Rudra Samhita - Yuddha Khanda

Adhyaya - 34

March of Sankhachudha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
विधितात महाबुद्धे मुने जीव चिरं समाः ।। कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ।। १।।
vidhitāta mahābuddhe mune jīva ciraṃ samāḥ || kathitaṃ sumahaccitraṃ caritaṃ candramaulinaḥ || 1||

Samhita : 6

Adhyaya :   34

Shloka :   1

शिवदूते गते तत्र शङ्खचूडश्च दानवः ।। किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ।। २ ।।
śivadūte gate tatra śaṅkhacūḍaśca dānavaḥ || kiṃ cakāra pratāpī sa tattvaṃ vada suvistaram || 2 ||

Samhita : 6

Adhyaya :   34

Shloka :   2

सनत्कुमार उवाच ।।
अथ दूते गते तत्र शंखचूडः प्रतापवान् ।। उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम् ।। ३ ।।
atha dūte gate tatra śaṃkhacūḍaḥ pratāpavān || uvāca tulasīṃ vārtāṃ gatvābhyaṃtarameva tām || 3 ||

Samhita : 6

Adhyaya :   34

Shloka :   3

शङ्खचूड उवाच ।।
शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ।। तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ।। ४ ।।
śambhudūtamukhāddevi yuddhāyāhaṃ samudyataḥ || tena gacchāmyahaṃ yoddhuṃ śāsanaṃ kuru me dhruvam || 4 ||

Samhita : 6

Adhyaya :   34

Shloka :   4

इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम्।। क्रीडां चकार हर्षेण तमनादृत्य शंकरम् ।। ५ ।।
ityevamuktvā sa jñānī nānābodhanataḥ priyām|| krīḍāṃ cakāra harṣeṇa tamanādṛtya śaṃkaram || 5 ||

Samhita : 6

Adhyaya :   34

Shloka :   5

तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ।। नानाकामकलाभिश्च निशि चाटुशुतैरपि ।। ६ ।।
tau dampatī cikrīḍāte nimagnau sukhasāgare || nānākāmakalābhiśca niśi cāṭuśutairapi || 6 ||

Samhita : 6

Adhyaya :   34

Shloka :   6

ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ।। नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम् ।। ७ ।।
brāhme muhūrta utthāya prātaḥkṛtyaṃ vidhāya ca || nityakāryaṃ ca kṛtvādau dadau dānamanaṃtakam || 7 ||

Samhita : 6

Adhyaya :   34

Shloka :   7

पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ।। पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम् ।। ८ ।।
putraṃ kṛtvā ca rājendraṃ sarveṣu dāna veṣu ca || putre samarpya bhāryāṃ ca sa rājyaṃ sarvasaṃpadam || 8 ||

Samhita : 6

Adhyaya :   34

Shloka :   8

प्रियामाश्वासयामास स राजा रुदतीं पुनः ।। निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ।। ९ ।
priyāmāśvāsayāmāsa sa rājā rudatīṃ punaḥ || niṣedhatīṃ ca gamanaṃ nānā vārtāṃ prakathya ca || 9 |

Samhita : 6

Adhyaya :   34

Shloka :   9

निजसेनापतिं वीरं समाहूय समादृतः ।। आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः ।। 2.5.34.१० ।।
nijasenāpatiṃ vīraṃ samāhūya samādṛtaḥ || ādideśa sa sanaddhassaṃgrāmaṃ kartu'mudyataḥ || 2.5.34.10 ||

Samhita : 6

Adhyaya :   34

Shloka :   10

शंखचूड उवाच।।
अद्य सेनापते वीरास्सर्वे समरशालिनः ।। संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च ।। ११ ।।
adya senāpate vīrāssarve samaraśālinaḥ || saṃnaddhākhilakarmāṇo nirgacchaṃtu raṇāya ca || 11 ||

Samhita : 6

Adhyaya :   34

Shloka :   11

दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ।। कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः ।। १२ ।।
daityāśca dānavāḥ śūrā ṣaḍaśītirudā yudhāḥ || kaṃkānāṃ balināṃ śīghraṃ senā niryāṃtu nirbhayāḥ || 12 ||

Samhita : 6

Adhyaya :   34

Shloka :   12

पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ।। कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ।। १३ ।।
pañcāśadasurāṇāṃ hi nirgacchaṃtu kulāni vai || koṭivīryāṇi yuddhārthaṃ śambhunā devapakṣiṇā || 13 ||

Samhita : 6

Adhyaya :   34

Shloka :   13

संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ।। निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात् ।। १४ ।।
saṃnaddhāni ca dhaumrāṇāṃ kulāni ca śataṃ drutam || nirgacchaṃtu raṇārthaṃ hi śambhunā mama śāsanāt || 14 ||

Samhita : 6

Adhyaya :   34

Shloka :   14

कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ।। सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ।। १५ ।।
kālakeyāśca mauryāśca daurhṛdāḥ kālakāstathā || sajjā niryāntu yuddhāya rudreṇa mama śāsanāt || 15 ||

Samhita : 6

Adhyaya :   34

Shloka :   15

सनत्कुमार उवाच ।।
इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ।। निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः ।। १६ ।।
ityājñāpyāsurapatirdānavendro mahābalaḥ || nirjagāma mahāsainyaḥ sahasraibahubhirvṛtaḥ || 16 ||

Samhita : 6

Adhyaya :   34

Shloka :   16

तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ।। महारथो महावीरो रथिनां प्रवरो रणे ।। १७ ।।
tasya senāpatiścaiva yuddhaśāstraviśāradaḥ || mahāratho mahāvīro rathināṃ pravaro raṇe || 17 ||

Samhita : 6

Adhyaya :   34

Shloka :   17

त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ।। बहिर्बभूव शिबिराद्रणे वीरभयङ्करः ।। १८।।
trilakṣākṣauhiṇīyukto māṃḍalyaṃ ca cakāra ha || bahirbabhūva śibirādraṇe vīrabhayaṅkaraḥ || 18||

Samhita : 6

Adhyaya :   34

Shloka :   18

रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ।। गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल।। ।। ।।
ratnendraṃ sāranirmāṇaṃ vimānamabhiruhya saḥ || guruvargaṃ puraskṛtya raṇārthaṃ prayayau kila|| || ||

Samhita : 6

Adhyaya :   34

Shloka :   19

पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।। सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्।। 2.5.34.२०।।
puṣpabhadrānadītīre yatrākṣayavaṭaḥ śubhaḥ || siddhāśrame ca siddhānāṃ siddhikṣetraṃ susiddhidam|| 2.5.34.20||

Samhita : 6

Adhyaya :   34

Shloka :   20

कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ।। पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे।। २१।।
kapilasya tataḥ sthānaṃ puṇyakṣetre ca bhārate || paścimodadhipūrve ca malayasya hi paścime|| 21||

Samhita : 6

Adhyaya :   34

Shloka :   21

श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ।। पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा।। २२।।
śrīśailottarabhāge ca gaṃdhamādanadakṣiṇe || paṃcayojanavistīrṇaṃ dairghye śataguṇastathā|| 22||

Samhita : 6

Adhyaya :   34

Shloka :   22

शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा।। पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती।। २३।
śuddhasphaṭikasaṃkāśā bhārate ca supuṇyadā|| puṣpabhadrā nadī ramyā jalapūrṇā sarasvatī|| 23|

Samhita : 6

Adhyaya :   34

Shloka :   23

लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ।। सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ।। २४।।
lavaṇodadhipriyā bhāryā śaśvatsaubhāgyasaṃ yutā || sarasvatīsaṃśritā ca nirgatā sā himālayāt || 24||

Samhita : 6

Adhyaya :   34

Shloka :   24

गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।। तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह ।। २५।।
gomaṃtaṃ vāmataḥ kṛtvā praviṣṭā paścimodadhau || tatra gatvā śaṃkhacūḍaḥ śiva senāṃ dadarśa ha || 25||

Samhita : 6

Adhyaya :   34

Shloka :   25

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍayātrāvarṇanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||

Samhita : 6

Adhyaya :   34

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In