उष्ट्रैः खरैः पक्षि-वरैः च सिंहैः ते सर्व-देवाः सह भूत-संघैः ॥ व्याघ्रैः मृगैः सूकर-सारसैः च स मीन-मत्स्यैः शिशुमार-मुख्यैः ॥ ६ ॥
TRANSLITERATION
uṣṭraiḥ kharaiḥ pakṣi-varaiḥ ca siṃhaiḥ te sarva-devāḥ saha bhūta-saṃghaiḥ .. vyāghraiḥ mṛgaiḥ sūkara-sārasaiḥ ca sa mīna-matsyaiḥ śiśumāra-mukhyaiḥ .. 6 ..
vinaṣṭe suraripu-nivāsaḥ tat akhilaḥ jitaḥ dhvastaḥ bhagnaḥ bhṛśam api suraiḥ ca api dalitam.. prabhūtaiḥ bhūta-oghaiḥ ditija-kuṇapa-grāsa-rasikaiḥ sa ruṃḍaiḥ nṛtyadbhiḥ niśita-śara-śakti-uddhṛta-karaiḥ .. 27..