| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
शंखचूडवधं श्रुत्वा चरितं शशिमौलिनः ॥ अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः ॥ १ ॥
śaṃkhacūḍavadhaṃ śrutvā caritaṃ śaśimaulinaḥ .. ayaṃ tṛpto'smi no tvatto'mṛtaṃ pītvā yathā janaḥ .. 1 ..
ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः ॥ मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम् ॥ २ ॥
brahmanyaccaritaṃ tasya maheśasya mahātmanaḥ .. māyāmāśritya sallīlāṃ kurvato bhaktamodadām .. 2 ..
ब्रह्मोवाच ।।
जलंधरवधं श्रुत्वा व्यासस्सत्यवतीसुतः ॥ अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम् ॥ ३ ॥
jalaṃdharavadhaṃ śrutvā vyāsassatyavatīsutaḥ .. aprākṣīdimamevārthaṃ brahmaputraṃ munīśvaram .. 3 ..
सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् ॥ सुप्रशंस्य महेशस्य चरितं मंगलायनम् ॥ ४ ॥
sanatkumāraḥ provāca vyāsaṃ satyavatīsutam .. supraśaṃsya maheśasya caritaṃ maṃgalāyanam .. 4 ..
सनत्कुमार उवाच ।।
शृणु व्यास महेशस्य चरितं मंगलायनम् ॥ यथान्धको गाणपत्यं प्राप शंभोः परात्मनः ॥ ५ ॥
śṛṇu vyāsa maheśasya caritaṃ maṃgalāyanam .. yathāndhako gāṇapatyaṃ prāpa śaṃbhoḥ parātmanaḥ .. 5 ..
कृत्वा परमसंग्रामं तेन पूर्वं मुनीश्वर ॥ प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः ॥ ६ ॥
kṛtvā paramasaṃgrāmaṃ tena pūrvaṃ munīśvara .. prasādya taṃ maheśānaṃ sattvabhāvātpunaḥ punaḥ .. 6 ..
माहात्म्यमद्भुतं शंभोश्शरणागतरक्षिणः ॥ सुभक्तवत्सलस्यैव नानालीलाविहारिणः ॥ ७ ॥
māhātmyamadbhutaṃ śaṃbhośśaraṇāgatarakṣiṇaḥ .. subhaktavatsalasyaiva nānālīlāvihāriṇaḥ .. 7 ..
माहात्म्यमेतद्वृषभध्वजस्य श्रुत्वा मुनिर्गंधवतीसुतो हि ॥ वचो महार्थं प्रणिपत्य भक्त्या ह्युवाच तं ब्रह्मसुतं मुनींद्रम् ॥ ८ ॥
māhātmyametadvṛṣabhadhvajasya śrutvā munirgaṃdhavatīsuto hi .. vaco mahārthaṃ praṇipatya bhaktyā hyuvāca taṃ brahmasutaṃ munīṃdram .. 8 ..
व्यास उवाच ।।
को ह्यंधको वै भगवन्मुनीश कस्यान्वये वीर्यवतः पृथिव्याम् ॥ जातो महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतोंऽधकश्च ॥ ९ ॥
ko hyaṃdhako vai bhagavanmunīśa kasyānvaye vīryavataḥ pṛthivyām .. jāto mahātmā balavān pradhānaḥ kimātmakaḥ kasya sutoṃ'dhakaśca .. 9 ..
एतत्समस्तं सरहस्यमद्य ब्रवीहि मे ब्रह्मसुतप्रसादात् ॥ स्कंदान्मया वै विदितं हि सम्यक् महेशपुत्रादमितावबोधात् ॥ 2.5.42.१० ॥
etatsamastaṃ sarahasyamadya bravīhi me brahmasutaprasādāt .. skaṃdānmayā vai viditaṃ hi samyak maheśaputrādamitāvabodhāt .. 2.5.42.10 ..
गाणपत्यं कथं प्राप शंभोः परमतेजसः ॥ सोंधको धन्य एवाति यो बभूव गणेश्वरः ॥ ११ ॥
gāṇapatyaṃ kathaṃ prāpa śaṃbhoḥ paramatejasaḥ .. soṃdhako dhanya evāti yo babhūva gaṇeśvaraḥ .. 11 ..
।। ब्रह्मोवाच ।।
व्यासस्य चैतद्वचनं निशम्य प्रोवाच स ब्रह्मसुतस्तदानीम् ॥ महेश्वरोतीः परमाप्तलक्ष्मीस्संश्रोतुकामं जनकं शुकस्य ॥ १२॥
vyāsasya caitadvacanaṃ niśamya provāca sa brahmasutastadānīm .. maheśvarotīḥ paramāptalakṣmīssaṃśrotukāmaṃ janakaṃ śukasya .. 12..
सनत्कुमार उवाच ।।
पुराऽऽगतो भक्तकृपाकरोऽसौ कैलासतश्शैलसुता गणाढ्यः ॥ विहर्तुकामः किल काशिकां वै स्वशैलतो निर्जरचक्रवर्ती ॥ १३ ॥
purā''gato bhaktakṛpākaro'sau kailāsataśśailasutā gaṇāḍhyaḥ .. vihartukāmaḥ kila kāśikāṃ vai svaśailato nirjaracakravartī .. 13 ..
स राजधानीं च विधाय तस्यां चक्रं परोतीः सुखदा जनानाम् ॥ तद्रक्षकं भैरवनामवीरं कृत्वा समं शैलजयाहि बह्वीः॥ १४॥
sa rājadhānīṃ ca vidhāya tasyāṃ cakraṃ parotīḥ sukhadā janānām .. tadrakṣakaṃ bhairavanāmavīraṃ kṛtvā samaṃ śailajayāhi bahvīḥ.. 14..
स एकदा मंदरनामधेयं गतो नगे तद्वरसुप्रभावात् ॥ तत्रापि मानागणवीरमुख्यैश्शिवासमेतो विजहार भूरि॥ १५॥
sa ekadā maṃdaranāmadheyaṃ gato nage tadvarasuprabhāvāt .. tatrāpi mānāgaṇavīramukhyaiśśivāsameto vijahāra bhūri.. 15..
पूर्वे दिशो मन्दर शैलसंस्था कपर्द्दिनश्चंडपराक्रमस्य॥ चक्रे ततो नेत्रनिमीलनं तु सा पार्वती नर्मयुतं सलीलम्॥ १६॥
pūrve diśo mandara śailasaṃsthā kaparddinaścaṃḍaparākramasya.. cakre tato netranimīlanaṃ tu sā pārvatī narmayutaṃ salīlam.. 16..
प्रवालहेमाब्जधृतप्रभाभ्यां कराम्बुजाभ्यां निमिमील नेत्रे॥ हरस्य नेत्रेषु निमीलितेषु क्षणेन जातः सुमहांधकारः॥ १७॥
pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre.. harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāṃdhakāraḥ.. 17..
तत्स्पर्शयोगाच्च महेश्वरस्य करौ च तस्याः स्खलितं मदांभः॥ शंभोर्ललाटे क्षणवह्नितप्तो विनिर्गतो भूरिजलस्य बिन्दुः॥ १८॥
tatsparśayogācca maheśvarasya karau ca tasyāḥ skhalitaṃ madāṃbhaḥ.. śaṃbhorlalāṭe kṣaṇavahnitapto vinirgato bhūrijalasya binduḥ.. 18..
गर्भो बभूवाथ करालवक्त्रो भयंकरः क्रोधपरः कृतघ्नः॥ अन्धो विरूपी जटिलश्च कृष्णो नरेतरो वैकृतिकस्सुरोमा॥ १९॥
garbho babhūvātha karālavaktro bhayaṃkaraḥ krodhaparaḥ kṛtaghnaḥ.. andho virūpī jaṭilaśca kṛṣṇo naretaro vaikṛtikassuromā.. 19..
गायन्हसन्प्ररुदन्नृत्यमानो विलेलिहानो घरघोरघोषः॥ जातेन तेनाद्भुतदर्शनेन गौरीं भवोऽसौ स्मितपूर्वमाह॥ 2.5.42.२०॥
gāyanhasanprarudannṛtyamāno vilelihāno gharaghoraghoṣaḥ.. jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvamāha.. 2.5.42.20..
श्रीमहेश उवाच।।
निमील्य नेत्राणि कृतं च कर्म बिभेषि साऽस्माद्दयिते कथं त्वम् ॥ गौरी हरात्तद्वचनं निशम्य विहस्यमाना प्रमुमोच नेत्रे ॥ २१॥
nimīlya netrāṇi kṛtaṃ ca karma bibheṣi sā'smāddayite kathaṃ tvam .. gaurī harāttadvacanaṃ niśamya vihasyamānā pramumoca netre .. 21..
जाते प्रकाशे सति घोररूपो जातोंधकारादपि नेत्रहीनः ॥ तादृग्विधं तं च निरीक्ष्य भूतं पप्रच्छ गौरी पुरुषं महेशम् ॥ २२ ॥
jāte prakāśe sati ghorarūpo jātoṃdhakārādapi netrahīnaḥ .. tādṛgvidhaṃ taṃ ca nirīkṣya bhūtaṃ papraccha gaurī puruṣaṃ maheśam .. 22 ..
गौर्य्युवाच ।।
कोयं विरूपो भगवन्हि जातो नावग्रतो घोरभयंकरश्च ॥ वदस्व सत्यं मम किं निमित्तं सृष्टोऽथ वा केन च कस्य पुत्रः ॥ २३ ॥
koyaṃ virūpo bhagavanhi jāto nāvagrato ghorabhayaṃkaraśca .. vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'tha vā kena ca kasya putraḥ .. 23 ..
सनत्कुमार उवाच ।।
श्रुत्वा हरस्तद्वचनं प्रियाया लीलाकरस्सृष्टिकृतोंऽधरूपाम् ॥ लीलाकरायास्त्रिजगज्जनन्या विहस्य किंचिद्भगवानुवाच ॥ २४॥
śrutvā harastadvacanaṃ priyāyā līlākarassṛṣṭikṛtoṃ'dharūpām .. līlākarāyāstrijagajjananyā vihasya kiṃcidbhagavānuvāca .. 24..
महेश उवाच ।।
शृण्वंबिके ह्यद्भुतवृत्तकारे उत्पन्न एषोऽद्भुतचण्डवीर्यः ॥ निमीलिते चक्षुषि मे भवत्या स स्वेदजो मेंधकनामधेयः ॥ २५॥
śṛṇvaṃbike hyadbhutavṛttakāre utpanna eṣo'dbhutacaṇḍavīryaḥ .. nimīlite cakṣuṣi me bhavatyā sa svedajo meṃdhakanāmadheyaḥ .. 25..
त्वं चास्य कर्तास्ययथानुरूपं त्वया ससख्या दयया गणेभ्यः ॥ स रक्षितव्यस्त्वयि तं हि वैकं विचार्य बुद्ध्या करणीयमार्ये ॥ २६ ॥
tvaṃ cāsya kartāsyayathānurūpaṃ tvayā sasakhyā dayayā gaṇebhyaḥ .. sa rakṣitavyastvayi taṃ hi vaikaṃ vicārya buddhyā karaṇīyamārye .. 26 ..
सनत्कुमार उवाच ।।
गौरी ततो भर्तृवचो निशम्य कारुण्यभावात्सहिता सखीभिः ॥ नानाप्रकारैर्बहुभिर्ह्युपायैश्चकार रक्षां स्वसुतस्य यद्वत् ॥ २७॥
gaurī tato bhartṛvaco niśamya kāruṇyabhāvātsahitā sakhībhiḥ .. nānāprakārairbahubhirhyupāyaiścakāra rakṣāṃ svasutasya yadvat .. 27..
कालेऽथ तस्मिञ्शिशिरे प्रयातो हिरण्यनेत्रस्त्वथ पुत्रकामः॥ स्वज्येष्ठबंधोस्तनयप्रतानं संवीक्ष्य चासीत्प्रियया नियुक्तः॥ २८॥
kāle'tha tasmiñśiśire prayāto hiraṇyanetrastvatha putrakāmaḥ.. svajyeṣṭhabaṃdhostanayapratānaṃ saṃvīkṣya cāsītpriyayā niyuktaḥ.. 28..
अरण्यमाश्रित्य तपश्चकारासुरस्तदा कश्यपजस्सुतार्थम् ॥ काष्ठोपमोऽसौ जितरोषदोषस्संदर्शनार्थं तु महेश्वरस्य ॥ २९ ॥
araṇyamāśritya tapaścakārāsurastadā kaśyapajassutārtham .. kāṣṭhopamo'sau jitaroṣadoṣassaṃdarśanārthaṃ tu maheśvarasya .. 29 ..
तुष्टः पिनाकी तपसास्य सम्यग्वरप्रदानाय ययौ द्विजेन्द्र ॥ तत्स्थानमासाद्य वृषध्वजोऽसौ जगाद दैत्यप्रवरं महेशः ॥ 2.5.42.३० ॥
tuṣṭaḥ pinākī tapasāsya samyagvarapradānāya yayau dvijendra .. tatsthānamāsādya vṛṣadhvajo'sau jagāda daityapravaraṃ maheśaḥ .. 2.5.42.30 ..
महेश उवाच ।।
हे दैत्यनाथ कुरु नेन्द्रियसंघपातं किमर्थमेतद्व्रतमाश्रितं ते ॥ प्रब्रूहि कामं वरदो भवोऽहं यदिच्छसि त्वं सकलं ददामि ॥ ३१ ॥
he daityanātha kuru nendriyasaṃghapātaṃ kimarthametadvratamāśritaṃ te .. prabrūhi kāmaṃ varado bhavo'haṃ yadicchasi tvaṃ sakalaṃ dadāmi .. 31 ..
सनत्कुमार उवाच ।।
सरस्यमाकर्ण्य महेशवाक्यं ह्यतिप्रसन्नः कनकाक्षदैत्यः ॥ कृतांजलिर्नम्रशिरा उवाच स्तुत्या च नत्वा विविधं गिरीशम् ॥ ३२ ॥
sarasyamākarṇya maheśavākyaṃ hyatiprasannaḥ kanakākṣadaityaḥ .. kṛtāṃjalirnamraśirā uvāca stutyā ca natvā vividhaṃ girīśam .. 32 ..
।। हिरण्याक्ष उवाच ।।
पुत्रस्तु मे चन्द्रललाट नास्ति सुवीर्यवान्दैत्यकुलानुरूपी ॥ तदर्थमेतद्व्रतमास्थितोऽहं तं देहि देवेश सुवीर्यवंतम्॥ ३३॥
putrastu me candralalāṭa nāsti suvīryavāndaityakulānurūpī .. tadarthametadvratamāsthito'haṃ taṃ dehi deveśa suvīryavaṃtam.. 33..
यस्माच्च मद्भ्रातुरनंतवीर्याः प्रह्लादपूर्वा अपि पंचपुत्राः ॥ ममेह नास्तीति गतान्वयोऽहं को मामकं राज्यमिदं बुभूषेत् ॥ ३४॥ ॥
yasmācca madbhrāturanaṃtavīryāḥ prahlādapūrvā api paṃcaputrāḥ .. mameha nāstīti gatānvayo'haṃ ko māmakaṃ rājyamidaṃ bubhūṣet .. 34.. ..
राज्यं परस्य स्वबलेन हृत्वा भुंक्तेऽथवा स्वं पितुरेव दृष्टम् ॥ च प्रोच्यते पुत्र इह त्वमुत्र पुत्री स तेनापिभवेत्पितासौ ॥ ३५ ॥
rājyaṃ parasya svabalena hṛtvā bhuṃkte'thavā svaṃ pitureva dṛṣṭam .. ca procyate putra iha tvamutra putrī sa tenāpibhavetpitāsau .. 35 ..
ऊर्द्ध्वं गतिः पुत्रवतां निरुक्ता मनीषिभिर्धर्मभृतां वरिष्ठैः ॥ सर्वाणि भूतानि तदर्थमेवमतः प्रवर्तेत पशून् स्वतेजसः ॥ ३६ ॥
ūrddhvaṃ gatiḥ putravatāṃ niruktā manīṣibhirdharmabhṛtāṃ variṣṭhaiḥ .. sarvāṇi bhūtāni tadarthamevamataḥ pravarteta paśūn svatejasaḥ .. 36 ..
निरन्वयस्याथ न संति लोकास्तदर्थमिच्छंति जनाः सुरेभ्यः ॥ सदा समाराध्य सुरात्रिपंकजं याचंत इत्थं सुतमेकमेव ॥ ३७ ॥
niranvayasyātha na saṃti lokāstadarthamicchaṃti janāḥ surebhyaḥ .. sadā samārādhya surātripaṃkajaṃ yācaṃta itthaṃ sutamekameva .. 37 ..
सनत्कुमार उवाच ।।
एतद्भवस्तद्वचनं निशम्य कृपाकरो दैत्यनृपस्य तुष्टः॥ तमाह दैत्यातप नास्ति पुत्रस्त्वद्वीर्यजः किंतु ददामि पुत्रम् ॥ ३८॥
etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ.. tamāha daityātapa nāsti putrastvadvīryajaḥ kiṃtu dadāmi putram .. 38..
ममात्मजं त्वंधकनामधेयं त्वत्तुल्यवीर्यं त्वपराजितं च ॥ वृणीष्व पुत्रं सकलं विहाय दुःखं प्रतीच्छस्व सुतं त्वमेव ॥ ३९॥
mamātmajaṃ tvaṃdhakanāmadheyaṃ tvattulyavīryaṃ tvaparājitaṃ ca .. vṛṇīṣva putraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sutaṃ tvameva .. 39..
सनत्कुमार उवाच ।।
इत्येवमुक्त्वा प्रददौ स तस्मै हिरण्यनेत्राय सुतं प्रसन्नः ॥ हरस्तु गौर्य्या सहितो महात्मा भूतादिनाथस्त्रिपुरारिरुग्रः ॥ 2.5.42.४० ॥
ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ .. harastu gauryyā sahito mahātmā bhūtādināthastripurārirugraḥ .. 2.5.42.40 ..
नतो हरात्प्राप्य सुतं स दैत्यः प्रदक्षिणीकृत्य यथाक्रमेण ॥ स्तोत्रैरनेकैरभिपूज्य रुद्रं तुष्टस्स्वराज्यं गतवान्महात्मा ॥ ४१
nato harātprāpya sutaṃ sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa .. stotrairanekairabhipūjya rudraṃ tuṣṭassvarājyaṃ gatavānmahātmā .. 41
ततस्तु पुत्रं गिरिशादवाप्य रसातलं चंडपराक्रमस्तु ॥ इमां धरित्रीमनयत्स्वदेशं दैत्यो विजित्वा त्रिदशानशेषान् ॥ ४२ ॥
tatastu putraṃ giriśādavāpya rasātalaṃ caṃḍaparākramastu .. imāṃ dharitrīmanayatsvadeśaṃ daityo vijitvā tridaśānaśeṣān .. 42 ..
ततस्तु देवेर्मुनिभिश्च सिद्धैः सर्वात्मकं यज्ञमयं करालम् ॥ वाराहमाश्रित्य वपुः प्रधानमाराधितो विष्णुरनंतवीर्यः ॥ ४३ ॥
tatastu devermunibhiśca siddhaiḥ sarvātmakaṃ yajñamayaṃ karālam .. vārāhamāśritya vapuḥ pradhānamārādhito viṣṇuranaṃtavīryaḥ .. 43 ..
घोणाप्रहारैर्विविधैर्धरित्रीं विदार्य पातालतलं प्रविश्य ॥ तुंडेन दैत्याञ्शतशो विचूर्ण्य दंष्ट्राभिरग्र्याभि अखंडिताभिः ॥ ४४॥
ghoṇāprahārairvividhairdharitrīṃ vidārya pātālatalaṃ praviśya .. tuṃḍena daityāñśataśo vicūrṇya daṃṣṭrābhiragryābhi akhaṃḍitābhiḥ .. 44..
पादप्रहारैरशनिप्रकाशैरुन्मथ्य सैन्यानि निशाचराणाम् ॥ मार्तंडकोटिप्रतिमेन पश्चात्सुदर्शनेनाद्भुतचंडतेजाः ॥ ४५ ॥
pādaprahārairaśaniprakāśairunmathya sainyāni niśācarāṇām .. mārtaṃḍakoṭipratimena paścātsudarśanenādbhutacaṃḍatejāḥ .. 45 ..
हिरण्यनेत्रस्य शिरो ज्वलंतं चिच्छेद दैत्यांश्च ददाह दुष्टान् ॥ ततः प्रहृष्टो दितिजेन्द्रराजं स्वमंधकं तत्र स चाभ्यषिंचत् ॥ ४६ ॥
hiraṇyanetrasya śiro jvalaṃtaṃ ciccheda daityāṃśca dadāha duṣṭān .. tataḥ prahṛṣṭo ditijendrarājaṃ svamaṃdhakaṃ tatra sa cābhyaṣiṃcat .. 46 ..
स्वस्थानमागत्य ततो धरित्रीं दृष्ट्वांकुरेणोद्धरतः प्रहृष्टः ॥ भूमिं च पातालतलान्महात्मा पुपोष भागं त्वथ पूर्वकं तु॥ ४७॥
svasthānamāgatya tato dharitrīṃ dṛṣṭvāṃkureṇoddharataḥ prahṛṣṭaḥ .. bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu.. 47..
देवैस्समस्तैर्मुनिभिःप्रहृष्टै रभिषुतः पद्मभुवा च तेन ॥ ययौ स्वलोकं हरिरुग्रकायो वराहरूपस्तु सुकार्यकर्ता ॥ ४८ ॥
devaissamastairmunibhiḥprahṛṣṭai rabhiṣutaḥ padmabhuvā ca tena .. yayau svalokaṃ harirugrakāyo varāharūpastu sukāryakartā .. 48 ..
हिरण्यनेत्रेऽथ हतेऽसुरेशे वराहरूपेण सुरेण देवाः ॥ देवास्समस्ता मुनयश्च सर्वे परे च जीवास्सुखिनो बभूवुः ॥ ४९ ॥ ॥
hiraṇyanetre'tha hate'sureśe varāharūpeṇa sureṇa devāḥ .. devāssamastā munayaśca sarve pare ca jīvāssukhino babhūvuḥ .. 49 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे हिरण्याक्षवधो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe hiraṇyākṣavadho nāma dvicatvāriṃśo'dhyāyaḥ .. 42 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In