| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
विधितात महाबुद्धे मुने जीव चिरं समाः ॥ कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः ॥ १॥
vidhitāta mahābuddhe mune jīva ciraṃ samāḥ .. kathitaṃ sumahaccitraṃ caritaṃ candramaulinaḥ .. 1..
शिवदूते गते तत्र शङ्खचूडश्च दानवः ॥ किं चकार प्रतापी स तत्त्वं वद सुविस्तरम् ॥ २ ॥
śivadūte gate tatra śaṅkhacūḍaśca dānavaḥ .. kiṃ cakāra pratāpī sa tattvaṃ vada suvistaram .. 2 ..
सनत्कुमार उवाच ।।
अथ दूते गते तत्र शंखचूडः प्रतापवान् ॥ उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम् ॥ ३ ॥
atha dūte gate tatra śaṃkhacūḍaḥ pratāpavān .. uvāca tulasīṃ vārtāṃ gatvābhyaṃtarameva tām .. 3 ..
शङ्खचूड उवाच ।।
शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ॥ तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम् ॥ ४ ॥
śambhudūtamukhāddevi yuddhāyāhaṃ samudyataḥ .. tena gacchāmyahaṃ yoddhuṃ śāsanaṃ kuru me dhruvam .. 4 ..
इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम्॥ क्रीडां चकार हर्षेण तमनादृत्य शंकरम् ॥ ५ ॥
ityevamuktvā sa jñānī nānābodhanataḥ priyām.. krīḍāṃ cakāra harṣeṇa tamanādṛtya śaṃkaram .. 5 ..
तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ॥ नानाकामकलाभिश्च निशि चाटुशुतैरपि ॥ ६ ॥
tau dampatī cikrīḍāte nimagnau sukhasāgare .. nānākāmakalābhiśca niśi cāṭuśutairapi .. 6 ..
ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ॥ नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम् ॥ ७ ॥
brāhme muhūrta utthāya prātaḥkṛtyaṃ vidhāya ca .. nityakāryaṃ ca kṛtvādau dadau dānamanaṃtakam .. 7 ..
पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ॥ पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम् ॥ ८ ॥
putraṃ kṛtvā ca rājendraṃ sarveṣu dāna veṣu ca .. putre samarpya bhāryāṃ ca sa rājyaṃ sarvasaṃpadam .. 8 ..
प्रियामाश्वासयामास स राजा रुदतीं पुनः ॥ निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ॥ ९ ।
priyāmāśvāsayāmāsa sa rājā rudatīṃ punaḥ .. niṣedhatīṃ ca gamanaṃ nānā vārtāṃ prakathya ca .. 9 .
निजसेनापतिं वीरं समाहूय समादृतः ॥ आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः ॥ 2.5.34.१० ॥
nijasenāpatiṃ vīraṃ samāhūya samādṛtaḥ .. ādideśa sa sanaddhassaṃgrāmaṃ kartu'mudyataḥ .. 2.5.34.10 ..
शंखचूड उवाच।।
अद्य सेनापते वीरास्सर्वे समरशालिनः ॥ संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च ॥ ११ ॥
adya senāpate vīrāssarve samaraśālinaḥ .. saṃnaddhākhilakarmāṇo nirgacchaṃtu raṇāya ca .. 11 ..
दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ॥ कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः ॥ १२ ॥
daityāśca dānavāḥ śūrā ṣaḍaśītirudā yudhāḥ .. kaṃkānāṃ balināṃ śīghraṃ senā niryāṃtu nirbhayāḥ .. 12 ..
पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ॥ कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा ॥ १३ ॥
pañcāśadasurāṇāṃ hi nirgacchaṃtu kulāni vai .. koṭivīryāṇi yuddhārthaṃ śambhunā devapakṣiṇā .. 13 ..
संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ॥ निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात् ॥ १४ ॥
saṃnaddhāni ca dhaumrāṇāṃ kulāni ca śataṃ drutam .. nirgacchaṃtu raṇārthaṃ hi śambhunā mama śāsanāt .. 14 ..
कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ॥ सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात् ॥ १५ ॥
kālakeyāśca mauryāśca daurhṛdāḥ kālakāstathā .. sajjā niryāntu yuddhāya rudreṇa mama śāsanāt .. 15 ..
सनत्कुमार उवाच ।।
इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ॥ निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः ॥ १६ ॥
ityājñāpyāsurapatirdānavendro mahābalaḥ .. nirjagāma mahāsainyaḥ sahasraibahubhirvṛtaḥ .. 16 ..
तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ महारथो महावीरो रथिनां प्रवरो रणे ॥ १७ ॥
tasya senāpatiścaiva yuddhaśāstraviśāradaḥ .. mahāratho mahāvīro rathināṃ pravaro raṇe .. 17 ..
त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ॥ बहिर्बभूव शिबिराद्रणे वीरभयङ्करः ॥ १८॥
trilakṣākṣauhiṇīyukto māṃḍalyaṃ ca cakāra ha .. bahirbabhūva śibirādraṇe vīrabhayaṅkaraḥ .. 18..
रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ॥ गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल॥ ॥ ॥
ratnendraṃ sāranirmāṇaṃ vimānamabhiruhya saḥ .. guruvargaṃ puraskṛtya raṇārthaṃ prayayau kila.. .. ..
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ॥ सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्॥ 2.5.34.२०॥
puṣpabhadrānadītīre yatrākṣayavaṭaḥ śubhaḥ .. siddhāśrame ca siddhānāṃ siddhikṣetraṃ susiddhidam.. 2.5.34.20..
कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ॥ पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे॥ २१॥
kapilasya tataḥ sthānaṃ puṇyakṣetre ca bhārate .. paścimodadhipūrve ca malayasya hi paścime.. 21..
श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ॥ पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा॥ २२॥
śrīśailottarabhāge ca gaṃdhamādanadakṣiṇe .. paṃcayojanavistīrṇaṃ dairghye śataguṇastathā.. 22..
शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा॥ पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती॥ २३।
śuddhasphaṭikasaṃkāśā bhārate ca supuṇyadā.. puṣpabhadrā nadī ramyā jalapūrṇā sarasvatī.. 23.
लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ॥ सरस्वतीसंश्रिता च निर्गता सा हिमालयात् ॥ २४॥
lavaṇodadhipriyā bhāryā śaśvatsaubhāgyasaṃ yutā .. sarasvatīsaṃśritā ca nirgatā sā himālayāt .. 24..
गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ॥ तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह ॥ २५॥
gomaṃtaṃ vāmataḥ kṛtvā praviṣṭā paścimodadhau .. tatra gatvā śaṃkhacūḍaḥ śiva senāṃ dadarśa ha .. 25..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍayātrāvarṇanaṃ nāma catustriṃśo'dhyāyaḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In