Rudra Samhita - Yuddha Khanda

Adhyaya - 40

Death of Sankhchudha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः ।। तथा वीरान् प्राणसमान् चुकोपातीव दानवः ।। १ ।।
svabalaṃ nihataṃ dṛṣṭvā mukhyaṃ bahutaraṃ tataḥ || tathā vīrān prāṇasamān cukopātīva dānavaḥ || 1 ||

Samhita : 6

Adhyaya :   40

Shloka :   1

उवाच वचनं शंभुं तिष्ठाम्याजौ स्थिरो भव।। किमेतैर्निहतैर्मेद्य संमुखे समरं कुरु ।। २ ।।
uvāca vacanaṃ śaṃbhuṃ tiṣṭhāmyājau sthiro bhava|| kimetairnihatairmedya saṃmukhe samaraṃ kuru || 2 ||

Samhita : 6

Adhyaya :   40

Shloka :   2

इत्युक्त्वा दानवेन्द्रोसौ सन्नद्धस्समरे मुने ।। अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च ।। ३ ।।
ityuktvā dānavendrosau sannaddhassamare mune || agacchanniścayaṃ kṛtvā'bhimukhaṃ śaṃkarasya ca || 3 ||

Samhita : 6

Adhyaya :   40

Shloka :   3

दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः ।। चकार शरवृष्टिञ्च तोयवृष्टिं यथा घनः ।। ४ ।।
divyānyastrāṇi cikṣepa mahārudrāya dānavaḥ || cakāra śaravṛṣṭiñca toyavṛṣṭiṃ yathā ghanaḥ || 4 ||

Samhita : 6

Adhyaya :   40

Shloka :   4

मायाश्चकार विविधा अदृश्या भयदर्शिताः ।। अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ।। ५।।
māyāścakāra vividhā adṛśyā bhayadarśitāḥ || apratarkyāḥ suragaṇairnikhilairapiḥ sattamaiḥ || 5||

Samhita : 6

Adhyaya :   40

Shloka :   5

ता दृष्ट्वा शंकरस्तत्र चिक्षे पास्त्रं च लीलया ।। माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ।। ६ ।।
tā dṛṣṭvā śaṃkarastatra cikṣe pāstraṃ ca līlayā || māheśvaraṃ mahādivyaṃ sarvamāyāvināśanam || 6 ||

Samhita : 6

Adhyaya :   40

Shloka :   6

तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा ।। दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ।। ७ ।।
tejasā tasya tanmāyā naṣṭāścāsan drutaṃ tadā || divyānyastrāṇi tānyeva nistejāṃsyabhavannapi || 7 ||

Samhita : 6

Adhyaya :   40

Shloka :   7

अथ युद्धे महेशानस्तद्वधाय महाबलः ।। शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ।। ८ ।।
atha yuddhe maheśānastadvadhāya mahābalaḥ || śūlaṃ jagrāha sahasā durnivāryaṃ sutejasām || 8 ||

Samhita : 6

Adhyaya :   40

Shloka :   8

तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी ।। क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर ।। ९ ।।
tadaiva tanniṣeddhuṃ ca vāgbabhūvāśarīriṇī || kṣipa śūlaṃ na cedānīṃ prārthanāṃ śṛṇu śaṃkara || 9 ||

Samhita : 6

Adhyaya :   40

Shloka :   9

सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने ।। किमेकदानवस्येश शङ्खचूडस्य सांप्रतम् ।। 2.5.40.१० ।।
sarvathā tvaṃ samartho hi kṣaṇād brahmāṇḍanāśane || kimekadānavasyeśa śaṅkhacūḍasya sāṃpratam || 2.5.40.10 ||

Samhita : 6

Adhyaya :   40

Shloka :   10

तथापि वेदमर्यादा न नाश्या स्वामिना त्वया ।। तां शृणुष्व महादेव सफलं कुरु सत्यतः ।। ११ ।।
tathāpi vedamaryādā na nāśyā svāminā tvayā || tāṃ śṛṇuṣva mahādeva saphalaṃ kuru satyataḥ || 11 ||

Samhita : 6

Adhyaya :   40

Shloka :   11

यावदस्य करेऽत्युग्रं कवचं परमं हरेः ।। यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः ।। १२ ।।
yāvadasya kare'tyugraṃ kavacaṃ paramaṃ hareḥ || yāvatsatītvamastyeva satyā asya hi yoṣitaḥ || 12 ||

Samhita : 6

Adhyaya :   40

Shloka :   12

तावदस्य जरामृत्युश्शंखचूडस्य शंकर ।। नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ।। १३ ।।
tāvadasya jarāmṛtyuśśaṃkhacūḍasya śaṃkara || nāstītyavitathaṃ nātha vidhehi brahmaṇo vacaḥ || 13 ||

Samhita : 6

Adhyaya :   40

Shloka :   13

इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा ।। हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ।। १४ ।।
ityākarṇya nabhovāṇīṃ tathetyukte hare tadā || harecchayāgato viṣṇustaṃ dideśa satāṃ gatiḥ || 14 ||

Samhita : 6

Adhyaya :   40

Shloka :   14

वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः ।। शङ्खचूडोपकंठं च गत्वोवाच स तं तदा ।। १५ ।।
vṛddhabrāhmaṇaveṣeṇa viṣṇurmāyāvināṃ varaḥ || śaṅkhacūḍopakaṃṭhaṃ ca gatvovāca sa taṃ tadā || 15 ||

Samhita : 6

Adhyaya :   40

Shloka :   15

वृद्धब्राह्मण उवाच।। देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय सांप्रतम् ।। १६ ।।
vṛddhabrāhmaṇa uvāca|| dehi bhikṣāṃ dānavendra mahyaṃ prāptāya sāṃpratam || 16 ||

Samhita : 6

Adhyaya :   40

Shloka :   16

नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् ।। पश्चात्त्वां कथयिष्यामि पुनस्सत्यं करिष्यसि ।। १७ ।।
nedānīṃ kathayiṣyāmi prakaṭaṃ dīnavatsalam || paścāttvāṃ kathayiṣyāmi punassatyaṃ kariṣyasi || 17 ||

Samhita : 6

Adhyaya :   40

Shloka :   17

ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।। कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ।। १८ ।।
omityuvāca rājendraḥ prasannavadanekṣaṇaḥ || kavacārthī janaścāhamityuvāceti sacchalāt || 18 ||

Samhita : 6

Adhyaya :   40

Shloka :   18

तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः ।। तद्ददौ कवचं दिव्यं विप्राय प्राणसंमतम् ।। १९।।
tacchrutvā dānavendrosau brahmaṇyaḥ satyavāgvibhuḥ || taddadau kavacaṃ divyaṃ viprāya prāṇasaṃmatam || 19||

Samhita : 6

Adhyaya :   40

Shloka :   19

मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः ।। शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ।। 2.5.40.२० ।।
māyāyetthaṃ tu kavacaṃ tasmājjagrāha vai hariḥ || śaṅkhacūḍasya rūpeṇa jagāma tulasīṃ prati || 2.5.40.20 ||

Samhita : 6

Adhyaya :   40

Shloka :   20

गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः ।। वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ।। २१ ।।
gatvā tatra haristasyā yonau māyāviśāradaḥ || vīryādhānaṃ cakārāśu devakāryārthamīśvaraḥ || 21 ||

Samhita : 6

Adhyaya :   40

Shloka :   21

एतस्मिन्नंतरे शंभुमीरयन् स्ववचः प्रभुः ।। शंखचूडवधार्थाय शूलं जग्राह प्रज्वलत् ।। २२।।
etasminnaṃtare śaṃbhumīrayan svavacaḥ prabhuḥ || śaṃkhacūḍavadhārthāya śūlaṃ jagrāha prajvalat || 22||

Samhita : 6

Adhyaya :   40

Shloka :   22

तच्छूलं विजयं नाम शङ्करस्य परमात्मनः ।। सञ्चकाशे दिशस्सर्वा रोदसी संप्रकाशयन् ।। २३।।
tacchūlaṃ vijayaṃ nāma śaṅkarasya paramātmanaḥ || sañcakāśe diśassarvā rodasī saṃprakāśayan || 23||

Samhita : 6

Adhyaya :   40

Shloka :   23

कोटिमध्याह्नमार्तंडप्रलयाग्निशिखोपमम्।। दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ।। २४।।
koṭimadhyāhnamārtaṃḍapralayāgniśikhopamam|| durnivāryaṃ ca durddharṣamavyarthaṃ vairighātakam || 24||

Samhita : 6

Adhyaya :   40

Shloka :   24

तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम्।। सुरासुराणां सर्वेषां दुस्सहं च भयंकरम् ।। २५।।
tejasāṃ cakramatyugraṃ sarvaśastrāstrasāyakam|| surāsurāṇāṃ sarveṣāṃ dussahaṃ ca bhayaṃkaram || 25||

Samhita : 6

Adhyaya :   40

Shloka :   25

संहर्तुं सर्वब्रह्माडमवलंब्य च लीलया ।। संस्थितं परमं तत्र एकत्रीभूय विज्वलत्।। ।। २६ ।।
saṃhartuṃ sarvabrahmāḍamavalaṃbya ca līlayā || saṃsthitaṃ paramaṃ tatra ekatrībhūya vijvalat|| || 26 ||

Samhita : 6

Adhyaya :   40

Shloka :   26

धनुस्सहस्रं दीर्घेण प्रस्थेन शतहस्तकम्।। जीवब्रह्मास्वरूपं च नित्यरूपमनिर्मितम् ।। २७।।
dhanussahasraṃ dīrgheṇa prasthena śatahastakam|| jīvabrahmāsvarūpaṃ ca nityarūpamanirmitam || 27||

Samhita : 6

Adhyaya :   40

Shloka :   27

विभ्रमद् व्योम्नि तच्छूलं शंख चूडोपरि क्षणात् ।। चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ।। २८ ।।
vibhramad vyomni tacchūlaṃ śaṃkha cūḍopari kṣaṇāt || cakāra bhasma tacchīghraṃ nipatya śivaśāsanāt || 28 ||

Samhita : 6

Adhyaya :   40

Shloka :   28

अथ शूलं महेशस्य द्रुतमावृत्य शंकरम।। ययौ विहायसा विप्रमनोयायि स्वकार्यकृत् ।। २९।।
atha śūlaṃ maheśasya drutamāvṛtya śaṃkarama|| yayau vihāyasā vipramanoyāyi svakāryakṛt || 29||

Samhita : 6

Adhyaya :   40

Shloka :   29

नेदुर्दुंदुभयस्स्वर्गे जगुर्गंधर्वकिन्नराः ।। तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ।। 2.5.40.३०।।
nedurduṃdubhayassvarge jagurgaṃdharvakinnarāḥ || tuṣṭuvurmunayo devā nanṛtuścāpsarogaṇāḥ || 2.5.40.30||

Samhita : 6

Adhyaya :   40

Shloka :   30

बभूव पुष्पवृष्टिश्च शिवस्योपरि संततम् ।। प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ।। ३१ ।।
babhūva puṣpavṛṣṭiśca śivasyopari saṃtatam || praśaśaṃsa harirbrahmā śakrādyā munayastathā || 31 ||

Samhita : 6

Adhyaya :   40

Shloka :   31

शंखचूडो दानवेन्द्रः शिवस्य कृपया तदा ।। शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह ।। ३२ ।।
śaṃkhacūḍo dānavendraḥ śivasya kṛpayā tadā || śāpa mukto babhūvātha pūrvarūpamavāpa ha || 32 ||

Samhita : 6

Adhyaya :   40

Shloka :   32

अस्थिभिश्शंखचूडस्य शंखजातिर्बभूव ह ।। प्रशस्तं शंखतोयं च सर्वेषां शंकरं विना ।। ३३ ।।
asthibhiśśaṃkhacūḍasya śaṃkhajātirbabhūva ha || praśastaṃ śaṃkhatoyaṃ ca sarveṣāṃ śaṃkaraṃ vinā || 33 ||

Samhita : 6

Adhyaya :   40

Shloka :   33

विशेषेण हरेर्लक्ष्म्याः शंखतोयं महाप्रियम् ।। संबंधिनां च तस्यापि न हरस्य महामुने ।। ३४ ।।
viśeṣeṇa harerlakṣmyāḥ śaṃkhatoyaṃ mahāpriyam || saṃbaṃdhināṃ ca tasyāpi na harasya mahāmune || 34 ||

Samhita : 6

Adhyaya :   40

Shloka :   34

तमित्थं शंकरो हत्वा शिवलोकं जगाम सः।। सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः।। ३५।।
tamitthaṃ śaṃkaro hatvā śivalokaṃ jagāma saḥ|| suprahṛṣṭo vṛṣārūḍhaḥ somaskandagaṇairvṛtaḥ|| 35||

Samhita : 6

Adhyaya :   40

Shloka :   35

हरिर्जगाम वैकुंठं कृष्णस्स्ववस्थो बभूव ह।। सुरास्स्वविषयं प्रापुः परमानन्दसंयुताः।। ३६।।
harirjagāma vaikuṃṭhaṃ kṛṣṇassvavastho babhūva ha|| surāssvaviṣayaṃ prāpuḥ paramānandasaṃyutāḥ|| 36||

Samhita : 6

Adhyaya :   40

Shloka :   36

जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम्।। निर्मलं चाभवद्व्योम क्षितिस्सर्वा सुमंगला ।। ३७।।
jagatsvāsthyamatīvāpa sarvanirvighnamāpakam|| nirmalaṃ cābhavadvyoma kṣitissarvā sumaṃgalā || 37||

Samhita : 6

Adhyaya :   40

Shloka :   37

इति प्रोक्तं महेशस्य चरितं प्रमुदावहम्।। सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम्।। ३८।।
iti proktaṃ maheśasya caritaṃ pramudāvaham|| sarvaduḥkhaharaṃ śrīdaṃ sarvakāmaprapūrakam|| 38||

Samhita : 6

Adhyaya :   40

Shloka :   38

धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम्।। भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम्।। ३९।।
dhanyaṃ yaśasyamāyuṣyaṃ sarvavighnanivāraṇam|| bhuktidaṃ muktidaṃ caiva sarvakāmaphalapradam|| 39||

Samhita : 6

Adhyaya :   40

Shloka :   39

य इदं शृणुयान्नित्यं चरितं शशिमौलिनः।। श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः।। 2.5.40.४०।।
ya idaṃ śṛṇuyānnityaṃ caritaṃ śaśimaulinaḥ|| śrāvayedvā paṭhedvāpi pāṭhayedvā sudhīrnaraḥ|| 2.5.40.40||

Samhita : 6

Adhyaya :   40

Shloka :   40

धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः।। सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः।। ४१।।
dhanaṃ dhānyaṃ sutaṃ saukhyaṃ labhetātra na saṃśayaḥ|| sarvānkāmānavāpnoti śivabhaktiṃ viśeṣataḥ|| 41||

Samhita : 6

Adhyaya :   40

Shloka :   41

इदमाख्यानमतुलं सर्वोपद्रवनाशनम्।। परमज्ञानजननं शिवभक्तिविवर्द्धनम्।। ४२।।
idamākhyānamatulaṃ sarvopadravanāśanam|| paramajñānajananaṃ śivabhaktivivarddhanam|| 42||

Samhita : 6

Adhyaya :   40

Shloka :   42

ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत्।। धनाढ्यो वैश्यजश्शूद्रश्शृण्वन् सत्तमतामियात्।। ४३।।
brāhmaṇo brahmavarcasvī kṣatriyo vijayī bhavet|| dhanāḍhyo vaiśyajaśśūdraśśṛṇvan sattamatāmiyāt|| 43||

Samhita : 6

Adhyaya :   40

Shloka :   43

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शंखचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ।। ४०।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaḍe śaṃkhacūḍavadhopākhyānaṃ nāma catvāriṃśo'dhyāyaḥ || 40||

Samhita : 6

Adhyaya :   40

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In