Rudra Samhita - Yuddha Khanda

Adhyaya - 41

Curse of Tulasi

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
नारायणश्च भगवान् वीर्याधानं चकार ह ।। तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ।। १ ।।
nārāyaṇaśca bhagavān vīryādhānaṃ cakāra ha || tulasyāḥ kena yatnena yonau tadvaktumarhasi || 1 ||

Samhita : 6

Adhyaya :   41

Shloka :   1

सनत्कुमार उवाच ।।
नारायणो हि देवानां कार्यकर्ता सतां गतिः ।। शंखचूडस्य रूपेण रेमे तद्रमया सह ।। २।।
nārāyaṇo hi devānāṃ kāryakartā satāṃ gatiḥ || śaṃkhacūḍasya rūpeṇa reme tadramayā saha || 2||

Samhita : 6

Adhyaya :   41

Shloka :   2

तदेव शृणु विष्णोश्च चरितं प्रमुदावहम्।। शिवशासनकर्तुश्च मातुश्च जगतां हरेः।। ३।।
tadeva śṛṇu viṣṇośca caritaṃ pramudāvaham|| śivaśāsanakartuśca mātuśca jagatāṃ hareḥ|| 3||

Samhita : 6

Adhyaya :   41

Shloka :   3

रणमध्ये व्योमवचः श्रुत्वा देवेन शंभुना।। प्रेरितश्शंखचूडस्य गृहीत्वा कवचं परम्।। ४।।
raṇamadhye vyomavacaḥ śrutvā devena śaṃbhunā|| preritaśśaṃkhacūḍasya gṛhītvā kavacaṃ param|| 4||

Samhita : 6

Adhyaya :   41

Shloka :   4

विप्ररूपेण त्वरितं मायया निजया हरिः।। जगाम शंखचूडस्य रूपेण तुलसीगृहम् ।। ५।।
viprarūpeṇa tvaritaṃ māyayā nijayā hariḥ|| jagāma śaṃkhacūḍasya rūpeṇa tulasīgṛham || 5||

Samhita : 6

Adhyaya :   41

Shloka :   5

दुन्दुभिं वादयामास तुलसी द्वारसन्निधौ ।। जयशब्दं च तत्रैव बोधयामास सुन्दरीम्।। ६।।
dundubhiṃ vādayāmāsa tulasī dvārasannidhau || jayaśabdaṃ ca tatraiva bodhayāmāsa sundarīm|| 6||

Samhita : 6

Adhyaya :   41

Shloka :   6

तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता।। राजमार्गं गवाक्षेण ददर्श परमादरात्।। ७।।
tacchrutvā caiva sā sādhvī paramānandasaṃyutā|| rājamārgaṃ gavākṣeṇa dadarśa paramādarāt|| 7||

Samhita : 6

Adhyaya :   41

Shloka :   7

ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम्।। द्रुतं चकार शृंगारं ज्ञात्वाऽऽयातं निजं पतिम् ।। ८।।
brāhmaṇebhyo dhanaṃ dattvā kārayāmāsa maṃgalam|| drutaṃ cakāra śṛṃgāraṃ jñātvā''yātaṃ nijaṃ patim || 8||

Samhita : 6

Adhyaya :   41

Shloka :   8

अवरुह्य रथाद्विष्णुस्तद्देव्याभवनं ययौ ।। शंखचूडस्वरूपः स मायावी देवकार्यकृत् ।। ९ ।।
avaruhya rathādviṣṇustaddevyābhavanaṃ yayau || śaṃkhacūḍasvarūpaḥ sa māyāvī devakāryakṛt || 9 ||

Samhita : 6

Adhyaya :   41

Shloka :   9

दृष्ट्वा तं च पुरः प्राप्तं स्वकांतं सा मुदान्विता ।। तत्पादौ क्षालयामास ननाम च रुरोद च ।। 2.5.41.१० ।।
dṛṣṭvā taṃ ca puraḥ prāptaṃ svakāṃtaṃ sā mudānvitā || tatpādau kṣālayāmāsa nanāma ca ruroda ca || 2.5.41.10 ||

Samhita : 6

Adhyaya :   41

Shloka :   10

रत्नसिंहासने रम्ये वासयामास मंगलम् ।। ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ।। ११ ।।
ratnasiṃhāsane ramye vāsayāmāsa maṃgalam || tāmbūlaṃ ca dadau tasmai karpūrādisuvāsitam || 11 ||

Samhita : 6

Adhyaya :   41

Shloka :   11

अद्य मे सफलं जन्म जीवनं संबभूव ह ।। रणे गतं च प्राणेशं पश्यंत्याश्च पुनर्गृहे।। १२।।
adya me saphalaṃ janma jīvanaṃ saṃbabhūva ha || raṇe gataṃ ca prāṇeśaṃ paśyaṃtyāśca punargṛhe|| 12||

Samhita : 6

Adhyaya :   41

Shloka :   12

इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ।। पप्रच्छ रणवृत्तांतं कांतं मधुरया गिरा ।। १३।।
ityuktvā sakaṭākṣaṃ sā nirīkṣya sasmitaṃ mudā || papraccha raṇavṛttāṃtaṃ kāṃtaṃ madhurayā girā || 13||

Samhita : 6

Adhyaya :   41

Shloka :   13

तुलस्युवाच ।।
असंख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ।। यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयस्सदा ।। १४ ।।
asaṃkhyaviśvasaṃhartā sa devapravaraḥ prabhuḥ || yasyājñāvarttino devā viṣṇubrahmādayassadā || 14 ||

Samhita : 6

Adhyaya :   41

Shloka :   14

त्रिदेवजनकस्सोत्र त्रिगुणात्मा च निर्गुणः ।। भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः ।। १५।।
tridevajanakassotra triguṇātmā ca nirguṇaḥ || bhaktecchayā ca saguṇo haribrahmapravartakaḥ || 15||

Samhita : 6

Adhyaya :   41

Shloka :   15

कुबेरस्य प्रार्थनया गुणरूपधरो हरः ।। कैलासवासी गणपः परब्रह्म सतां गतिः ।। १६ ।।
kuberasya prārthanayā guṇarūpadharo haraḥ || kailāsavāsī gaṇapaḥ parabrahma satāṃ gatiḥ || 16 ||

Samhita : 6

Adhyaya :   41

Shloka :   16

यस्यैकपलमात्रेण कोटिब्रह्मांडसंक्षयः ।। विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ।। १७।।
yasyaikapalamātreṇa koṭibrahmāṃḍasaṃkṣayaḥ || viṣṇubrahmādayo'tītā bahavaḥ kṣaṇamātrataḥ || 17||

Samhita : 6

Adhyaya :   41

Shloka :   17

कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो ।। कथं बभूव संग्रामस्तेन देवसहायिना ।। १८।।
kartuṃ sārddhaṃ ca tenaiva samaraṃ tvaṃ gataḥ prabho || kathaṃ babhūva saṃgrāmastena devasahāyinā || 18||

Samhita : 6

Adhyaya :   41

Shloka :   18

कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् ।। कथं बभूव विजयस्तव ब्रूहि तदेव मे ।। १९।।
kuśalī tvamihāyātastaṃ jitvā parameśvaram || kathaṃ babhūva vijayastava brūhi tadeva me || 19||

Samhita : 6

Adhyaya :   41

Shloka :   19

श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः ।। शंखचूडरूपधरस्तामुवाचामृतं वचः ।। 2.5.41.२०।।
śrutvetthaṃ tulasīvākyaṃ sa vihasya ramāpatiḥ || śaṃkhacūḍarūpadharastāmuvācāmṛtaṃ vacaḥ || 2.5.41.20||

Samhita : 6

Adhyaya :   41

Shloka :   20

भगवानुवाच ।।
यदाहं रणभूमौ च जगाम समरप्रियः ।। कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ।। २१ ।।
yadāhaṃ raṇabhūmau ca jagāma samarapriyaḥ || kolāhalo mahān jātaḥ pravṛtto'bhūnmahāraṇaḥ || 21 ||

Samhita : 6

Adhyaya :   41

Shloka :   21

देवदानवयोर्युद्धं संबभूव जयैषिणोः ।। दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ।। २२ ।।
devadānavayoryuddhaṃ saṃbabhūva jayaiṣiṇoḥ || daityāḥ parājitāstatra nirjarairbalagarvitaiḥ || 22 ||

Samhita : 6

Adhyaya :   41

Shloka :   22

तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः ।। पराजिताश्च ते देवाश्शंकरं शरणं ययुः ।। २३।।
tadāhaṃ samaraṃ tatrākārṣaṃ devairbalotkaṭaiḥ || parājitāśca te devāśśaṃkaraṃ śaraṇaṃ yayuḥ || 23||

Samhita : 6

Adhyaya :   41

Shloka :   23

रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति।। तेनाहं वै चिरं कालमयौत्संबलदर्पित ।। २४।।
rudro'pi tatsahāyārthamājagāma raṇaṃ prati|| tenāhaṃ vai ciraṃ kālamayautsaṃbaladarpita || 24||

Samhita : 6

Adhyaya :   41

Shloka :   24

आवयोस्समरः कान्ते पूर्णमब्दं बभूव ह ।। नाशो बभूव सर्वेषामसुराणां च कामिनि ।। २५।।
āvayossamaraḥ kānte pūrṇamabdaṃ babhūva ha || nāśo babhūva sarveṣāmasurāṇāṃ ca kāmini || 25||

Samhita : 6

Adhyaya :   41

Shloka :   25

प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।। देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ।। २६।।
prītiṃ ca kārayāmāsa brahmā ca svayamāvayoḥ || devānāmadhikārāśca pradattā brahmaśāsanāt || 26||

Samhita : 6

Adhyaya :   41

Shloka :   26

मयागतं स्वभवनं शिवलोकं शिवो गतः ।। सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ।। २७।।
mayāgataṃ svabhavanaṃ śivalokaṃ śivo gataḥ || sarvasvāsthyamatīvāpa dūrībhūto hyupadravaḥ || 27||

Samhita : 6

Adhyaya :   41

Shloka :   27

सनत्कुमार उवाच ।।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ।। रेमे रमापतिस्तत्र रमया स तया मुदा ।। २८।।
ityuktvā jagatāṃ nāthaḥ śayanaṃ ca cakāra ha || reme ramāpatistatra ramayā sa tayā mudā || 28||

Samhita : 6

Adhyaya :   41

Shloka :   28

सा साध्वी सुखसंभावकर्षणस्य व्यतिक्रमात् ।। सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ।। २९ ।।
sā sādhvī sukhasaṃbhāvakarṣaṇasya vyatikramāt || sarvaṃ vitarkayāmāsa kastvamevetyuvāca sā || 29 ||

Samhita : 6

Adhyaya :   41

Shloka :   29

तुलस्युवाच ।।
को वा त्वं वद मामाशु भुक्ताहं मायया त्वया ।। दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम्।। 2.5.41.३०।।
ko vā tvaṃ vada māmāśu bhuktāhaṃ māyayā tvayā || dūrīkṛtaṃ yatsatītvamatha tvāṃ vai śapāmyaham|| 2.5.41.30||

Samhita : 6

Adhyaya :   41

Shloka :   30

सनत्कुमार उवाच ।।
तुलसीवचनं श्रुत्वा हरिश्शापभयेन च।। दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम्।। ३१।।
tulasīvacanaṃ śrutvā hariśśāpabhayena ca|| dadhāra līlayā brahmansvamūrtiṃ sumanoharām|| 31||

Samhita : 6

Adhyaya :   41

Shloka :   31

तद्दृष्ट्वा तुलसीरूपं ज्ञात्वा विष्णुं तु चिह्नतः ।। पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ।। ३२।।
taddṛṣṭvā tulasīrūpaṃ jñātvā viṣṇuṃ tu cihnataḥ || pātivratyaparityāgāt kruddhā sā tamuvāca ha || 32||

Samhita : 6

Adhyaya :   41

Shloka :   32

तुलस्युवाच ।।
हे विष्णो ते दया नास्ति पाषाणसदृशं मनः ।। पतिधर्मस्य भंगेन मम स्वामी हतः खलु ।। ३३।।
he viṣṇo te dayā nāsti pāṣāṇasadṛśaṃ manaḥ || patidharmasya bhaṃgena mama svāmī hataḥ khalu || 33||

Samhita : 6

Adhyaya :   41

Shloka :   33

पाषाणसदृशस्त्वं च दयाहीनो यतः खलः ।। तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ।। ३४ ।।
pāṣāṇasadṛśastvaṃ ca dayāhīno yataḥ khalaḥ || tasmātpāṣāṇarūpastvaṃ macchāpena bhavādhunā || 34 ||

Samhita : 6

Adhyaya :   41

Shloka :   34

ये वदंति दयासिन्धुं त्वां भ्रांतास्ते न संशयः ।। भक्तो विनापराधेन परार्थे च कथं हतः ।। ३५।।
ye vadaṃti dayāsindhuṃ tvāṃ bhrāṃtāste na saṃśayaḥ || bhakto vināparādhena parārthe ca kathaṃ hataḥ || 35||

Samhita : 6

Adhyaya :   41

Shloka :   35

सनत्कुमार उवाच।।
इत्युक्त्वा तुलसी सा वै शंखचूडप्रिया सती ।। भृशं रुरोद शोकार्ता विललाप भृशं मुहुः।। ३६।।
ityuktvā tulasī sā vai śaṃkhacūḍapriyā satī || bhṛśaṃ ruroda śokārtā vilalāpa bhṛśaṃ muhuḥ|| 36||

Samhita : 6

Adhyaya :   41

Shloka :   36

ततस्तां रुदतीं दृष्ट्वा स विष्णुः परमेश्वरः ।। सस्मार शंकरं देवं येन संमोहितं जगत् ।। ३७।।
tatastāṃ rudatīṃ dṛṣṭvā sa viṣṇuḥ parameśvaraḥ || sasmāra śaṃkaraṃ devaṃ yena saṃmohitaṃ jagat || 37||

Samhita : 6

Adhyaya :   41

Shloka :   37

ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः ।। हरिणा प्रणतश्चासीत्संनुतो विनयेन सः ।। ३८ ।।
tataḥ prādurbabhūvātha śaṃkaro bhaktavatsalaḥ || hariṇā praṇataścāsītsaṃnuto vinayena saḥ || 38 ||

Samhita : 6

Adhyaya :   41

Shloka :   38

शोकाकुलं हरिं दृष्ट्वा विलपंतीं च तत्प्रियाम् ।। नयेन बोधयामास तं तां कृपणवत्सलाम् ।। ३९ ।।
śokākulaṃ hariṃ dṛṣṭvā vilapaṃtīṃ ca tatpriyām || nayena bodhayāmāsa taṃ tāṃ kṛpaṇavatsalām || 39 ||

Samhita : 6

Adhyaya :   41

Shloka :   39

शंकर उवाच ।।
मा रोदीस्तुलसि त्वं हि भुंक्ते कर्मफलं जनः ।। सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे ।। 2.5.41.४० ।।
mā rodīstulasi tvaṃ hi bhuṃkte karmaphalaṃ janaḥ || sukhaduḥkhado na kopyasti saṃsāre karmasāgare || 2.5.41.40 ||

Samhita : 6

Adhyaya :   41

Shloka :   40

प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः ।। द्वयोस्सुखकरं यत्तद्ब्रवीमि सुखहेतवे ।। ४१ ।।
prastutaṃ śṛṇu nirduḥkhaṃ śṛṇoti sumanā hariḥ || dvayossukhakaraṃ yattadbravīmi sukhahetave || 41 ||

Samhita : 6

Adhyaya :   41

Shloka :   41

तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् ।। तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ।। ४२ ।।
tapastvayā kṛtaṃ bhadre tasyaiva tapasaḥ phalam || tadanyathā kathaṃ syādvai jātaṃ tvayi tathā ca tat || 42 ||

Samhita : 6

Adhyaya :   41

Shloka :   42

इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च।। रमस्व हरिणा नित्यं रमया सदृशी भव ।। ४३।।
idaṃ śarīraṃ tyaktvā ca divyadehaṃ vidhāya ca|| ramasva hariṇā nityaṃ ramayā sadṛśī bhava || 43||

Samhita : 6

Adhyaya :   41

Shloka :   43

तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह ।। भारते पुण्यरूपा सा गण्डकीति च विश्रुता ।। ४४।।
taveyaṃ tanurutsṛṣṭā nadīrūpā bhavediha || bhārate puṇyarūpā sā gaṇḍakīti ca viśrutā || 44||

Samhita : 6

Adhyaya :   41

Shloka :   44

कियत्कालं महादेवि देवपूजनसाधने ।। प्रधानरूपा तुलसी भविष्यति वरेण मे ।। ४५ ।।
kiyatkālaṃ mahādevi devapūjanasādhane || pradhānarūpā tulasī bhaviṣyati vareṇa me || 45 ||

Samhita : 6

Adhyaya :   41

Shloka :   45

स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ ।। भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरी ।। ४६ ।।
svargaṃ martye ca pātāle tiṣṭha tvaṃ harisannidhau || bhava tvaṃ tulasīvṛkṣo varā puṣpeṣu sundarī || 46 ||

Samhita : 6

Adhyaya :   41

Shloka :   46

वृक्षाधिष्ठातृदेवी त्वं वैकुंठे दिव्यरूपिणी ।। सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ।। ४७।।
vṛkṣādhiṣṭhātṛdevī tvaṃ vaikuṃṭhe divyarūpiṇī || sārddhaṃ rahasi hariṇā nityaṃ krīḍāṃ kariṣyasi || 47||

Samhita : 6

Adhyaya :   41

Shloka :   47

नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा ।। लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ।। ४८।।
nadyadhiṣṭhātṛdevī yā bhārate bahu puṇyadā || lavaṇodasya patnī sā haryaṃśasya bhaviṣyasi || 48||

Samhita : 6

Adhyaya :   41

Shloka :   48

हरिर्वे शैलरूपी च गंडकी तीरसंनिधौ ।। संकरिष्यत्यधिष्ठानं भारते तव शापतः ।। ४९ ।।
harirve śailarūpī ca gaṃḍakī tīrasaṃnidhau || saṃkariṣyatyadhiṣṭhānaṃ bhārate tava śāpataḥ || 49 ||

Samhita : 6

Adhyaya :   41

Shloka :   49

तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयंकराः ।। तच्छित्त्वा कुहरे चक्रं करिष्यंति तदीयकम् ।। 2.5.41.५०।।
tatra koṭyaśca kīṭāśca tīkṣṇadaṃṣṭrā bhayaṃkarāḥ || tacchittvā kuhare cakraṃ kariṣyaṃti tadīyakam || 2.5.41.50||

Samhita : 6

Adhyaya :   41

Shloka :   50

शालग्रामशिला सा हि तद्भेदादतिपुण्यदा।। लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्भविष्यति ।। ५१।।
śālagrāmaśilā sā hi tadbhedādatipuṇyadā|| lakṣmīnārāyaṇākhyādiścakrabhedādbhaviṣyati || 51||

Samhita : 6

Adhyaya :   41

Shloka :   51

शालग्रामशिला विष्णो तुलस्यास्तव संगमः ।। सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ।। ५२ ।।
śālagrāmaśilā viṣṇo tulasyāstava saṃgamaḥ || sadā sādṛśyarūpā yā bahupuṇyavivarddhinī || 52 ||

Samhita : 6

Adhyaya :   41

Shloka :   52

तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।। तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ।। ५३ ।।
tulasīpatravicchedaṃ śālagrāme karoti yaḥ || tasya janmāntare bhadre strīvicchedo bhaviṣyati || 53 ||

Samhita : 6

Adhyaya :   41

Shloka :   53

तुलसीपत्रविच्छेदं शंखं हित्वा करोति यः ।। भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु ।। ५४ ।।
tulasīpatravicchedaṃ śaṃkhaṃ hitvā karoti yaḥ || bhāryāhīno bhavetsopi rogī syātsaptajanmasu || 54 ||

Samhita : 6

Adhyaya :   41

Shloka :   54

शालग्रामश्च तुलसी शंखं चैकत्र एव हि ।। यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ।। ५५ ।।
śālagrāmaśca tulasī śaṃkhaṃ caikatra eva hi || yo rakṣati mahājñānī sa bhavecchrīharipriyaḥ || 55 ||

Samhita : 6

Adhyaya :   41

Shloka :   55

त्वं प्रियः शंखचूडस्य चैकमन्वन्तरावधि ।। शंखेन सार्द्धं त्वद्भेदः केवलं दुःखदस्तव ।। ५६ ।।
tvaṃ priyaḥ śaṃkhacūḍasya caikamanvantarāvadhi || śaṃkhena sārddhaṃ tvadbhedaḥ kevalaṃ duḥkhadastava || 56 ||

Samhita : 6

Adhyaya :   41

Shloka :   56

सनत्कुमार उवाच ।।
इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा ।। शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ।। ५७ ।।
ityuktvā śaṃkarastatra māhātmyamūcivāṃstadā || śālagrāmaśilāyāśca tulasyā bahupuṇyadam || 57 ||

Samhita : 6

Adhyaya :   41

Shloka :   57

ततश्चांतर्हितो भूत्वा मोदयित्वा हरिं च ताम् ।। जगाम् स्वालयं शंभुः शर्मदो हि सदा सताम् ।। ५८ ।।
tataścāṃtarhito bhūtvā modayitvā hariṃ ca tām || jagām svālayaṃ śaṃbhuḥ śarmado hi sadā satām || 58 ||

Samhita : 6

Adhyaya :   41

Shloka :   58

इति श्रुत्वा वचश्शंभोः प्रसन्ना तु तुलस्यभूत् ।। तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ।। ५९ ।।
iti śrutvā vacaśśaṃbhoḥ prasannā tu tulasyabhūt || taddehaṃ ca parityajya divyarūpā babhūva ha || 59 ||

Samhita : 6

Adhyaya :   41

Shloka :   59

प्रजगाम तया सार्द्धं वैकुंठं कमलापतिः ।। सद्यस्तद्देहजाता च बभूव गंडकी नदी ।। 2.5.41.६० ।।
prajagāma tayā sārddhaṃ vaikuṃṭhaṃ kamalāpatiḥ || sadyastaddehajātā ca babhūva gaṃḍakī nadī || 2.5.41.60 ||

Samhita : 6

Adhyaya :   41

Shloka :   60

शैलोभूदच्युतस्सोऽपि तत्तीरे पुण्यदो नृणाम् ।। कुर्वंति तत्र कीटाश्च छिद्रं बहुविधं मुने ।। ६१ ।।
śailobhūdacyutasso'pi tattīre puṇyado nṛṇām || kurvaṃti tatra kīṭāśca chidraṃ bahuvidhaṃ mune || 61 ||

Samhita : 6

Adhyaya :   41

Shloka :   61

जले पतंति यास्तत्र शिलास्तास्त्वतिपुण्यदाः ।। स्थलस्था पिंगला ज्ञेयाश्चोपतापाय चैव हि ।। ६२ ।।
jale pataṃti yāstatra śilāstāstvatipuṇyadāḥ || sthalasthā piṃgalā jñeyāścopatāpāya caiva hi || 62 ||

Samhita : 6

Adhyaya :   41

Shloka :   62

इत्येवं कथितं सर्वं तव प्रश्नानुसारतः ।। चरितं पुण्यदं शंभोः सर्वकामप्रदं नृणाम् ।। ६३ ।।
ityevaṃ kathitaṃ sarvaṃ tava praśnānusārataḥ || caritaṃ puṇyadaṃ śaṃbhoḥ sarvakāmapradaṃ nṛṇām || 63 ||

Samhita : 6

Adhyaya :   41

Shloka :   63

आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् ।। भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ।। ६४ ।।
ākhyānamidamākhyātaṃ viṣṇumāhātmyamiśritam || bhuktimuktipradaṃ puṇyaṃ kiṃ bhūyaḥ śrotumicchasi || 64 ||

Samhita : 6

Adhyaya :   41

Shloka :   64

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडव धोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ।। ४१ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍava dhopākhyāne tulasīśāpavarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||

Samhita : 6

Adhyaya :   41

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In