Rudra Samhita - Yuddha Khanda

Adhyaya - 37

Fight of Sankhachudha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
तदा देवगणास्सर्वे दानवैश्च पराजिताः ।। दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः ।। १।।
tadā devagaṇāssarve dānavaiśca parājitāḥ || dudruvurbhayabhītāśca śastrāstrakṣatavigrahāḥ || 1||

Samhita : 6

Adhyaya :   37

Shloka :   1

ते परावृत्य विश्वेशं शंकरं शरणं ययुः ।। त्राहि त्राहीति सर्वेशेत्यू चुर्विह्वलया गिरा।२।।
te parāvṛtya viśveśaṃ śaṃkaraṃ śaraṇaṃ yayuḥ || trāhi trāhīti sarveśetyū curvihvalayā girā|2||

Samhita : 6

Adhyaya :   37

Shloka :   2

दृष्ट्वा पराजयं तेषां देवादीनां स शंकरः ।। सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह।। ३।।
dṛṣṭvā parājayaṃ teṣāṃ devādīnāṃ sa śaṃkaraḥ || sabhayaṃ vacanaṃ śrutvā kopamuccaiścakāra ha|| 3||

Samhita : 6

Adhyaya :   37

Shloka :   3

निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ ।। बलं च स्वगणानां वै वर्द्धयामास तेजसा ।। ४ ।।
nirīkṣya sa kṛpādṛṣṭyā devebhyaścābhayaṃ dadau || balaṃ ca svagaṇānāṃ vai varddhayāmāsa tejasā || 4 ||

Samhita : 6

Adhyaya :   37

Shloka :   4

शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैस्सह ।। युयुधे निर्भयस्संख्ये महावीरो हरात्मजः ।। ५ ।।
śivājñaptastadā skando dānavānāṃ gaṇaissaha || yuyudhe nirbhayassaṃkhye mahāvīro harātmajaḥ || 5 ||

Samhita : 6

Adhyaya :   37

Shloka :   5

कृत्वा क्रोधं वीरशब्दं देवो यस्तारकांतकः ।। अक्षौहिणीनां शतकं समरे स जघान ह ।। ६ ।।
kṛtvā krodhaṃ vīraśabdaṃ devo yastārakāṃtakaḥ || akṣauhiṇīnāṃ śatakaṃ samare sa jaghāna ha || 6 ||

Samhita : 6

Adhyaya :   37

Shloka :   6

रुधिरं पातयामास काली कमललोचना ।। तेषां शिरांसि संछिद्य बभक्ष सहसा च सा ।। ७।।
rudhiraṃ pātayāmāsa kālī kamalalocanā || teṣāṃ śirāṃsi saṃchidya babhakṣa sahasā ca sā || 7||

Samhita : 6

Adhyaya :   37

Shloka :   7

पपौ रक्तानि तेषां च दानवानां समं ततः ।। युद्धं चकार विविधं सुरदानवभीषणम् ।। ८।।
papau raktāni teṣāṃ ca dānavānāṃ samaṃ tataḥ || yuddhaṃ cakāra vividhaṃ suradānavabhīṣaṇam || 8||

Samhita : 6

Adhyaya :   37

Shloka :   8

शतलक्षं गजेन्द्राणां शतलक्षं नृणां तथा ।। समादायैकहस्तेन मुखे चिक्षेप लीलया ।। ९ ।।
śatalakṣaṃ gajendrāṇāṃ śatalakṣaṃ nṛṇāṃ tathā || samādāyaikahastena mukhe cikṣepa līlayā || 9 ||

Samhita : 6

Adhyaya :   37

Shloka :   9

कबंधानां सहस्रं च सन्ननर्त रणे बहु ।। महान् कोलाहलो जातः क्लीबानां च भयंकरः ।। 2.5.37.१०।।
kabaṃdhānāṃ sahasraṃ ca sannanarta raṇe bahu || mahān kolāhalo jātaḥ klībānāṃ ca bhayaṃkaraḥ || 2.5.37.10||

Samhita : 6

Adhyaya :   37

Shloka :   10

पुनः स्कंदः प्रकुप्योच्चैः शरवर्षाञ्चकार ह ।। पातयामास क्षयतः कोटिशोऽसुरनायकान् ।। ११।।
punaḥ skaṃdaḥ prakupyoccaiḥ śaravarṣāñcakāra ha || pātayāmāsa kṣayataḥ koṭiśo'suranāyakān || 11||

Samhita : 6

Adhyaya :   37

Shloka :   11

दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः ।। भीताः प्रदुद्रुवुस्सर्वे शेषा मरणतस्तदा ।। १२ ।।
dānavāḥ śarajālena skandasya kṣatavigrahāḥ || bhītāḥ pradudruvussarve śeṣā maraṇatastadā || 12 ||

Samhita : 6

Adhyaya :   37

Shloka :   12

वृषपर्वा विप्रचित्तिर्दंडश्चापि विकंपनः ।। स्कंदेन युयुधुस्सार्द्धं तेन सर्वे क्रमेण च ।। १३।।
vṛṣaparvā vipracittirdaṃḍaścāpi vikaṃpanaḥ || skaṃdena yuyudhussārddhaṃ tena sarve krameṇa ca || 13||

Samhita : 6

Adhyaya :   37

Shloka :   13

महामारी च युयुधे न बभूव पराङ्मुखी ।। बभूवुस्ते क्षतांगाश्च स्कंदशक्तिप्रपीडिताः ।। १४ ।।
mahāmārī ca yuyudhe na babhūva parāṅmukhī || babhūvuste kṣatāṃgāśca skaṃdaśaktiprapīḍitāḥ || 14 ||

Samhita : 6

Adhyaya :   37

Shloka :   14

महामारीस्कंदयोश्च विजयोभूत्तदा मुने ।। नेदुर्दुंदुभयस्स्वर्गे पुष्पवृष्टिः पपात ह ।। १५ ।।
mahāmārīskaṃdayośca vijayobhūttadā mune || nedurduṃdubhayassvarge puṣpavṛṣṭiḥ papāta ha || 15 ||

Samhita : 6

Adhyaya :   37

Shloka :   15

स्कंदस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् ।। दानवानां क्षयकरं यथाप्रकृतिकल्पकम् ।। १६।।
skaṃdasya samaraṃ dṛṣṭvā mahāraudraṃ tamadbhutam || dānavānāṃ kṣayakaraṃ yathāprakṛtikalpakam || 16||

Samhita : 6

Adhyaya :   37

Shloka :   16

महामारीकृतं तच्चोपद्रवं क्षयहेतुकम्।। चुकोपातीव सहसा सनद्धोभूत्स्वयं तदा ।। १७।।
mahāmārīkṛtaṃ taccopadravaṃ kṣayahetukam|| cukopātīva sahasā sanaddhobhūtsvayaṃ tadā || 17||

Samhita : 6

Adhyaya :   37

Shloka :   17

वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम्।। अभयं सर्ववीराणां नानारत्नपरिच्छदम्।। १८।।
varaṃ vimānamāruhya nānāśastrāstrasaṃyutam|| abhayaṃ sarvavīrāṇāṃ nānāratnaparicchadam|| 18||

Samhita : 6

Adhyaya :   37

Shloka :   18

महावीरैश्शंखचूडो जगाम रथमध्यतः ।। धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम् ।। १९।।
mahāvīraiśśaṃkhacūḍo jagāma rathamadhyataḥ || dhanurvikṛṣya karṇāntaṃ cakāra śaravarṣaṇam || 19||

Samhita : 6

Adhyaya :   37

Shloka :   19

तस्य सा शरवृष्टिश्च दुर्निवार्य्या भयंकरी ।। महाघोरांधकारश्च वधस्थाने बभूव ह ।। 2.5.37.२०।।
tasya sā śaravṛṣṭiśca durnivāryyā bhayaṃkarī || mahāghorāṃdhakāraśca vadhasthāne babhūva ha || 2.5.37.20||

Samhita : 6

Adhyaya :   37

Shloka :   20

देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः ।। एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि ।। २१।।
devāḥ pradudruvuḥ sarve ye'nye nandīśvarādayaḥ || eka eva kārttikeyastasthau samaramūrddhani || 21||

Samhita : 6

Adhyaya :   37

Shloka :   21

पर्वतानां च सर्पाणां नागानां शाखिनां तथा ।। राजा चकार वृष्टिं च दुर्निवार्या भयंकरीम् ।। २२ ।।
parvatānāṃ ca sarpāṇāṃ nāgānāṃ śākhināṃ tathā || rājā cakāra vṛṣṭiṃ ca durnivāryā bhayaṃkarīm || 22 ||

Samhita : 6

Adhyaya :   37

Shloka :   22

तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः ।। नीहारेण च सांद्रेण संवृतौ भास्करौ यथा ।। २३।।
taddṛṣṭyā prahataḥ skando babhūva śivanandanaḥ || nīhāreṇa ca sāṃdreṇa saṃvṛtau bhāskarau yathā || 23||

Samhita : 6

Adhyaya :   37

Shloka :   23

नानाविधां स्वमायां च चकार मयदर्शिताम् ।। तां नाविदन् सुराः केपि गणाश्च मुनिसत्तम ।। २४।।
nānāvidhāṃ svamāyāṃ ca cakāra mayadarśitām || tāṃ nāvidan surāḥ kepi gaṇāśca munisattama || 24||

Samhita : 6

Adhyaya :   37

Shloka :   24

तदैव शङ्खचूडश्च महामायी महाबलः ।। शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै ।। २५।।
tadaiva śaṅkhacūḍaśca mahāmāyī mahābalaḥ || śareṇaikena divyena dhanuściccheda tasya vai || 25||

Samhita : 6

Adhyaya :   37

Shloka :   25

बभंज तद्रथं दिव्यं चिच्छेद रथपीडकान् ।। मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।। २६।।
babhaṃja tadrathaṃ divyaṃ ciccheda rathapīḍakān || mayūraṃ jarjarībhūtaṃ divyāstreṇa cakāra saḥ || 26||

Samhita : 6

Adhyaya :   37

Shloka :   26

शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् ।। मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम् ।। २७।।
śaktiṃ cikṣepa sūryābhāṃ tasya vakṣasi ghātinīm || mūrcchāmavāpa sahasā tatprahāreṇa sa kṣaṇam || 27||

Samhita : 6

Adhyaya :   37

Shloka :   27

पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा ।। रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम् ।। २८ ।।
punaśca cetanāṃ prāpya kārtikaḥ paravīrahā || ratnendrasāranirmāṇamāruroha svavāhanam || 28 ||

Samhita : 6

Adhyaya :   37

Shloka :   28

स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः ।। शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम्।। २९ ।।
smṛtvā pādau maheśasya sāmbikasya ca ṣaṇmukhaḥ || śastrāstrāṇi gṛhītvaiva cakāra raṇamulbaṇam|| 29 ||

Samhita : 6

Adhyaya :   37

Shloka :   29

सर्प्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।। सर्वांश्चिच्छेद कोपेन दिव्या स्त्रेण शिवात्मजः ।। 2.5.37.३०।।
sarppāṃśca parvatāṃścaiva vṛkṣāṃśca prastarāṃstathā || sarvāṃściccheda kopena divyā streṇa śivātmajaḥ || 2.5.37.30||

Samhita : 6

Adhyaya :   37

Shloka :   30

वह्निं निवारयामास पार्जन्येन शरेण ह ।। रथं धनुश्च चिच्छेद शंखचूडस्य लीलया ।। ३१।।
vahniṃ nivārayāmāsa pārjanyena śareṇa ha || rathaṃ dhanuśca ciccheda śaṃkhacūḍasya līlayā || 31||

Samhita : 6

Adhyaya :   37

Shloka :   31

सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् ।। वीरशब्दं चकारासौ जगर्ज च पुनः पुनः ।। ३२।।
sannāhaṃ sarvavāhāṃśca kirīṭaṃ mukuṭojjvalam || vīraśabdaṃ cakārāsau jagarja ca punaḥ punaḥ || 32||

Samhita : 6

Adhyaya :   37

Shloka :   32

चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि ।। ।तत्प्रहारेण संप्राप मूर्च्छां दीर्घतमेन च ।। ३३।।
cikṣepa śaktiṃ sūryābhāṃ dānavendrasya vakṣasi || |tatprahāreṇa saṃprāpa mūrcchāṃ dīrghatamena ca || 33||

Samhita : 6

Adhyaya :   37

Shloka :   33

मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः ।। चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्च सः ।। ३४।।
muhūrtamātraṃ tatkleśaṃ vinīya sa mahābalaḥ || cetanāṃ prāpya cottasthau jagarja harivarca saḥ || 34||

Samhita : 6

Adhyaya :   37

Shloka :   34

शक्त्या जघान तं चापि कार्तिकेयं महाबलम् ।। स पपात महीपृष्ठेऽमोघां कुर्वन्विधिप्रदाम् ।। ३५।।
śaktyā jaghāna taṃ cāpi kārtikeyaṃ mahābalam || sa papāta mahīpṛṣṭhe'moghāṃ kurvanvidhipradām || 35||

Samhita : 6

Adhyaya :   37

Shloka :   35

काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ।। ज्ञानेन तं शिवश्चापि जीवयामास लीलया।। ३६।।
kālī gṛhītvā taṃ kroḍe nināya śivasannidhau || jñānena taṃ śivaścāpi jīvayāmāsa līlayā|| 36||

Samhita : 6

Adhyaya :   37

Shloka :   36

ददौ बलमनंतं च समुत्तस्थौ प्रतापवान् ।। गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः ।। ३७।।
dadau balamanaṃtaṃ ca samuttasthau pratāpavān || gamanāya matiṃ cakre punastatra śivātmajaḥ || 37||

Samhita : 6

Adhyaya :   37

Shloka :   37

एतस्मिन्नंतरे वीरो वीरभद्रो महाबलः ।। शंखचूडेन युयुधे समरे बलशालिना ।। ३८।।
etasminnaṃtare vīro vīrabhadro mahābalaḥ || śaṃkhacūḍena yuyudhe samare balaśālinā || 38||

Samhita : 6

Adhyaya :   37

Shloka :   38

ववर्ष समरेऽस्त्राणि यानियानि च दानवः ।। चिच्छेद लीलया वीरस्तानितानि निजैश्शरैः ।। ३९।।
vavarṣa samare'strāṇi yāniyāni ca dānavaḥ || ciccheda līlayā vīrastānitāni nijaiśśaraiḥ || 39||

Samhita : 6

Adhyaya :   37

Shloka :   39

दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः ।। तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान् ।। 2.5.37.४० ।।
divyānyastrāṇi śataśo mumuce dānaveśvaraḥ || tāni ciccheda taṃ bāṇairvīrabhadraḥ pratāpavān || 2.5.37.40 ||

Samhita : 6

Adhyaya :   37

Shloka :   40

अथातीव चुकोपोच्चैश्शंखचूडः प्रतापवान् ।। शक्त्या जघानोरसि तं स चकंपे पपात कौ ।। ४१ ।।
athātīva cukopoccaiśśaṃkhacūḍaḥ pratāpavān || śaktyā jaghānorasi taṃ sa cakaṃpe papāta kau || 41 ||

Samhita : 6

Adhyaya :   37

Shloka :   41

क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः ।। जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः ।। ४२।।
kṣaṇena cetanāṃ prāpya samuttasthau gaṇeśvaraḥ || jagrāha ca dhanurbhūyo vīrabhadro gaṇāgraṇīḥ || 42||

Samhita : 6

Adhyaya :   37

Shloka :   42

एतस्मिन्नंतरे काली जगाम समरं पुनः ।। भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया।। ४३ ।।
etasminnaṃtare kālī jagāma samaraṃ punaḥ || bhakṣituṃ dānavān svāṃśca rakṣituṃ kārtikecchayā|| 43 ||

Samhita : 6

Adhyaya :   37

Shloka :   43

वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ।। सर्वे देवाश्च गंधर्वा यक्षा रक्षांसि पन्नगाः ।। ४४ ।।
vīrāstāmanujagmuśca te ca nandīśvarādayaḥ || sarve devāśca gaṃdharvā yakṣā rakṣāṃsi pannagāḥ || 44 ||

Samhita : 6

Adhyaya :   37

Shloka :   44

वाद्यभांडाश्च बहुशश्शतशो मधुवाहकाः ।। पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः ।। ४५ ।।
vādyabhāṃḍāśca bahuśaśśataśo madhuvāhakāḥ || punaḥ samudyatāścāsan vīrā ubhayato'khilāḥ || 45 ||

Samhita : 6

Adhyaya :   37

Shloka :   45

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखंडे शंखचूडवधे ससैन्यशंखचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe sasainyaśaṃkhacūḍayuddhavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ || 37 ||

Samhita : 6

Adhyaya :   37

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In