः ।। किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ।। २ ।।
śivadūte gate tatra śaṅkhacūḍaśca dānavaḥ || kiṃ cakāra pratāpī sa tattvaṃ vada suvistaram || 2 ||
सनत्कुमार उवाच ।।
अथ दूते गते तत्र शंखचूडः प्रतापवान् ।। उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम् ।। ३ ।।
atha dūte gate tatra śaṃkhacūḍaḥ pratāpavān || uvāca tulasīṃ vārtāṃ gatvābhyaṃtarameva tām || 3 ||
शङ्खचूड उवाच ।।
शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ।। तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ।। ४ ।।
śambhudūtamukhāddevi yuddhāyāhaṃ samudyataḥ || tena gacchāmyahaṃ yoddhuṃ śāsanaṃ kuru me dhruvam || 4 ||
इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम्।। क्रीडां चकार हर्षेण तमनादृत्य शंकरम् ।। ५ ।।
ityevamuktvā sa jñānī nānābodhanataḥ priyām|| krīḍāṃ cakāra harṣeṇa tamanādṛtya śaṃkaram || 5 ||
तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ।। नानाकामकलाभिश्च निशि चाटुशुतैरपि ।। ६ ।।
tau dampatī cikrīḍāte nimagnau sukhasāgare || nānākāmakalābhiśca niśi cāṭuśutairapi || 6 ||
ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ।। नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम् ।। ७ ।।
brāhme muhūrta utthāya prātaḥkṛtyaṃ vidhāya ca || nityakāryaṃ ca kṛtvādau dadau dānamanaṃtakam || 7 ||
पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ।। पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम् ।। ८ ।।
putraṃ kṛtvā ca rājendraṃ sarveṣu dāna veṣu ca || putre samarpya bhāryāṃ ca sa rājyaṃ sarvasaṃpadam || 8 ||
प्रियामाश्वासयामास स राजा रुदतीं पुनः ।। निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ।। ९ ।
priyāmāśvāsayāmāsa sa rājā rudatīṃ punaḥ || niṣedhatīṃ ca gamanaṃ nānā vārtāṃ prakathya ca || 9 |
निजसेनापतिं वीरं समाहूय समादृतः ।। आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः ।। 2.5.34.१० ।।
nijasenāpatiṃ vīraṃ samāhūya samādṛtaḥ || ādideśa sa sanaddhassaṃgrāmaṃ kartu'mudyataḥ || 2.5.34.10 ||
शंखचूड उवाच।।
अद्य सेनापते वीरास्सर्वे समरशालिनः ।। संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च ।। ११ ।।
adya senāpate vīrāssarve samaraśālinaḥ || saṃnaddhākhilakarmāṇo nirgacchaṃtu raṇāya ca || 11 ||
दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ।। कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः ।। १२ ।।
daityāśca dānavāḥ śūrā ṣaḍaśītirudā yudhāḥ || kaṃkānāṃ balināṃ śīghraṃ senā niryāṃtu nirbhayāḥ || 12 ||
पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ।। कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ।। १३ ।।
pañcāśadasurāṇāṃ hi nirgacchaṃtu kulāni vai || koṭivīryāṇi yuddhārthaṃ śambhunā devapakṣiṇā || 13 ||
संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ।। निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात् ।। १४ ।।
saṃnaddhāni ca dhaumrāṇāṃ kulāni ca śataṃ drutam || nirgacchaṃtu raṇārthaṃ hi śambhunā mama śāsanāt || 14 ||
कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ।। सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ।। १५ ।।
kālakeyāśca mauryāśca daurhṛdāḥ kālakāstathā || sajjā niryāntu yuddhāya rudreṇa mama śāsanāt || 15 ||
सनत्कुमार उवाच ।।
इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ।। निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः ।। १६ ।।
ityājñāpyāsurapatirdānavendro mahābalaḥ || nirjagāma mahāsainyaḥ sahasraibahubhirvṛtaḥ || 16 ||
तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ।। महारथो महावीरो रथिनां प्रवरो रणे ।। १७ ।।
tasya senāpatiścaiva yuddhaśāstraviśāradaḥ || mahāratho mahāvīro rathināṃ pravaro raṇe || 17 ||
त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ।। बहिर्बभूव शिबिराद्रणे वीरभयङ्करः ।। १८।।
trilakṣākṣauhiṇīyukto māṃḍalyaṃ ca cakāra ha || bahirbabhūva śibirādraṇe vīrabhayaṅkaraḥ || 18||
रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ।। गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल।। ।। ।।
ratnendraṃ sāranirmāṇaṃ vimānamabhiruhya saḥ || guruvargaṃ puraskṛtya raṇārthaṃ prayayau kila|| || ||
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।। सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्।। 2.5.34.२०।।
puṣpabhadrānadītīre yatrākṣayavaṭaḥ śubhaḥ || siddhāśrame ca siddhānāṃ siddhikṣetraṃ susiddhidam|| 2.5.34.20||
कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ।। पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे।। २१।।
kapilasya tataḥ sthānaṃ puṇyakṣetre ca bhārate || paścimodadhipūrve ca malayasya hi paścime|| 21||
श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ।। पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा।। २२।।
śrīśailottarabhāge ca gaṃdhamādanadakṣiṇe || paṃcayojanavistīrṇaṃ dairghye śataguṇastathā|| 22||
शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा।। पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती।। २३।
śuddhasphaṭikasaṃkāśā bhārate ca supuṇyadā|| puṣpabhadrā nadī ramyā jalapūrṇā sarasvatī|| 23|
लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ।। सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ।। २४।।
lavaṇodadhipriyā bhāryā śaśvatsaubhāgyasaṃ yutā || sarasvatīsaṃśritā ca nirgatā sā himālayāt || 24||
गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।। तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह ।। २५।।
gomaṃtaṃ vāmataḥ kṛtvā praviṣṭā paścimodadhau || tatra gatvā śaṃkhacūḍaḥ śiva senāṃ dadarśa ha || 25||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍayātrāvarṇanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||
ॐ श्री परमात्मने नमः