देवैः च दैत्यैः मुनिभिः च सिद्धैः त्वद्-सृष्ट-जीवैः बहु-वाक्यतः किम् ॥ स्वर्गे धरण्याम् दिवसे निशायाम् न एव ऊर्द्ध्वतस् न अपि अधतस् प्रजा ईश ॥ १७ ॥
TRANSLITERATION
devaiḥ ca daityaiḥ munibhiḥ ca siddhaiḥ tvad-sṛṣṭa-jīvaiḥ bahu-vākyataḥ kim .. svarge dharaṇyām divase niśāyām na eva ūrddhvatas na api adhatas prajā īśa .. 17 ..
दृष्टस्स दैत्यैरतुलप्रभावस्ते रेभिरे ते हि तथैव सर्वे ॥ सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः ॥ उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च ॥ २९ ॥
PADACHEDA
दृष्टः स दैत्यैः अतुल-प्रभावः ते रेभिरे ते हि तथा एव सर्वे ॥ सिंहम् च तम् सर्व-मयम् निरीक्ष्य प्रह्लाद-नामा दितिज-इन्द्र-पुत्रः ॥ उवाच राजानम् अयम् मृगेन्द्रः जगत्-मयः किम् समुपागतः च ॥ २९ ॥
TRANSLITERATION
dṛṣṭaḥ sa daityaiḥ atula-prabhāvaḥ te rebhire te hi tathā eva sarve .. siṃham ca tam sarva-mayam nirīkṣya prahlāda-nāmā ditija-indra-putraḥ .. uvāca rājānam ayam mṛgendraḥ jagat-mayaḥ kim samupāgataḥ ca .. 29 ..
ततस् सु युद्धम् तु अति दुस्सहम् तु शस्त्रैः समस्तैः च तथा अखिल-अस्त्रैः ॥ कृत्वा महा-दैत्य-वरः नृसिंहम् क्षयम् गतैः शूल धरः अभ्युपायात् ॥ ३७॥
TRANSLITERATION
tatas su yuddham tu ati dussaham tu śastraiḥ samastaiḥ ca tathā akhila-astraiḥ .. kṛtvā mahā-daitya-varaḥ nṛsiṃham kṣayam gataiḥ śūla dharaḥ abhyupāyāt .. 37..