नारद उवाच ।।
शंखचूडवधं श्रुत्वा चरितं शशिमौलिनः ।। अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः ।। १ ।।
śaṃkhacūḍavadhaṃ śrutvā caritaṃ śaśimaulinaḥ || ayaṃ tṛpto'smi no tvatto'mṛtaṃ pītvā yathā janaḥ || 1 ||
ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः ।। मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम् ।। २ ।।
brahmanyaccaritaṃ tasya maheśasya mahātmanaḥ || māyāmāśritya sallīlāṃ kurvato bhaktamodadām || 2 ||
ब्रह्मोवाच ।।
जलंधरवधं श्रुत्वा व्यासस्सत्यवतीसुतः ।। अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम् ।। ३ ।।
jalaṃdharavadhaṃ śrutvā vyāsassatyavatīsutaḥ || aprākṣīdimamevārthaṃ brahmaputraṃ munīśvaram || 3 ||
सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् ।। सुप्रशंस्य महेशस्य चरितं मंगलायनम् ।। ४ ।।
sanatkumāraḥ provāca vyāsaṃ satyavatīsutam || supraśaṃsya maheśasya caritaṃ maṃgalāyanam || 4 ||
सनत्कुमार उवाच ।।
शृणु व्यास महेशस्य चरितं मंगलायनम् ।। यथान्धको गाणपत्यं प्राप शंभोः परात्मनः ।। ५ ।।
śṛṇu vyāsa maheśasya caritaṃ maṃgalāyanam || yathāndhako gāṇapatyaṃ prāpa śaṃbhoḥ parātmanaḥ || 5 ||
कृत्वा परमसंग्रामं तेन पूर्वं मुनीश्वर ।। प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः ।। ६ ।।
kṛtvā paramasaṃgrāmaṃ tena pūrvaṃ munīśvara || prasādya taṃ maheśānaṃ sattvabhāvātpunaḥ punaḥ || 6 ||
माहात्म्यमद्भुतं शंभोश्शरणागतरक्षिणः ।। सुभक्तवत्सलस्यैव नानालीलाविहारिणः ।। ७ ।।
māhātmyamadbhutaṃ śaṃbhośśaraṇāgatarakṣiṇaḥ || subhaktavatsalasyaiva nānālīlāvihāriṇaḥ || 7 ||
माहात्म्यमेतद्वृषभध्वजस्य श्रुत्वा मुनिर्गंधवतीसुतो हि ।। वचो महार्थं प्रणिपत्य भक्त्या ह्युवाच तं ब्रह्मसुतं मुनींद्रम् ।। ८ ।।
māhātmyametadvṛṣabhadhvajasya śrutvā munirgaṃdhavatīsuto hi || vaco mahārthaṃ praṇipatya bhaktyā hyuvāca taṃ brahmasutaṃ munīṃdram || 8 ||
व्यास उवाच ।।
को ह्यंधको वै भगवन्मुनीश कस्यान्वये वीर्यवतः पृथिव्याम् ।। जातो महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतोंऽधकश्च ।। ९ ।।
ko hyaṃdhako vai bhagavanmunīśa kasyānvaye vīryavataḥ pṛthivyām || jāto mahātmā balavān pradhānaḥ kimātmakaḥ kasya sutoṃ'dhakaśca || 9 ||
एतत्समस्तं सरहस्यमद्य ब्रवीहि मे ब्रह्मसुतप्रसादात् ।। स्कंदान्मया वै विदितं हि सम्यक् महेशपुत्रादमितावबोधात् ।। 2.5.42.१० ।।
etatsamastaṃ sarahasyamadya bravīhi me brahmasutaprasādāt || skaṃdānmayā vai viditaṃ hi samyak maheśaputrādamitāvabodhāt || 2.5.42.10 ||
गाणपत्यं कथं प्राप शंभोः परमतेजसः ।। सोंधको धन्य एवाति यो बभूव गणेश्वरः ।। ११ ।।
gāṇapatyaṃ kathaṃ prāpa śaṃbhoḥ paramatejasaḥ || soṃdhako dhanya evāti yo babhūva gaṇeśvaraḥ || 11 ||
।। ब्रह्मोवाच ।।
व्यासस्य चैतद्वचनं निशम्य प्रोवाच स ब्रह्मसुतस्तदानीम् ।। महेश्वरोतीः परमाप्तलक्ष्मीस्संश्रोतुकामं जनकं शुकस्य ।। १२।।
vyāsasya caitadvacanaṃ niśamya provāca sa brahmasutastadānīm || maheśvarotīḥ paramāptalakṣmīssaṃśrotukāmaṃ janakaṃ śukasya || 12||
सनत्कुमार उवाच ।।
पुराऽऽगतो भक्तकृपाकरोऽसौ कैलासतश्शैलसुता गणाढ्यः ।। विहर्तुकामः किल काशिकां वै स्वशैलतो निर्जरचक्रवर्ती ।। १३ ।।
purā''gato bhaktakṛpākaro'sau kailāsataśśailasutā gaṇāḍhyaḥ || vihartukāmaḥ kila kāśikāṃ vai svaśailato nirjaracakravartī || 13 ||
स राजधानीं च विधाय तस्यां चक्रं परोतीः सुखदा जनानाम् ।। तद्रक्षकं भैरवनामवीरं कृत्वा समं शैलजयाहि बह्वीः।। १४।।
sa rājadhānīṃ ca vidhāya tasyāṃ cakraṃ parotīḥ sukhadā janānām || tadrakṣakaṃ bhairavanāmavīraṃ kṛtvā samaṃ śailajayāhi bahvīḥ|| 14||
स एकदा मंदरनामधेयं गतो नगे तद्वरसुप्रभावात् ।। तत्रापि मानागणवीरमुख्यैश्शिवासमेतो विजहार भूरि।। १५।।
sa ekadā maṃdaranāmadheyaṃ gato nage tadvarasuprabhāvāt || tatrāpi mānāgaṇavīramukhyaiśśivāsameto vijahāra bhūri|| 15||
पूर्वे दिशो मन्दर शैलसंस्था कपर्द्दिनश्चंडपराक्रमस्य।। चक्रे ततो नेत्रनिमीलनं तु सा पार्वती नर्मयुतं सलीलम्।। १६।।
pūrve diśo mandara śailasaṃsthā kaparddinaścaṃḍaparākramasya|| cakre tato netranimīlanaṃ tu sā pārvatī narmayutaṃ salīlam|| 16||
प्रवालहेमाब्जधृतप्रभाभ्यां कराम्बुजाभ्यां निमिमील नेत्रे।। हरस्य नेत्रेषु निमीलितेषु क्षणेन जातः सुमहांधकारः।। १७।।
pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre|| harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāṃdhakāraḥ|| 17||
तत्स्पर्शयोगाच्च महेश्वरस्य करौ च तस्याः स्खलितं मदांभः।। शंभोर्ललाटे क्षणवह्नितप्तो विनिर्गतो भूरिजलस्य बिन्दुः।। १८।।
tatsparśayogācca maheśvarasya karau ca tasyāḥ skhalitaṃ madāṃbhaḥ|| śaṃbhorlalāṭe kṣaṇavahnitapto vinirgato bhūrijalasya binduḥ|| 18||
गर्भो बभूवाथ करालवक्त्रो भयंकरः क्रोधपरः कृतघ्नः।। अन्धो विरूपी जटिलश्च कृष्णो नरेतरो वैकृतिकस्सुरोमा।। १९।।
garbho babhūvātha karālavaktro bhayaṃkaraḥ krodhaparaḥ kṛtaghnaḥ|| andho virūpī jaṭilaśca kṛṣṇo naretaro vaikṛtikassuromā|| 19||
गायन्हसन्प्ररुदन्नृत्यमानो विलेलिहानो घरघोरघोषः।। जातेन तेनाद्भुतदर्शनेन गौरीं भवोऽसौ स्मितपूर्वमाह।। 2.5.42.२०।।
gāyanhasanprarudannṛtyamāno vilelihāno gharaghoraghoṣaḥ|| jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvamāha|| 2.5.42.20||
श्रीमहेश उवाच।।
निमील्य नेत्राणि कृतं च कर्म बिभेषि साऽस्माद्दयिते कथं त्वम् ।। गौरी हरात्तद्वचनं निशम्य विहस्यमाना प्रमुमोच नेत्रे ।। २१।।
nimīlya netrāṇi kṛtaṃ ca karma bibheṣi sā'smāddayite kathaṃ tvam || gaurī harāttadvacanaṃ niśamya vihasyamānā pramumoca netre || 21||
जाते प्रकाशे सति घोररूपो जातोंधकारादपि नेत्रहीनः ।। तादृग्विधं तं च निरीक्ष्य भूतं पप्रच्छ गौरी पुरुषं महेशम् ।। २२ ।।
jāte prakāśe sati ghorarūpo jātoṃdhakārādapi netrahīnaḥ || tādṛgvidhaṃ taṃ ca nirīkṣya bhūtaṃ papraccha gaurī puruṣaṃ maheśam || 22 ||
गौर्य्युवाच ।।
कोयं विरूपो भगवन्हि जातो नावग्रतो घोरभयंकरश्च ।। वदस्व सत्यं मम किं निमित्तं सृष्टोऽथ वा केन च कस्य पुत्रः ।। २३ ।।
koyaṃ virūpo bhagavanhi jāto nāvagrato ghorabhayaṃkaraśca || vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'tha vā kena ca kasya putraḥ || 23 ||
सनत्कुमार उवाच ।।
श्रुत्वा हरस्तद्वचनं प्रियाया लीलाकरस्सृष्टिकृतोंऽधरूपाम् ।। लीलाकरायास्त्रिजगज्जनन्या विहस्य किंचिद्भगवानुवाच ।। २४।।
śrutvā harastadvacanaṃ priyāyā līlākarassṛṣṭikṛtoṃ'dharūpām || līlākarāyāstrijagajjananyā vihasya kiṃcidbhagavānuvāca || 24||
महेश उवाच ।।
शृण्वंबिके ह्यद्भुतवृत्तकारे उत्पन्न एषोऽद्भुतचण्डवीर्यः ।। निमीलिते चक्षुषि मे भवत्या स स्वेदजो मेंधकनामधेयः ।। २५।।
śṛṇvaṃbike hyadbhutavṛttakāre utpanna eṣo'dbhutacaṇḍavīryaḥ || nimīlite cakṣuṣi me bhavatyā sa svedajo meṃdhakanāmadheyaḥ || 25||
त्वं चास्य कर्तास्ययथानुरूपं त्वया ससख्या दयया गणेभ्यः ।। स रक्षितव्यस्त्वयि तं हि वैकं विचार्य बुद्ध्या करणीयमार्ये ।। २६ ।।
tvaṃ cāsya kartāsyayathānurūpaṃ tvayā sasakhyā dayayā gaṇebhyaḥ || sa rakṣitavyastvayi taṃ hi vaikaṃ vicārya buddhyā karaṇīyamārye || 26 ||
सनत्कुमार उवाच ।।
गौरी ततो भर्तृवचो निशम्य कारुण्यभावात्सहिता सखीभिः ।। नानाप्रकारैर्बहुभिर्ह्युपायैश्चकार रक्षां स्वसुतस्य यद्वत् ।। २७।।
gaurī tato bhartṛvaco niśamya kāruṇyabhāvātsahitā sakhībhiḥ || nānāprakārairbahubhirhyupāyaiścakāra rakṣāṃ svasutasya yadvat || 27||
कालेऽथ तस्मिञ्शिशिरे प्रयातो हिरण्यनेत्रस्त्वथ पुत्रकामः।। स्वज्येष्ठबंधोस्तनयप्रतानं संवीक्ष्य चासीत्प्रियया नियुक्तः।। २८।।
kāle'tha tasmiñśiśire prayāto hiraṇyanetrastvatha putrakāmaḥ|| svajyeṣṭhabaṃdhostanayapratānaṃ saṃvīkṣya cāsītpriyayā niyuktaḥ|| 28||
अरण्यमाश्रित्य तपश्चकारासुरस्तदा कश्यपजस्सुतार्थम् ।। काष्ठोपमोऽसौ जितरोषदोषस्संदर्शनार्थं तु महेश्वरस्य ।। २९ ।।
araṇyamāśritya tapaścakārāsurastadā kaśyapajassutārtham || kāṣṭhopamo'sau jitaroṣadoṣassaṃdarśanārthaṃ tu maheśvarasya || 29 ||
तुष्टः पिनाकी तपसास्य सम्यग्वरप्रदानाय ययौ द्विजेन्द्र ।। तत्स्थानमासाद्य वृषध्वजोऽसौ जगाद दैत्यप्रवरं महेशः ।। 2.5.42.३० ।।
tuṣṭaḥ pinākī tapasāsya samyagvarapradānāya yayau dvijendra || tatsthānamāsādya vṛṣadhvajo'sau jagāda daityapravaraṃ maheśaḥ || 2.5.42.30 ||
महेश उवाच ।।
हे दैत्यनाथ कुरु नेन्द्रियसंघपातं किमर्थमेतद्व्रतमाश्रितं ते ।। प्रब्रूहि कामं वरदो भवोऽहं यदिच्छसि त्वं सकलं ददामि ।। ३१ ।।
he daityanātha kuru nendriyasaṃghapātaṃ kimarthametadvratamāśritaṃ te || prabrūhi kāmaṃ varado bhavo'haṃ yadicchasi tvaṃ sakalaṃ dadāmi || 31 ||
सनत्कुमार उवाच ।।
सरस्यमाकर्ण्य महेशवाक्यं ह्यतिप्रसन्नः कनकाक्षदैत्यः ।। कृतांजलिर्नम्रशिरा उवाच स्तुत्या च नत्वा विविधं गिरीशम् ।। ३२ ।।
sarasyamākarṇya maheśavākyaṃ hyatiprasannaḥ kanakākṣadaityaḥ || kṛtāṃjalirnamraśirā uvāca stutyā ca natvā vividhaṃ girīśam || 32 ||
।। हिरण्याक्ष उवाच ।।
पुत्रस्तु मे चन्द्रललाट नास्ति सुवीर्यवान्दैत्यकुलानुरूपी ।। तदर्थमेतद्व्रतमास्थितोऽहं तं देहि देवेश सुवीर्यवंतम्।। ३३।।
putrastu me candralalāṭa nāsti suvīryavāndaityakulānurūpī || tadarthametadvratamāsthito'haṃ taṃ dehi deveśa suvīryavaṃtam|| 33||
यस्माच्च मद्भ्रातुरनंतवीर्याः प्रह्लादपूर्वा अपि पंचपुत्राः ।। ममेह नास्तीति गतान्वयोऽहं को मामकं राज्यमिदं बुभूषेत् ।। ३४।। ।।
yasmācca madbhrāturanaṃtavīryāḥ prahlādapūrvā api paṃcaputrāḥ || mameha nāstīti gatānvayo'haṃ ko māmakaṃ rājyamidaṃ bubhūṣet || 34|| ||
राज्यं परस्य स्वबलेन हृत्वा भुंक्तेऽथवा स्वं पितुरेव दृष्टम् ।। च प्रोच्यते पुत्र इह त्वमुत्र पुत्री स तेनापिभवेत्पितासौ ।। ३५ ।।
rājyaṃ parasya svabalena hṛtvā bhuṃkte'thavā svaṃ pitureva dṛṣṭam || ca procyate putra iha tvamutra putrī sa tenāpibhavetpitāsau || 35 ||
ऊर्द्ध्वं गतिः पुत्रवतां निरुक्ता मनीषिभिर्धर्मभृतां वरिष्ठैः ।। सर्वाणि भूतानि तदर्थमेवमतः प्रवर्तेत पशून् स्वतेजसः ।। ३६ ।।
ūrddhvaṃ gatiḥ putravatāṃ niruktā manīṣibhirdharmabhṛtāṃ variṣṭhaiḥ || sarvāṇi bhūtāni tadarthamevamataḥ pravarteta paśūn svatejasaḥ || 36 ||
निरन्वयस्याथ न संति लोकास्तदर्थमिच्छंति जनाः सुरेभ्यः ।। सदा समाराध्य सुरात्रिपंकजं याचंत इत्थं सुतमेकमेव ।। ३७ ।।
niranvayasyātha na saṃti lokāstadarthamicchaṃti janāḥ surebhyaḥ || sadā samārādhya surātripaṃkajaṃ yācaṃta itthaṃ sutamekameva || 37 ||
सनत्कुमार उवाच ।।
एतद्भवस्तद्वचनं निशम्य कृपाकरो दैत्यनृपस्य तुष्टः।। तमाह दैत्यातप नास्ति पुत्रस्त्वद्वीर्यजः किंतु ददामि पुत्रम् ।। ३८।।
etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ|| tamāha daityātapa nāsti putrastvadvīryajaḥ kiṃtu dadāmi putram || 38||
ममात्मजं त्वंधकनामधेयं त्वत्तुल्यवीर्यं त्वपराजितं च ।। वृणीष्व पुत्रं सकलं विहाय दुःखं प्रतीच्छस्व सुतं त्वमेव ।। ३९।।
mamātmajaṃ tvaṃdhakanāmadheyaṃ tvattulyavīryaṃ tvaparājitaṃ ca || vṛṇīṣva putraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sutaṃ tvameva || 39||
सनत्कुमार उवाच ।।
इत्येवमुक्त्वा प्रददौ स तस्मै हिरण्यनेत्राय सुतं प्रसन्नः ।। हरस्तु गौर्य्या सहितो महात्मा भूतादिनाथस्त्रिपुरारिरुग्रः ।। 2.5.42.४० ।।
ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ || harastu gauryyā sahito mahātmā bhūtādināthastripurārirugraḥ || 2.5.42.40 ||
नतो हरात्प्राप्य सुतं स दैत्यः प्रदक्षिणीकृत्य यथाक्रमेण ।। स्तोत्रैरनेकैरभिपूज्य रुद्रं तुष्टस्स्वराज्यं गतवान्महात्मा ।। ४१
nato harātprāpya sutaṃ sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa || stotrairanekairabhipūjya rudraṃ tuṣṭassvarājyaṃ gatavānmahātmā || 41
ततस्तु पुत्रं गिरिशादवाप्य रसातलं चंडपराक्रमस्तु ।। इमां धरित्रीमनयत्स्वदेशं दैत्यो विजित्वा त्रिदशानशेषान् ।। ४२ ।।
tatastu putraṃ giriśādavāpya rasātalaṃ caṃḍaparākramastu || imāṃ dharitrīmanayatsvadeśaṃ daityo vijitvā tridaśānaśeṣān || 42 ||
ततस्तु देवेर्मुनिभिश्च सिद्धैः सर्वात्मकं यज्ञमयं करालम् ।। वाराहमाश्रित्य वपुः प्रधानमाराधितो विष्णुरनंतवीर्यः ।। ४३ ।।
tatastu devermunibhiśca siddhaiḥ sarvātmakaṃ yajñamayaṃ karālam || vārāhamāśritya vapuḥ pradhānamārādhito viṣṇuranaṃtavīryaḥ || 43 ||
घोणाप्रहारैर्विविधैर्धरित्रीं विदार्य पातालतलं प्रविश्य ।। तुंडेन दैत्याञ्शतशो विचूर्ण्य दंष्ट्राभिरग्र्याभि अखंडिताभिः ।। ४४।।
ghoṇāprahārairvividhairdharitrīṃ vidārya pātālatalaṃ praviśya || tuṃḍena daityāñśataśo vicūrṇya daṃṣṭrābhiragryābhi akhaṃḍitābhiḥ || 44||
पादप्रहारैरशनिप्रकाशैरुन्मथ्य सैन्यानि निशाचराणाम् ।। मार्तंडकोटिप्रतिमेन पश्चात्सुदर्शनेनाद्भुतचंडतेजाः ।। ४५ ।।
pādaprahārairaśaniprakāśairunmathya sainyāni niśācarāṇām || mārtaṃḍakoṭipratimena paścātsudarśanenādbhutacaṃḍatejāḥ || 45 ||
हिरण्यनेत्रस्य शिरो ज्वलंतं चिच्छेद दैत्यांश्च ददाह दुष्टान् ।। ततः प्रहृष्टो दितिजेन्द्रराजं स्वमंधकं तत्र स चाभ्यषिंचत् ।। ४६ ।।
hiraṇyanetrasya śiro jvalaṃtaṃ ciccheda daityāṃśca dadāha duṣṭān || tataḥ prahṛṣṭo ditijendrarājaṃ svamaṃdhakaṃ tatra sa cābhyaṣiṃcat || 46 ||
स्वस्थानमागत्य ततो धरित्रीं दृष्ट्वांकुरेणोद्धरतः प्रहृष्टः ।। भूमिं च पातालतलान्महात्मा पुपोष भागं त्वथ पूर्वकं तु।। ४७।।
svasthānamāgatya tato dharitrīṃ dṛṣṭvāṃkureṇoddharataḥ prahṛṣṭaḥ || bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu|| 47||
देवैस्समस्तैर्मुनिभिःप्रहृष्टै रभिषुतः पद्मभुवा च तेन ।। ययौ स्वलोकं हरिरुग्रकायो वराहरूपस्तु सुकार्यकर्ता ।। ४८ ।।
devaissamastairmunibhiḥprahṛṣṭai rabhiṣutaḥ padmabhuvā ca tena || yayau svalokaṃ harirugrakāyo varāharūpastu sukāryakartā || 48 ||
हिरण्यनेत्रेऽथ हतेऽसुरेशे वराहरूपेण सुरेण देवाः ।। देवास्समस्ता मुनयश्च सर्वे परे च जीवास्सुखिनो बभूवुः ।। ४९ ।। ।।
hiraṇyanetre'tha hate'sureśe varāharūpeṇa sureṇa devāḥ || devāssamastā munayaśca sarve pare ca jīvāssukhino babhūvuḥ || 49 || ||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे हिरण्याक्षवधो नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe hiraṇyākṣavadho nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
ॐ श्री परमात्मने नमः