| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तदा देवगणास्सर्वे दानवैश्च पराजिताः ॥ दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः ॥ १॥
tadā devagaṇāssarve dānavaiśca parājitāḥ .. dudruvurbhayabhītāśca śastrāstrakṣatavigrahāḥ .. 1..
ते परावृत्य विश्वेशं शंकरं शरणं ययुः ॥ त्राहि त्राहीति सर्वेशेत्यू चुर्विह्वलया गिरा।२॥
te parāvṛtya viśveśaṃ śaṃkaraṃ śaraṇaṃ yayuḥ .. trāhi trāhīti sarveśetyū curvihvalayā girā.2..
दृष्ट्वा पराजयं तेषां देवादीनां स शंकरः ॥ सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह॥ ३॥
dṛṣṭvā parājayaṃ teṣāṃ devādīnāṃ sa śaṃkaraḥ .. sabhayaṃ vacanaṃ śrutvā kopamuccaiścakāra ha.. 3..
निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ ॥ बलं च स्वगणानां वै वर्द्धयामास तेजसा ॥ ४ ॥
nirīkṣya sa kṛpādṛṣṭyā devebhyaścābhayaṃ dadau .. balaṃ ca svagaṇānāṃ vai varddhayāmāsa tejasā .. 4 ..
शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैस्सह ॥ युयुधे निर्भयस्संख्ये महावीरो हरात्मजः ॥ ५ ॥
śivājñaptastadā skando dānavānāṃ gaṇaissaha .. yuyudhe nirbhayassaṃkhye mahāvīro harātmajaḥ .. 5 ..
कृत्वा क्रोधं वीरशब्दं देवो यस्तारकांतकः ॥ अक्षौहिणीनां शतकं समरे स जघान ह ॥ ६ ॥
kṛtvā krodhaṃ vīraśabdaṃ devo yastārakāṃtakaḥ .. akṣauhiṇīnāṃ śatakaṃ samare sa jaghāna ha .. 6 ..
रुधिरं पातयामास काली कमललोचना ॥ तेषां शिरांसि संछिद्य बभक्ष सहसा च सा ॥ ७॥
rudhiraṃ pātayāmāsa kālī kamalalocanā .. teṣāṃ śirāṃsi saṃchidya babhakṣa sahasā ca sā .. 7..
पपौ रक्तानि तेषां च दानवानां समं ततः ॥ युद्धं चकार विविधं सुरदानवभीषणम् ॥ ८॥
papau raktāni teṣāṃ ca dānavānāṃ samaṃ tataḥ .. yuddhaṃ cakāra vividhaṃ suradānavabhīṣaṇam .. 8..
शतलक्षं गजेन्द्राणां शतलक्षं नृणां तथा ॥ समादायैकहस्तेन मुखे चिक्षेप लीलया ॥ ९ ॥
śatalakṣaṃ gajendrāṇāṃ śatalakṣaṃ nṛṇāṃ tathā .. samādāyaikahastena mukhe cikṣepa līlayā .. 9 ..
कबंधानां सहस्रं च सन्ननर्त रणे बहु ॥ महान् कोलाहलो जातः क्लीबानां च भयंकरः ॥ 2.5.37.१०॥
kabaṃdhānāṃ sahasraṃ ca sannanarta raṇe bahu .. mahān kolāhalo jātaḥ klībānāṃ ca bhayaṃkaraḥ .. 2.5.37.10..
पुनः स्कंदः प्रकुप्योच्चैः शरवर्षाञ्चकार ह ॥ पातयामास क्षयतः कोटिशोऽसुरनायकान् ॥ ११॥
punaḥ skaṃdaḥ prakupyoccaiḥ śaravarṣāñcakāra ha .. pātayāmāsa kṣayataḥ koṭiśo'suranāyakān .. 11..
दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः ॥ भीताः प्रदुद्रुवुस्सर्वे शेषा मरणतस्तदा ॥ १२ ॥
dānavāḥ śarajālena skandasya kṣatavigrahāḥ .. bhītāḥ pradudruvussarve śeṣā maraṇatastadā .. 12 ..
वृषपर्वा विप्रचित्तिर्दंडश्चापि विकंपनः ॥ स्कंदेन युयुधुस्सार्द्धं तेन सर्वे क्रमेण च ॥ १३॥
vṛṣaparvā vipracittirdaṃḍaścāpi vikaṃpanaḥ .. skaṃdena yuyudhussārddhaṃ tena sarve krameṇa ca .. 13..
महामारी च युयुधे न बभूव पराङ्मुखी ॥ बभूवुस्ते क्षतांगाश्च स्कंदशक्तिप्रपीडिताः ॥ १४ ॥
mahāmārī ca yuyudhe na babhūva parāṅmukhī .. babhūvuste kṣatāṃgāśca skaṃdaśaktiprapīḍitāḥ .. 14 ..
महामारीस्कंदयोश्च विजयोभूत्तदा मुने ॥ नेदुर्दुंदुभयस्स्वर्गे पुष्पवृष्टिः पपात ह ॥ १५ ॥
mahāmārīskaṃdayośca vijayobhūttadā mune .. nedurduṃdubhayassvarge puṣpavṛṣṭiḥ papāta ha .. 15 ..
स्कंदस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् ॥ दानवानां क्षयकरं यथाप्रकृतिकल्पकम् ॥ १६॥
skaṃdasya samaraṃ dṛṣṭvā mahāraudraṃ tamadbhutam .. dānavānāṃ kṣayakaraṃ yathāprakṛtikalpakam .. 16..
महामारीकृतं तच्चोपद्रवं क्षयहेतुकम्॥ चुकोपातीव सहसा सनद्धोभूत्स्वयं तदा ॥ १७॥
mahāmārīkṛtaṃ taccopadravaṃ kṣayahetukam.. cukopātīva sahasā sanaddhobhūtsvayaṃ tadā .. 17..
वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम्॥ अभयं सर्ववीराणां नानारत्नपरिच्छदम्॥ १८॥
varaṃ vimānamāruhya nānāśastrāstrasaṃyutam.. abhayaṃ sarvavīrāṇāṃ nānāratnaparicchadam.. 18..
महावीरैश्शंखचूडो जगाम रथमध्यतः ॥ धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम् ॥ १९॥
mahāvīraiśśaṃkhacūḍo jagāma rathamadhyataḥ .. dhanurvikṛṣya karṇāntaṃ cakāra śaravarṣaṇam .. 19..
तस्य सा शरवृष्टिश्च दुर्निवार्य्या भयंकरी ॥ महाघोरांधकारश्च वधस्थाने बभूव ह ॥ 2.5.37.२०॥
tasya sā śaravṛṣṭiśca durnivāryyā bhayaṃkarī .. mahāghorāṃdhakāraśca vadhasthāne babhūva ha .. 2.5.37.20..
देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः ॥ एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि ॥ २१॥
devāḥ pradudruvuḥ sarve ye'nye nandīśvarādayaḥ .. eka eva kārttikeyastasthau samaramūrddhani .. 21..
पर्वतानां च सर्पाणां नागानां शाखिनां तथा ॥ राजा चकार वृष्टिं च दुर्निवार्या भयंकरीम् ॥ २२ ॥
parvatānāṃ ca sarpāṇāṃ nāgānāṃ śākhināṃ tathā .. rājā cakāra vṛṣṭiṃ ca durnivāryā bhayaṃkarīm .. 22 ..
तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः ॥ नीहारेण च सांद्रेण संवृतौ भास्करौ यथा ॥ २३॥
taddṛṣṭyā prahataḥ skando babhūva śivanandanaḥ .. nīhāreṇa ca sāṃdreṇa saṃvṛtau bhāskarau yathā .. 23..
नानाविधां स्वमायां च चकार मयदर्शिताम् ॥ तां नाविदन् सुराः केपि गणाश्च मुनिसत्तम ॥ २४॥
nānāvidhāṃ svamāyāṃ ca cakāra mayadarśitām .. tāṃ nāvidan surāḥ kepi gaṇāśca munisattama .. 24..
तदैव शङ्खचूडश्च महामायी महाबलः ॥ शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै ॥ २५॥
tadaiva śaṅkhacūḍaśca mahāmāyī mahābalaḥ .. śareṇaikena divyena dhanuściccheda tasya vai .. 25..
बभंज तद्रथं दिव्यं चिच्छेद रथपीडकान् ॥ मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ॥ २६॥
babhaṃja tadrathaṃ divyaṃ ciccheda rathapīḍakān .. mayūraṃ jarjarībhūtaṃ divyāstreṇa cakāra saḥ .. 26..
शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् ॥ मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम् ॥ २७॥
śaktiṃ cikṣepa sūryābhāṃ tasya vakṣasi ghātinīm .. mūrcchāmavāpa sahasā tatprahāreṇa sa kṣaṇam .. 27..
पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा ॥ रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम् ॥ २८ ॥
punaśca cetanāṃ prāpya kārtikaḥ paravīrahā .. ratnendrasāranirmāṇamāruroha svavāhanam .. 28 ..
स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः ॥ शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम्॥ २९ ॥
smṛtvā pādau maheśasya sāmbikasya ca ṣaṇmukhaḥ .. śastrāstrāṇi gṛhītvaiva cakāra raṇamulbaṇam.. 29 ..
सर्प्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ॥ सर्वांश्चिच्छेद कोपेन दिव्या स्त्रेण शिवात्मजः ॥ 2.5.37.३०॥
sarppāṃśca parvatāṃścaiva vṛkṣāṃśca prastarāṃstathā .. sarvāṃściccheda kopena divyā streṇa śivātmajaḥ .. 2.5.37.30..
वह्निं निवारयामास पार्जन्येन शरेण ह ॥ रथं धनुश्च चिच्छेद शंखचूडस्य लीलया ॥ ३१॥
vahniṃ nivārayāmāsa pārjanyena śareṇa ha .. rathaṃ dhanuśca ciccheda śaṃkhacūḍasya līlayā .. 31..
सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् ॥ वीरशब्दं चकारासौ जगर्ज च पुनः पुनः ॥ ३२॥
sannāhaṃ sarvavāhāṃśca kirīṭaṃ mukuṭojjvalam .. vīraśabdaṃ cakārāsau jagarja ca punaḥ punaḥ .. 32..
चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि ॥ ।तत्प्रहारेण संप्राप मूर्च्छां दीर्घतमेन च ॥ ३३॥
cikṣepa śaktiṃ sūryābhāṃ dānavendrasya vakṣasi .. .tatprahāreṇa saṃprāpa mūrcchāṃ dīrghatamena ca .. 33..
मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः ॥ चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्च सः ॥ ३४॥
muhūrtamātraṃ tatkleśaṃ vinīya sa mahābalaḥ .. cetanāṃ prāpya cottasthau jagarja harivarca saḥ .. 34..
शक्त्या जघान तं चापि कार्तिकेयं महाबलम् ॥ स पपात महीपृष्ठेऽमोघां कुर्वन्विधिप्रदाम् ॥ ३५॥
śaktyā jaghāna taṃ cāpi kārtikeyaṃ mahābalam .. sa papāta mahīpṛṣṭhe'moghāṃ kurvanvidhipradām .. 35..
काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ॥ ज्ञानेन तं शिवश्चापि जीवयामास लीलया॥ ३६॥
kālī gṛhītvā taṃ kroḍe nināya śivasannidhau .. jñānena taṃ śivaścāpi jīvayāmāsa līlayā.. 36..
ददौ बलमनंतं च समुत्तस्थौ प्रतापवान् ॥ गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः ॥ ३७॥
dadau balamanaṃtaṃ ca samuttasthau pratāpavān .. gamanāya matiṃ cakre punastatra śivātmajaḥ .. 37..
एतस्मिन्नंतरे वीरो वीरभद्रो महाबलः ॥ शंखचूडेन युयुधे समरे बलशालिना ॥ ३८॥
etasminnaṃtare vīro vīrabhadro mahābalaḥ .. śaṃkhacūḍena yuyudhe samare balaśālinā .. 38..
ववर्ष समरेऽस्त्राणि यानियानि च दानवः ॥ चिच्छेद लीलया वीरस्तानितानि निजैश्शरैः ॥ ३९॥
vavarṣa samare'strāṇi yāniyāni ca dānavaḥ .. ciccheda līlayā vīrastānitāni nijaiśśaraiḥ .. 39..
दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः ॥ तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान् ॥ 2.5.37.४० ॥
divyānyastrāṇi śataśo mumuce dānaveśvaraḥ .. tāni ciccheda taṃ bāṇairvīrabhadraḥ pratāpavān .. 2.5.37.40 ..
अथातीव चुकोपोच्चैश्शंखचूडः प्रतापवान् ॥ शक्त्या जघानोरसि तं स चकंपे पपात कौ ॥ ४१ ॥
athātīva cukopoccaiśśaṃkhacūḍaḥ pratāpavān .. śaktyā jaghānorasi taṃ sa cakaṃpe papāta kau .. 41 ..
क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः ॥ जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः ॥ ४२॥
kṣaṇena cetanāṃ prāpya samuttasthau gaṇeśvaraḥ .. jagrāha ca dhanurbhūyo vīrabhadro gaṇāgraṇīḥ .. 42..
एतस्मिन्नंतरे काली जगाम समरं पुनः ॥ भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया॥ ४३ ॥
etasminnaṃtare kālī jagāma samaraṃ punaḥ .. bhakṣituṃ dānavān svāṃśca rakṣituṃ kārtikecchayā.. 43 ..
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ सर्वे देवाश्च गंधर्वा यक्षा रक्षांसि पन्नगाः ॥ ४४ ॥
vīrāstāmanujagmuśca te ca nandīśvarādayaḥ .. sarve devāśca gaṃdharvā yakṣā rakṣāṃsi pannagāḥ .. 44 ..
वाद्यभांडाश्च बहुशश्शतशो मधुवाहकाः ॥ पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः ॥ ४५ ॥
vādyabhāṃḍāśca bahuśaśśataśo madhuvāhakāḥ .. punaḥ samudyatāścāsan vīrā ubhayato'khilāḥ .. 45 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखंडे शंखचूडवधे ससैन्यशंखचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe sasainyaśaṃkhacūḍayuddhavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In