Rudra Samhita - Yuddha Khanda

Adhyaya - 4

Tripuras are initiated

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
असृजच्च महातेजाः पुरुषं स्वात्मसंभवम् ।। एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः ।। १ ।।
asṛjacca mahātejāḥ puruṣaṃ svātmasaṃbhavam || ekaṃ māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ || 1 ||

Samhita : 6

Adhyaya :   4

Shloka :   1

मुंडिनं म्लानवस्त्रं च गुंफिपात्रसमन्वितम् ।। दधानं पुंजिकां हस्ते चालयंतं पदेपदे ।। २ ।।
muṃḍinaṃ mlānavastraṃ ca guṃphipātrasamanvitam || dadhānaṃ puṃjikāṃ haste cālayaṃtaṃ padepade || 2 ||

Samhita : 6

Adhyaya :   4

Shloka :   2

वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा ।। धर्मेति व्याहरंतं हि वाचा विक्लवया मुनिम् ।। ३ ।।
vastrayuktaṃ tathā hastaṃ kṣīyamāṇaṃ mukhe sadā || dharmeti vyāharaṃtaṃ hi vācā viklavayā munim || 3 ||

Samhita : 6

Adhyaya :   4

Shloka :   3

स नमस्कृत्य विष्णुं तं तत्पुरस्स स्थितोऽथ वै ।। उवाच वचनं तत्र हरिं स प्रांजलिस्तदा ।। ४ ।।
sa namaskṛtya viṣṇuṃ taṃ tatpurassa sthito'tha vai || uvāca vacanaṃ tatra hariṃ sa prāṃjalistadā || 4 ||

Samhita : 6

Adhyaya :   4

Shloka :   4

अरिहन्नच्युतं पूज्यं किं करोमि तदादिश ।। कानि नामानि मे देव स्थानं वापि वद प्रभो ।। ५ ।।
arihannacyutaṃ pūjyaṃ kiṃ karomi tadādiśa || kāni nāmāni me deva sthānaṃ vāpi vada prabho || 5 ||

Samhita : 6

Adhyaya :   4

Shloka :   5

इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः ।। प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत् ।। ६ ।।
ityevaṃ bhagavānviṣṇuḥ śrutvā tasya śubhaṃ vacaḥ || prasannamānaso bhūtvā vacanaṃ cedamabravīt || 6 ||

Samhita : 6

Adhyaya :   4

Shloka :   6

।। विष्णुरुवाच ।।
यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते ।। मदंगज महाप्राज्ञ मद्रूपस्त्वं न संशयः ।। ७।।
yadarthaṃ nirmito'si tvaṃ nibodha kathayāmi te || madaṃgaja mahāprājña madrūpastvaṃ na saṃśayaḥ || 7||

Samhita : 6

Adhyaya :   4

Shloka :   7

ममांगाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि ।। मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ।। ८ ।।
mamāṃgācca samutpanno matkāryaṃ kartumarhasi || madīyastvaṃ sadā pūjyo bhaviṣyati na saṃśayaḥ || 8 ||

Samhita : 6

Adhyaya :   4

Shloka :   8

अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च ।। स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ।। ९ ।।
arihannāma te syāttu hyanyāni na śubhāni ca || sthānaṃ vakṣyāmi te paścācchṛṇu prastutamādarāt || 9 ||

Samhita : 6

Adhyaya :   4

Shloka :   9

मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् ।। श्रौतस्मार्तविरुद्धं च वर्णाश्रम विवर्जितम् ।। 2.5.4.१० ।।
māyinmāyāmayaṃ śāstraṃ tatṣoḍaśasahasrakam || śrautasmārtaviruddhaṃ ca varṇāśrama vivarjitam || 2.5.4.10 ||

Samhita : 6

Adhyaya :   4

Shloka :   10

अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ।। रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ।। ११ ।।
apabhraṃśamayaṃ śāstraṃ karmavādamayaṃ tathā || racayeti prayatnena tadvistāro bhaviṣyati || 11 ||

Samhita : 6

Adhyaya :   4

Shloka :   11

ददामि तव निर्माणे सामर्थ्यं तद्भविष्यति ।। माया च विविधा शीघ्रं त्वदधीना भविष्यति ।। १२ ।।
dadāmi tava nirmāṇe sāmarthyaṃ tadbhaviṣyati || māyā ca vividhā śīghraṃ tvadadhīnā bhaviṣyati || 12 ||

Samhita : 6

Adhyaya :   4

Shloka :   12

तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ।। नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ।। १३ ।।
tacchrutvā vacanaṃ tasya hareśca paramātmanaḥ || namaskṛtya pratyuvāca sa māyī taṃ janārdanam || 13 ||

Samhita : 6

Adhyaya :   4

Shloka :   13

मुण्ड्युवाच ।।
यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ।। त्वदाज्ञयाखिलं कर्म सफलश्च भविष्यति ।। १४।।
yatkartavyaṃ mayā deva drutamādiśa tatprabho || tvadājñayākhilaṃ karma saphalaśca bhaviṣyati || 14||

Samhita : 6

Adhyaya :   4

Shloka :   14

सनत्कुमार उवाच ।।
इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ।। इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ।। १५।।
ityuktvā pāṭhayāmāsa śāstraṃ māyāmayaṃ tathā || ihaiva svarganarakapratyayo nānyathā punaḥ || 15||

Samhita : 6

Adhyaya :   4

Shloka :   15

तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदांबुजम्।। मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ।। १६।।
tamuvāca punarviṣṇuḥ smṛtvā śivapadāṃbujam|| mohanīyā ime daityāḥ sarve tripuravāsinaḥ || 16||

Samhita : 6

Adhyaya :   4

Shloka :   16

कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः ।। मदाज्ञया न दोषस्ते भविष्यति महामते ।। १७ ।।
kāryāste dīkṣitā nūnaṃ pāṭhanīyāḥ prayatnataḥ || madājñayā na doṣaste bhaviṣyati mahāmate || 17 ||

Samhita : 6

Adhyaya :   4

Shloka :   17

धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः ।। अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते ।। १८ ।।
dharmāstatra prakāśante śrautasmārttā na saṃśayaḥ || anayā vidyayā sarve sphoṭanīyā dhruvaṃ yate || 18 ||

Samhita : 6

Adhyaya :   4

Shloka :   18

गंतुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् ।। तमोधर्मं संप्रकाश्य नाशयस्व पुरत्रयम् ।। १९ ।।
gaṃtumarhasi nāśārthaṃ muṇḍiṃstripuravāsinām || tamodharmaṃ saṃprakāśya nāśayasva puratrayam || 19 ||

Samhita : 6

Adhyaya :   4

Shloka :   19

ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ।। स्थातव्यं च स्वधर्मेण कलिर्यावत्समा व्रजेत् ।। 2.5.4.२० ।।
tataścaiva punargatvā marusthalyāṃ tvayā vibho || sthātavyaṃ ca svadharmeṇa kaliryāvatsamā vrajet || 2.5.4.20 ||

Samhita : 6

Adhyaya :   4

Shloka :   20

प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ।। शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ।। २१ ।।
pravṛtte tu yuge tasminsvīyo dharmaḥ prakāśyatām || śiṣyaiśca pratiśiṣyaiśca vartanīyastvayā punaḥ || 21 ||

Samhita : 6

Adhyaya :   4

Shloka :   21

मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ।। मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ।। २२ ।।
madājñayā bhavaddharmo vistāraṃ yāsyati dhruvam || madanujñāparo nityaṃ gatiṃ prāpsyasi māmakīm || 22 ||

Samhita : 6

Adhyaya :   4

Shloka :   22

एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ।। शासनाद्देवदेवस्य हृदा त्वंतर्दधे हरिः ।। २३।।
evamājñā tadā dattā viṣṇunā prabhaviṣṇunā || śāsanāddevadevasya hṛdā tvaṃtardadhe hariḥ || 23||

Samhita : 6

Adhyaya :   4

Shloka :   23

ततस्स मुंडी परिपालयन्हरेराज्ञां तथा निर्मितवांश्च शिष्यान् ।। यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम् ।। २४ ।।
tatassa muṃḍī paripālayanharerājñāṃ tathā nirmitavāṃśca śiṣyān || yathāsvarūpaṃ caturastadānīṃ māyāmayaṃ śāstramapāṭhayatsvayam || 24 ||

Samhita : 6

Adhyaya :   4

Shloka :   24

यथा स्वयं तथा ते च चत्वारो मुंडिनः शुभाः ।। नमस्कृत्य स्थितास्तत्र हरये परमात्मने ।। २५ ।।
yathā svayaṃ tathā te ca catvāro muṃḍinaḥ śubhāḥ || namaskṛtya sthitāstatra haraye paramātmane || 25 ||

Samhita : 6

Adhyaya :   4

Shloka :   25

हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ।। उवाच परमप्रीतश्शिवाज्ञापरिपालकः ।। २६ ।।
hariścāpi munestatra caturastāṃstadā svayam || uvāca paramaprītaśśivājñāparipālakaḥ || 26 ||

Samhita : 6

Adhyaya :   4

Shloka :   26

यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ।। धन्याः स्थ सद्गतिमिह संप्राप्स्यथ न संशयः।। २७।।
yathā gurustathā yūyaṃ bhaviṣyatha madājñayā || dhanyāḥ stha sadgatimiha saṃprāpsyatha na saṃśayaḥ|| 27||

Samhita : 6

Adhyaya :   4

Shloka :   27

चत्वारो मुंडिनस्तेऽथ धर्मं पाषंडमाश्रिताः ।। हस्ते पात्रं दधानाश्च तुंडवस्त्रस्य धारकाः ।। २८।।
catvāro muṃḍinaste'tha dharmaṃ pāṣaṃḍamāśritāḥ || haste pātraṃ dadhānāśca tuṃḍavastrasya dhārakāḥ || 28||

Samhita : 6

Adhyaya :   4

Shloka :   28

मलिनान्येव वासांसि धारयंतो ह्यभाषिणः ।। धर्मो लाभः परं तत्त्वं वदंतस्त्वतिहर्षतः ।। २९।।
malinānyeva vāsāṃsi dhārayaṃto hyabhāṣiṇaḥ || dharmo lābhaḥ paraṃ tattvaṃ vadaṃtastvatiharṣataḥ || 29||

Samhita : 6

Adhyaya :   4

Shloka :   29

मार्जनीं ध्रियमाणाश्च वस्त्रखंडविनिर्मिताम् ।। शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम् ।। 2.5.4.३० ।।
mārjanīṃ dhriyamāṇāśca vastrakhaṃḍavinirmitām || śanaiḥ śanaiścalanto hi jīvahiṃsābhayāddhruvam || 2.5.4.30 ||

Samhita : 6

Adhyaya :   4

Shloka :   30

ते सर्वे च तदा देवं भगवंतं मुदान्विताः ।। नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः ।। ३१ ।।
te sarve ca tadā devaṃ bhagavaṃtaṃ mudānvitāḥ || namaskṛtya punastatra mune tasthustadagrataḥ || 31 ||

Samhita : 6

Adhyaya :   4

Shloka :   31

हरिणा च तदा हस्ते धृत्वा च गुरवेर्पिताः ।। अभ्यधायि च सुप्रीत्या तन्नामापि विशेषतः ।। ३२ ।।
hariṇā ca tadā haste dhṛtvā ca guraverpitāḥ || abhyadhāyi ca suprītyā tannāmāpi viśeṣataḥ || 32 ||

Samhita : 6

Adhyaya :   4

Shloka :   32

यथा त्वं च तथैवैते मदीया वै न संशयः ।। आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ।। ३३ ।।
yathā tvaṃ ca tathaivaite madīyā vai na saṃśayaḥ || ādirūpaṃ ca tannāma pūjyatvātpūjya ucyate || 33 ||

Samhita : 6

Adhyaya :   4

Shloka :   33

ऋषिर्यतिस्तथा कीर्यउपाध्याय इति स्वयम् ।। इमान्यपि तु नामानि प्रसिद्धानि भवंतु वः ।। ३४ ।।
ṛṣiryatistathā kīrya{}upādhyāya iti svayam || imānyapi tu nāmāni prasiddhāni bhavaṃtu vaḥ || 34 ||

Samhita : 6

Adhyaya :   4

Shloka :   34

ममापि च भवद्भिश्च नाम ग्राह्यं शुभं पुनः ।। अरिहन्निति तन्नामध्येयं पापप्रणाशनम् ।। ३५ ।।
mamāpi ca bhavadbhiśca nāma grāhyaṃ śubhaṃ punaḥ || arihanniti tannāmadhyeyaṃ pāpapraṇāśanam || 35 ||

Samhita : 6

Adhyaya :   4

Shloka :   35

भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् ।। लोकानुकूलं चरतां भविष्यत्युत्तमा गतिः ।। ३६ ।।
bhavadbhiścaiva kartavyaṃ kāryaṃ lokasukhāvaham || lokānukūlaṃ caratāṃ bhaviṣyatyuttamā gatiḥ || 36 ||

Samhita : 6

Adhyaya :   4

Shloka :   36

।। सनत्कुमार उवाच ।।
ततः प्रणम्य तं मायी शिष्ययुक्तस्स्वयं तदा ।। जगाम त्रिपुरं सद्यः शिवेच्छाकारिणं मुमा ।। ३७ ।।
tataḥ praṇamya taṃ māyī śiṣyayuktassvayaṃ tadā || jagāma tripuraṃ sadyaḥ śivecchākāriṇaṃ mumā || 37 ||

Samhita : 6

Adhyaya :   4

Shloka :   37

प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ।। महामायाविना तेन ऋषिर्मायां तदाकरोत् ।। ३८।।
praviśya tatpuraṃ tūrṇaṃ viṣṇunā nodito vaśī || mahāmāyāvinā tena ṛṣirmāyāṃ tadākarot || 38||

Samhita : 6

Adhyaya :   4

Shloka :   38

नगरोपवने कृत्वा शिष्यैर्युक्तः स्थितितदा ।। मायां प्रवर्तयामास मायिनामपि मोहिनीम् ।। ३९।।
nagaropavane kṛtvā śiṣyairyuktaḥ sthititadā || māyāṃ pravartayāmāsa māyināmapi mohinīm || 39||

Samhita : 6

Adhyaya :   4

Shloka :   39

शिवार्चनप्रभावेण तन्माया सहसा मुने।। त्रिपुरे न चचालाशु निर्विण्णोभूत्तदा यतिः ।। 2.5.4.४० ।।
śivārcanaprabhāveṇa tanmāyā sahasā mune|| tripure na cacālāśu nirviṇṇobhūttadā yatiḥ || 2.5.4.40 ||

Samhita : 6

Adhyaya :   4

Shloka :   40

अथ विष्णुं स सस्मार तुष्टाव च हृदा बहु ।। नष्टोत्साहो विचेतस्को हृदयेन विदूयता ।। ४१ ।।
atha viṣṇuṃ sa sasmāra tuṣṭāva ca hṛdā bahu || naṣṭotsāho vicetasko hṛdayena vidūyatā || 41 ||

Samhita : 6

Adhyaya :   4

Shloka :   41

तत्स्मृतस्त्वरितं विष्णुस्सस्मार शंकरं हृदि ।। प्राप्याज्ञां मनसा तस्य स्मृतवान्नारदं द्रुतम् ।। ।। ४२ ।।
tatsmṛtastvaritaṃ viṣṇussasmāra śaṃkaraṃ hṛdi || prāpyājñāṃ manasā tasya smṛtavānnāradaṃ drutam || || 42 ||

Samhita : 6

Adhyaya :   4

Shloka :   42

स्मृतमात्रेण विष्णोश्च नारदस्समुपस्थितः ।। नत्वा स्तुत्वा पुरस्तस्य स्थितोभूत्सांजलिस्तदा ।। ४३।।
smṛtamātreṇa viṣṇośca nāradassamupasthitaḥ || natvā stutvā purastasya sthitobhūtsāṃjalistadā || 43||

Samhita : 6

Adhyaya :   4

Shloka :   43

अथ तं नारदं प्राह विष्णुर्मुनिमतां वरः ।। लोकोपकारनिरतो देवकार्यकरस्सदा ।। ४४।।
atha taṃ nāradaṃ prāha viṣṇurmunimatāṃ varaḥ || lokopakāranirato devakāryakarassadā || 44||

Samhita : 6

Adhyaya :   4

Shloka :   44

शिवाज्ञयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् ।। ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम् ।। ४५ ।।
śivājñayocyate tāta gaccha tvaṃ tripuraṃ drutam || ṛṣistatra gataḥ śiṣyairmohārthaṃ tatsuvāsinām || 45 ||

Samhita : 6

Adhyaya :   4

Shloka :   45

।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः ।। गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः।। ४६।।
ityākarṇya vacastasya nārado munisattamaḥ || gatastatra drutaṃ yatra sa ṛṣirmāyināṃ varaḥ|| 46||

Samhita : 6

Adhyaya :   4

Shloka :   46

नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः।। प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ।। ४७ ।।
nārado'pi tathā māyī niyogānmāyinaḥ prabhoḥ|| praviśya tatpuraṃ tena māyinā saha dīkṣitaḥ || 47 ||

Samhita : 6

Adhyaya :   4

Shloka :   47

ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ ।। क्षेमप्रश्नादिकं कृत्वा राज्ञे सर्वं न्यवेदयत् ।। ४८ ।।
tataśca nārado gatvā tripurādhīśasannidhau || kṣemapraśnādikaṃ kṛtvā rājñe sarvaṃ nyavedayat || 48 ||

Samhita : 6

Adhyaya :   4

Shloka :   48

नारद उवाच ।। कश्चित्समागतश्चात्र यतिर्धर्मपरायणः ।। सर्वविद्याप्रकृष्टो हि वेदविद्यापरान्वितः ।। ४९ ।।
nārada uvāca || kaścitsamāgataścātra yatirdharmaparāyaṇaḥ || sarvavidyāprakṛṣṭo hi vedavidyāparānvitaḥ || 49 ||

Samhita : 6

Adhyaya :   4

Shloka :   49

दृष्ट्वा च बहवो धर्मा नैतेन सदृशाः पुनः।। वयं सुदीक्षिताश्चात्र दृष्ट्वा धर्मं सनातनम् ।। 2.5.4.५० ।।
dṛṣṭvā ca bahavo dharmā naitena sadṛśāḥ punaḥ|| vayaṃ sudīkṣitāścātra dṛṣṭvā dharmaṃ sanātanam || 2.5.4.50 ||

Samhita : 6

Adhyaya :   4

Shloka :   50

तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ।। तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ।। ५१ ।।
tavecchā yadi varteta taddharme daityasattama || taddharmasya mahārāja grāhyā dīkṣā tvayā punaḥ || 51 ||

Samhita : 6

Adhyaya :   4

Shloka :   51

सनत्कुमार उवाच ।।
तदीयं स वचः श्रुत्वा महदर्थसुगर्भितम् ।। विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः ।। ५२ ।।
tadīyaṃ sa vacaḥ śrutvā mahadarthasugarbhitam || vismito hṛdi daityeśo jagau tatra vimohitaḥ || 52 ||

Samhita : 6

Adhyaya :   4

Shloka :   52

नारदो दीक्षितो यस्माद्वयं दीक्षामवाप्नुमः ।। इत्येवं च विदित्वा वै जगाम स्वयमेव ह ।। ५३ ।।
nārado dīkṣito yasmādvayaṃ dīkṣāmavāpnumaḥ || ityevaṃ ca viditvā vai jagāma svayameva ha || 53 ||

Samhita : 6

Adhyaya :   4

Shloka :   53

तद्रूपं च तदा दृष्ट्वा मोहितो मायया तथा ।। उवाच वचनं तस्मै नमस्कृत्य महात्मने ।। ५४ ।।
tadrūpaṃ ca tadā dṛṣṭvā mohito māyayā tathā || uvāca vacanaṃ tasmai namaskṛtya mahātmane || 54 ||

Samhita : 6

Adhyaya :   4

Shloka :   54

त्रिपुराधिप उवाच ।।
दीक्षा देया त्वया मह्यं निर्मलाशय भो ऋषे ।। अहं शिष्यो भविष्यामि सत्यं सत्यं न संशयः ।। ५५ ।।
dīkṣā deyā tvayā mahyaṃ nirmalāśaya bho ṛṣe || ahaṃ śiṣyo bhaviṣyāmi satyaṃ satyaṃ na saṃśayaḥ || 55 ||

Samhita : 6

Adhyaya :   4

Shloka :   55

इत्येवं तु वचः श्रुत्वा दैत्यराजस्य निर्मलम् ।। प्रत्युवाच सुयत्नेन ऋषिस्स च सनातनः ।। ५६ ।।
ityevaṃ tu vacaḥ śrutvā daityarājasya nirmalam || pratyuvāca suyatnena ṛṣissa ca sanātanaḥ || 56 ||

Samhita : 6

Adhyaya :   4

Shloka :   56

मदीया करणीया स्याद्यद्याज्ञा दैत्यसत्तम ।। तदा देया मया दीक्षा नान्यथा कोटियत्नतः ।। ५७ ।।
madīyā karaṇīyā syādyadyājñā daityasattama || tadā deyā mayā dīkṣā nānyathā koṭiyatnataḥ || 57 ||

Samhita : 6

Adhyaya :   4

Shloka :   57

इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् ।। उवाच वचनं शीघ्रं यतिं तं हि कृतांजलिः ।। ५८ ।।
ityevaṃ tu vacaḥ śrutvā rājā māyāmayo'bhavat || uvāca vacanaṃ śīghraṃ yatiṃ taṃ hi kṛtāṃjaliḥ || 58 ||

Samhita : 6

Adhyaya :   4

Shloka :   58

दैत्य उवाच ।।
यथाज्ञां दास्यसि त्वं च तत्तथैव न चान्यथा ।। त्वदाज्ञां नोल्लंघयिष्ये सत्यं सत्यं न संशयः ।। ५९।।
yathājñāṃ dāsyasi tvaṃ ca tattathaiva na cānyathā || tvadājñāṃ nollaṃghayiṣye satyaṃ satyaṃ na saṃśayaḥ || 59||

Samhita : 6

Adhyaya :   4

Shloka :   59

सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य त्रिपुराधीशितुस्तदा ।। दूरीकृत्य मुखाद्वस्त्रमुवाच ऋषिसत्तमः ।। 2.5.4.६० ।।
ityākarṇya vacastasya tripurādhīśitustadā || dūrīkṛtya mukhādvastramuvāca ṛṣisattamaḥ || 2.5.4.60 ||

Samhita : 6

Adhyaya :   4

Shloka :   60

दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् ।। ददौ दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम् ।। ६१ ।।
dīkṣāṃ gṛhṇīṣva daityendra sarvadharmottamottamām || dadau dīkṣāvidhānena prāpsyasi tvaṃ kṛtārthatām || 61 ||

Samhita : 6

Adhyaya :   4

Shloka :   61

सनत्कुमार उवाच ।।
इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् ।। ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ।। ६२।।
ityuktvā sa tu māyāvī daityarājāya satvaram || dadau dīkṣāṃ svadharmoktāṃ tasmai vidhividhānataḥ || 62||

Samhita : 6

Adhyaya :   4

Shloka :   62

दैत्यराजे दीक्षिते च तस्मिन्ससहजे मुने ।। सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः ।। ६३ ।।
daityarāje dīkṣite ca tasminsasahaje mune || sarve ca dīkṣitā jātāstatra tripuravāsinaḥ || 63 ||

Samhita : 6

Adhyaya :   4

Shloka :   63

मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद्द्रुतं तदा ।। महामायाविनस्तत्तु त्रिपुरं सकलं मुने ।। ६४ ।।
muneḥ śiṣyaiḥ praśiṣyaiśca vyāptamāsīddrutaṃ tadā || mahāmāyāvinastattu tripuraṃ sakalaṃ mune || 64 ||

Samhita : 6

Adhyaya :   4

Shloka :   64

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानं नाम चतुर्थोऽध्यायः ।। ४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe sanatkumārapārāśarya saṃvāde tripuradīkṣāvidhānaṃ nāma caturtho'dhyāyaḥ || 4||

Samhita : 6

Adhyaya :   4

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In