Rudra Samhita - Yuddha Khanda

Adhyaya - 45

Andhaka sends his emmisary to Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
गतस्ततो मत्तगजेन्द्रगामी पीत्वा सुरां घूर्णितलोचनश्च ।। महानुभावो बहुसैन्ययुक्तः प्रचंडवीरो वरवीरयायी ।। १।।
gatastato mattagajendragāmī pītvā surāṃ ghūrṇitalocanaśca || mahānubhāvo bahusainyayuktaḥ pracaṃḍavīro varavīrayāyī || 1||

Samhita : 6

Adhyaya :   45

Shloka :   1

ददर्श दैत्यः स्मरबाणविद्धो गुहां ततो वीरकरुद्धमार्गाम् ।। स्निग्धं यथा वीक्ष्य पतंगसंज्ञः दशाप्रदीपं च कृमिर्ह्युपेत्य ।। २।।
dadarśa daityaḥ smarabāṇaviddho guhāṃ tato vīrakaruddhamārgām || snigdhaṃ yathā vīkṣya pataṃgasaṃjñaḥ daśāpradīpaṃ ca kṛmirhyupetya || 2||

Samhita : 6

Adhyaya :   45

Shloka :   2

तथा प्रदर्श्याशु पुनः पुनश्च संपीड्यमानोपि स वीरकेण ।। बभूव कामाग्निसुदग्धदेहोंऽधको महादैत्यपतिः स मूढः ।। ३।।
tathā pradarśyāśu punaḥ punaśca saṃpīḍyamānopi sa vīrakeṇa || babhūva kāmāgnisudagdhadehoṃ'dhako mahādaityapatiḥ sa mūḍhaḥ || 3||

Samhita : 6

Adhyaya :   45

Shloka :   3

पाषाणवृक्षाशनितोयवह्निभुजंगशस्त्रास्त्रविभीषिकाभिः ।। संपीडितोऽसौ न पुनः प्रपीड्यः पृष्टश्च कस्त्वं समुपागतोसि ।। ४ ।।
pāṣāṇavṛkṣāśanitoyavahnibhujaṃgaśastrāstravibhīṣikābhiḥ || saṃpīḍito'sau na punaḥ prapīḍyaḥ pṛṣṭaśca kastvaṃ samupāgatosi || 4 ||

Samhita : 6

Adhyaya :   45

Shloka :   4

निशम्य तद्गां स्वमतं स तस्मै चकार युद्धं स तु वीरकेण ।। मुहूर्तमाश्चर्यवदप्रमेयं संख्ये जितो वीरतरेण दैत्यः ।। ५ ।।
niśamya tadgāṃ svamataṃ sa tasmai cakāra yuddhaṃ sa tu vīrakeṇa || muhūrtamāścaryavadaprameyaṃ saṃkhye jito vīratareṇa daityaḥ || 5 ||

Samhita : 6

Adhyaya :   45

Shloka :   5

ततस्तु संग्रामशिरो विहाय क्षुत्क्षामकंठस्तृषितो गतोऽभूत् ।। चूर्णीकृते खड्गवरे च खिन्ने पलायमानो गतविस्मयः सः ।। ६ ।।
tatastu saṃgrāmaśiro vihāya kṣutkṣāmakaṃṭhastṛṣito gato'bhūt || cūrṇīkṛte khaḍgavare ca khinne palāyamāno gatavismayaḥ saḥ || 6 ||

Samhita : 6

Adhyaya :   45

Shloka :   6

चक्रुस्तदाजिं सह वीरकेण प्रह्लादमुख्या दितिजप्रधानाः ।। लज्जांकुशाकृष्टधियो बभूवुस्सुदारुणाः शस्त्रशतैरनेकैः ।। ७।।
cakrustadājiṃ saha vīrakeṇa prahlādamukhyā ditijapradhānāḥ || lajjāṃkuśākṛṣṭadhiyo babhūvussudāruṇāḥ śastraśatairanekaiḥ || 7||

Samhita : 6

Adhyaya :   45

Shloka :   7

विरोचनस्तत्र चकार युद्धं बलिश्च बाणश्च सहस्रबाहुः ।। भजिः कुजंभस्त्वथ शंबरश्च वृत्रादयश्चाप्यथ वीर्यवंतः ।। ८ ।।
virocanastatra cakāra yuddhaṃ baliśca bāṇaśca sahasrabāhuḥ || bhajiḥ kujaṃbhastvatha śaṃbaraśca vṛtrādayaścāpyatha vīryavaṃtaḥ || 8 ||

Samhita : 6

Adhyaya :   45

Shloka :   8

ते युद्ध्यमाना विजिताः समंताद्द्विधाकृता वै गणवीरकेण ।। शेषे हतानां बहुदानवानामुक्तं जयत्येव हि सिद्धसंघैः ।। ९ ।।
te yuddhyamānā vijitāḥ samaṃtāddvidhākṛtā vai gaṇavīrakeṇa || śeṣe hatānāṃ bahudānavānāmuktaṃ jayatyeva hi siddhasaṃghaiḥ || 9 ||

Samhita : 6

Adhyaya :   45

Shloka :   9

भेरुंडजानाभिनयप्रवृत्ते मेदोवसामांससुपूयमध्ये ।। क्रव्यादसंघातसमाकुले तु भयंकरे शोणितकर्दमे तु ।। 2.5.45.१० ।।
bheruṃḍajānābhinayapravṛtte medovasāmāṃsasupūyamadhye || kravyādasaṃghātasamākule tu bhayaṃkare śoṇitakardame tu || 2.5.45.10 ||

Samhita : 6

Adhyaya :   45

Shloka :   10

भग्नैस्तु दैत्यैर्भगवान् पिनाकी व्रतं महापाशुपतं सुघोरम् ।। प्रियेः मया यत्कृतपूर्वमासीद्दाक्षायणीं प्राह सुसांत्वयित्वा ।। ११ ।।
bhagnaistu daityairbhagavān pinākī vrataṃ mahāpāśupataṃ sughoram || priyeḥ mayā yatkṛtapūrvamāsīddākṣāyaṇīṃ prāha susāṃtvayitvā || 11 ||

Samhita : 6

Adhyaya :   45

Shloka :   11

शिव उवाच ।।
तस्माद्बलं यन्मम तत्प्रणष्टं मर्त्यैरमर्त्यस्य यतः प्रपातः ।। पुण्यक्षयाही ग्रह एव जातो दिवानिशं देवि तव प्रसंगात् ।। १२ ।।
tasmādbalaṃ yanmama tatpraṇaṣṭaṃ martyairamartyasya yataḥ prapātaḥ || puṇyakṣayāhī graha eva jāto divāniśaṃ devi tava prasaṃgāt || 12 ||

Samhita : 6

Adhyaya :   45

Shloka :   12

उत्पाद्य दिव्यं परमाद्भुतं तु पुनर्वरं घोरतरं च गत्वा ।। तस्माद्व्रतं घोरतरं चरामि सुनिर्भयः सुन्दरि वै विशोका ।। १३ ।।
utpādya divyaṃ paramādbhutaṃ tu punarvaraṃ ghorataraṃ ca gatvā || tasmādvrataṃ ghorataraṃ carāmi sunirbhayaḥ sundari vai viśokā || 13 ||

Samhita : 6

Adhyaya :   45

Shloka :   13

सनत्कुमार उवाच ।।
एतावदुक्त्वा वचनं महात्मा उपाद्य घोषं शनकैश्चकार ।। स तत्र गत्वा व्रतमुग्रदीप्तो गतो वनं पुण्यतमं सुघोरम् ।। १४ ।।
etāvaduktvā vacanaṃ mahātmā upādya ghoṣaṃ śanakaiścakāra || sa tatra gatvā vratamugradīpto gato vanaṃ puṇyatamaṃ sughoram || 14 ||

Samhita : 6

Adhyaya :   45

Shloka :   14

चर्तुं हि शक्यं तु सुरासुरैर्यत्र तादृशं वर्षसहस्रमात्रम् ।। सा पार्वती मंदरपर्वतस्था प्रतीक्ष्यमाणागमनं भवस्य ।। १५ ।।
cartuṃ hi śakyaṃ tu surāsurairyatra tādṛśaṃ varṣasahasramātram || sā pārvatī maṃdaraparvatasthā pratīkṣyamāṇāgamanaṃ bhavasya || 15 ||

Samhita : 6

Adhyaya :   45

Shloka :   15

पतिव्रता शीलगुणोपपन्ना एकाकिनी नित्यमथो विभीता ।। गुहांतरे दुःखपरा बभूव संरक्षिता सा सुतवीरकेण ।। १६ ।।
pativratā śīlaguṇopapannā ekākinī nityamatho vibhītā || guhāṃtare duḥkhaparā babhūva saṃrakṣitā sā sutavīrakeṇa || 16 ||

Samhita : 6

Adhyaya :   45

Shloka :   16

ततस्स दैत्यो वरदानमत्तस्तैर्योधमुख्यैस्सहितो गुहां ताम् ।। विभिन्नधैर्यः पुनराजगाम शिलीमुखैर्मारसमुद्भवैश्च ।। १७ ।।
tatassa daityo varadānamattastairyodhamukhyaissahito guhāṃ tām || vibhinnadhairyaḥ punarājagāma śilīmukhairmārasamudbhavaiśca || 17 ||

Samhita : 6

Adhyaya :   45

Shloka :   17

अत्यद्भुतं तत्र चकार युद्धं हित्वा तदा भोजनपाननिद्राः ।। रात्रिं दिवं पंचशतानि पंच क्रुद्धस्स सैन्यैस्सह वीरकेण ।। १८ ।।
atyadbhutaṃ tatra cakāra yuddhaṃ hitvā tadā bhojanapānanidrāḥ || rātriṃ divaṃ paṃcaśatāni paṃca kruddhassa sainyaissaha vīrakeṇa || 18 ||

Samhita : 6

Adhyaya :   45

Shloka :   18

खड्गैस्सकुंतैस्सह भिंदिपालर्गदाभुशुंडीभिरथो प्रकांडैः ।। शिलीमुखैरर्द्धशशीभिरुग्रैर्वितस्तिभिः कूर्ममुखैर्ज्वलद्भिः ।। १९ ।।
khaḍgaissakuṃtaissaha bhiṃdipālargadābhuśuṃḍībhiratho prakāṃḍaiḥ || śilīmukhairarddhaśaśībhirugrairvitastibhiḥ kūrmamukhairjvaladbhiḥ || 19 ||

Samhita : 6

Adhyaya :   45

Shloka :   19

नाराचमुख्यै निशितैश्च शूलैः परश्वधैस्तोमरमुद्गरैश्च ।। खड्गैर्गुडैः पर्वतपादपैश्च दिव्यैरथास्त्रैररपि दैत्यसंघैः ।। 2.5.45.२० ।।
nārācamukhyai niśitaiśca śūlaiḥ paraśvadhaistomaramudgaraiśca || khaḍgairguḍaiḥ parvatapādapaiśca divyairathāstrairarapi daityasaṃghaiḥ || 2.5.45.20 ||

Samhita : 6

Adhyaya :   45

Shloka :   20

न दीधितिर्भिन्नतनुः पपात द्वारं गुहाया पिहितं समस्तम् ।। तैरायुधैर्दैत्यभुजप्रयुक्तैर्गुहामुखे मूर्छित एव पश्चात् ।। २१ ।।
na dīdhitirbhinnatanuḥ papāta dvāraṃ guhāyā pihitaṃ samastam || tairāyudhairdaityabhujaprayuktairguhāmukhe mūrchita eva paścāt || 21 ||

Samhita : 6

Adhyaya :   45

Shloka :   21

आच्छादितं वीरकमस्त्रजालैर्दैत्यैश्च सर्वैस्तु मुहूर्तमात्रम् ।। अपावृतं कर्तुमशक्यमासीन्निरीक्ष्य देवी दितिजान् सुघोरान् ।। २२ ।।
ācchāditaṃ vīrakamastrajālairdaityaiśca sarvaistu muhūrtamātram || apāvṛtaṃ kartumaśakyamāsīnnirīkṣya devī ditijān sughorān || 22 ||

Samhita : 6

Adhyaya :   45

Shloka :   22

भयेन सस्मार पितामहं तु देवी सखीभिस्सहिता च विष्णुम् ।। सैन्यं च मद्वीरवरस्य सर्वं सस्मारयामास गुहांतरस्था ।। २३।।
bhayena sasmāra pitāmahaṃ tu devī sakhībhissahitā ca viṣṇum || sainyaṃ ca madvīravarasya sarvaṃ sasmārayāmāsa guhāṃtarasthā || 23||

Samhita : 6

Adhyaya :   45

Shloka :   23

ब्रह्मा तया संस्मृतमात्र एव स्त्रीरूपधारी भगवांश्च विष्णुः ।। इन्द्रश्च सर्वेः सह सैन्यकैश्च स्त्रीरूपमास्थाय समागतास्ते ।। २४ ।।
brahmā tayā saṃsmṛtamātra eva strīrūpadhārī bhagavāṃśca viṣṇuḥ || indraśca sarveḥ saha sainyakaiśca strīrūpamāsthāya samāgatāste || 24 ||

Samhita : 6

Adhyaya :   45

Shloka :   24

भूत्वा स्त्रियस्ते विविशुस्तदानीं मुनीन्द्रसंघाश्च महानुभावाः ।। सिद्धाश्च नागास्त्वथ गुह्यकाश्च गुहांतरं पर्वतराजपुत्र्याः ।। २५ ।।
bhūtvā striyaste viviśustadānīṃ munīndrasaṃghāśca mahānubhāvāḥ || siddhāśca nāgāstvatha guhyakāśca guhāṃtaraṃ parvatarājaputryāḥ || 25 ||

Samhita : 6

Adhyaya :   45

Shloka :   25

यस्मात्सुराज्य सनसंस्थितानामंतः पुरे संगमनं विरुद्धम् ।। ततस्सहस्राणि नितंबिनीनामनंतसंख्यान्यपि दर्शयंत्यः ।। २६ ।।
yasmātsurājya sanasaṃsthitānāmaṃtaḥ pure saṃgamanaṃ viruddham || tatassahasrāṇi nitaṃbinīnāmanaṃtasaṃkhyānyapi darśayaṃtyaḥ || 26 ||

Samhita : 6

Adhyaya :   45

Shloka :   26

रूपाणि दिव्यानि महाद्भुतानि गौर्ये गुहायां तु सवीरकार्यैः ।। स्त्रियः प्रहृष्टा गिरिराजकन्या गुहांतरं पर्वतराजपुत्र्या ।। २७ ।।
rūpāṇi divyāni mahādbhutāni gaurye guhāyāṃ tu savīrakāryaiḥ || striyaḥ prahṛṣṭā girirājakanyā guhāṃtaraṃ parvatarājaputryā || 27 ||

Samhita : 6

Adhyaya :   45

Shloka :   27

स्त्रीभिस्सहस्रैश्च शतैरनेकैर्नेदुश्च कल्पांतरमेघघोषाः ।। भेर्य्यश्च संग्रामजयप्रदास्तु ध्मातास्सुशंखाः सुनितम्बिनीभिः ।। २८ ।।
strībhissahasraiśca śatairanekairneduśca kalpāṃtarameghaghoṣāḥ || bheryyaśca saṃgrāmajayapradāstu dhmātāssuśaṃkhāḥ sunitambinībhiḥ || 28 ||

Samhita : 6

Adhyaya :   45

Shloka :   28

मूर्छां विहायाद्भुत चंडवीर्यस्स वीरको वै पुरतः स्थितस्तु ।। प्रगृह्य शस्त्राणि महारथानां तैरेव शस्त्रैर्दितिजं जघान ।। २९ ।।
mūrchāṃ vihāyādbhuta caṃḍavīryassa vīrako vai purataḥ sthitastu || pragṛhya śastrāṇi mahārathānāṃ taireva śastrairditijaṃ jaghāna || 29 ||

Samhita : 6

Adhyaya :   45

Shloka :   29

ब्राह्मी ततो दंड करा विरुद्धा गौरी तदा क्रोधपरीतचेताः ।। नारायणी शंखगदासुचक्रधनुर्द्धरा पूरितबाहुदंडा।। 2.5.45.३० ।।
brāhmī tato daṃḍa karā viruddhā gaurī tadā krodhaparītacetāḥ || nārāyaṇī śaṃkhagadāsucakradhanurddharā pūritabāhudaṃḍā|| 2.5.45.30 ||

Samhita : 6

Adhyaya :   45

Shloka :   30

विनिर्ययौ लांगलदण्डहस्ता व्योमालका कांचनतुल्यवर्णा ।। धारासहस्राकुलमुग्रवेगं बैडौजसी वज्रकरा तदानीम् ।। ३१ ।।
viniryayau lāṃgaladaṇḍahastā vyomālakā kāṃcanatulyavarṇā || dhārāsahasrākulamugravegaṃ baiḍaujasī vajrakarā tadānīm || 31 ||

Samhita : 6

Adhyaya :   45

Shloka :   31

सहस्रनेत्रा युधि सुस्थिरा च सदुर्जया दैत्यशतैरधृष्या ।। वैश्वानरी शक्तिरसौम्यवक्त्रा याम्या च दंडोद्यतपाणिरुग्रा ।। ३२।।
sahasranetrā yudhi susthirā ca sadurjayā daityaśatairadhṛṣyā || vaiśvānarī śaktirasaumyavaktrā yāmyā ca daṃḍodyatapāṇirugrā || 32||

Samhita : 6

Adhyaya :   45

Shloka :   32

सुतीक्ष्णखङ्गोद्यतपाणिरूपा समाययौ नैर्ऋति घोरचापा ।। तोयालिका वारणपाशहस्ता विनिर्गता युद्धमभीप्समाना ।। ३३ ।।
sutīkṣṇakhaṅgodyatapāṇirūpā samāyayau nairṛti ghoracāpā || toyālikā vāraṇapāśahastā vinirgatā yuddhamabhīpsamānā || 33 ||

Samhita : 6

Adhyaya :   45

Shloka :   33

प्रचंडवातप्रभवा च देवी क्षुधावपुस्त्वंकुशपाणि रेव ।। कल्पान्तवह्निप्रतिमां गदां च पाणौ गृहीत्वा धनदोद्भवा च ।। ३४।।
pracaṃḍavātaprabhavā ca devī kṣudhāvapustvaṃkuśapāṇi reva || kalpāntavahnipratimāṃ gadāṃ ca pāṇau gṛhītvā dhanadodbhavā ca || 34||

Samhita : 6

Adhyaya :   45

Shloka :   34

याक्षेश्वरी तीक्ष्णमुखा विरूपा नखायुधा नागभयंकरी च ।। एतास्तथान्याश्शतशो हि देव्यः सुनिर्गताः संकुलयुद्धभूमिम् ।। ३५।।
yākṣeśvarī tīkṣṇamukhā virūpā nakhāyudhā nāgabhayaṃkarī ca || etāstathānyāśśataśo hi devyaḥ sunirgatāḥ saṃkulayuddhabhūmim || 35||

Samhita : 6

Adhyaya :   45

Shloka :   35

दृष्ट्वा च तत्सैन्यमनंतपारं विवर्णवर्णाश्च सुविस्मिताश्च ।। समाकुलास्संचकिताभयाद्वै देव्यो बभूबुर्हृददीनसत्त्वाः।। ३६।।
dṛṣṭvā ca tatsainyamanaṃtapāraṃ vivarṇavarṇāśca suvismitāśca || samākulāssaṃcakitābhayādvai devyo babhūburhṛdadīnasattvāḥ|| 36||

Samhita : 6

Adhyaya :   45

Shloka :   36

चक्रुस्समाधाय मनस्समस्तास्ता देववध्वो विधिशक्तिमुख्याः।। सुसंमत त्वेन गिरीशपुत्र्याः सेनापतिर्वीरसुघोरवीर्यः।। ३७।।
cakrussamādhāya manassamastāstā devavadhvo vidhiśaktimukhyāḥ|| susaṃmata tvena girīśaputryāḥ senāpatirvīrasughoravīryaḥ|| 37||

Samhita : 6

Adhyaya :   45

Shloka :   37

चक्रुर्महायुद्धमभूतपूर्वं निधाय बुद्धौ दितिजाः प्रधानाः।। निवर्तनं मृत्युमथात्मनश्च नारीभिरन्ये वरदानसत्त्वाः ।। ३८।।
cakrurmahāyuddhamabhūtapūrvaṃ nidhāya buddhau ditijāḥ pradhānāḥ|| nivartanaṃ mṛtyumathātmanaśca nārībhiranye varadānasattvāḥ || 38||

Samhita : 6

Adhyaya :   45

Shloka :   38

अत्यद्भुतं तत्र चकार युद्धं गौरी तदानीं सहिता सखीभिः ।। कृत्वा रणे चाद्भुतबुद्धिशौण्डं सेनापतिं वीरकघोरवीर्यम्।। ३९।।
atyadbhutaṃ tatra cakāra yuddhaṃ gaurī tadānīṃ sahitā sakhībhiḥ || kṛtvā raṇe cādbhutabuddhiśauṇḍaṃ senāpatiṃ vīrakaghoravīryam|| 39||

Samhita : 6

Adhyaya :   45

Shloka :   39

हिरण्यनेत्रात्मज एव भूपश्चक्रे महाव्यूहमरं सुकर्मा।। संभाव्य विष्णुं च निरीक्ष्य याम्यां सुदारुणं तद्गिलनामधेयम् ।। 2.5.45.४०।।
hiraṇyanetrātmaja eva bhūpaścakre mahāvyūhamaraṃ sukarmā|| saṃbhāvya viṣṇuṃ ca nirīkṣya yāmyāṃ sudāruṇaṃ tadgilanāmadheyam || 2.5.45.40||

Samhita : 6

Adhyaya :   45

Shloka :   40

मुखं करालं विधिसेवयास्य तस्मिन् कृते भगवानाजगाम ।। कल्पान्तघोरार्कसहस्रकांतिकीर्णञ्च वै कुपितः कृत्ति वासाः ।। ४१।।
mukhaṃ karālaṃ vidhisevayāsya tasmin kṛte bhagavānājagāma || kalpāntaghorārkasahasrakāṃtikīrṇañca vai kupitaḥ kṛtti vāsāḥ || 41||

Samhita : 6

Adhyaya :   45

Shloka :   41

गते ततो वर्षसहस्रमात्रे तमागतं प्रेक्ष्य महेश्वरं च ।। चक्रुर्महायुद्धमतीवमात्रं नार्यः प्रहृष्टास्सह वीरकेण ।। ४२ ।।
gate tato varṣasahasramātre tamāgataṃ prekṣya maheśvaraṃ ca || cakrurmahāyuddhamatīvamātraṃ nāryaḥ prahṛṣṭāssaha vīrakeṇa || 42 ||

Samhita : 6

Adhyaya :   45

Shloka :   42

प्रणम्य गौरी गिरिशं च मूर्ध्ना संदर्शयन् भर्तुरतीव शौर्यमम् ।। गौरी प्रयुद्धं च चकार हृष्टा हरस्ततः पर्वतराजपुत्रीम्।। ४३।।
praṇamya gaurī giriśaṃ ca mūrdhnā saṃdarśayan bharturatīva śauryamam || gaurī prayuddhaṃ ca cakāra hṛṣṭā harastataḥ parvatarājaputrīm|| 43||

Samhita : 6

Adhyaya :   45

Shloka :   43

कंठे गृहीत्वा तु गुहां प्रविष्टो रमासहस्राणि विसर्जितानि ।। गौरी च सन्मानशतैः प्रपूज्य गुहामुखे वीरकमेव स्थापयन्।। ४४।।
kaṃṭhe gṛhītvā tu guhāṃ praviṣṭo ramāsahasrāṇi visarjitāni || gaurī ca sanmānaśataiḥ prapūjya guhāmukhe vīrakameva sthāpayan|| 44||

Samhita : 6

Adhyaya :   45

Shloka :   44

ततो न गौरीं गिरिशं च दृष्ट्वाऽसुरेश्वरो नीतिविचक्षणो हि ।। द्रुतं स्वदूतं विधसाख्यमेव स प्रेषयामास शिवोपकंठम् ।। ४५।।
tato na gaurīṃ giriśaṃ ca dṛṣṭvā'sureśvaro nītivicakṣaṇo hi || drutaṃ svadūtaṃ vidhasākhyameva sa preṣayāmāsa śivopakaṃṭham || 45||

Samhita : 6

Adhyaya :   45

Shloka :   45

तैस्तैः प्रहारैरपि जर्ज रांगस्तस्मिन् रणे देवगणेरितैर्यः ।। जगाद वाक्यं तु सगर्वमुग्रं प्रविश्य शंभुं प्रणिपत्य मूर्ध्ना ।। ४६ ।।
taistaiḥ prahārairapi jarja rāṃgastasmin raṇe devagaṇeritairyaḥ || jagāda vākyaṃ tu sagarvamugraṃ praviśya śaṃbhuṃ praṇipatya mūrdhnā || 46 ||

Samhita : 6

Adhyaya :   45

Shloka :   46

दूत उवाच ।।
संप्रेषितोहं विविशे गुहांतु ह्यषौऽन्धकस्त्वां समुवाच वाक्यम् ।। नार्या न कार्यं तव किंचिदस्तिविमुच नारीं तरुणीं सुरूपाम् ।। ४७ ।।
saṃpreṣitohaṃ viviśe guhāṃtu hyaṣau'ndhakastvāṃ samuvāca vākyam || nāryā na kāryaṃ tava kiṃcidastivimuca nārīṃ taruṇīṃ surūpām || 47 ||

Samhita : 6

Adhyaya :   45

Shloka :   47

प्रायोभवास्तापसस्तज्जुषस्व क्षांतं मया यत्कमनीयमन्तः ।। मुनिर्विरोधव्य इति प्रचिंत्य न त्वं मुनिस्तापस किं तु शत्रुः।। ४८।।
prāyobhavāstāpasastajjuṣasva kṣāṃtaṃ mayā yatkamanīyamantaḥ || munirvirodhavya iti praciṃtya na tvaṃ munistāpasa kiṃ tu śatruḥ|| 48||

Samhita : 6

Adhyaya :   45

Shloka :   48

अतीव?? दैत्येषु महाविरोधी युध्यस्व वेगेन मया प्रमथ्य ।। नयामि पातालतलानुरूपं यमक्षयं तापस धूर्त हि त्वाम् ।। ४९।।
atīva?? daityeṣu mahāvirodhī yudhyasva vegena mayā pramathya || nayāmi pātālatalānurūpaṃ yamakṣayaṃ tāpasa dhūrta hi tvām || 49||

Samhita : 6

Adhyaya :   45

Shloka :   49

सनत्कुमार उवाच ।।
एतद्वचो दूतमुखान्निशम्य कपालमाली तमुवाच कोपात् ।। ज्वलन्विषादेन महांस्त्रिनेत्रस्सतां गतिर्दुष्टमदप्रहर्ता ।। 2.5.45.५०।।
etadvaco dūtamukhānniśamya kapālamālī tamuvāca kopāt || jvalanviṣādena mahāṃstrinetrassatāṃ gatirduṣṭamadaprahartā || 2.5.45.50||

Samhita : 6

Adhyaya :   45

Shloka :   50

शिव उवाच ।।
व्यक्तं वचस्ते तदतीव चोग्रं प्रोक्तं हि तत्त्वं त्वरितं प्रयाहि ।। कुरुष्व युद्धं हि मया प्रसह्य यदि प्रशक्तोसि बलेन हि त्वम् ।। ५१।।
vyaktaṃ vacaste tadatīva cograṃ proktaṃ hi tattvaṃ tvaritaṃ prayāhi || kuruṣva yuddhaṃ hi mayā prasahya yadi praśaktosi balena hi tvam || 51||

Samhita : 6

Adhyaya :   45

Shloka :   51

यः स्यादशक्तो भुवि तस्य कोर्थो दारैर्धनैर्वा सुमनोहरैश्च ।। आयांतु दैत्याश्च बलेन मत्ता विचार्यमेवं तु कृतं मयै तत् ।। ५२ ।।
yaḥ syādaśakto bhuvi tasya kortho dārairdhanairvā sumanoharaiśca || āyāṃtu daityāśca balena mattā vicāryamevaṃ tu kṛtaṃ mayai tat || 52 ||

Samhita : 6

Adhyaya :   45

Shloka :   52

शरीरयात्रापि कुतस्त्वशक्तेः कुर्वन्तु यद्यद्विहितं तु तेषाम् ।। ममापि यद्यत्करणीयमस्ति तत्तत्त्करिष्यामि न संश योत्र ।। ५३।।
śarīrayātrāpi kutastvaśakteḥ kurvantu yadyadvihitaṃ tu teṣām || mamāpi yadyatkaraṇīyamasti tattattkariṣyāmi na saṃśa yotra || 53||

Samhita : 6

Adhyaya :   45

Shloka :   53

सनत्कुमार उवाच ।।
एतद्वचस्तद्विधसोपि तस्माच्छ्रुत्वा हरान्निर्गत एव हृष्टः ।। प्रागात्ततो गर्जितहुंकृतानि कुर्वंस्ततोदैत्यपतेस्सकाशम् ।। ५४।।
etadvacastadvidhasopi tasmācchrutvā harānnirgata eva hṛṣṭaḥ || prāgāttato garjitahuṃkṛtāni kurvaṃstatodaityapatessakāśam || 54||

Samhita : 6

Adhyaya :   45

Shloka :   54

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे युद्धप्रारंभदूतसम्वादवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ।। ४५।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe yuddhaprāraṃbhadūtasamvādavarṇanaṃnāma pañcacatvāriṃśo'dhyāyaḥ || 45||

Samhita : 6

Adhyaya :   45

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In