| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह ॥ सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ॥ १ ॥
sa dūtastatra gatvā ca śivavākyaṃ jagāda ha .. savistaraṃ yathārthaṃ ca niścayaṃ tasya tattvataḥ .. 1 ..
तच्छुत्वा शंखचूडोऽसौ दानवेन्द्रः प्रतापवान् ॥ अंगीचकार सुप्रीत्या रणमेव स दानवः ॥ २ ॥
tacchutvā śaṃkhacūḍo'sau dānavendraḥ pratāpavān .. aṃgīcakāra suprītyā raṇameva sa dānavaḥ .. 2 ..
समारुरोह यानं च सहामात्यैश्च सत्वरः॥ ॥ आदिदेश स्वसैन्यं च युद्धार्थं शंकरेण च ॥ ३ ॥
samāruroha yānaṃ ca sahāmātyaiśca satvaraḥ.. .. ādideśa svasainyaṃ ca yuddhārthaṃ śaṃkareṇa ca .. 3 ..
शिवस्स्वसैन्यं देवांश्च प्रेरयामास सत्वरः ॥ स्वयमप्यखिलेशोपि सन्नद्धोभूच्च लीलया ॥ ४ ॥
śivassvasainyaṃ devāṃśca prerayāmāsa satvaraḥ .. svayamapyakhileśopi sannaddhobhūcca līlayā .. 4 ..
युद्धारंभो बभूवाशु नेदुर्वाद्यानि भूरिशः ॥ कोलाहलश्च संजातो वीरशब्दस्तथैव च ॥ ५ ॥
yuddhāraṃbho babhūvāśu nedurvādyāni bhūriśaḥ .. kolāhalaśca saṃjāto vīraśabdastathaiva ca .. 5 ..
देवदानवयोर्युद्धं स्परमभून्मुने ॥ धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥ ६ ॥
devadānavayoryuddhaṃ sparamabhūnmune .. dharmato yuyudhe tatra devadānavayorgaṇaḥ .. 6 ..
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ॥ भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥ ७ ॥
svayaṃ mahendro yuyudhe sārdhaṃ ca vṛṣaparvaṇā .. bhāskaro yuyudhe vipracittinā saha dharmataḥ .. 7 ..
दंभेन सह विष्णुश्च चकार परमं रणम् ॥ कालासुरेण कालश्च गोकर्णेन हुताशनः ॥ ८ ॥
daṃbhena saha viṣṇuśca cakāra paramaṃ raṇam .. kālāsureṇa kālaśca gokarṇena hutāśanaḥ .. 8 ..
कुबेरः कालकेयेन विश्वकर्मा मयेन च ॥ भयंकरेण मृत्युश्च संहारेण यमस्तथा ॥ ९ ॥
kuberaḥ kālakeyena viśvakarmā mayena ca .. bhayaṃkareṇa mṛtyuśca saṃhāreṇa yamastathā .. 9 ..
कालम्बिकेन वरुणश्चंचलेन समीरणः ॥ बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ 2.5.36.१० ॥
kālambikena varuṇaścaṃcalena samīraṇaḥ .. budhaśca ghaṭapṛṣṭhena raktākṣeṇa śanaiścaraḥ .. 2.5.36.10 ..
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ॥ अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः॥ ११॥
jayanto ratnasāreṇa vasavo varcasāṃ gaṇaiḥ .. aśvinau dīptimadbhyāṃ ca dhūmreṇa nalakūbaraḥ.. 11..
धुरंधरेण धर्मश्च गणकाक्षेण मंगलः ॥ शोभाकरेण वैश्वानः पिपिटेन च मन्मथः॥ १२॥
dhuraṃdhareṇa dharmaśca gaṇakākṣeṇa maṃgalaḥ .. śobhākareṇa vaiśvānaḥ pipiṭena ca manmathaḥ.. 12..
गोकामुखेन चूर्णेन खड्गनाम्नाऽसुरेण च ॥ धूम्रेण संहलेनापि विश्वेन च प्रतापिना ॥ १३॥
gokāmukhena cūrṇena khaḍganāmnā'sureṇa ca .. dhūmreṇa saṃhalenāpi viśvena ca pratāpinā .. 13..
पलाशेन द्वादशाऽर्का युयुधुर्धर्मतः परे ॥ असुरैरमरास्सार्द्धं शिवसाहाय्यशालिनः ॥ १४ ॥
palāśena dvādaśā'rkā yuyudhurdharmataḥ pare .. asurairamarāssārddhaṃ śivasāhāyyaśālinaḥ .. 14 ..
एकादश महारुद्राश्चैकादशभयंकरैः॥ असुरैर्युयुधुर्वीरैर्मैहाबलपराक्रमैः ॥ १५॥
ekādaśa mahārudrāścaikādaśabhayaṃkaraiḥ.. asurairyuyudhurvīrairmaihābalaparākramaiḥ .. 15..
महामणिश्च युयुधे चोग्रचंडादिभिस्सह ॥ राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ॥ १६ ॥
mahāmaṇiśca yuyudhe cogracaṃḍādibhissaha .. rāhuṇā saha candraśca jīvaḥ śukreṇa dharmataḥ .. 16 ..
नन्दीश्वरादयस्सर्वे दानवप्रवरैस्सह ॥ युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ॥ १७ ॥
nandīśvarādayassarve dānavapravaraissaha .. yuyudhuśca mahāyuddhe noktā vistarataḥ pṛthak .. 17 ..
वटमूले तदा शंभुस्तस्थौ काल्याः सुतेन च ॥ सर्वे च युयुधुस्सैन्यसमूहास्सततं मुने ॥ १८॥
vaṭamūle tadā śaṃbhustasthau kālyāḥ sutena ca .. sarve ca yuyudhussainyasamūhāssatataṃ mune .. 18..
रत्नसिंहासने रम्ये कोटिदानवसंयुतः ॥ उवास शंखचूडश्च रत्नभूषणभूषितः ॥ १९ ॥
ratnasiṃhāsane ramye koṭidānavasaṃyutaḥ .. uvāsa śaṃkhacūḍaśca ratnabhūṣaṇabhūṣitaḥ .. 19 ..
महायुद्धो बभूवाथ देवासुरविमर्दनः ॥ नानायुधानि दिव्यानि चलंतिस्म महामृधे ॥ 2.5.36.२० ॥
mahāyuddho babhūvātha devāsuravimardanaḥ .. nānāyudhāni divyāni calaṃtisma mahāmṛdhe .. 2.5.36.20 ..
गदर्ष्टिपट्टिशाश्चक्रभुशुंडिप्रासमुद्गराः ॥ निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ॥ २१ ॥
gadarṣṭipaṭṭiśāścakrabhuśuṃḍiprāsamudgarāḥ .. nistriṃśabhallaparighāḥ śaktyunmukhaparaśvadhāḥ .. 21 ..
शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः ॥ भिंदिपालादयश्चान्ये वीरहस्तेषु शोभिताः ॥ २२ ॥
śaratomarakhaḍgāśca śataghnyaśca sahasraśaḥ .. bhiṃdipālādayaścānye vīrahasteṣu śobhitāḥ .. 22 ..
शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महो त्सवाः ॥ वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ॥ २३ ॥
śirāṃsi cicchiduścaibhirvīrāstatra maho tsavāḥ .. vīrāṇāmubhayoścaiva sainyayorgarjato raṇe .. 23 ..
गजास्तुरंगा बहवः स्यन्दनाश्च पदातयः ॥ सारोहवाहा विविधास्तत्रासन् सुविखंडिताः ॥ २४ ॥
gajāsturaṃgā bahavaḥ syandanāśca padātayaḥ .. sārohavāhā vividhāstatrāsan suvikhaṃḍitāḥ .. 24 ..
निकृत्तबाहूरुकरकटिकर्णयुगांघ्रयः ॥ संछिन्नध्वजबाणासितनुत्र वरभूषणाः ॥ २५॥
nikṛttabāhūrukarakaṭikarṇayugāṃghrayaḥ .. saṃchinnadhvajabāṇāsitanutra varabhūṣaṇāḥ .. 25..
समुद्धतकिरीटैश्च शिरोभिस्सह कुंडलैः ॥ संरंभनष्टैरास्तीर्णा बभौ भूः करभोरुभिः ॥ २६ ॥
samuddhatakirīṭaiśca śirobhissaha kuṃḍalaiḥ .. saṃraṃbhanaṣṭairāstīrṇā babhau bhūḥ karabhorubhiḥ .. 26 ..
महाभुजैस्साभरणैस्संछिन्नैस्सायुधैस्तथा ॥ अंगैरन्यैश्च सहसा पटलैर्वा ससारघैः ॥ २७ ॥
mahābhujaissābharaṇaissaṃchinnaissāyudhaistathā .. aṃgairanyaiśca sahasā paṭalairvā sasāraghaiḥ .. 27 ..
मृधे भटाः प्रधावंतः कबंधान् स्वशिरोक्षिभिः ॥ पश्यंतस्तत्र चोत्पेतुरुद्यतायुधसद्भुजैः ॥ २८॥
mṛdhe bhaṭāḥ pradhāvaṃtaḥ kabaṃdhān svaśirokṣibhiḥ .. paśyaṃtastatra cotpeturudyatāyudhasadbhujaiḥ .. 28..
वल्गंतोऽतितरां वीरा युयुधुश्च परस्परम् ॥ शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः ॥ २९ ॥
valgaṃto'titarāṃ vīrā yuyudhuśca parasparam .. śastrāstrairvividhaistatra mahābalaparākramāḥ .. 29 ..
केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे ॥ व्यनदन् वीरसन्नादं सतोया इव तोयदाः ॥ 2.5.36.३० ॥
kecitsvarṇamukhairbāṇairvinihatya bhaṭānmṛdhe .. vyanadan vīrasannādaṃ satoyā iva toyadāḥ .. 2.5.36.30 ..
सर्वतश्शरकूटेन वीरस्सरथसारथिम् ॥ वीरं संछादयामास प्रावृट्सूर्यमिवांबुदः ॥ ३१ ॥
sarvataśśarakūṭena vīrassarathasārathim .. vīraṃ saṃchādayāmāsa prāvṛṭsūryamivāṃbudaḥ .. 31 ..
अन्योन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः ॥ आह्वयंतो विशंतोऽग्रे क्षिपंतो मर्मभिर्मिथः ॥ ३२ ॥
anyonyamabhisaṃsṛtya yuyudhurdvandvayodhinaḥ .. āhvayaṃto viśaṃto'gre kṣipaṃto marmabhirmithaḥ .. 32 ..
सर्वतो वीरसंघाश्च नानाबाहुध्वजायुधाः ॥ व्यदृश्यंत महासंख्ये कुर्वंतः सिंहसंरवम् ॥ ३३ ॥
sarvato vīrasaṃghāśca nānābāhudhvajāyudhāḥ .. vyadṛśyaṃta mahāsaṃkhye kurvaṃtaḥ siṃhasaṃravam .. 33 ..
महारवान्स्वशंखांश्च विदध्मुर्वै पृथक् पृथक्॥ वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः ॥ ३४॥
mahāravānsvaśaṃkhāṃśca vidadhmurvai pṛthak pṛthak.. valganaṃ cakrire tatra mahāvīrāḥ praharṣitāḥ .. 34..
एवं चिरतरं कालं देवदानवयोर्महत् ॥ बभूव युद्धं विकटं करालं वीरहर्षदम् ॥ ३५॥
evaṃ cirataraṃ kālaṃ devadānavayormahat .. babhūva yuddhaṃ vikaṭaṃ karālaṃ vīraharṣadam .. 35..
महाप्रभोश्च लीलेयं शंकरस्य परात्मनः॥ यया समीहितं सर्वं सदेवासुरमानुषम्॥ ३६॥ ॥
mahāprabhośca līleyaṃ śaṃkarasya parātmanaḥ.. yayā samīhitaṃ sarvaṃ sadevāsuramānuṣam.. 36.. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe parasparayuddhavarṇanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ .. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In