| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः ॥ तथा वीरान् प्राणसमान् चुकोपातीव दानवः ॥ १ ॥
svabalaṃ nihataṃ dṛṣṭvā mukhyaṃ bahutaraṃ tataḥ .. tathā vīrān prāṇasamān cukopātīva dānavaḥ .. 1 ..
उवाच वचनं शंभुं तिष्ठाम्याजौ स्थिरो भव॥ किमेतैर्निहतैर्मेद्य संमुखे समरं कुरु ॥ २ ॥
uvāca vacanaṃ śaṃbhuṃ tiṣṭhāmyājau sthiro bhava.. kimetairnihatairmedya saṃmukhe samaraṃ kuru .. 2 ..
इत्युक्त्वा दानवेन्द्रोसौ सन्नद्धस्समरे मुने ॥ अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च ॥ ३ ॥
ityuktvā dānavendrosau sannaddhassamare mune .. agacchanniścayaṃ kṛtvā'bhimukhaṃ śaṃkarasya ca .. 3 ..
दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः ॥ चकार शरवृष्टिञ्च तोयवृष्टिं यथा घनः ॥ ४ ॥
divyānyastrāṇi cikṣepa mahārudrāya dānavaḥ .. cakāra śaravṛṣṭiñca toyavṛṣṭiṃ yathā ghanaḥ .. 4 ..
मायाश्चकार विविधा अदृश्या भयदर्शिताः ॥ अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ॥ ५॥
māyāścakāra vividhā adṛśyā bhayadarśitāḥ .. apratarkyāḥ suragaṇairnikhilairapiḥ sattamaiḥ .. 5..
ता दृष्ट्वा शंकरस्तत्र चिक्षे पास्त्रं च लीलया ॥ माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ॥ ६ ॥
tā dṛṣṭvā śaṃkarastatra cikṣe pāstraṃ ca līlayā .. māheśvaraṃ mahādivyaṃ sarvamāyāvināśanam .. 6 ..
तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा ॥ दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ॥ ७ ॥
tejasā tasya tanmāyā naṣṭāścāsan drutaṃ tadā .. divyānyastrāṇi tānyeva nistejāṃsyabhavannapi .. 7 ..
अथ युद्धे महेशानस्तद्वधाय महाबलः ॥ शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ॥ ८ ॥
atha yuddhe maheśānastadvadhāya mahābalaḥ .. śūlaṃ jagrāha sahasā durnivāryaṃ sutejasām .. 8 ..
तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी ॥ क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर ॥ ९ ॥
tadaiva tanniṣeddhuṃ ca vāgbabhūvāśarīriṇī .. kṣipa śūlaṃ na cedānīṃ prārthanāṃ śṛṇu śaṃkara .. 9 ..
सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने ॥ किमेकदानवस्येश शङ्खचूडस्य सांप्रतम् ॥ 2.5.40.१० ॥
sarvathā tvaṃ samartho hi kṣaṇād brahmāṇḍanāśane .. kimekadānavasyeśa śaṅkhacūḍasya sāṃpratam .. 2.5.40.10 ..
तथापि वेदमर्यादा न नाश्या स्वामिना त्वया ॥ तां शृणुष्व महादेव सफलं कुरु सत्यतः ॥ ११ ॥
tathāpi vedamaryādā na nāśyā svāminā tvayā .. tāṃ śṛṇuṣva mahādeva saphalaṃ kuru satyataḥ .. 11 ..
यावदस्य करेऽत्युग्रं कवचं परमं हरेः ॥ यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः ॥ १२ ॥
yāvadasya kare'tyugraṃ kavacaṃ paramaṃ hareḥ .. yāvatsatītvamastyeva satyā asya hi yoṣitaḥ .. 12 ..
तावदस्य जरामृत्युश्शंखचूडस्य शंकर ॥ नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ॥ १३ ॥
tāvadasya jarāmṛtyuśśaṃkhacūḍasya śaṃkara .. nāstītyavitathaṃ nātha vidhehi brahmaṇo vacaḥ .. 13 ..
इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा ॥ हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ॥ १४ ॥
ityākarṇya nabhovāṇīṃ tathetyukte hare tadā .. harecchayāgato viṣṇustaṃ dideśa satāṃ gatiḥ .. 14 ..
वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः ॥ शङ्खचूडोपकंठं च गत्वोवाच स तं तदा ॥ १५ ॥
vṛddhabrāhmaṇaveṣeṇa viṣṇurmāyāvināṃ varaḥ .. śaṅkhacūḍopakaṃṭhaṃ ca gatvovāca sa taṃ tadā .. 15 ..
वृद्धब्राह्मण उवाच॥ देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय सांप्रतम् ॥ १६ ॥
vṛddhabrāhmaṇa uvāca.. dehi bhikṣāṃ dānavendra mahyaṃ prāptāya sāṃpratam .. 16 ..
नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् ॥ पश्चात्त्वां कथयिष्यामि पुनस्सत्यं करिष्यसि ॥ १७ ॥
nedānīṃ kathayiṣyāmi prakaṭaṃ dīnavatsalam .. paścāttvāṃ kathayiṣyāmi punassatyaṃ kariṣyasi .. 17 ..
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ॥ कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ॥ १८ ॥
omityuvāca rājendraḥ prasannavadanekṣaṇaḥ .. kavacārthī janaścāhamityuvāceti sacchalāt .. 18 ..
तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः ॥ तद्ददौ कवचं दिव्यं विप्राय प्राणसंमतम् ॥ १९॥
tacchrutvā dānavendrosau brahmaṇyaḥ satyavāgvibhuḥ .. taddadau kavacaṃ divyaṃ viprāya prāṇasaṃmatam .. 19..
मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः ॥ शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ 2.5.40.२० ॥
māyāyetthaṃ tu kavacaṃ tasmājjagrāha vai hariḥ .. śaṅkhacūḍasya rūpeṇa jagāma tulasīṃ prati .. 2.5.40.20 ..
गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः ॥ वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ॥ २१ ॥
gatvā tatra haristasyā yonau māyāviśāradaḥ .. vīryādhānaṃ cakārāśu devakāryārthamīśvaraḥ .. 21 ..
एतस्मिन्नंतरे शंभुमीरयन् स्ववचः प्रभुः ॥ शंखचूडवधार्थाय शूलं जग्राह प्रज्वलत् ॥ २२॥
etasminnaṃtare śaṃbhumīrayan svavacaḥ prabhuḥ .. śaṃkhacūḍavadhārthāya śūlaṃ jagrāha prajvalat .. 22..
तच्छूलं विजयं नाम शङ्करस्य परमात्मनः ॥ सञ्चकाशे दिशस्सर्वा रोदसी संप्रकाशयन् ॥ २३॥
tacchūlaṃ vijayaṃ nāma śaṅkarasya paramātmanaḥ .. sañcakāśe diśassarvā rodasī saṃprakāśayan .. 23..
कोटिमध्याह्नमार्तंडप्रलयाग्निशिखोपमम्॥ दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ॥ २४॥
koṭimadhyāhnamārtaṃḍapralayāgniśikhopamam.. durnivāryaṃ ca durddharṣamavyarthaṃ vairighātakam .. 24..
तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम्॥ सुरासुराणां सर्वेषां दुस्सहं च भयंकरम् ॥ २५॥
tejasāṃ cakramatyugraṃ sarvaśastrāstrasāyakam.. surāsurāṇāṃ sarveṣāṃ dussahaṃ ca bhayaṃkaram .. 25..
संहर्तुं सर्वब्रह्माडमवलंब्य च लीलया ॥ संस्थितं परमं तत्र एकत्रीभूय विज्वलत्॥ ॥ २६ ॥
saṃhartuṃ sarvabrahmāḍamavalaṃbya ca līlayā .. saṃsthitaṃ paramaṃ tatra ekatrībhūya vijvalat.. .. 26 ..
धनुस्सहस्रं दीर्घेण प्रस्थेन शतहस्तकम्॥ जीवब्रह्मास्वरूपं च नित्यरूपमनिर्मितम् ॥ २७॥
dhanussahasraṃ dīrgheṇa prasthena śatahastakam.. jīvabrahmāsvarūpaṃ ca nityarūpamanirmitam .. 27..
विभ्रमद् व्योम्नि तच्छूलं शंख चूडोपरि क्षणात् ॥ चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ॥ २८ ॥
vibhramad vyomni tacchūlaṃ śaṃkha cūḍopari kṣaṇāt .. cakāra bhasma tacchīghraṃ nipatya śivaśāsanāt .. 28 ..
अथ शूलं महेशस्य द्रुतमावृत्य शंकरम॥ ययौ विहायसा विप्रमनोयायि स्वकार्यकृत् ॥ २९॥
atha śūlaṃ maheśasya drutamāvṛtya śaṃkarama.. yayau vihāyasā vipramanoyāyi svakāryakṛt .. 29..
नेदुर्दुंदुभयस्स्वर्गे जगुर्गंधर्वकिन्नराः ॥ तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ॥ 2.5.40.३०॥
nedurduṃdubhayassvarge jagurgaṃdharvakinnarāḥ .. tuṣṭuvurmunayo devā nanṛtuścāpsarogaṇāḥ .. 2.5.40.30..
बभूव पुष्पवृष्टिश्च शिवस्योपरि संततम् ॥ प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ॥ ३१ ॥
babhūva puṣpavṛṣṭiśca śivasyopari saṃtatam .. praśaśaṃsa harirbrahmā śakrādyā munayastathā .. 31 ..
शंखचूडो दानवेन्द्रः शिवस्य कृपया तदा ॥ शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह ॥ ३२ ॥
śaṃkhacūḍo dānavendraḥ śivasya kṛpayā tadā .. śāpa mukto babhūvātha pūrvarūpamavāpa ha .. 32 ..
अस्थिभिश्शंखचूडस्य शंखजातिर्बभूव ह ॥ प्रशस्तं शंखतोयं च सर्वेषां शंकरं विना ॥ ३३ ॥
asthibhiśśaṃkhacūḍasya śaṃkhajātirbabhūva ha .. praśastaṃ śaṃkhatoyaṃ ca sarveṣāṃ śaṃkaraṃ vinā .. 33 ..
विशेषेण हरेर्लक्ष्म्याः शंखतोयं महाप्रियम् ॥ संबंधिनां च तस्यापि न हरस्य महामुने ॥ ३४ ॥
viśeṣeṇa harerlakṣmyāḥ śaṃkhatoyaṃ mahāpriyam .. saṃbaṃdhināṃ ca tasyāpi na harasya mahāmune .. 34 ..
तमित्थं शंकरो हत्वा शिवलोकं जगाम सः॥ सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः॥ ३५॥
tamitthaṃ śaṃkaro hatvā śivalokaṃ jagāma saḥ.. suprahṛṣṭo vṛṣārūḍhaḥ somaskandagaṇairvṛtaḥ.. 35..
हरिर्जगाम वैकुंठं कृष्णस्स्ववस्थो बभूव ह॥ सुरास्स्वविषयं प्रापुः परमानन्दसंयुताः॥ ३६॥
harirjagāma vaikuṃṭhaṃ kṛṣṇassvavastho babhūva ha.. surāssvaviṣayaṃ prāpuḥ paramānandasaṃyutāḥ.. 36..
जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम्॥ निर्मलं चाभवद्व्योम क्षितिस्सर्वा सुमंगला ॥ ३७॥
jagatsvāsthyamatīvāpa sarvanirvighnamāpakam.. nirmalaṃ cābhavadvyoma kṣitissarvā sumaṃgalā .. 37..
इति प्रोक्तं महेशस्य चरितं प्रमुदावहम्॥ सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम्॥ ३८॥
iti proktaṃ maheśasya caritaṃ pramudāvaham.. sarvaduḥkhaharaṃ śrīdaṃ sarvakāmaprapūrakam.. 38..
धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम्॥ भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम्॥ ३९॥
dhanyaṃ yaśasyamāyuṣyaṃ sarvavighnanivāraṇam.. bhuktidaṃ muktidaṃ caiva sarvakāmaphalapradam.. 39..
य इदं शृणुयान्नित्यं चरितं शशिमौलिनः॥ श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः॥ 2.5.40.४०॥
ya idaṃ śṛṇuyānnityaṃ caritaṃ śaśimaulinaḥ.. śrāvayedvā paṭhedvāpi pāṭhayedvā sudhīrnaraḥ.. 2.5.40.40..
धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः॥ सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः॥ ४१॥
dhanaṃ dhānyaṃ sutaṃ saukhyaṃ labhetātra na saṃśayaḥ.. sarvānkāmānavāpnoti śivabhaktiṃ viśeṣataḥ.. 41..
इदमाख्यानमतुलं सर्वोपद्रवनाशनम्॥ परमज्ञानजननं शिवभक्तिविवर्द्धनम्॥ ४२॥
idamākhyānamatulaṃ sarvopadravanāśanam.. paramajñānajananaṃ śivabhaktivivarddhanam.. 42..
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत्॥ धनाढ्यो वैश्यजश्शूद्रश्शृण्वन् सत्तमतामियात्॥ ४३॥
brāhmaṇo brahmavarcasvī kṣatriyo vijayī bhavet.. dhanāḍhyo vaiśyajaśśūdraśśṛṇvan sattamatāmiyāt.. 43..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शंखचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ॥ ४०॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaḍe śaṃkhacūḍavadhopākhyānaṃ nāma catvāriṃśo'dhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In