स्त्रीभिः सहस्रैः च शतैः अनेकैः नेदुः च कल्प-अन्तर-मेघ-घोषाः ॥ भेर्यः च संग्राम-जय-प्रदाः तु ध्माताः सु शंखाः सु नितम्बिनीभिः ॥ २८ ॥
TRANSLITERATION
strībhiḥ sahasraiḥ ca śataiḥ anekaiḥ neduḥ ca kalpa-antara-megha-ghoṣāḥ .. bheryaḥ ca saṃgrāma-jaya-pradāḥ tu dhmātāḥ su śaṃkhāḥ su nitambinībhiḥ .. 28 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.