| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् ॥ दूतं कृत्वा महाविज्ञं प्रेषयामास शंकरम् ॥ १ ॥
tatra sthitvā dānavendro mahāntaṃ dānaveśvaram .. dūtaṃ kṛtvā mahāvijñaṃ preṣayāmāsa śaṃkaram .. 1 ..
स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह ॥ वटमूले समासीनं सूर्यकोटिसमप्रभम् ॥ २॥
sa tatra gatvā dūtaśca candrabhālaṃ dadarśa ha .. vaṭamūle samāsīnaṃ sūryakoṭisamaprabham .. 2..
कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् ॥ शुद्धस्फटिकसंकाशं ज्वलंतं ब्रह्मतेजस ॥ ३ ॥
kṛtvā yogāsanaṃ dṛṣṭyā mudrāyuktaṃ ca sasmitam .. śuddhasphaṭikasaṃkāśaṃ jvalaṃtaṃ brahmatejasa .. 3 ..
त्रिशूलपट्टिशधरं व्याघ्रचर्मांबरावृतम् ॥ भक्तमृत्युहरं शांतं गौरीकान्तं त्रिलोचनम् ॥ ४ ॥
triśūlapaṭṭiśadharaṃ vyāghracarmāṃbarāvṛtam .. bhaktamṛtyuharaṃ śāṃtaṃ gaurīkāntaṃ trilocanam .. 4 ..
तपसां फलदातारं कर्त्तारं सर्वसंपदाम् ॥ आशुतोषं प्रसन्नास्य भक्तानुग्रहकारकम् ॥ ५॥
tapasāṃ phaladātāraṃ karttāraṃ sarvasaṃpadām .. āśutoṣaṃ prasannāsya bhaktānugrahakārakam .. 5..
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ विश्वंभरं विश्वकरं विश्वसंहारकारणम् ॥ ६॥
viśvanāthaṃ viśvabījaṃ viśvarūpaṃ ca viśvajam .. viśvaṃbharaṃ viśvakaraṃ viśvasaṃhārakāraṇam .. 6..
कारणं कारणानां च नरकार्णवतारणम् ॥ ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ॥ ७॥
kāraṇaṃ kāraṇānāṃ ca narakārṇavatāraṇam .. jñānapradaṃ jñānabījaṃ jñānānandaṃ sanātanam .. 7..
अवरुह्य रथाद् दूतस्तं दृष्ट्वा दानवेश्वरः॥ शंकरं सकुमारं च शिरसा प्रणनाम सः॥ ८॥
avaruhya rathād dūtastaṃ dṛṣṭvā dānaveśvaraḥ.. śaṃkaraṃ sakumāraṃ ca śirasā praṇanāma saḥ.. 8..
वामतो भद्रकाली च स्कंदं तत्पुरतः स्थितम् ॥ लोकाशिषं ददौ तस्मै काली स्कंदश्च शंकरः ॥ ९॥
vāmato bhadrakālī ca skaṃdaṃ tatpurataḥ sthitam .. lokāśiṣaṃ dadau tasmai kālī skaṃdaśca śaṃkaraḥ .. 9..
अथासौ शंखचूडस्य दूतः परमशास्त्रवित् ॥ उवाच शंकरं नत्वा करौ बद्ध्वा शुभं वचः॥ 2.5.35.१०॥
athāsau śaṃkhacūḍasya dūtaḥ paramaśāstravit .. uvāca śaṃkaraṃ natvā karau baddhvā śubhaṃ vacaḥ.. 2.5.35.10..
।। दूत उवाच ।।
शंखचूडस्य दूतोऽहं त्वत्सकाशमिहागतः ॥ वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर ॥ ११ ॥
śaṃkhacūḍasya dūto'haṃ tvatsakāśamihāgataḥ .. vartate te kimicchādya tattvaṃ brūhi maheśvara .. 11 ..
सनत्कुमार उवाच।।
इति श्रुत्वा च वचनं शंखचूडस्य शंकरः ॥ प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह॥ १२॥
iti śrutvā ca vacanaṃ śaṃkhacūḍasya śaṃkaraḥ .. prasannātmā mahādevo bhagavāṃstamuvāca ha.. 12..
महादेव उवाच ।।
शृणु दूत महाप्राज्ञ वचो मम सुखावहम् ॥ कथनीयमिदं तस्मै निर्विवादं विचार्य च ॥ १३॥
śṛṇu dūta mahāprājña vaco mama sukhāvaham .. kathanīyamidaṃ tasmai nirvivādaṃ vicārya ca .. 13..
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥ मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः ॥ १४ ॥
vidhātā jagatāṃ brahmā pitā dharmasya dharmavit .. marīcistasya putraśca kaśyapastatsutaḥ smṛtaḥ .. 14 ..
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ॥ तास्वेका च दनुस्साध्वी तत्सौभाग्यविवर्द्धिनी ॥ १५॥
dakṣaḥ prītyā dadau tasmai nijakanyāstrayodaśa .. tāsvekā ca danussādhvī tatsaubhāgyavivarddhinī .. 15..
चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः ॥ तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ॥ १६॥
catvāraste danoḥ putrā dānavāstejasolbaṇāḥ .. teṣveko vipracittistu mahābalaparākramaḥ .. 16..
तत्पुत्रो धार्मिको दंभो दानवेन्द्रो महामतिः ॥ तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः॥ १७॥
tatputro dhārmiko daṃbho dānavendro mahāmatiḥ .. tasya tvaṃ tanayaḥ śreṣṭho dharmātmā dānaveśvaraḥ.. 17..
पुरा त्वं पाषर्दो गोपो गोपेष्वेव च धार्मिकः ॥ अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः ॥ १८॥
purā tvaṃ pāṣardo gopo gopeṣveva ca dhārmikaḥ .. adhunā rādhikāśāpājjātastvaṃ dānaveśvaraḥ .. 18..
दानवीं योनिमायातस्तत्त्वतो न हि दानवः ॥ निजवृतं पुरा ज्ञात्वा देववैरं त्यजाधुना ॥ १९ ॥
dānavīṃ yonimāyātastattvato na hi dānavaḥ .. nijavṛtaṃ purā jñātvā devavairaṃ tyajādhunā .. 19 ..
द्रोहं न कुरु तैस्सार्द्धं स्वपदं भुंक्ष्व सादरम् ॥ नाधिकं सविकारं च कुरु राज्यं विचार्य च ॥ 2.5.35.२० ॥
drohaṃ na kuru taissārddhaṃ svapadaṃ bhuṃkṣva sādaram .. nādhikaṃ savikāraṃ ca kuru rājyaṃ vicārya ca .. 2.5.35.20 ..
देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव ॥ निजराज्ये सुखं तिष्ठ तिष्ठंतु स्वपदे सुराः ॥ २१ ॥
dehi rājyaṃ ca devānāṃ matprītiṃ rakṣa dānava .. nijarājye sukhaṃ tiṣṭha tiṣṭhaṃtu svapade surāḥ .. 21 ..
अलं भूतविरोधेन देवद्रोहेण किं पुनः ॥ कुलीनाश्शुद्धकर्माणः सर्वे कश्यपवंशजाः ॥ २२ ॥
alaṃ bhūtavirodhena devadroheṇa kiṃ punaḥ .. kulīnāśśuddhakarmāṇaḥ sarve kaśyapavaṃśajāḥ .. 22 ..
यानि कानि च पापानि ब्रह्महत्या दिकानि च ॥ ज्ञातिद्रोहजपापस्य कलां नार्हंति षोडशीम् ॥ २३ ॥
yāni kāni ca pāpāni brahmahatyā dikāni ca .. jñātidrohajapāpasya kalāṃ nārhaṃti ṣoḍaśīm .. 23 ..
सनत्कुमार उवाच ।।
इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् ॥ प्रोवाच शंकरस्तस्मै बोधयन् ज्ञानमुत्तमम् ॥ २४ ॥
ityādibahuvārttāṃ ca śrutismṛtiparāṃ śubhām .. provāca śaṃkarastasmai bodhayan jñānamuttamam .. 24 ..
शिक्षितश्शंखचूडेन स दूतस्तर्कवित्तम ॥ उवाच वचनं नम्रो भवितव्यविमोहितः ॥ २५ ॥
śikṣitaśśaṃkhacūḍena sa dūtastarkavittama .. uvāca vacanaṃ namro bhavitavyavimohitaḥ .. 25 ..
दूत उवाच ।।
त्वया यत्कथितं देव नान्यथा तत्तथा वचः ॥ तथ्यं किंचिद्यथार्थं च श्रूयतां मे निवेदनम् ॥ २६ ॥
tvayā yatkathitaṃ deva nānyathā tattathā vacaḥ .. tathyaṃ kiṃcidyathārthaṃ ca śrūyatāṃ me nivedanam .. 26 ..
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥ तत्किमीशासुराणां च न सुराणां वद प्रभो ॥ २७॥
jñātidrohe mahatpāpaṃ tvayoktamadhunā ca yat .. tatkimīśāsurāṇāṃ ca na surāṇāṃ vada prabho .. 27..
सर्वेषामिति चेत्तद्वै तदा वच्मि विचार्य च ॥ निर्णयं ब्रूहि तत्राद्य कुरु संदेहभंजनम् ॥ २८ ॥
sarveṣāmiti cettadvai tadā vacmi vicārya ca .. nirṇayaṃ brūhi tatrādya kuru saṃdehabhaṃjanam .. 28 ..
मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे ॥ शिरश्छेदं चकारासौ कस्माच्चक्री महेश्वर ॥ २९ ॥
madhukaiṭabhayordaityavarayoḥ pralayārṇave .. śiraśchedaṃ cakārāsau kasmāccakrī maheśvara .. 29 ..
त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं कुतः ॥ भवाञ्चकार गिरिश सुरपक्षीति विश्रुतम् ॥ 2.5.35.३० ॥
tripuraissaha saṃyuddhaṃ bhasmatvakaraṇaṃ kutaḥ .. bhavāñcakāra giriśa surapakṣīti viśrutam .. 2.5.35.30 ..
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ॥ सुतलादि समुद्धर्तुं तद्द्वारे च गदाधरः ॥ ३१ ॥
gṛhītvā tasya sarvasvaṃ kutaḥ prasthāpito baliḥ .. sutalādi samuddhartuṃ taddvāre ca gadādharaḥ .. 31 ..
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥ शुंभादयोऽसुराश्चैव कथं देवैर्निपातिताः ॥ ३२ ॥
sabhrātṛko hiraṇyākṣaḥ kathaṃ devaiśca hiṃsitaḥ .. śuṃbhādayo'surāścaiva kathaṃ devairnipātitāḥ .. 32 ..
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥ क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः॥ ३३॥
purā samudramathane pīyūṣaṃ bhakṣitaṃ suraiḥ .. kleśabhājo vayaṃ tatra te sarve phalabhoginaḥ.. 33..
क्रीडाभांडमिदं विश्वं कालस्य परमात्मनः॥ स ददाति यदा यस्मै तस्यै तस्यैश्वर्यं भवे त्तदा ॥ ३४॥
krīḍābhāṃḍamidaṃ viśvaṃ kālasya paramātmanaḥ.. sa dadāti yadā yasmai tasyai tasyaiśvaryaṃ bhave ttadā .. 34..
देवदानवयोर्वैरं शश्वनैमित्तिकं सदा ॥ पराजयो जयस्तेषां कालाधीनः क्रमेण च ॥ ३५ ॥
devadānavayorvairaṃ śaśvanaimittikaṃ sadā .. parājayo jayasteṣāṃ kālādhīnaḥ krameṇa ca .. 35 ..
तवानयोर्विरोधे च गमनं निष्फलं भवेत् ॥ समसंबंधिनां तद्वै रोचते नेश्वरस्य ते ॥ ३६ ॥
tavānayorvirodhe ca gamanaṃ niṣphalaṃ bhavet .. samasaṃbaṃdhināṃ tadvai rocate neśvarasya te .. 36 ..
सुरासुराणां सर्वेषामीश्वरस्य महात्मनः ॥ इयं ते रहिता लज्जा स्पर्द्धास्माभिस्सहाधुना ॥ ३७ ॥
surāsurāṇāṃ sarveṣāmīśvarasya mahātmanaḥ .. iyaṃ te rahitā lajjā sparddhāsmābhissahādhunā .. 37 ..
यतोधिका चैव कीर्तिर्हानिश्चैव पराजये ॥ तवैतद्विपरीतं च मनसा संविचार्य ताम् ॥ ३८॥
yatodhikā caiva kīrtirhāniścaiva parājaye .. tavaitadviparītaṃ ca manasā saṃvicārya tām .. 38..
सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा संप्रहस्य त्रिलोचनः॥ यथोचितं च मधुरमुवाच दानवेश्वरम् ॥ ३९॥
ityetadvacanaṃ śrutvā saṃprahasya trilocanaḥ.. yathocitaṃ ca madhuramuvāca dānaveśvaram .. 39..
महेश उवाच ।।
वयं भक्तपराधीना न स्वतंत्राः कदापि हि ॥ तदिच्छया तत्कर्माणो न कस्यापि च पक्षिणः ॥ 2.5.35.४०॥
vayaṃ bhaktaparādhīnā na svataṃtrāḥ kadāpi hi .. tadicchayā tatkarmāṇo na kasyāpi ca pakṣiṇaḥ .. 2.5.35.40..
पुरा विधिप्रार्थनया युद्धमादौ हरेरपि ॥ मधुकैटभयोर्देत्यवरयोः प्रलयार्णवे ॥ ४१ ॥
purā vidhiprārthanayā yuddhamādau harerapi .. madhukaiṭabhayordetyavarayoḥ pralayārṇave .. 41 ..
देवप्रार्थनया तेन हिरण्यकशिपोः पुरा ॥ प्रह्रादार्थं वधोऽकारि भक्तानां हितकारिणा ॥ ४२॥
devaprārthanayā tena hiraṇyakaśipoḥ purā .. prahrādārthaṃ vadho'kāri bhaktānāṃ hitakāriṇā .. 42..
त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं ततः ॥ देवप्रार्थनयाकारि मयापि च पुरा श्रुतम् ॥ ४३ ॥
tripuraissaha saṃyuddhaṃ bhasmatvakaraṇaṃ tataḥ .. devaprārthanayākāri mayāpi ca purā śrutam .. 43 ..
सर्वेश्वर्यास्सर्वमातुर्देवप्रार्थनया पुरा ॥ आसीच्छुंभादिभिर्युद्धं वधस्तेषां तया कृतः ॥ ४४ ॥
sarveśvaryāssarvamāturdevaprārthanayā purā .. āsīcchuṃbhādibhiryuddhaṃ vadhasteṣāṃ tayā kṛtaḥ .. 44 ..
अद्यापि त्रिदशास्सर्वे ब्रह्माणं शरणं ययुः ॥ स सदेवो हरिर्मां च देवश्शरणमागतः ॥ ४५ ॥
adyāpi tridaśāssarve brahmāṇaṃ śaraṇaṃ yayuḥ .. sa sadevo harirmāṃ ca devaśśaraṇamāgataḥ .. 45 ..
हरिब्रह्मादिकानां च प्रार्थनावशतोप्यहम् ॥ सुराणामीश्वरो दूत युद्धार्थमगमं खलु ॥ ४६ ॥
haribrahmādikānāṃ ca prārthanāvaśatopyaham .. surāṇāmīśvaro dūta yuddhārthamagamaṃ khalu .. 46 ..
पार्षदप्रवरस्त्वं हि कृष्णस्य च महात्मनः ॥ ये ये हताश्च दैतेया नहि केपि त्वया समाः ॥ ४७ ॥
pārṣadapravarastvaṃ hi kṛṣṇasya ca mahātmanaḥ .. ye ye hatāśca daiteyā nahi kepi tvayā samāḥ .. 47 ..
का लज्जा महती राजन् मम युद्धे त्वया सह ॥ देवकार्यार्थमीशोहं विनयेन च प्रेषितः ॥ ४८ ॥
kā lajjā mahatī rājan mama yuddhe tvayā saha .. devakāryārthamīśohaṃ vinayena ca preṣitaḥ .. 48 ..
गच्छ त्वं शंखचूडे वै कथनीयं च मे वचः ॥ स च युक्तं करोत्वत्र सुरकार्यं करोम्यहम् ॥ ४९ ॥
gaccha tvaṃ śaṃkhacūḍe vai kathanīyaṃ ca me vacaḥ .. sa ca yuktaṃ karotvatra surakāryaṃ karomyaham .. 49 ..
इत्युक्त्वा शंकरस्तत्र विरराम महेश्वरः ॥ उत्तस्थौ शंखचूडस्य दूतोऽगच्छत्तदंतिकम् ॥ 2.5.35.५०॥
ityuktvā śaṃkarastatra virarāma maheśvaraḥ .. uttasthau śaṃkhacūḍasya dūto'gacchattadaṃtikam .. 2.5.35.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे शिवदूतसंवादो नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe śivadūtasaṃvādo nāma paṃcatriṃśo'dhyāyaḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In