sa padmayoneḥ tu vacaḥ niśamya provāca dīnaḥ praṇataḥ tu daityaḥ .. yaiḥ niṣṭhuraiḥ me prahṛtam tu rājyam prahrāda-mukhyāḥ mama saṃtu bhṛtyāḥ .. 2.5.44.10 ..
कालत्रये याश्च भवंति नार्यः श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः ॥ तासां च मध्ये खलु रत्नभूता ममापि नित्यं जननीव काचित् ॥ १५ ॥
PADACHEDA
काल-त्रये याः च भवन्ति नार्यः श्रेष्ठाः च मध्याः च तथा कनिष्ठाः ॥ तासाम् च मध्ये खलु रत्न-भूता मम अपि नित्यम् जननी इव काचिद् ॥ १५ ॥
TRANSLITERATION
kāla-traye yāḥ ca bhavanti nāryaḥ śreṣṭhāḥ ca madhyāḥ ca tathā kaniṣṭhāḥ .. tāsām ca madhye khalu ratna-bhūtā mama api nityam jananī iva kācid .. 15 ..
यत् कांक्षसे दैत्य-वर अस्तु ते वै सर्वम् भवति एव वचः स कामम्॥ उत्तिष्ठ दैत्य-इन्द्र लभस्व कामम् सदा एव वीरैः तु कुरुष्व युद्धम्॥ १८॥
TRANSLITERATION
yat kāṃkṣase daitya-vara astu te vai sarvam bhavati eva vacaḥ sa kāmam.. uttiṣṭha daitya-indra labhasva kāmam sadā eva vīraiḥ tu kuruṣva yuddham.. 18..
क्वायं स्वरूपः क्व च मंदभाग्यो बलं त्वदीयं क्व च वीरुधो वा ॥ शक्तोऽपि चेत्त्वं प्रयतस्व युद्धं कर्तुं तदा ह्येहि कुरुष्व किंचित् ॥ ६६ ॥
PADACHEDA
क्व अयम् स्व-रूपः क्व च मंदभाग्यः बलम् त्वदीयम् क्व च वीरुधः वा ॥ शक्तः अपि चेद् त्वम् प्रयतस्व युद्धम् कर्तुम् तदा हि एहि कुरुष्व किंचिद् ॥ ६६ ॥
TRANSLITERATION
kva ayam sva-rūpaḥ kva ca maṃdabhāgyaḥ balam tvadīyam kva ca vīrudhaḥ vā .. śaktaḥ api ced tvam prayatasva yuddham kartum tadā hi ehi kuruṣva kiṃcid .. 66 ..
tatas sa teṣām vacanam niśamya jajvāla roṣeṇa sa maṃda-buddhiḥ .. ājya-avasiktaḥ tu iva kṛṣṇavartmā satyam hitam tat kuṭilam su tīkṣṇam .. 2.5.44.70 ..