Rudra Samhita - Yuddha Khanda

Adhyaya - 35

Dialogue between Shiva and the emissary of Sankhachuda

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् ।। दूतं कृत्वा महाविज्ञं प्रेषयामास शंकरम् ।। १ ।।
tatra sthitvā dānavendro mahāntaṃ dānaveśvaram || dūtaṃ kṛtvā mahāvijñaṃ preṣayāmāsa śaṃkaram || 1 ||

Samhita : 6

Adhyaya :   35

Shloka :   1

स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह ।। वटमूले समासीनं सूर्यकोटिसमप्रभम् ।। २।।
sa tatra gatvā dūtaśca candrabhālaṃ dadarśa ha || vaṭamūle samāsīnaṃ sūryakoṭisamaprabham || 2||

Samhita : 6

Adhyaya :   35

Shloka :   2

कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् ।। शुद्धस्फटिकसंकाशं ज्वलंतं ब्रह्मतेजस ।। ३ ।।
kṛtvā yogāsanaṃ dṛṣṭyā mudrāyuktaṃ ca sasmitam || śuddhasphaṭikasaṃkāśaṃ jvalaṃtaṃ brahmatejasa || 3 ||

Samhita : 6

Adhyaya :   35

Shloka :   3

त्रिशूलपट्टिशधरं व्याघ्रचर्मांबरावृतम् ।। भक्तमृत्युहरं शांतं गौरीकान्तं त्रिलोचनम् ।। ४ ।।
triśūlapaṭṭiśadharaṃ vyāghracarmāṃbarāvṛtam || bhaktamṛtyuharaṃ śāṃtaṃ gaurīkāntaṃ trilocanam || 4 ||

Samhita : 6

Adhyaya :   35

Shloka :   4

तपसां फलदातारं कर्त्तारं सर्वसंपदाम् ।। आशुतोषं प्रसन्नास्य भक्तानुग्रहकारकम् ।। ५।।
tapasāṃ phaladātāraṃ karttāraṃ sarvasaṃpadām || āśutoṣaṃ prasannāsya bhaktānugrahakārakam || 5||

Samhita : 6

Adhyaya :   35

Shloka :   5

विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ।। विश्वंभरं विश्वकरं विश्वसंहारकारणम् ।। ६।।
viśvanāthaṃ viśvabījaṃ viśvarūpaṃ ca viśvajam || viśvaṃbharaṃ viśvakaraṃ viśvasaṃhārakāraṇam || 6||

Samhita : 6

Adhyaya :   35

Shloka :   6

कारणं कारणानां च नरकार्णवतारणम् ।। ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।। ७।।
kāraṇaṃ kāraṇānāṃ ca narakārṇavatāraṇam || jñānapradaṃ jñānabījaṃ jñānānandaṃ sanātanam || 7||

Samhita : 6

Adhyaya :   35

Shloka :   7

अवरुह्य रथाद् दूतस्तं दृष्ट्वा दानवेश्वरः।। शंकरं सकुमारं च शिरसा प्रणनाम सः।। ८।।
avaruhya rathād dūtastaṃ dṛṣṭvā dānaveśvaraḥ|| śaṃkaraṃ sakumāraṃ ca śirasā praṇanāma saḥ|| 8||

Samhita : 6

Adhyaya :   35

Shloka :   8

वामतो भद्रकाली च स्कंदं तत्पुरतः स्थितम् ।। लोकाशिषं ददौ तस्मै काली स्कंदश्च शंकरः ।। ९।।
vāmato bhadrakālī ca skaṃdaṃ tatpurataḥ sthitam || lokāśiṣaṃ dadau tasmai kālī skaṃdaśca śaṃkaraḥ || 9||

Samhita : 6

Adhyaya :   35

Shloka :   9

अथासौ शंखचूडस्य दूतः परमशास्त्रवित् ।। उवाच शंकरं नत्वा करौ बद्ध्वा शुभं वचः।। 2.5.35.१०।।
athāsau śaṃkhacūḍasya dūtaḥ paramaśāstravit || uvāca śaṃkaraṃ natvā karau baddhvā śubhaṃ vacaḥ|| 2.5.35.10||

Samhita : 6

Adhyaya :   35

Shloka :   10

।। दूत उवाच ।।
शंखचूडस्य दूतोऽहं त्वत्सकाशमिहागतः ।। वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर ।। ११ ।।
śaṃkhacūḍasya dūto'haṃ tvatsakāśamihāgataḥ || vartate te kimicchādya tattvaṃ brūhi maheśvara || 11 ||

Samhita : 6

Adhyaya :   35

Shloka :   11

सनत्कुमार उवाच।।
इति श्रुत्वा च वचनं शंखचूडस्य शंकरः ।। प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह।। १२।।
iti śrutvā ca vacanaṃ śaṃkhacūḍasya śaṃkaraḥ || prasannātmā mahādevo bhagavāṃstamuvāca ha|| 12||

Samhita : 6

Adhyaya :   35

Shloka :   12

महादेव उवाच ।।
शृणु दूत महाप्राज्ञ वचो मम सुखावहम् ।। कथनीयमिदं तस्मै निर्विवादं विचार्य च ।। १३।।
śṛṇu dūta mahāprājña vaco mama sukhāvaham || kathanīyamidaṃ tasmai nirvivādaṃ vicārya ca || 13||

Samhita : 6

Adhyaya :   35

Shloka :   13

विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।। मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः ।। १४ ।।
vidhātā jagatāṃ brahmā pitā dharmasya dharmavit || marīcistasya putraśca kaśyapastatsutaḥ smṛtaḥ || 14 ||

Samhita : 6

Adhyaya :   35

Shloka :   14

दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ।। तास्वेका च दनुस्साध्वी तत्सौभाग्यविवर्द्धिनी ।। १५।।
dakṣaḥ prītyā dadau tasmai nijakanyāstrayodaśa || tāsvekā ca danussādhvī tatsaubhāgyavivarddhinī || 15||

Samhita : 6

Adhyaya :   35

Shloka :   15

चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः ।। तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ।। १६।।
catvāraste danoḥ putrā dānavāstejasolbaṇāḥ || teṣveko vipracittistu mahābalaparākramaḥ || 16||

Samhita : 6

Adhyaya :   35

Shloka :   16

तत्पुत्रो धार्मिको दंभो दानवेन्द्रो महामतिः ।। तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः।। १७।।
tatputro dhārmiko daṃbho dānavendro mahāmatiḥ || tasya tvaṃ tanayaḥ śreṣṭho dharmātmā dānaveśvaraḥ|| 17||

Samhita : 6

Adhyaya :   35

Shloka :   17

पुरा त्वं पाषर्दो गोपो गोपेष्वेव च धार्मिकः ।। अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः ।। १८।।
purā tvaṃ pāṣardo gopo gopeṣveva ca dhārmikaḥ || adhunā rādhikāśāpājjātastvaṃ dānaveśvaraḥ || 18||

Samhita : 6

Adhyaya :   35

Shloka :   18

दानवीं योनिमायातस्तत्त्वतो न हि दानवः ।। निजवृतं पुरा ज्ञात्वा देववैरं त्यजाधुना ।। १९ ।।
dānavīṃ yonimāyātastattvato na hi dānavaḥ || nijavṛtaṃ purā jñātvā devavairaṃ tyajādhunā || 19 ||

Samhita : 6

Adhyaya :   35

Shloka :   19

द्रोहं न कुरु तैस्सार्द्धं स्वपदं भुंक्ष्व सादरम् ।। नाधिकं सविकारं च कुरु राज्यं विचार्य च ।। 2.5.35.२० ।।
drohaṃ na kuru taissārddhaṃ svapadaṃ bhuṃkṣva sādaram || nādhikaṃ savikāraṃ ca kuru rājyaṃ vicārya ca || 2.5.35.20 ||

Samhita : 6

Adhyaya :   35

Shloka :   20

देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव ।। निजराज्ये सुखं तिष्ठ तिष्ठंतु स्वपदे सुराः ।। २१ ।।
dehi rājyaṃ ca devānāṃ matprītiṃ rakṣa dānava || nijarājye sukhaṃ tiṣṭha tiṣṭhaṃtu svapade surāḥ || 21 ||

Samhita : 6

Adhyaya :   35

Shloka :   21

अलं भूतविरोधेन देवद्रोहेण किं पुनः ।। कुलीनाश्शुद्धकर्माणः सर्वे कश्यपवंशजाः ।। २२ ।।
alaṃ bhūtavirodhena devadroheṇa kiṃ punaḥ || kulīnāśśuddhakarmāṇaḥ sarve kaśyapavaṃśajāḥ || 22 ||

Samhita : 6

Adhyaya :   35

Shloka :   22

यानि कानि च पापानि ब्रह्महत्या दिकानि च ।। ज्ञातिद्रोहजपापस्य कलां नार्हंति षोडशीम् ।। २३ ।।
yāni kāni ca pāpāni brahmahatyā dikāni ca || jñātidrohajapāpasya kalāṃ nārhaṃti ṣoḍaśīm || 23 ||

Samhita : 6

Adhyaya :   35

Shloka :   23

सनत्कुमार उवाच ।।
इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् ।। प्रोवाच शंकरस्तस्मै बोधयन् ज्ञानमुत्तमम् ।। २४ ।।
ityādibahuvārttāṃ ca śrutismṛtiparāṃ śubhām || provāca śaṃkarastasmai bodhayan jñānamuttamam || 24 ||

Samhita : 6

Adhyaya :   35

Shloka :   24

शिक्षितश्शंखचूडेन स दूतस्तर्कवित्तम ।। उवाच वचनं नम्रो भवितव्यविमोहितः ।। २५ ।।
śikṣitaśśaṃkhacūḍena sa dūtastarkavittama || uvāca vacanaṃ namro bhavitavyavimohitaḥ || 25 ||

Samhita : 6

Adhyaya :   35

Shloka :   25

दूत उवाच ।।
त्वया यत्कथितं देव नान्यथा तत्तथा वचः ।। तथ्यं किंचिद्यथार्थं च श्रूयतां मे निवेदनम् ।। २६ ।।
tvayā yatkathitaṃ deva nānyathā tattathā vacaḥ || tathyaṃ kiṃcidyathārthaṃ ca śrūyatāṃ me nivedanam || 26 ||

Samhita : 6

Adhyaya :   35

Shloka :   26

ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ।। तत्किमीशासुराणां च न सुराणां वद प्रभो ।। २७।।
jñātidrohe mahatpāpaṃ tvayoktamadhunā ca yat || tatkimīśāsurāṇāṃ ca na surāṇāṃ vada prabho || 27||

Samhita : 6

Adhyaya :   35

Shloka :   27

सर्वेषामिति चेत्तद्वै तदा वच्मि विचार्य च ।। निर्णयं ब्रूहि तत्राद्य कुरु संदेहभंजनम् ।। २८ ।।
sarveṣāmiti cettadvai tadā vacmi vicārya ca || nirṇayaṃ brūhi tatrādya kuru saṃdehabhaṃjanam || 28 ||

Samhita : 6

Adhyaya :   35

Shloka :   28

मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे ।। शिरश्छेदं चकारासौ कस्माच्चक्री महेश्वर ।। २९ ।।
madhukaiṭabhayordaityavarayoḥ pralayārṇave || śiraśchedaṃ cakārāsau kasmāccakrī maheśvara || 29 ||

Samhita : 6

Adhyaya :   35

Shloka :   29

त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं कुतः ।। भवाञ्चकार गिरिश सुरपक्षीति विश्रुतम् ।। 2.5.35.३० ।।
tripuraissaha saṃyuddhaṃ bhasmatvakaraṇaṃ kutaḥ || bhavāñcakāra giriśa surapakṣīti viśrutam || 2.5.35.30 ||

Samhita : 6

Adhyaya :   35

Shloka :   30

गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।। सुतलादि समुद्धर्तुं तद्द्वारे च गदाधरः ।। ३१ ।।
gṛhītvā tasya sarvasvaṃ kutaḥ prasthāpito baliḥ || sutalādi samuddhartuṃ taddvāre ca gadādharaḥ || 31 ||

Samhita : 6

Adhyaya :   35

Shloka :   31

सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ।। शुंभादयोऽसुराश्चैव कथं देवैर्निपातिताः ।। ३२ ।।
sabhrātṛko hiraṇyākṣaḥ kathaṃ devaiśca hiṃsitaḥ || śuṃbhādayo'surāścaiva kathaṃ devairnipātitāḥ || 32 ||

Samhita : 6

Adhyaya :   35

Shloka :   32

पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ।। क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः।। ३३।।
purā samudramathane pīyūṣaṃ bhakṣitaṃ suraiḥ || kleśabhājo vayaṃ tatra te sarve phalabhoginaḥ|| 33||

Samhita : 6

Adhyaya :   35

Shloka :   33

क्रीडाभांडमिदं विश्वं कालस्य परमात्मनः।। स ददाति यदा यस्मै तस्यै तस्यैश्वर्यं भवे त्तदा ।। ३४।।
krīḍābhāṃḍamidaṃ viśvaṃ kālasya paramātmanaḥ|| sa dadāti yadā yasmai tasyai tasyaiśvaryaṃ bhave ttadā || 34||

Samhita : 6

Adhyaya :   35

Shloka :   34

देवदानवयोर्वैरं शश्वनैमित्तिकं सदा ।। पराजयो जयस्तेषां कालाधीनः क्रमेण च ।। ३५ ।।
devadānavayorvairaṃ śaśvanaimittikaṃ sadā || parājayo jayasteṣāṃ kālādhīnaḥ krameṇa ca || 35 ||

Samhita : 6

Adhyaya :   35

Shloka :   35

तवानयोर्विरोधे च गमनं निष्फलं भवेत् ।। समसंबंधिनां तद्वै रोचते नेश्वरस्य ते ।। ३६ ।।
tavānayorvirodhe ca gamanaṃ niṣphalaṃ bhavet || samasaṃbaṃdhināṃ tadvai rocate neśvarasya te || 36 ||

Samhita : 6

Adhyaya :   35

Shloka :   36

सुरासुराणां सर्वेषामीश्वरस्य महात्मनः ।। इयं ते रहिता लज्जा स्पर्द्धास्माभिस्सहाधुना ।। ३७ ।।
surāsurāṇāṃ sarveṣāmīśvarasya mahātmanaḥ || iyaṃ te rahitā lajjā sparddhāsmābhissahādhunā || 37 ||

Samhita : 6

Adhyaya :   35

Shloka :   37

यतोधिका चैव कीर्तिर्हानिश्चैव पराजये ।। तवैतद्विपरीतं च मनसा संविचार्य ताम् ।। ३८।।
yatodhikā caiva kīrtirhāniścaiva parājaye || tavaitadviparītaṃ ca manasā saṃvicārya tām || 38||

Samhita : 6

Adhyaya :   35

Shloka :   38

सनत्कुमार उवाच ।।
इत्येतद्वचनं श्रुत्वा संप्रहस्य त्रिलोचनः।। यथोचितं च मधुरमुवाच दानवेश्वरम् ।। ३९।।
ityetadvacanaṃ śrutvā saṃprahasya trilocanaḥ|| yathocitaṃ ca madhuramuvāca dānaveśvaram || 39||

Samhita : 6

Adhyaya :   35

Shloka :   39

महेश उवाच ।।
वयं भक्तपराधीना न स्वतंत्राः कदापि हि ।। तदिच्छया तत्कर्माणो न कस्यापि च पक्षिणः ।। 2.5.35.४०।।
vayaṃ bhaktaparādhīnā na svataṃtrāḥ kadāpi hi || tadicchayā tatkarmāṇo na kasyāpi ca pakṣiṇaḥ || 2.5.35.40||

Samhita : 6

Adhyaya :   35

Shloka :   40

पुरा विधिप्रार्थनया युद्धमादौ हरेरपि ।। मधुकैटभयोर्देत्यवरयोः प्रलयार्णवे ।। ४१ ।।
purā vidhiprārthanayā yuddhamādau harerapi || madhukaiṭabhayordetyavarayoḥ pralayārṇave || 41 ||

Samhita : 6

Adhyaya :   35

Shloka :   41

देवप्रार्थनया तेन हिरण्यकशिपोः पुरा ।। प्रह्रादार्थं वधोऽकारि भक्तानां हितकारिणा ।। ४२।।
devaprārthanayā tena hiraṇyakaśipoḥ purā || prahrādārthaṃ vadho'kāri bhaktānāṃ hitakāriṇā || 42||

Samhita : 6

Adhyaya :   35

Shloka :   42

त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं ततः ।। देवप्रार्थनयाकारि मयापि च पुरा श्रुतम् ।। ४३ ।।
tripuraissaha saṃyuddhaṃ bhasmatvakaraṇaṃ tataḥ || devaprārthanayākāri mayāpi ca purā śrutam || 43 ||

Samhita : 6

Adhyaya :   35

Shloka :   43

सर्वेश्वर्यास्सर्वमातुर्देवप्रार्थनया पुरा ।। आसीच्छुंभादिभिर्युद्धं वधस्तेषां तया कृतः ।। ४४ ।।
sarveśvaryāssarvamāturdevaprārthanayā purā || āsīcchuṃbhādibhiryuddhaṃ vadhasteṣāṃ tayā kṛtaḥ || 44 ||

Samhita : 6

Adhyaya :   35

Shloka :   44

अद्यापि त्रिदशास्सर्वे ब्रह्माणं शरणं ययुः ।। स सदेवो हरिर्मां च देवश्शरणमागतः ।। ४५ ।।
adyāpi tridaśāssarve brahmāṇaṃ śaraṇaṃ yayuḥ || sa sadevo harirmāṃ ca devaśśaraṇamāgataḥ || 45 ||

Samhita : 6

Adhyaya :   35

Shloka :   45

हरिब्रह्मादिकानां च प्रार्थनावशतोप्यहम् ।। सुराणामीश्वरो दूत युद्धार्थमगमं खलु ।। ४६ ।।
haribrahmādikānāṃ ca prārthanāvaśatopyaham || surāṇāmīśvaro dūta yuddhārthamagamaṃ khalu || 46 ||

Samhita : 6

Adhyaya :   35

Shloka :   46

पार्षदप्रवरस्त्वं हि कृष्णस्य च महात्मनः ।। ये ये हताश्च दैतेया नहि केपि त्वया समाः ।। ४७ ।।
pārṣadapravarastvaṃ hi kṛṣṇasya ca mahātmanaḥ || ye ye hatāśca daiteyā nahi kepi tvayā samāḥ || 47 ||

Samhita : 6

Adhyaya :   35

Shloka :   47

का लज्जा महती राजन् मम युद्धे त्वया सह ।। देवकार्यार्थमीशोहं विनयेन च प्रेषितः ।। ४८ ।।
kā lajjā mahatī rājan mama yuddhe tvayā saha || devakāryārthamīśohaṃ vinayena ca preṣitaḥ || 48 ||

Samhita : 6

Adhyaya :   35

Shloka :   48

गच्छ त्वं शंखचूडे वै कथनीयं च मे वचः ।। स च युक्तं करोत्वत्र सुरकार्यं करोम्यहम् ।। ४९ ।।
gaccha tvaṃ śaṃkhacūḍe vai kathanīyaṃ ca me vacaḥ || sa ca yuktaṃ karotvatra surakāryaṃ karomyaham || 49 ||

Samhita : 6

Adhyaya :   35

Shloka :   49

इत्युक्त्वा शंकरस्तत्र विरराम महेश्वरः ।। उत्तस्थौ शंखचूडस्य दूतोऽगच्छत्तदंतिकम् ।। 2.5.35.५०।।
ityuktvā śaṃkarastatra virarāma maheśvaraḥ || uttasthau śaṃkhacūḍasya dūto'gacchattadaṃtikam || 2.5.35.50||

Samhita : 6

Adhyaya :   35

Shloka :   50

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे शिवदूतसंवादो नाम पंचत्रिंशोऽध्यायः ।। ३५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe śivadūtasaṃvādo nāma paṃcatriṃśo'dhyāyaḥ || 35 ||

Samhita : 6

Adhyaya :   35

Shloka :   51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In