| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
सा च गत्वा हि संग्रामं सिंहनादं चकार ह ॥ देव्याश्च तेन नादेन मूर्च्छामापुश्च दानवाः ॥ १ ॥
sā ca gatvā hi saṃgrāmaṃ siṃhanādaṃ cakāra ha .. devyāśca tena nādena mūrcchāmāpuśca dānavāḥ .. 1 ..
अट्टाट्टहासमशिवं चकार च पुनः पुनः ॥ तदा पपौ च माध्वीकं ननर्त रणमूर्द्धनि ॥ २ ॥
aṭṭāṭṭahāsamaśivaṃ cakāra ca punaḥ punaḥ .. tadā papau ca mādhvīkaṃ nanarta raṇamūrddhani .. 2 ..
उग्रदंष्ट्रा चोग्रदंडा कोटवी च पपौ मधु ॥ अन्याश्च देव्यस्तत्राजौ ननृतुर्मधु संपपुः ॥ ३॥
ugradaṃṣṭrā cogradaṃḍā koṭavī ca papau madhu .. anyāśca devyastatrājau nanṛturmadhu saṃpapuḥ .. 3..
महान् कोलाहलो जातो गणदेवदले तदा॥ जहृषुर्बहुगर्जंतस्सर्वे सुरगणादयः ॥ ४ ॥
mahān kolāhalo jāto gaṇadevadale tadā.. jahṛṣurbahugarjaṃtassarve suragaṇādayaḥ .. 4 ..
दृष्ट्वा कालीं शंखचूडश्शीघ्रमाजौ समाययौ ॥ दानवाश्च भयं प्राप्ता राजा तेभ्योऽभयं ददौ ॥ ५॥
dṛṣṭvā kālīṃ śaṃkhacūḍaśśīghramājau samāyayau .. dānavāśca bhayaṃ prāptā rājā tebhyo'bhayaṃ dadau .. 5..
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम्॥ राजा जघान तं शीघ्रं वैष्णवांकितलीलया ॥ ६ ॥
kālī cikṣepa vahniṃ ca pralayāgniśikhopamam.. rājā jaghāna taṃ śīghraṃ vaiṣṇavāṃkitalīlayā .. 6 ..
नारायणास्त्रं सा देवी चिक्षेप तदुपर्यरम् ॥ वृद्धिं जगाम तच्छस्त्रं दृष्ट्वा वामं च दानवम् ॥ ७॥
nārāyaṇāstraṃ sā devī cikṣepa taduparyaram .. vṛddhiṃ jagāma tacchastraṃ dṛṣṭvā vāmaṃ ca dānavam .. 7..
तं दृष्ट्वा शंखचूडश्च प्रलयाग्निशिखोपमम्॥ पपात दंडवद्भूमौ प्रणनाम पुनःपुनः॥ ८॥
taṃ dṛṣṭvā śaṃkhacūḍaśca pralayāgniśikhopamam.. papāta daṃḍavadbhūmau praṇanāma punaḥpunaḥ.. 8..
निवृत्तिं प्राप तच्छ्स्त्रं दृष्ट्वा नम्रं च दानवम् ॥ ब्रह्मास्त्रमथ सा देवी चिक्षेप मंत्रपूर्वकम् ॥ ९ ॥
nivṛttiṃ prāpa tacchstraṃ dṛṣṭvā namraṃ ca dānavam .. brahmāstramatha sā devī cikṣepa maṃtrapūrvakam .. 9 ..
तं दृष्ट्वा प्रज्ज्वलंतं च प्रणम्य भुवि संस्थितः ॥ ब्रह्मास्त्रेण दानवेन्द्रो विनिवारं चकार ह ॥ 2.5.38.१० ॥
taṃ dṛṣṭvā prajjvalaṃtaṃ ca praṇamya bhuvi saṃsthitaḥ .. brahmāstreṇa dānavendro vinivāraṃ cakāra ha .. 2.5.38.10 ..
अथ क्रुद्धो दानवेन्द्रो धनुराकृष्य रंहसा ॥ चिक्षेप दिव्यान्यस्त्राणि देव्यै वै मंत्रपूर्वकम् ॥ ११ ॥
atha kruddho dānavendro dhanurākṛṣya raṃhasā .. cikṣepa divyānyastrāṇi devyai vai maṃtrapūrvakam .. 11 ..
आहारं समरे चक्रे प्रसार्य मुखमायतम् ॥ जगर्ज साट्टहासं च दानवा भयमाययुः ॥ १२ ॥
āhāraṃ samare cakre prasārya mukhamāyatam .. jagarja sāṭṭahāsaṃ ca dānavā bhayamāyayuḥ .. 12 ..
काल्यै चिक्षेप शक्तिं स शतयोजनमायताम् ॥ देवी दिव्यास्त्रजालेन शतखंडं चकार सा ॥ १३ ॥
kālyai cikṣepa śaktiṃ sa śatayojanamāyatām .. devī divyāstrajālena śatakhaṃḍaṃ cakāra sā .. 13 ..
स च वैष्णवमस्त्रं च चिक्षेप चंडिकोपरि ॥ माहेश्वरेण काली च विनिवारं चकार सा ॥ १४॥
sa ca vaiṣṇavamastraṃ ca cikṣepa caṃḍikopari .. māheśvareṇa kālī ca vinivāraṃ cakāra sā .. 14..
एवं चिरतरं युद्धमन्योन्यं संबभूव ह॥ प्रेक्षका अभवन्सर्वे देवाश्च दानवा अपि॥ १५॥
evaṃ cirataraṃ yuddhamanyonyaṃ saṃbabhūva ha.. prekṣakā abhavansarve devāśca dānavā api.. 15..
अथ कुद्धा महादेवी काली कालसमा रणे॥ जग्राह मन्त्रपूतं च शरं पाशुपतं रुषा ॥ १६॥
atha kuddhā mahādevī kālī kālasamā raṇe.. jagrāha mantrapūtaṃ ca śaraṃ pāśupataṃ ruṣā .. 16..
क्षेपात्पूर्वं तन्निषेद्धुं वाग्बभूवाशरीरिणी॥ न क्षिपास्त्रमिदं देवि शंखचूडाय वै रुषा॥ १७॥
kṣepātpūrvaṃ tanniṣeddhuṃ vāgbabhūvāśarīriṇī.. na kṣipāstramidaṃ devi śaṃkhacūḍāya vai ruṣā.. 17..
मृत्युः पाशुपतान्नास्त्यमोघादपि च चंडिके॥ शंखचूडस्य वीरस्योपायमन्यं विचारय॥ १८॥
mṛtyuḥ pāśupatānnāstyamoghādapi ca caṃḍike.. śaṃkhacūḍasya vīrasyopāyamanyaṃ vicāraya.. 18..
इत्याकर्ण्य भद्रकाली न चिक्षेप तदस्त्रकम् ॥ शतलक्षं दानवानां जघास लीलया क्षुधा ॥ १९॥
ityākarṇya bhadrakālī na cikṣepa tadastrakam .. śatalakṣaṃ dānavānāṃ jaghāsa līlayā kṣudhā .. 19..
अत्तुं जगाम वेगेन शंखचूडं भयंकरी॥ दिव्यास्त्रेण च रौद्रेण वारयामास दानवः ॥ 2.5.38.२०॥
attuṃ jagāma vegena śaṃkhacūḍaṃ bhayaṃkarī.. divyāstreṇa ca raudreṇa vārayāmāsa dānavaḥ .. 2.5.38.20..
अथ क्रुद्धो दानवेन्द्रः खड्गं चिक्षेप सत्वरम् ॥ ग्रीष्मसूर्योपमं तीक्ष्णधारमत्यंतभीकरम् ॥ २१ ॥
atha kruddho dānavendraḥ khaḍgaṃ cikṣepa satvaram .. grīṣmasūryopamaṃ tīkṣṇadhāramatyaṃtabhīkaram .. 21 ..
सा काली तं समालोक्यायांतं प्रज्वलितं रुषा ॥ प्रसार्य मुखमाहारं चक्रे तस्य च पश्यतः ॥ २२॥
sā kālī taṃ samālokyāyāṃtaṃ prajvalitaṃ ruṣā .. prasārya mukhamāhāraṃ cakre tasya ca paśyataḥ .. 22..
दिव्यान्यस्त्राणि चान्यानि चिच्छेद दानवेश्वरः ॥ प्राप्तानि पूर्वतश्चक्रे शतखंडानि तानि च ॥ २३॥
divyānyastrāṇi cānyāni ciccheda dānaveśvaraḥ .. prāptāni pūrvataścakre śatakhaṃḍāni tāni ca .. 23..
पुनरत्तुं महादेवी वेगतस्तं जगाम ह ॥ सर्वसिद्धेश्वरः श्रीमानंतर्धानं चकार सः ॥ २४॥
punarattuṃ mahādevī vegatastaṃ jagāma ha .. sarvasiddheśvaraḥ śrīmānaṃtardhānaṃ cakāra saḥ .. 24..
वेगेन मुष्टिना काली तमदृष्ट्वा च दानवम् ॥ बभंज च रथं तस्य जघान किल सारथिम् ॥ २५॥
vegena muṣṭinā kālī tamadṛṣṭvā ca dānavam .. babhaṃja ca rathaṃ tasya jaghāna kila sārathim .. 25..
अथागत्य द्रुतं मायी चक्रं चिक्षेप वेगतः ॥ भद्रकाल्यै शंखचूडः प्रलयाग्निशिखो पमम् ॥ २६॥
athāgatya drutaṃ māyī cakraṃ cikṣepa vegataḥ .. bhadrakālyai śaṃkhacūḍaḥ pralayāgniśikho pamam .. 26..
सा देवी तं तदा चक्रं वामहस्तेन लीलया ॥ जग्राह स्वमुखेनैवाहारं चक्रे रुषा द्रुतम् ॥ २७॥ ।
sā devī taṃ tadā cakraṃ vāmahastena līlayā .. jagrāha svamukhenaivāhāraṃ cakre ruṣā drutam .. 27.. .
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ॥ बभ्राम दानवेन्द्रोपि क्षणं मूर्च्छामवाप सः ॥ २८॥
muṣṭyā jaghāna taṃ devī mahākopena vegataḥ .. babhrāma dānavendropi kṣaṇaṃ mūrcchāmavāpa saḥ .. 28..
क्षणेन चेतनां प्राप्य स चोत्तस्थौ प्रतापवान्॥ न चक्रे बाहु युद्धं च मातृबुद्ध्या तया सह ॥ २९॥
kṣaṇena cetanāṃ prāpya sa cottasthau pratāpavān.. na cakre bāhu yuddhaṃ ca mātṛbuddhyā tayā saha .. 29..
गृहीत्वा दानवं देवी भ्रामयित्वा पुनःपुनः ॥ ऊर्द्ध्वं च प्रापयामास महाकोपेन वेगतः ॥ 2.5.38.३०॥
gṛhītvā dānavaṃ devī bhrāmayitvā punaḥpunaḥ .. ūrddhvaṃ ca prāpayāmāsa mahākopena vegataḥ .. 2.5.38.30..
उत्पपात च वेगेन शंखचूडः प्रतापवान् ॥ निपत्य च समुत्तस्था प्रणम्य भद्रकालिकाम् ॥ ३१॥
utpapāta ca vegena śaṃkhacūḍaḥ pratāpavān .. nipatya ca samuttasthā praṇamya bhadrakālikām .. 31..
रत्नेन्द्रसारनिर्माणविमानं सुमनो हरम् ॥ आरुरोह स हृष्टात्मा न भ्रान्तोपि महारणे ॥ ३२ ॥
ratnendrasāranirmāṇavimānaṃ sumano haram .. āruroha sa hṛṣṭātmā na bhrāntopi mahāraṇe .. 32 ..
दानवानां हि क्षतजं सा पपौ कालिका क्षुधा ॥ एतस्मिन्नंतरे तत्र वाग्वभूवाशरीरिणी ॥ ३३ ॥
dānavānāṃ hi kṣatajaṃ sā papau kālikā kṣudhā .. etasminnaṃtare tatra vāgvabhūvāśarīriṇī .. 33 ..
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ॥ उद्धतं गुञ्जतां सार्द्धं ततस्त्वं भुंक्ष्व चेश्वरि ॥ ३४ ॥
lakṣaṃ ca dānavendrāṇāmavaśiṣṭaṃ raṇe'dhunā .. uddhataṃ guñjatāṃ sārddhaṃ tatastvaṃ bhuṃkṣva ceśvari .. 34 ..
संग्रामे दानवेन्द्रं च हंतुं न कुरु मानसम् ॥ अवध्योयं शंखचूडस्तव देवीति निश्चयम् ॥ ३५॥
saṃgrāme dānavendraṃ ca haṃtuṃ na kuru mānasam .. avadhyoyaṃ śaṃkhacūḍastava devīti niścayam .. 35..
तच्छुत्वा वचनं देवी निःसृतं व्योममंडलात्॥ दानवानां बहूनां च मांसं च रुधिरं तथा ॥ ३६॥
tacchutvā vacanaṃ devī niḥsṛtaṃ vyomamaṃḍalāt.. dānavānāṃ bahūnāṃ ca māṃsaṃ ca rudhiraṃ tathā .. 36..
भुक्त्वा पीत्वा भद्रकाली शंकरांतिकमाययौ ॥ उवाच रणवृत्तांतं पौर्वापर्येण सक्रमम् ॥ ३७॥
bhuktvā pītvā bhadrakālī śaṃkarāṃtikamāyayau .. uvāca raṇavṛttāṃtaṃ paurvāparyeṇa sakramam .. 37..
इति श्रीशिवमहापुराणे द्वि० रुद्रसं०पं०युद्धखंडे शंखचूडवधे कालीयुद्धवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८॥
iti śrīśivamahāpurāṇe dvi0 rudrasaṃ0paṃ0yuddhakhaṃḍe śaṃkhacūḍavadhe kālīyuddhavarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ .. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In