Rudra Samhita - Yuddha Khanda

Adhyaya - 39

Annihilation of the army of Sankhschudha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् ।। तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम।। १।।
śrutvā kālyuktamīśāno kiṃ cakāra kimuktavān || tattvaṃ vada mahāprājña paraṃ kautūhalaṃ mama|| 1||

Samhita : 6

Adhyaya :   39

Shloka :   1

सनत्कुमार उवाच।।
काल्युक्तं वचनं श्रुत्वा शंकरः परमेश्वरः ।। महालीलाकरश्शंभुर्जहासाश्वासयञ्च ताम्।। २।।
kālyuktaṃ vacanaṃ śrutvā śaṃkaraḥ parameśvaraḥ || mahālīlākaraśśaṃbhurjahāsāśvāsayañca tām|| 2||

Samhita : 6

Adhyaya :   39

Shloka :   2

व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः।। ययौ स्वयं च समरे स्वगणैस्सह शंकरः ।। ३।।
vyomavāṇīṃ samākarṇya tattvajñānaviśāradaḥ|| yayau svayaṃ ca samare svagaṇaissaha śaṃkaraḥ || 3||

Samhita : 6

Adhyaya :   39

Shloka :   3

महावृषभमारूढो वीरभद्रादिसंयुतः ।। भैरवैः क्षेत्रपालैश्च स्वसमानैस्समन्वितः ।। ४।।
mahāvṛṣabhamārūḍho vīrabhadrādisaṃyutaḥ || bhairavaiḥ kṣetrapālaiśca svasamānaissamanvitaḥ || 4||

Samhita : 6

Adhyaya :   39

Shloka :   4

रणं प्राप्तो महेशश्च वीररूपं विधाय च ।। विरराजाधिकं तत्र रुद्रो मूर्त इवांतकः।। ५।।
raṇaṃ prāpto maheśaśca vīrarūpaṃ vidhāya ca || virarājādhikaṃ tatra rudro mūrta ivāṃtakaḥ|| 5||

Samhita : 6

Adhyaya :   39

Shloka :   5

शंखचूडश्शिवं दृष्ट्वा विमानादवरुह्य सः ।। ननाम परया भक्त्या शिरसा दंडवद्भुवि ।। ६।।
śaṃkhacūḍaśśivaṃ dṛṣṭvā vimānādavaruhya saḥ || nanāma parayā bhaktyā śirasā daṃḍavadbhuvi || 6||

Samhita : 6

Adhyaya :   39

Shloka :   6

तं प्रणम्य तु योगेन विमानमारुरोह सः ।। तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम् ।। ७।।
taṃ praṇamya tu yogena vimānamāruroha saḥ || tūrṇaṃ cakāra sannāhaṃ dhanurjagrāha seṣukam || 7||

Samhita : 6

Adhyaya :   39

Shloka :   7

शिवदानवयोर्युद्धं शतमब्दं बभूव ह ।। बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा।। ८।।
śivadānavayoryuddhaṃ śatamabdaṃ babhūva ha || bāṇavarṣamivograṃ tadvarṣatormoghayostadā|| 8||

Samhita : 6

Adhyaya :   39

Shloka :   8

शंखचूडो महावीरश्शरांश्चिक्षेप दारुणान्।। चिच्छेद शंकरस्तान्वै लीलया स्वशरोत्करैः ।। ९।।
śaṃkhacūḍo mahāvīraśśarāṃścikṣepa dāruṇān|| ciccheda śaṃkarastānvai līlayā svaśarotkaraiḥ || 9||

Samhita : 6

Adhyaya :   39

Shloka :   9

तदंगेषु च शस्त्रोघैस्ताडयामास कोपतः।। महारुद्रो विरूपाक्षो दुष्टदण्डस्सतां गति।। 2.5.39.१०।।
tadaṃgeṣu ca śastroghaistāḍayāmāsa kopataḥ|| mahārudro virūpākṣo duṣṭadaṇḍassatāṃ gati|| 2.5.39.10||

Samhita : 6

Adhyaya :   39

Shloka :   10

दानवो निशितं खड्गं चर्म चादाय वेगवान्।। वृषं जघान शिरसि शिवस्य वरवाहनम्।। ११।।
dānavo niśitaṃ khaḍgaṃ carma cādāya vegavān|| vṛṣaṃ jaghāna śirasi śivasya varavāhanam|| 11||

Samhita : 6

Adhyaya :   39

Shloka :   11

ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया ।। खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम्।। १२।।
tāḍite vāhane rudrastaṃ kṣurapreṇa līlayā || khaḍgaṃ ciccheda tasyāśu carma cāpi mahojjvalam|| 12||

Samhita : 6

Adhyaya :   39

Shloka :   12

छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः।। द्विधा चक्रे स्वबाणेन हरस्तां संमुखागताम् ।। १३ ।।
chinne'sau carmaṇi tadā śaktiṃ cikṣepa so'suraḥ|| dvidhā cakre svabāṇena harastāṃ saṃmukhāgatām || 13 ||

Samhita : 6

Adhyaya :   39

Shloka :   13

कोपाध्मातश्शंखचूडश्चक्रं चिक्षेप दानवः ।। मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः ।। १४।।
kopādhmātaśśaṃkhacūḍaścakraṃ cikṣepa dānavaḥ || muṣṭipātena taccāpyacūrṇayatsahasā haraḥ || 14||

Samhita : 6

Adhyaya :   39

Shloka :   14

गदामाविध्य तरसा संचिक्षेप हरं प्रति ।। शंभुना सापि सहसा भिन्ना भस्मत्वमागता ।। १५।।
gadāmāvidhya tarasā saṃcikṣepa haraṃ prati || śaṃbhunā sāpi sahasā bhinnā bhasmatvamāgatā || 15||

Samhita : 6

Adhyaya :   39

Shloka :   15

ततः परशुमादाय हस्तेन दानवेश्वरः ।। धावति स्म हरं वेगाच्छंखचूडः क्रुधाकुलः ।। १६ ।।
tataḥ paraśumādāya hastena dānaveśvaraḥ || dhāvati sma haraṃ vegācchaṃkhacūḍaḥ krudhākulaḥ || 16 ||

Samhita : 6

Adhyaya :   39

Shloka :   16

समाहृत्य स्वबाणौघैरपातयत शंकरः ।। द्रुतं परशुहस्तं तं भूतले लीलयासुरम् ।। १७।।
samāhṛtya svabāṇaughairapātayata śaṃkaraḥ || drutaṃ paraśuhastaṃ taṃ bhūtale līlayāsuram || 17||

Samhita : 6

Adhyaya :   39

Shloka :   17

ततः क्षणेन संप्राप्य संज्ञामारुह्य सद्रथम् ।। धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः ।। १८ ।।
tataḥ kṣaṇena saṃprāpya saṃjñāmāruhya sadratham || dhṛtadivyāyudhaśaro babhau vyāpyākhilaṃ nabhaḥ || 18 ||

Samhita : 6

Adhyaya :   39

Shloka :   18

आयांतं तं निरीक्ष्यैव डमरुध्वनि मादरात् ।। चकार ज्यारवं चापि धनुषो दुस्सहं हर ।। १९।।
āyāṃtaṃ taṃ nirīkṣyaiva ḍamarudhvani mādarāt || cakāra jyāravaṃ cāpi dhanuṣo dussahaṃ hara || 19||

Samhita : 6

Adhyaya :   39

Shloka :   19

पूरयामास ककुभः शृंगनादेन च प्रभुः ।। स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा ।। 2.5.39.२० ।।
pūrayāmāsa kakubhaḥ śṛṃganādena ca prabhuḥ || svayaṃ jagarja giriśastrāsayannasurāṃstadā || 2.5.39.20 ||

Samhita : 6

Adhyaya :   39

Shloka :   20

त्याजितेभ महागर्वैर्महानादैर्वृषेश्वरः ।। पूरयामास सहसा खं गां वसुदिशस्तथा।। २१।।
tyājitebha mahāgarvairmahānādairvṛṣeśvaraḥ || pūrayāmāsa sahasā khaṃ gāṃ vasudiśastathā|| 21||

Samhita : 6

Adhyaya :   39

Shloka :   21

महाकालस्समुत्पत्या ताडयद्गां तथा नभः ।। कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरारवाः।। २२।।
mahākālassamutpatyā tāḍayadgāṃ tathā nabhaḥ || karābhyāṃ tanninādena kṣiptā āsanpurāravāḥ|| 22||

Samhita : 6

Adhyaya :   39

Shloka :   22

अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह ।। भैरवोऽपि महानादं स चकार महाहवे ।। २३।।
aṭṭāṭṭahāsamaśivaṃ kṣetrapālaścakāra ha || bhairavo'pi mahānādaṃ sa cakāra mahāhave || 23||

Samhita : 6

Adhyaya :   39

Shloka :   23

महाकोलाहलो जातो रणमध्ये भयंकरः।। वीरशब्दो बभूवाथ गणमध्ये समंततः।। २४।।
mahākolāhalo jāto raṇamadhye bhayaṃkaraḥ|| vīraśabdo babhūvātha gaṇamadhye samaṃtataḥ|| 24||

Samhita : 6

Adhyaya :   39

Shloka :   24

संत्रेसुर्दानवास्सर्वे तैश्शब्दैर्भयदैः खरैः।। चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः ।। २५।।
saṃtresurdānavāssarve taiśśabdairbhayadaiḥ kharaiḥ|| cukopātīva tacchrutvā dānavendro mahābalaḥ || 25||

Samhita : 6

Adhyaya :   39

Shloka :   25

तिष्ठतिष्ठेति दुष्टात्मन्व्याजहार यदा हरः ।। देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च।। २६ ।।
tiṣṭhatiṣṭheti duṣṭātmanvyājahāra yadā haraḥ || devairgaṇaiśca taiḥ śīghramuktaṃ jaya jayeti ca|| 26 ||

Samhita : 6

Adhyaya :   39

Shloka :   26

अथागत्य स दंभस्य तनयस्सुप्रतापवान् ।। शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम् ।। २७।।
athāgatya sa daṃbhasya tanayassupratāpavān || śaktiṃ cikṣepa rudrāya jvālāmālātibhīṣaṇām || 27||

Samhita : 6

Adhyaya :   39

Shloka :   27

वह्निकूटप्रभा यांती क्षेत्रपालेन सत्वरम् ।। निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया।। २८।।
vahnikūṭaprabhā yāṃtī kṣetrapālena satvaram || nirastāgatya sājau vai mukhotpannamaholkayā|| 28||

Samhita : 6

Adhyaya :   39

Shloka :   28

पुनः प्रववृते युद्धं शिवदानवयोर्महत् ।। चकंपे धरणी द्यौश्च सनगाब्धिजलाशया।। २९।।
punaḥ pravavṛte yuddhaṃ śivadānavayormahat || cakaṃpe dharaṇī dyauśca sanagābdhijalāśayā|| 29||

Samhita : 6

Adhyaya :   39

Shloka :   29

दांभिमुक्ताच्छराञ्शंभुश्शरांस्तत्प्रहितान्स च।। सहस्रशश्शरैरुग्रैश्चिच्छेद शतशस्तदा ।। 2.5.39.३०।।
dāṃbhimuktāccharāñśaṃbhuśśarāṃstatprahitānsa ca|| sahasraśaśśarairugraiściccheda śataśastadā || 2.5.39.30||

Samhita : 6

Adhyaya :   39

Shloka :   30

ततश्शंभुस्त्रिशूलेन संकुद्धस्तं जघान ह ।। तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः ।। ३१।।
tataśśaṃbhustriśūlena saṃkuddhastaṃ jaghāna ha || tatprahāramasahyāśu kau papāta sa mūrcchitaḥ || 31||

Samhita : 6

Adhyaya :   39

Shloka :   31

ततः क्षणेन संप्राप संज्ञां स च तदासुरः ।। आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः ।। ३२।।
tataḥ kṣaṇena saṃprāpa saṃjñāṃ sa ca tadāsuraḥ || ājaghāna śarai rudraṃ tānsarvānāttakārmukaḥ || 32||

Samhita : 6

Adhyaya :   39

Shloka :   32

बाहूनागयुतं कृत्वा छादयामास शंकरम् ।। चक्रायुतेन सहसा शंखचूडः प्रतापवान्।। ३३।।
bāhūnāgayutaṃ kṛtvā chādayāmāsa śaṃkaram || cakrāyutena sahasā śaṃkhacūḍaḥ pratāpavān|| 33||

Samhita : 6

Adhyaya :   39

Shloka :   33

ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः ।। तानि चक्राणि चिच्छेद स्वशरैरुत्तमै द्रुतम्।। ३४।।
tato durgāpatiḥ kruddho rudro durgārtināśanaḥ || tāni cakrāṇi ciccheda svaśarairuttamai drutam|| 34||

Samhita : 6

Adhyaya :   39

Shloka :   34

ततो वेगेन सहसा गदामादाय दानवः ।। अभ्यधावत वै हंतुं बहुसेनावृतो हरम् ।। ३५।।
tato vegena sahasā gadāmādāya dānavaḥ || abhyadhāvata vai haṃtuṃ bahusenāvṛto haram || 35||

Samhita : 6

Adhyaya :   39

Shloka :   35

गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः ।। शितधारेण संक्रुद्धो दुष्टगर्वापहारकः ।। ३६।।
gadāṃ ciccheda tasyāśvāpatataḥ so'sinā haraḥ || śitadhāreṇa saṃkruddho duṣṭagarvāpahārakaḥ || 36||

Samhita : 6

Adhyaya :   39

Shloka :   36

छिन्नायां स्वगदायां च चुकोपातीव दानवः ।। शूलं जग्राह तेजस्वी परेषां दुस्सहं ज्वलत्।। ३७।।
chinnāyāṃ svagadāyāṃ ca cukopātīva dānavaḥ || śūlaṃ jagrāha tejasvī pareṣāṃ dussahaṃ jvalat|| 37||

Samhita : 6

Adhyaya :   39

Shloka :   37

सुदर्शनं शूलहस्तमायांते दानवेश्वरम् ।। स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः ।। ३८ ।।
sudarśanaṃ śūlahastamāyāṃte dānaveśvaram || svatriśūlena vivyādha hṛdi taṃ vegato haraḥ || 38 ||

Samhita : 6

Adhyaya :   39

Shloka :   38

त्रिशूलभिन्नहृदयान्निष्क्रांतः पुरुषः परः ।। तिष्ठतिष्ठेति चोवाच शंखचूडस्य वीर्यवान् ।। ३९।।
triśūlabhinnahṛdayānniṣkrāṃtaḥ puruṣaḥ paraḥ || tiṣṭhatiṣṭheti covāca śaṃkhacūḍasya vīryavān || 39||

Samhita : 6

Adhyaya :   39

Shloka :   39

निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः ।। चिच्छेद च शिरो भीम मसिनासोऽपतद्भुवि ।। 2.5.39.४० ।।
niṣkrāmato hi tasyāśu prahasya svanavattataḥ || ciccheda ca śiro bhīma masināso'patadbhuvi || 2.5.39.40 ||

Samhita : 6

Adhyaya :   39

Shloka :   40

ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ।। असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा।। ४१ ।।
tataḥ kālīṃ cakhādograṃ daṃṣṭrākṣuṇṇaśirodharān || asurāṃstān bahūn krodhāt prasārya svamukhaṃ tadā|| 41 ||

Samhita : 6

Adhyaya :   39

Shloka :   41

क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः ।। केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे ।। ४२ ।।
kṣetrapālaścakhādānyānbahūndaityānkrudhākulaḥ || kecinneśurbhairavāstracchinnā bhinnāstathāpare || 42 ||

Samhita : 6

Adhyaya :   39

Shloka :   42

वीरभद्रोऽपरान्धीमान्बहून् क्रोधादनाशयत् ।। नन्दीश्वरो जघानान्यान्बहूनमरमर्दकान् ।। ४३ ।।
vīrabhadro'parāndhīmānbahūn krodhādanāśayat || nandīśvaro jaghānānyānbahūnamaramardakān || 43 ||

Samhita : 6

Adhyaya :   39

Shloka :   43

एवं बहुगणा वीरास्तदा संनह्य कोपतः ।। व्यनाशयन्बहून्दैत्यानसुरान् देव मर्दकान् ।। ४४ ।।
evaṃ bahugaṇā vīrāstadā saṃnahya kopataḥ || vyanāśayanbahūndaityānasurān deva mardakān || 44 ||

Samhita : 6

Adhyaya :   39

Shloka :   44

इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् ।। विद्रुताश्चापरे वीरा बहवो भयकातराः ।।
itthaṃ bahutaraṃ tatra tasya sainyaṃ nanāśa tat || vidrutāścāpare vīrā bahavo bhayakātarāḥ ||

Samhita : 6

Adhyaya :   39

Shloka :   45

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडसैन्यवधवर्णनं नाम नवत्रिंशोऽध्यायः ।। ३९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍasainyavadhavarṇanaṃ nāma navatriṃśo'dhyāyaḥ || 39 ||

Samhita : 6

Adhyaya :   39

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In