| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
असृजच्च महातेजाः पुरुषं स्वात्मसंभवम् ॥ एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥ १ ॥
asṛjacca mahātejāḥ puruṣaṃ svātmasaṃbhavam .. ekaṃ māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ .. 1 ..
मुंडिनं म्लानवस्त्रं च गुंफिपात्रसमन्वितम् ॥ दधानं पुंजिकां हस्ते चालयंतं पदेपदे ॥ २ ॥
muṃḍinaṃ mlānavastraṃ ca guṃphipātrasamanvitam .. dadhānaṃ puṃjikāṃ haste cālayaṃtaṃ padepade .. 2 ..
वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा ॥ धर्मेति व्याहरंतं हि वाचा विक्लवया मुनिम् ॥ ३ ॥
vastrayuktaṃ tathā hastaṃ kṣīyamāṇaṃ mukhe sadā .. dharmeti vyāharaṃtaṃ hi vācā viklavayā munim .. 3 ..
स नमस्कृत्य विष्णुं तं तत्पुरस्स स्थितोऽथ वै ॥ उवाच वचनं तत्र हरिं स प्रांजलिस्तदा ॥ ४ ॥
sa namaskṛtya viṣṇuṃ taṃ tatpurassa sthito'tha vai .. uvāca vacanaṃ tatra hariṃ sa prāṃjalistadā .. 4 ..
अरिहन्नच्युतं पूज्यं किं करोमि तदादिश ॥ कानि नामानि मे देव स्थानं वापि वद प्रभो ॥ ५ ॥
arihannacyutaṃ pūjyaṃ kiṃ karomi tadādiśa .. kāni nāmāni me deva sthānaṃ vāpi vada prabho .. 5 ..
इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः ॥ प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत् ॥ ६ ॥
ityevaṃ bhagavānviṣṇuḥ śrutvā tasya śubhaṃ vacaḥ .. prasannamānaso bhūtvā vacanaṃ cedamabravīt .. 6 ..
।। विष्णुरुवाच ।।
यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते ॥ मदंगज महाप्राज्ञ मद्रूपस्त्वं न संशयः ॥ ७॥
yadarthaṃ nirmito'si tvaṃ nibodha kathayāmi te .. madaṃgaja mahāprājña madrūpastvaṃ na saṃśayaḥ .. 7..
ममांगाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि ॥ मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ॥ ८ ॥
mamāṃgācca samutpanno matkāryaṃ kartumarhasi .. madīyastvaṃ sadā pūjyo bhaviṣyati na saṃśayaḥ .. 8 ..
अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च ॥ स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ॥ ९ ॥
arihannāma te syāttu hyanyāni na śubhāni ca .. sthānaṃ vakṣyāmi te paścācchṛṇu prastutamādarāt .. 9 ..
मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् ॥ श्रौतस्मार्तविरुद्धं च वर्णाश्रम विवर्जितम् ॥ 2.5.4.१० ॥
māyinmāyāmayaṃ śāstraṃ tatṣoḍaśasahasrakam .. śrautasmārtaviruddhaṃ ca varṇāśrama vivarjitam .. 2.5.4.10 ..
अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ॥ रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ॥ ११ ॥
apabhraṃśamayaṃ śāstraṃ karmavādamayaṃ tathā .. racayeti prayatnena tadvistāro bhaviṣyati .. 11 ..
ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति ॥ माया च विविधा शीघ्रं त्वदधीना भविष्यति ॥ १२ ॥
dadāmi tava nirmāṇe sāmarthyaṃ tadbhaviṣyati .. māyā ca vividhā śīghraṃ tvadadhīnā bhaviṣyati .. 12 ..
तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ॥ नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ॥ १३ ॥
tacchrutvā vacanaṃ tasya hareśca paramātmanaḥ .. namaskṛtya pratyuvāca sa māyī taṃ janārdanam .. 13 ..
मुण्ड्युवाच ।।
यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ॥ त्वदाज्ञयाखिलं कर्म सफलश्च भविष्यति ॥ १४॥
yatkartavyaṃ mayā deva drutamādiśa tatprabho .. tvadājñayākhilaṃ karma saphalaśca bhaviṣyati .. 14..
सनत्कुमार उवाच ।।
इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ॥ इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ॥ १५॥
ityuktvā pāṭhayāmāsa śāstraṃ māyāmayaṃ tathā .. ihaiva svarganarakapratyayo nānyathā punaḥ .. 15..
तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदांबुजम्॥ मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ॥ १६॥
tamuvāca punarviṣṇuḥ smṛtvā śivapadāṃbujam.. mohanīyā ime daityāḥ sarve tripuravāsinaḥ .. 16..
कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः ॥ मदाज्ञया न दोषस्ते भविष्यति महामते ॥ १७ ॥
kāryāste dīkṣitā nūnaṃ pāṭhanīyāḥ prayatnataḥ .. madājñayā na doṣaste bhaviṣyati mahāmate .. 17 ..
धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः ॥ अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते ॥ १८ ॥
dharmāstatra prakāśante śrautasmārttā na saṃśayaḥ .. anayā vidyayā sarve sphoṭanīyā dhruvaṃ yate .. 18 ..
गंतुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् ॥ तमोधर्मं संप्रकाश्य नाशयस्व पुरत्रयम् ॥ १९ ॥
gaṃtumarhasi nāśārthaṃ muṇḍiṃstripuravāsinām .. tamodharmaṃ saṃprakāśya nāśayasva puratrayam .. 19 ..
ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ॥ स्थातव्यं च स्वधर्मेण कलिर्यावत्समा व्रजेत् ॥ 2.5.4.२० ॥
tataścaiva punargatvā marusthalyāṃ tvayā vibho .. sthātavyaṃ ca svadharmeṇa kaliryāvatsamā vrajet .. 2.5.4.20 ..
प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ॥ शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ॥ २१ ॥
pravṛtte tu yuge tasminsvīyo dharmaḥ prakāśyatām .. śiṣyaiśca pratiśiṣyaiśca vartanīyastvayā punaḥ .. 21 ..
मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ॥ मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ॥ २२ ॥
madājñayā bhavaddharmo vistāraṃ yāsyati dhruvam .. madanujñāparo nityaṃ gatiṃ prāpsyasi māmakīm .. 22 ..
एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ॥ शासनाद्देवदेवस्य हृदा त्वंतर्दधे हरिः ॥ २३॥
evamājñā tadā dattā viṣṇunā prabhaviṣṇunā .. śāsanāddevadevasya hṛdā tvaṃtardadhe hariḥ .. 23..
ततस्स मुंडी परिपालयन्हरेराज्ञां तथा निर्मितवांश्च शिष्यान् ॥ यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम् ॥ २४ ॥
tatassa muṃḍī paripālayanharerājñāṃ tathā nirmitavāṃśca śiṣyān .. yathāsvarūpaṃ caturastadānīṃ māyāmayaṃ śāstramapāṭhayatsvayam .. 24 ..
यथा स्वयं तथा ते च चत्वारो मुंडिनः शुभाः ॥ नमस्कृत्य स्थितास्तत्र हरये परमात्मने ॥ २५ ॥
yathā svayaṃ tathā te ca catvāro muṃḍinaḥ śubhāḥ .. namaskṛtya sthitāstatra haraye paramātmane .. 25 ..
हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ॥ उवाच परमप्रीतश्शिवाज्ञापरिपालकः ॥ २६ ॥
hariścāpi munestatra caturastāṃstadā svayam .. uvāca paramaprītaśśivājñāparipālakaḥ .. 26 ..
यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ॥ धन्याः स्थ सद्गतिमिह संप्राप्स्यथ न संशयः॥ २७॥
yathā gurustathā yūyaṃ bhaviṣyatha madājñayā .. dhanyāḥ stha sadgatimiha saṃprāpsyatha na saṃśayaḥ.. 27..
चत्वारो मुंडिनस्तेऽथ धर्मं पाषंडमाश्रिताः ॥ हस्ते पात्रं दधानाश्च तुंडवस्त्रस्य धारकाः ॥ २८॥
catvāro muṃḍinaste'tha dharmaṃ pāṣaṃḍamāśritāḥ .. haste pātraṃ dadhānāśca tuṃḍavastrasya dhārakāḥ .. 28..
मलिनान्येव वासांसि धारयंतो ह्यभाषिणः ॥ धर्मो लाभः परं तत्त्वं वदंतस्त्वतिहर्षतः ॥ २९॥
malinānyeva vāsāṃsi dhārayaṃto hyabhāṣiṇaḥ .. dharmo lābhaḥ paraṃ tattvaṃ vadaṃtastvatiharṣataḥ .. 29..
मार्जनीं ध्रियमाणाश्च वस्त्रखंडविनिर्मिताम् ॥ शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम् ॥ 2.5.4.३० ॥
mārjanīṃ dhriyamāṇāśca vastrakhaṃḍavinirmitām .. śanaiḥ śanaiścalanto hi jīvahiṃsābhayāddhruvam .. 2.5.4.30 ..
ते सर्वे च तदा देवं भगवंतं मुदान्विताः ॥ नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः ॥ ३१ ॥
te sarve ca tadā devaṃ bhagavaṃtaṃ mudānvitāḥ .. namaskṛtya punastatra mune tasthustadagrataḥ .. 31 ..
हरिणा च तदा हस्ते धृत्वा च गुरवेर्पिताः ॥ अभ्यधायि च सुप्रीत्या तन्नामापि विशेषतः ॥ ३२ ॥
hariṇā ca tadā haste dhṛtvā ca guraverpitāḥ .. abhyadhāyi ca suprītyā tannāmāpi viśeṣataḥ .. 32 ..
यथा त्वं च तथैवैते मदीया वै न संशयः ॥ आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥ ३३ ॥
yathā tvaṃ ca tathaivaite madīyā vai na saṃśayaḥ .. ādirūpaṃ ca tannāma pūjyatvātpūjya ucyate .. 33 ..
ऋषिर्यतिस्तथा कीर्यउपाध्याय इति स्वयम् ॥ इमान्यपि तु नामानि प्रसिद्धानि भवंतु वः ॥ ३४ ॥
ṛṣiryatistathā kīryaüpādhyāya iti svayam .. imānyapi tu nāmāni prasiddhāni bhavaṃtu vaḥ .. 34 ..
ममापि च भवद्भिश्च नाम ग्राह्यं शुभं पुनः ॥ अरिहन्निति तन्नामध्येयं पापप्रणाशनम् ॥ ३५ ॥
mamāpi ca bhavadbhiśca nāma grāhyaṃ śubhaṃ punaḥ .. arihanniti tannāmadhyeyaṃ pāpapraṇāśanam .. 35 ..
भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् ॥ लोकानुकूलं चरतां भविष्यत्युत्तमा गतिः ॥ ३६ ॥
bhavadbhiścaiva kartavyaṃ kāryaṃ lokasukhāvaham .. lokānukūlaṃ caratāṃ bhaviṣyatyuttamā gatiḥ .. 36 ..
।। सनत्कुमार उवाच ।।
ततः प्रणम्य तं मायी शिष्ययुक्तस्स्वयं तदा ॥ जगाम त्रिपुरं सद्यः शिवेच्छाकारिणं मुमा ॥ ३७ ॥
tataḥ praṇamya taṃ māyī śiṣyayuktassvayaṃ tadā .. jagāma tripuraṃ sadyaḥ śivecchākāriṇaṃ mumā .. 37 ..
प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ॥ महामायाविना तेन ऋषिर्मायां तदाकरोत् ॥ ३८॥
praviśya tatpuraṃ tūrṇaṃ viṣṇunā nodito vaśī .. mahāmāyāvinā tena ṛṣirmāyāṃ tadākarot .. 38..
नगरोपवने कृत्वा शिष्यैर्युक्तः स्थितितदा ॥ मायां प्रवर्तयामास मायिनामपि मोहिनीम् ॥ ३९॥
nagaropavane kṛtvā śiṣyairyuktaḥ sthititadā .. māyāṃ pravartayāmāsa māyināmapi mohinīm .. 39..
शिवार्चनप्रभावेण तन्माया सहसा मुने॥ त्रिपुरे न चचालाशु निर्विण्णोभूत्तदा यतिः ॥ 2.5.4.४० ॥
śivārcanaprabhāveṇa tanmāyā sahasā mune.. tripure na cacālāśu nirviṇṇobhūttadā yatiḥ .. 2.5.4.40 ..
अथ विष्णुं स सस्मार तुष्टाव च हृदा बहु ॥ नष्टोत्साहो विचेतस्को हृदयेन विदूयता ॥ ४१ ॥
atha viṣṇuṃ sa sasmāra tuṣṭāva ca hṛdā bahu .. naṣṭotsāho vicetasko hṛdayena vidūyatā .. 41 ..
तत्स्मृतस्त्वरितं विष्णुस्सस्मार शंकरं हृदि ॥ प्राप्याज्ञां मनसा तस्य स्मृतवान्नारदं द्रुतम् ॥ ॥ ४२ ॥
tatsmṛtastvaritaṃ viṣṇussasmāra śaṃkaraṃ hṛdi .. prāpyājñāṃ manasā tasya smṛtavānnāradaṃ drutam .. .. 42 ..
स्मृतमात्रेण विष्णोश्च नारदस्समुपस्थितः ॥ नत्वा स्तुत्वा पुरस्तस्य स्थितोभूत्सांजलिस्तदा ॥ ४३॥
smṛtamātreṇa viṣṇośca nāradassamupasthitaḥ .. natvā stutvā purastasya sthitobhūtsāṃjalistadā .. 43..
अथ तं नारदं प्राह विष्णुर्मुनिमतां वरः ॥ लोकोपकारनिरतो देवकार्यकरस्सदा ॥ ४४॥
atha taṃ nāradaṃ prāha viṣṇurmunimatāṃ varaḥ .. lokopakāranirato devakāryakarassadā .. 44..
शिवाज्ञयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् ॥ ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम् ॥ ४५ ॥
śivājñayocyate tāta gaccha tvaṃ tripuraṃ drutam .. ṛṣistatra gataḥ śiṣyairmohārthaṃ tatsuvāsinām .. 45 ..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः ॥ गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः॥ ४६॥
ityākarṇya vacastasya nārado munisattamaḥ .. gatastatra drutaṃ yatra sa ṛṣirmāyināṃ varaḥ.. 46..
नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः॥ प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ॥ ४७ ॥
nārado'pi tathā māyī niyogānmāyinaḥ prabhoḥ.. praviśya tatpuraṃ tena māyinā saha dīkṣitaḥ .. 47 ..
ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ ॥ क्षेमप्रश्नादिकं कृत्वा राज्ञे सर्वं न्यवेदयत् ॥ ४८ ॥
tataśca nārado gatvā tripurādhīśasannidhau .. kṣemapraśnādikaṃ kṛtvā rājñe sarvaṃ nyavedayat .. 48 ..
नारद उवाच ॥ कश्चित्समागतश्चात्र यतिर्धर्मपरायणः ॥ सर्वविद्याप्रकृष्टो हि वेदविद्यापरान्वितः ॥ ४९ ॥
nārada uvāca .. kaścitsamāgataścātra yatirdharmaparāyaṇaḥ .. sarvavidyāprakṛṣṭo hi vedavidyāparānvitaḥ .. 49 ..
दृष्ट्वा च बहवो धर्मा नैतेन सदृशाः पुनः॥ वयं सुदीक्षिताश्चात्र दृष्ट्वा धर्मं सनातनम् ॥ 2.5.4.५० ॥
dṛṣṭvā ca bahavo dharmā naitena sadṛśāḥ punaḥ.. vayaṃ sudīkṣitāścātra dṛṣṭvā dharmaṃ sanātanam .. 2.5.4.50 ..
तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ॥ तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ॥ ५१ ॥
tavecchā yadi varteta taddharme daityasattama .. taddharmasya mahārāja grāhyā dīkṣā tvayā punaḥ .. 51 ..
सनत्कुमार उवाच ।।
तदीयं स वचः श्रुत्वा महदर्थसुगर्भितम् ॥ विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः ॥ ५२ ॥
tadīyaṃ sa vacaḥ śrutvā mahadarthasugarbhitam .. vismito hṛdi daityeśo jagau tatra vimohitaḥ .. 52 ..
नारदो दीक्षितो यस्माद्वयं दीक्षामवाप्नुमः ॥ इत्येवं च विदित्वा वै जगाम स्वयमेव ह ॥ ५३ ॥
nārado dīkṣito yasmādvayaṃ dīkṣāmavāpnumaḥ .. ityevaṃ ca viditvā vai jagāma svayameva ha .. 53 ..
तद्रूपं च तदा दृष्ट्वा मोहितो मायया तथा ॥ उवाच वचनं तस्मै नमस्कृत्य महात्मने ॥ ५४ ॥
tadrūpaṃ ca tadā dṛṣṭvā mohito māyayā tathā .. uvāca vacanaṃ tasmai namaskṛtya mahātmane .. 54 ..
त्रिपुराधिप उवाच ।।
दीक्षा देया त्वया मह्यं निर्मलाशय भो ऋषे ॥ अहं शिष्यो भविष्यामि सत्यं सत्यं न संशयः ॥ ५५ ॥
dīkṣā deyā tvayā mahyaṃ nirmalāśaya bho ṛṣe .. ahaṃ śiṣyo bhaviṣyāmi satyaṃ satyaṃ na saṃśayaḥ .. 55 ..
इत्येवं तु वचः श्रुत्वा दैत्यराजस्य निर्मलम् ॥ प्रत्युवाच सुयत्नेन ऋषिस्स च सनातनः ॥ ५६ ॥
ityevaṃ tu vacaḥ śrutvā daityarājasya nirmalam .. pratyuvāca suyatnena ṛṣissa ca sanātanaḥ .. 56 ..
मदीया करणीया स्याद्यद्याज्ञा दैत्यसत्तम ॥ तदा देया मया दीक्षा नान्यथा कोटियत्नतः ॥ ५७ ॥
madīyā karaṇīyā syādyadyājñā daityasattama .. tadā deyā mayā dīkṣā nānyathā koṭiyatnataḥ .. 57 ..
इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् ॥ उवाच वचनं शीघ्रं यतिं तं हि कृतांजलिः ॥ ५८ ॥
ityevaṃ tu vacaḥ śrutvā rājā māyāmayo'bhavat .. uvāca vacanaṃ śīghraṃ yatiṃ taṃ hi kṛtāṃjaliḥ .. 58 ..
दैत्य उवाच ।।
यथाज्ञां दास्यसि त्वं च तत्तथैव न चान्यथा ॥ त्वदाज्ञां नोल्लंघयिष्ये सत्यं सत्यं न संशयः ॥ ५९॥
yathājñāṃ dāsyasi tvaṃ ca tattathaiva na cānyathā .. tvadājñāṃ nollaṃghayiṣye satyaṃ satyaṃ na saṃśayaḥ .. 59..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य त्रिपुराधीशितुस्तदा ॥ दूरीकृत्य मुखाद्वस्त्रमुवाच ऋषिसत्तमः ॥ 2.5.4.६० ॥
ityākarṇya vacastasya tripurādhīśitustadā .. dūrīkṛtya mukhādvastramuvāca ṛṣisattamaḥ .. 2.5.4.60 ..
दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् ॥ ददौ दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम् ॥ ६१ ॥
dīkṣāṃ gṛhṇīṣva daityendra sarvadharmottamottamām .. dadau dīkṣāvidhānena prāpsyasi tvaṃ kṛtārthatām .. 61 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् ॥ ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ॥ ६२॥
ityuktvā sa tu māyāvī daityarājāya satvaram .. dadau dīkṣāṃ svadharmoktāṃ tasmai vidhividhānataḥ .. 62..
दैत्यराजे दीक्षिते च तस्मिन्ससहजे मुने ॥ सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः ॥ ६३ ॥
daityarāje dīkṣite ca tasminsasahaje mune .. sarve ca dīkṣitā jātāstatra tripuravāsinaḥ .. 63 ..
मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद्द्रुतं तदा ॥ महामायाविनस्तत्तु त्रिपुरं सकलं मुने ॥ ६४ ॥
muneḥ śiṣyaiḥ praśiṣyaiśca vyāptamāsīddrutaṃ tadā .. mahāmāyāvinastattu tripuraṃ sakalaṃ mune .. 64 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानं नाम चतुर्थोऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe sanatkumārapārāśarya saṃvāde tripuradīkṣāvidhānaṃ nāma caturtho'dhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In