| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
तस्येंगितज्ञश्च स दैत्यराजो गदां गृहीत्वा त्वरितस्ससैन्यः ॥ कृत्वाथ साऽग्रे गिलनामधेयं सुदारुणं देववरैरभेद्यम्॥ १॥
tasyeṃgitajñaśca sa daityarājo gadāṃ gṛhītvā tvaritassasainyaḥ .. kṛtvātha sā'gre gilanāmadheyaṃ sudāruṇaṃ devavarairabhedyam.. 1..
गुहामुखं प्राप्य महेश्वरस्य बिभेद शस्त्रैरशनिप्रकाशैः॥ अन्ये ततो वीरकमेव शस्त्रैरवाकिरञ्छैल सुतां तथान्ये ॥ २ ॥
guhāmukhaṃ prāpya maheśvarasya bibheda śastrairaśaniprakāśaiḥ.. anye tato vīrakameva śastrairavākirañchaila sutāṃ tathānye .. 2 ..
द्वारं हि केचिद्रुचिरं बभंजुः पुष्पाणि पत्राणि विनाशयेयुः ॥ फलानि मूलानि जलं च हृद्यमुद्यानमार्गानपि खंडयेयुः ॥ ३ ॥
dvāraṃ hi kecidruciraṃ babhaṃjuḥ puṣpāṇi patrāṇi vināśayeyuḥ .. phalāni mūlāni jalaṃ ca hṛdyamudyānamārgānapi khaṃḍayeyuḥ .. 3 ..
विलोडयेयुर्मुदिताश्च केचिच्छृंगाणि शैलस्य च भानुमंति ॥ ततो हरस्सस्मृतवान्स्वसैन्यं समाह्वयन्कुपितः शूलपाणिः॥ ४॥
viloḍayeyurmuditāśca kecicchṛṃgāṇi śailasya ca bhānumaṃti .. tato harassasmṛtavānsvasainyaṃ samāhvayankupitaḥ śūlapāṇiḥ.. 4..
भूतानि चान्यानि सुदारुणानि देवान्ससैन्यान्सह विष्णुमुख्यान्॥ आहूतमात्रानुगणास्ससैन्या रथैर्गजैर्वाजिवृषैश्च गोभिः ॥ ५ ॥
bhūtāni cānyāni sudāruṇāni devānsasainyānsaha viṣṇumukhyān.. āhūtamātrānugaṇāssasainyā rathairgajairvājivṛṣaiśca gobhiḥ .. 5 ..
उष्ट्रैः खरैः पक्षिवरैश्च सिंहैस्ते सर्वदेवाः सहभूतसंघैः ॥ व्याघ्रैमृगैस्सूकरसारसैश्च समीनमत्स्यैश्शिशुमारमुख्यैः ॥ ६ ॥
uṣṭraiḥ kharaiḥ pakṣivaraiśca siṃhaiste sarvadevāḥ sahabhūtasaṃghaiḥ .. vyāghraimṛgaissūkarasārasaiśca samīnamatsyaiśśiśumāramukhyaiḥ .. 6 ..
अन्यैश्च नाना विधजीवसंघैर्विशीर्णदंशाः स्फुटितैस्स्मशानैः ॥ भुजंगमैः प्रेतशतैः पिशाचैर्दिव्यैर्विमानैः कमलाकरैश्च ॥ ७ ॥
anyaiśca nānā vidhajīvasaṃghairviśīrṇadaṃśāḥ sphuṭitaissmaśānaiḥ .. bhujaṃgamaiḥ pretaśataiḥ piśācairdivyairvimānaiḥ kamalākaraiśca .. 7 ..
नदीनदैः पर्वतवाहनैश्च समागताः प्रांजलयः प्रणम्य ॥ कपर्दिनं तस्थुरदीनसत्त्वास्सेनापतिं वीरकमेव कृत्वा ॥ ८ ॥
nadīnadaiḥ parvatavāhanaiśca samāgatāḥ prāṃjalayaḥ praṇamya .. kapardinaṃ tasthuradīnasattvāssenāpatiṃ vīrakameva kṛtvā .. 8 ..
विसर्जयामास रणाय देवान्विश्रांतवाहानथ तत्पिनाकी ॥ युद्धे स्थिरं लब्धजयं प्रधानं संप्रेषितास्ते तु महेश्वरेण ॥ ९ ॥
visarjayāmāsa raṇāya devānviśrāṃtavāhānatha tatpinākī .. yuddhe sthiraṃ labdhajayaṃ pradhānaṃ saṃpreṣitāste tu maheśvareṇa .. 9 ..
चक्रुर्युगांतप्रतिमं च युद्धं मर्य्यादहीनं सगिलेन सर्वे ॥ दैत्येन्द्रसैन्येन सदैव घोरं क्रोधान्निगीर्णास्त्रिदशास्तु संख्ये ॥ 2.5.46.१० ॥
cakruryugāṃtapratimaṃ ca yuddhaṃ maryyādahīnaṃ sagilena sarve .. daityendrasainyena sadaiva ghoraṃ krodhānnigīrṇāstridaśāstu saṃkhye .. 2.5.46.10 ..
तस्मिन्क्षणे युध्यमानाश्च सर्वे ब्रह्मेन्द्रविष्ण्वर्कशशांकमुख्याः॥ आसन्निगीर्णा विधसेन तेन सैन्ये निगीर्णेऽस्ति तु वीरको हि ॥ ११॥
tasminkṣaṇe yudhyamānāśca sarve brahmendraviṣṇvarkaśaśāṃkamukhyāḥ.. āsannigīrṇā vidhasena tena sainye nigīrṇe'sti tu vīrako hi .. 11..
विहाय संग्रामशिरोगुहां तां प्रविश्य शर्वं प्रणिपत्य मूर्ध्ना ॥ प्रोवाच दुःखाभिहतः स्मरारिं सुवीरको वाग्ग्मिवरोऽथ वृत्तम् ॥ १२॥
vihāya saṃgrāmaśiroguhāṃ tāṃ praviśya śarvaṃ praṇipatya mūrdhnā .. provāca duḥkhābhihataḥ smarāriṃ suvīrako vāggmivaro'tha vṛttam .. 12..
निगीर्णैते सैन्यं विधसदितिजेनाद्य भगवन्निगीर्णोऽसौ विष्णुस्त्रिभुवनगुरुर्दैत्यदलनः ॥ निगीर्णौ चन्द्रार्कौद्रुहिणमघवानौ च वरदौ निगीर्णास्ते सर्वे यमवरुणवाताश्च धनदः ॥ १३ ॥
nigīrṇaite sainyaṃ vidhasaditijenādya bhagavannigīrṇo'sau viṣṇustribhuvanagururdaityadalanaḥ .. nigīrṇau candrārkaudruhiṇamaghavānau ca varadau nigīrṇāste sarve yamavaruṇavātāśca dhanadaḥ .. 13 ..
स्थितोस्म्येकः प्रह्वः किमिह करणीयं भवतु मे अजेयो दैत्येन्द्रः प्रमुदितमना दैत्यसहितः ॥ १४ ॥
sthitosmyekaḥ prahvaḥ kimiha karaṇīyaṃ bhavatu me ajeyo daityendraḥ pramuditamanā daityasahitaḥ .. 14 ..
अजेयं त्वां प्राप्तः प्रतिभयमना मारुतगतिस्स्वयं विष्णुर्देवः कनककशिपुं कश्यपसुतम् ॥ नखैस्तीक्ष्णैर्भक्त्या तदपिभगवञ्छिष्टवशगः प्रवृत्तस्त्रैलोक्य विधमतु मलं व्यात्तवदनः ॥ १५ ॥
ajeyaṃ tvāṃ prāptaḥ pratibhayamanā mārutagatissvayaṃ viṣṇurdevaḥ kanakakaśipuṃ kaśyapasutam .. nakhaistīkṣṇairbhaktyā tadapibhagavañchiṣṭavaśagaḥ pravṛttastrailokya vidhamatu malaṃ vyāttavadanaḥ .. 15 ..
वसिष्ठाद्यैश्शप्तो भुवनपतिभिस्सप्तमुनिभिस्तथाभूते भूयस्त्वमिति सुचिरं दैत्यसहितः ॥ १६ ॥
vasiṣṭhādyaiśśapto bhuvanapatibhissaptamunibhistathābhūte bhūyastvamiti suciraṃ daityasahitaḥ .. 16 ..
ततस्तेनोक्तास्ते प्रणयवचनैरात्मनि हितैः कदास्माद्वै घोराद्भवति मम मोक्षो मुनिवराः॥ यतः क्रुद्धैरुक्तो विधसहरणाद्युद्धसमये ततो घोरैर्बाणैर्विदलितमुखे मुष्टिभिरलम् ॥ १७॥
tatastenoktāste praṇayavacanairātmani hitaiḥ kadāsmādvai ghorādbhavati mama mokṣo munivarāḥ.. yataḥ kruddhairukto vidhasaharaṇādyuddhasamaye tato ghorairbāṇairvidalitamukhe muṣṭibhiralam .. 17..
बदर्याख्यारण्ये ननु हरिगृहापुण्यवसतौ निसंस्तभ्यात्मानं विगतकलुषो यास्यसि परम् ॥ ततस्तेषां वाक्यात्प्रतिदिनमसौ दैत्यगिलनः क्षुधार्तस्संग्रामाद्भ्रमति पुनरामोदमुदितः ॥ १८॥
badaryākhyāraṇye nanu harigṛhāpuṇyavasatau nisaṃstabhyātmānaṃ vigatakaluṣo yāsyasi param .. tatasteṣāṃ vākyātpratidinamasau daityagilanaḥ kṣudhārtassaṃgrāmādbhramati punarāmodamuditaḥ .. 18..
तमस्वेदं घोरं जगदुदितयोस्सूर्यशशिनोर्यथाशुक्रस्तुभ्यं परमरिपुरत्यंतविकरः ।हतान्देवैर्देत्यान्पुनरमृतविद्यास्तुतिपदैस्सवीर्यान्संदृष्टान्व्रणशतवियुक्तान्प्रकुरुते॥ १९॥
tamasvedaṃ ghoraṃ jagaduditayossūryaśaśinoryathāśukrastubhyaṃ paramaripuratyaṃtavikaraḥ .hatāndevairdetyānpunaramṛtavidyāstutipadaissavīryānsaṃdṛṣṭānvraṇaśataviyuktānprakurute.. 19..
वरं प्राणास्त्याज्यास्तव मम तु संग्रामसमये भवान्साक्षीभूतः क्षणमपि वृतः कार्यकरणे ॥ 2.5.46.२०॥
varaṃ prāṇāstyājyāstava mama tu saṃgrāmasamaye bhavānsākṣībhūtaḥ kṣaṇamapi vṛtaḥ kāryakaraṇe .. 2.5.46.20..
सनत्कुमार उवाच ।।
इतीदं सत्पुत्रात्प्रमथपतिराकर्ण्य कुपितश्चिरं ध्यात्वा चक्रे त्रिभुवनपतिः प्रागनुपमम् ॥ प्रगायत्सामाख्यं दिनकरकराकारवपुषा प्रहासात्तन्नाम्ना तदनु निहतं तेन च तमः॥ २१॥
itīdaṃ satputrātpramathapatirākarṇya kupitaściraṃ dhyātvā cakre tribhuvanapatiḥ prāganupamam .. pragāyatsāmākhyaṃ dinakarakarākāravapuṣā prahāsāttannāmnā tadanu nihataṃ tena ca tamaḥ.. 21..
प्रकाशेस्मिंल्लोके पुनरपि महायुद्धमकरोद्रणे दैत्यैस्सार्द्धं विकृतवदनैर्वीरकमुनिः॥ शिलाचूर्णं भुक्त्वा प्रवरमुनिना यस्तु जनितस्स कृत्वा संग्रामं पुरमपि पुरा यश्च जितवान्॥ २२॥
prakāśesmiṃlloke punarapi mahāyuddhamakarodraṇe daityaissārddhaṃ vikṛtavadanairvīrakamuniḥ.. śilācūrṇaṃ bhuktvā pravaramuninā yastu janitassa kṛtvā saṃgrāmaṃ puramapi purā yaśca jitavān.. 22..
महारुद्रस्सद्यः स खलु दितिजेनातिगिलितस्ततश्चासौ नन्दी निशितशरशूलासिसहितः ॥ प्रधानो योधानां मुनिवरशतानामपि महान्निवासो विद्यानां शमदममहाधैर्यसहितः॥ २३॥
mahārudrassadyaḥ sa khalu ditijenātigilitastataścāsau nandī niśitaśaraśūlāsisahitaḥ .. pradhāno yodhānāṃ munivaraśatānāmapi mahānnivāso vidyānāṃ śamadamamahādhairyasahitaḥ.. 23..
निरीक्ष्यैवं पश्चाद्वृषभवरमारुह्य भगवान्कपर्द्दी युद्धार्थी विधसदितिजं सम्मुखमुखः॥ जपन्दिव्यं मन्त्रं निगलनविधानोद्गिलनकं स्थितस्सज्जं कृत्वा धनुरशनिकल्पानपि शरान्॥ २४॥
nirīkṣyaivaṃ paścādvṛṣabhavaramāruhya bhagavānkaparddī yuddhārthī vidhasaditijaṃ sammukhamukhaḥ.. japandivyaṃ mantraṃ nigalanavidhānodgilanakaṃ sthitassajjaṃ kṛtvā dhanuraśanikalpānapi śarān.. 24..
ततौ निष्कांतोऽसौ विधसवदनाद्वीरकमुनिर्गृहीत्वा तत्सर्वे स्वबलमतुलं विष्णुसहितः॥ समुद्गीर्णास्सर्वे कमलजबलारीन्दुदिनपाः प्रहृष्टं तसैन्यं पुनरपि महायुद्धमकरोत् ॥ २५॥
tatau niṣkāṃto'sau vidhasavadanādvīrakamunirgṛhītvā tatsarve svabalamatulaṃ viṣṇusahitaḥ.. samudgīrṇāssarve kamalajabalārīndudinapāḥ prahṛṣṭaṃ tasainyaṃ punarapi mahāyuddhamakarot .. 25..
जिते तस्मिञ्छुक्रस्तदनु दितिजान्युद्धविहतान् यदा विद्यावीर्यात्पुनरपि सजीवान्प्रकुरुते ॥ तदा बद्ध्वानीतः पशुरिव गणैभूतपतये निगीर्णस्तेनासौ त्रिपुररिपुणा दानवगुरुः॥ २६॥
jite tasmiñchukrastadanu ditijānyuddhavihatān yadā vidyāvīryātpunarapi sajīvānprakurute .. tadā baddhvānītaḥ paśuriva gaṇaibhūtapataye nigīrṇastenāsau tripuraripuṇā dānavaguruḥ.. 26..
विनष्टे शुक्राख्यो सुररिपुनिवासस्तदखिलो जितो ध्वस्तो भग्नो भृशमपि सुरैश्चापि दलितम्॥ प्रभूतैर्भूतौघैर्दितिजकुणपग्रासरसिकैस्सरुंडैर्नृत्यद्भिर्निशितशरशक्त्युद्धृतकरैः ॥ २७॥
vinaṣṭe śukrākhyo suraripunivāsastadakhilo jito dhvasto bhagno bhṛśamapi suraiścāpi dalitam.. prabhūtairbhūtaughairditijakuṇapagrāsarasikaissaruṃḍairnṛtyadbhirniśitaśaraśaktyuddhṛtakaraiḥ .. 27..
प्रमत्तैर्वेतालैस्सुदृढकरतुंडैरपि खगैवृकैर्नानाभेदैश्शवकुणपपूर्णास्यकवलैः॥ विकीर्णे संग्रामे कनककशिपोर्वंशजनकश्चिरं युद्धं कृत्वा हरिहरमहेन्द्रैश्च विजितः ॥ २८॥
pramattairvetālaissudṛḍhakaratuṃḍairapi khagaivṛkairnānābhedaiśśavakuṇapapūrṇāsyakavalaiḥ.. vikīrṇe saṃgrāme kanakakaśiporvaṃśajanakaściraṃ yuddhaṃ kṛtvā hariharamahendraiśca vijitaḥ .. 28..
प्रविष्टे पाताले गिरिजलधिरंध्राण्यपि तथा ततस्सैन्ये क्षीणे दितिजवृषभश्चांधकवरः ॥ प्रकोपे देवानां कदनदवरो विश्वदलनो गदाघातैर्घोरैर्विदलितमदश्चापि हरिणा ॥ २९ ॥
praviṣṭe pātāle girijaladhiraṃdhrāṇyapi tathā tatassainye kṣīṇe ditijavṛṣabhaścāṃdhakavaraḥ .. prakope devānāṃ kadanadavaro viśvadalano gadāghātairghorairvidalitamadaścāpi hariṇā .. 29 ..
न वै यस्सग्रामं त्यजति वरलब्धः किलः यत स्तदा ताडैर्घोरैस्त्रिदशपतिना पीडिततनुः ॥ ततश्शस्त्रास्त्रौघैस्तरुगिरिजलैश्चाशु विबुधाञ्जिगायोच्चैर्गर्जन्प्रमथपतिमाहूय शनकैः ॥ 2.5.46.३०॥
na vai yassagrāmaṃ tyajati varalabdhaḥ kilaḥ yata stadā tāḍairghoraistridaśapatinā pīḍitatanuḥ .. tataśśastrāstraughaistarugirijalaiścāśu vibudhāñjigāyoccairgarjanpramathapatimāhūya śanakaiḥ .. 2.5.46.30..
स्थितो युद्धं कुर्वन्रणपतितशस्त्रैर्बहुविधैः परिक्षीणैस्सर्वैस्तदनु गिरिजा रुद्रमतुदत् ॥ तथा वृक्षैस्सर्पैरशनिनिवहैः शस्त्रप टलैर्विरूपैर्मायाभिः कपटरचनाशम्बरशतैः ॥ ३१ ॥
sthito yuddhaṃ kurvanraṇapatitaśastrairbahuvidhaiḥ parikṣīṇaissarvaistadanu girijā rudramatudat .. tathā vṛkṣaissarpairaśaninivahaiḥ śastrapa ṭalairvirūpairmāyābhiḥ kapaṭaracanāśambaraśataiḥ .. 31 ..
विजेतुं शैलेशं कुहकमपरं तत्र कृतवान्महासत्त्वो वीरस्त्रिपुररिपुतुल्यश्च मतिमान् ॥ न वध्यो देवानां वरशतमनोन्मादविवशः प्रभूतैश्शस्त्रास्त्रैस्सपदि दितिजो जर्जरतनुः ॥ ३२॥
vijetuṃ śaileśaṃ kuhakamaparaṃ tatra kṛtavānmahāsattvo vīrastripurariputulyaśca matimān .. na vadhyo devānāṃ varaśatamanonmādavivaśaḥ prabhūtaiśśastrāstraissapadi ditijo jarjaratanuḥ .. 32..
तदीयाद्विष्यन्दात्क्षिति तलगतैरन्धकगणैरतिव्याप्तघोरं विकृतवदनं स्वात्मसदृशम्॥ दधत्कल्पांताग्निप्रतिमवपुषा भूतपतिना त्रिशूले नोद्भिन्नस्त्रिपुररिपुणा दारुणतरम् ॥ ३३ ॥
tadīyādviṣyandātkṣiti talagatairandhakagaṇairativyāptaghoraṃ vikṛtavadanaṃ svātmasadṛśam.. dadhatkalpāṃtāgnipratimavapuṣā bhūtapatinā triśūle nodbhinnastripuraripuṇā dāruṇataram .. 33 ..
यदा सैन्यासैन्यं पशुपतिहतादन्यदभवद्व्रणोत्थैरत्युष्णैः पिशितनिसृतैर्बिन्दुभिरलम् ॥ तदा विष्णुर्योगा त्प्रमथपतिमाहूय मतिमान् चकारोग्रं रूपं विकृतवदनं स्त्रैणमजितम्॥ ३४॥
yadā sainyāsainyaṃ paśupatihatādanyadabhavadvraṇotthairatyuṣṇaiḥ piśitanisṛtairbindubhiralam .. tadā viṣṇuryogā tpramathapatimāhūya matimān cakārograṃ rūpaṃ vikṛtavadanaṃ straiṇamajitam.. 34..
करालं संशुष्कं बहुभुजलताक्रांतकुपितो विनिष्क्रांतः कर्णाद्रणशिरसि शंभोश्च भगवान् ॥ ३५॥
karālaṃ saṃśuṣkaṃ bahubhujalatākrāṃtakupito viniṣkrāṃtaḥ karṇādraṇaśirasi śaṃbhośca bhagavān .. 35..
रणस्था सा देवी चरणयुगलालंकृतमही स्तुता देवैस्सर्वैस्मदनु भगवान् प्रेरितमतिः ॥ क्षुधार्ता तत्सैन्यं दितिजनिसृतं तच्च रुधिरं पपौ सात्युष्णं तद्रणशिरसि सृक्कर्दममलम् ॥ ३६ ॥
raṇasthā sā devī caraṇayugalālaṃkṛtamahī stutā devaissarvaismadanu bhagavān preritamatiḥ .. kṣudhārtā tatsainyaṃ ditijanisṛtaṃ tacca rudhiraṃ papau sātyuṣṇaṃ tadraṇaśirasi sṛkkardamamalam .. 36 ..
ततस्त्वेको दैत्यस्तदपि युयुधे शुष्करुधिरस्तलाघातैर्घोरैशनिसदृशैर्जानुचरणैः ॥ नखैर्वज्राकारैर्मुखभुजशिरोभिश्च गिरिशं स्मरन् क्षात्रं धर्मं स्वकुल विहितं शाश्वतमजम् ॥ ३७॥
tatastveko daityastadapi yuyudhe śuṣkarudhirastalāghātairghoraiśanisadṛśairjānucaraṇaiḥ .. nakhairvajrākārairmukhabhujaśirobhiśca giriśaṃ smaran kṣātraṃ dharmaṃ svakula vihitaṃ śāśvatamajam .. 37..
रणे शांतः पश्चात्प्रमथपतिना भिन्नहृदयस्त्रिशूले सप्रोतो नभसि विधृतस्स्थाणुसदृशः ॥ अधःकायश्शुष्कस्नपनकिरणैर्जीर्णतनुमाञ्जलासारेर्मेघैः पवनसहितैः क्लेदितवपुः॥ ३८॥
raṇe śāṃtaḥ paścātpramathapatinā bhinnahṛdayastriśūle saproto nabhasi vidhṛtassthāṇusadṛśaḥ .. adhaḥkāyaśśuṣkasnapanakiraṇairjīrṇatanumāñjalāsārermeghaiḥ pavanasahitaiḥ kleditavapuḥ.. 38..
विशीर्णस्तिग्मांशोस्तुहिनशकलाकारशकलस्तथाभूतः प्राणांस्तदपि न जहौ दैत्य वृषभः ॥ तदा तुष्टश्शंभुः परमकरुणावारिधिरसौ ददौ तस्मै प्रीत्या गणपतिपदं तेन विनुतः ॥ ३९।
viśīrṇastigmāṃśostuhinaśakalākāraśakalastathābhūtaḥ prāṇāṃstadapi na jahau daitya vṛṣabhaḥ .. tadā tuṣṭaśśaṃbhuḥ paramakaruṇāvāridhirasau dadau tasmai prītyā gaṇapatipadaṃ tena vinutaḥ .. 39.
ततो युद्धस्यांते भुवनपतयस्सार्थ रमणैस्तवैर्नानाभेदैः प्रमथपतिमभ्यर्च्य विधिवत् ॥ हरिब्रह्माद्यास्ते परमनुतिभिस्स्तुष्टुवुरलं नतस्कंधाः प्रीता जयजय गिरं प्रोच्य सुखिताः॥ 2.5.46.४० ॥
tato yuddhasyāṃte bhuvanapatayassārtha ramaṇaistavairnānābhedaiḥ pramathapatimabhyarcya vidhivat .. haribrahmādyāste paramanutibhisstuṣṭuvuralaṃ nataskaṃdhāḥ prītā jayajaya giraṃ procya sukhitāḥ.. 2.5.46.40 ..
हरस्तैस्तैस्सार्द्धं गिरिवरगुहायां प्रमुदितो विसृज्यैकानंशान् विविधबलिना पूज्यसुनगान् ॥ चकाराज्ञां क्रीडां गिरिवर सुतां प्राप्य मुदितां तथा पुत्रं घोराद्विधसवदनान्मुक्तमनघम् ॥ ४१॥
harastaistaissārddhaṃ girivaraguhāyāṃ pramudito visṛjyaikānaṃśān vividhabalinā pūjyasunagān .. cakārājñāṃ krīḍāṃ girivara sutāṃ prāpya muditāṃ tathā putraṃ ghorādvidhasavadanānmuktamanagham .. 41..
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे अंधकवधोपाख्याने अन्धकयुद्धवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
iti śrīśivamahā purāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṇḍe aṃdhakavadhopākhyāne andhakayuddhavarṇanaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In