Rudra Samhita - Yuddha Khanda

Adhyaya - 46

Andhaka's fight with Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
तस्येंगितज्ञश्च स दैत्यराजो गदां गृहीत्वा त्वरितस्ससैन्यः ।। कृत्वाथ साऽग्रे गिलनामधेयं सुदारुणं देववरैरभेद्यम्।। १।।
tasyeṃgitajñaśca sa daityarājo gadāṃ gṛhītvā tvaritassasainyaḥ || kṛtvātha sā'gre gilanāmadheyaṃ sudāruṇaṃ devavarairabhedyam|| 1||

Samhita : 6

Adhyaya :   46

Shloka :   1

गुहामुखं प्राप्य महेश्वरस्य बिभेद शस्त्रैरशनिप्रकाशैः।। अन्ये ततो वीरकमेव शस्त्रैरवाकिरञ्छैल सुतां तथान्ये ।। २ ।।
guhāmukhaṃ prāpya maheśvarasya bibheda śastrairaśaniprakāśaiḥ|| anye tato vīrakameva śastrairavākirañchaila sutāṃ tathānye || 2 ||

Samhita : 6

Adhyaya :   46

Shloka :   2

द्वारं हि केचिद्रुचिरं बभंजुः पुष्पाणि पत्राणि विनाशयेयुः ।। फलानि मूलानि जलं च हृद्यमुद्यानमार्गानपि खंडयेयुः ।। ३ ।।
dvāraṃ hi kecidruciraṃ babhaṃjuḥ puṣpāṇi patrāṇi vināśayeyuḥ || phalāni mūlāni jalaṃ ca hṛdyamudyānamārgānapi khaṃḍayeyuḥ || 3 ||

Samhita : 6

Adhyaya :   46

Shloka :   3

विलोडयेयुर्मुदिताश्च केचिच्छृंगाणि शैलस्य च भानुमंति ।। ततो हरस्सस्मृतवान्स्वसैन्यं समाह्वयन्कुपितः शूलपाणिः।। ४।।
viloḍayeyurmuditāśca kecicchṛṃgāṇi śailasya ca bhānumaṃti || tato harassasmṛtavānsvasainyaṃ samāhvayankupitaḥ śūlapāṇiḥ|| 4||

Samhita : 6

Adhyaya :   46

Shloka :   4

भूतानि चान्यानि सुदारुणानि देवान्ससैन्यान्सह विष्णुमुख्यान्।। आहूतमात्रानुगणास्ससैन्या रथैर्गजैर्वाजिवृषैश्च गोभिः ।। ५ ।।
bhūtāni cānyāni sudāruṇāni devānsasainyānsaha viṣṇumukhyān|| āhūtamātrānugaṇāssasainyā rathairgajairvājivṛṣaiśca gobhiḥ || 5 ||

Samhita : 6

Adhyaya :   46

Shloka :   5

उष्ट्रैः खरैः पक्षिवरैश्च सिंहैस्ते सर्वदेवाः सहभूतसंघैः ।। व्याघ्रैमृगैस्सूकरसारसैश्च समीनमत्स्यैश्शिशुमारमुख्यैः ।। ६ ।।
uṣṭraiḥ kharaiḥ pakṣivaraiśca siṃhaiste sarvadevāḥ sahabhūtasaṃghaiḥ || vyāghraimṛgaissūkarasārasaiśca samīnamatsyaiśśiśumāramukhyaiḥ || 6 ||

Samhita : 6

Adhyaya :   46

Shloka :   6

अन्यैश्च नाना विधजीवसंघैर्विशीर्णदंशाः स्फुटितैस्स्मशानैः ।। भुजंगमैः प्रेतशतैः पिशाचैर्दिव्यैर्विमानैः कमलाकरैश्च ।। ७ ।।
anyaiśca nānā vidhajīvasaṃghairviśīrṇadaṃśāḥ sphuṭitaissmaśānaiḥ || bhujaṃgamaiḥ pretaśataiḥ piśācairdivyairvimānaiḥ kamalākaraiśca || 7 ||

Samhita : 6

Adhyaya :   46

Shloka :   7

नदीनदैः पर्वतवाहनैश्च समागताः प्रांजलयः प्रणम्य ।। कपर्दिनं तस्थुरदीनसत्त्वास्सेनापतिं वीरकमेव कृत्वा ।। ८ ।।
nadīnadaiḥ parvatavāhanaiśca samāgatāḥ prāṃjalayaḥ praṇamya || kapardinaṃ tasthuradīnasattvāssenāpatiṃ vīrakameva kṛtvā || 8 ||

Samhita : 6

Adhyaya :   46

Shloka :   8

विसर्जयामास रणाय देवान्विश्रांतवाहानथ तत्पिनाकी ।। युद्धे स्थिरं लब्धजयं प्रधानं संप्रेषितास्ते तु महेश्वरेण ।। ९ ।।
visarjayāmāsa raṇāya devānviśrāṃtavāhānatha tatpinākī || yuddhe sthiraṃ labdhajayaṃ pradhānaṃ saṃpreṣitāste tu maheśvareṇa || 9 ||

Samhita : 6

Adhyaya :   46

Shloka :   9

चक्रुर्युगांतप्रतिमं च युद्धं मर्य्यादहीनं सगिलेन सर्वे ।। दैत्येन्द्रसैन्येन सदैव घोरं क्रोधान्निगीर्णास्त्रिदशास्तु संख्ये ।। 2.5.46.१० ।।
cakruryugāṃtapratimaṃ ca yuddhaṃ maryyādahīnaṃ sagilena sarve || daityendrasainyena sadaiva ghoraṃ krodhānnigīrṇāstridaśāstu saṃkhye || 2.5.46.10 ||

Samhita : 6

Adhyaya :   46

Shloka :   10

तस्मिन्क्षणे युध्यमानाश्च सर्वे ब्रह्मेन्द्रविष्ण्वर्कशशांकमुख्याः।। आसन्निगीर्णा विधसेन तेन सैन्ये निगीर्णेऽस्ति तु वीरको हि ।। ११।।
tasminkṣaṇe yudhyamānāśca sarve brahmendraviṣṇvarkaśaśāṃkamukhyāḥ|| āsannigīrṇā vidhasena tena sainye nigīrṇe'sti tu vīrako hi || 11||

Samhita : 6

Adhyaya :   46

Shloka :   11

विहाय संग्रामशिरोगुहां तां प्रविश्य शर्वं प्रणिपत्य मूर्ध्ना ।। प्रोवाच दुःखाभिहतः स्मरारिं सुवीरको वाग्ग्मिवरोऽथ वृत्तम् ।। १२।।
vihāya saṃgrāmaśiroguhāṃ tāṃ praviśya śarvaṃ praṇipatya mūrdhnā || provāca duḥkhābhihataḥ smarāriṃ suvīrako vāggmivaro'tha vṛttam || 12||

Samhita : 6

Adhyaya :   46

Shloka :   12

निगीर्णैते सैन्यं विधसदितिजेनाद्य भगवन्निगीर्णोऽसौ विष्णुस्त्रिभुवनगुरुर्दैत्यदलनः ।। निगीर्णौ चन्द्रार्कौद्रुहिणमघवानौ च वरदौ निगीर्णास्ते सर्वे यमवरुणवाताश्च धनदः ।। १३ ।।
nigīrṇaite sainyaṃ vidhasaditijenādya bhagavannigīrṇo'sau viṣṇustribhuvanagururdaityadalanaḥ || nigīrṇau candrārkaudruhiṇamaghavānau ca varadau nigīrṇāste sarve yamavaruṇavātāśca dhanadaḥ || 13 ||

Samhita : 6

Adhyaya :   46

Shloka :   13

स्थितोस्म्येकः प्रह्वः किमिह करणीयं भवतु मे अजेयो दैत्येन्द्रः प्रमुदितमना दैत्यसहितः ।। १४ ।।
sthitosmyekaḥ prahvaḥ kimiha karaṇīyaṃ bhavatu me ajeyo daityendraḥ pramuditamanā daityasahitaḥ || 14 ||

Samhita : 6

Adhyaya :   46

Shloka :   14

अजेयं त्वां प्राप्तः प्रतिभयमना मारुतगतिस्स्वयं विष्णुर्देवः कनककशिपुं कश्यपसुतम् ।। नखैस्तीक्ष्णैर्भक्त्या तदपिभगवञ्छिष्टवशगः प्रवृत्तस्त्रैलोक्य विधमतु मलं व्यात्तवदनः ।। १५ ।।
ajeyaṃ tvāṃ prāptaḥ pratibhayamanā mārutagatissvayaṃ viṣṇurdevaḥ kanakakaśipuṃ kaśyapasutam || nakhaistīkṣṇairbhaktyā tadapibhagavañchiṣṭavaśagaḥ pravṛttastrailokya vidhamatu malaṃ vyāttavadanaḥ || 15 ||

Samhita : 6

Adhyaya :   46

Shloka :   15

वसिष्ठाद्यैश्शप्तो भुवनपतिभिस्सप्तमुनिभिस्तथाभूते भूयस्त्वमिति सुचिरं दैत्यसहितः ।। १६ ।।
vasiṣṭhādyaiśśapto bhuvanapatibhissaptamunibhistathābhūte bhūyastvamiti suciraṃ daityasahitaḥ || 16 ||

Samhita : 6

Adhyaya :   46

Shloka :   16

ततस्तेनोक्तास्ते प्रणयवचनैरात्मनि हितैः कदास्माद्वै घोराद्भवति मम मोक्षो मुनिवराः।। यतः क्रुद्धैरुक्तो विधसहरणाद्युद्धसमये ततो घोरैर्बाणैर्विदलितमुखे मुष्टिभिरलम् ।। १७।।
tatastenoktāste praṇayavacanairātmani hitaiḥ kadāsmādvai ghorādbhavati mama mokṣo munivarāḥ|| yataḥ kruddhairukto vidhasaharaṇādyuddhasamaye tato ghorairbāṇairvidalitamukhe muṣṭibhiralam || 17||

Samhita : 6

Adhyaya :   46

Shloka :   17

बदर्याख्यारण्ये ननु हरिगृहापुण्यवसतौ निसंस्तभ्यात्मानं विगतकलुषो यास्यसि परम् ।। ततस्तेषां वाक्यात्प्रतिदिनमसौ दैत्यगिलनः क्षुधार्तस्संग्रामाद्भ्रमति पुनरामोदमुदितः ।। १८।।
badaryākhyāraṇye nanu harigṛhāpuṇyavasatau nisaṃstabhyātmānaṃ vigatakaluṣo yāsyasi param || tatasteṣāṃ vākyātpratidinamasau daityagilanaḥ kṣudhārtassaṃgrāmādbhramati punarāmodamuditaḥ || 18||

Samhita : 6

Adhyaya :   46

Shloka :   18

तमस्वेदं घोरं जगदुदितयोस्सूर्यशशिनोर्यथाशुक्रस्तुभ्यं परमरिपुरत्यंतविकरः ।हतान्देवैर्देत्यान्पुनरमृतविद्यास्तुतिपदैस्सवीर्यान्संदृष्टान्व्रणशतवियुक्तान्प्रकुरुते।। १९।।
tamasvedaṃ ghoraṃ jagaduditayossūryaśaśinoryathāśukrastubhyaṃ paramaripuratyaṃtavikaraḥ |hatāndevairdetyānpunaramṛtavidyāstutipadaissavīryānsaṃdṛṣṭānvraṇaśataviyuktānprakurute|| 19||

Samhita : 6

Adhyaya :   46

Shloka :   19

वरं प्राणास्त्याज्यास्तव मम तु संग्रामसमये भवान्साक्षीभूतः क्षणमपि वृतः कार्यकरणे ।। 2.5.46.२०।।
varaṃ prāṇāstyājyāstava mama tu saṃgrāmasamaye bhavānsākṣībhūtaḥ kṣaṇamapi vṛtaḥ kāryakaraṇe || 2.5.46.20||

Samhita : 6

Adhyaya :   46

Shloka :   20

सनत्कुमार उवाच ।।
इतीदं सत्पुत्रात्प्रमथपतिराकर्ण्य कुपितश्चिरं ध्यात्वा चक्रे त्रिभुवनपतिः प्रागनुपमम् ।। प्रगायत्सामाख्यं दिनकरकराकारवपुषा प्रहासात्तन्नाम्ना तदनु निहतं तेन च तमः।। २१।।
itīdaṃ satputrātpramathapatirākarṇya kupitaściraṃ dhyātvā cakre tribhuvanapatiḥ prāganupamam || pragāyatsāmākhyaṃ dinakarakarākāravapuṣā prahāsāttannāmnā tadanu nihataṃ tena ca tamaḥ|| 21||

Samhita : 6

Adhyaya :   46

Shloka :   21

प्रकाशेस्मिंल्लोके पुनरपि महायुद्धमकरोद्रणे दैत्यैस्सार्द्धं विकृतवदनैर्वीरकमुनिः।। शिलाचूर्णं भुक्त्वा प्रवरमुनिना यस्तु जनितस्स कृत्वा संग्रामं पुरमपि पुरा यश्च जितवान्।। २२।।
prakāśesmiṃlloke punarapi mahāyuddhamakarodraṇe daityaissārddhaṃ vikṛtavadanairvīrakamuniḥ|| śilācūrṇaṃ bhuktvā pravaramuninā yastu janitassa kṛtvā saṃgrāmaṃ puramapi purā yaśca jitavān|| 22||

Samhita : 6

Adhyaya :   46

Shloka :   22

महारुद्रस्सद्यः स खलु दितिजेनातिगिलितस्ततश्चासौ नन्दी निशितशरशूलासिसहितः ।। प्रधानो योधानां मुनिवरशतानामपि महान्निवासो विद्यानां शमदममहाधैर्यसहितः।। २३।।
mahārudrassadyaḥ sa khalu ditijenātigilitastataścāsau nandī niśitaśaraśūlāsisahitaḥ || pradhāno yodhānāṃ munivaraśatānāmapi mahānnivāso vidyānāṃ śamadamamahādhairyasahitaḥ|| 23||

Samhita : 6

Adhyaya :   46

Shloka :   23

निरीक्ष्यैवं पश्चाद्वृषभवरमारुह्य भगवान्कपर्द्दी युद्धार्थी विधसदितिजं सम्मुखमुखः।। जपन्दिव्यं मन्त्रं निगलनविधानोद्गिलनकं स्थितस्सज्जं कृत्वा धनुरशनिकल्पानपि शरान्।। २४।।
nirīkṣyaivaṃ paścādvṛṣabhavaramāruhya bhagavānkaparddī yuddhārthī vidhasaditijaṃ sammukhamukhaḥ|| japandivyaṃ mantraṃ nigalanavidhānodgilanakaṃ sthitassajjaṃ kṛtvā dhanuraśanikalpānapi śarān|| 24||

Samhita : 6

Adhyaya :   46

Shloka :   24

ततौ निष्कांतोऽसौ विधसवदनाद्वीरकमुनिर्गृहीत्वा तत्सर्वे स्वबलमतुलं विष्णुसहितः।। समुद्गीर्णास्सर्वे कमलजबलारीन्दुदिनपाः प्रहृष्टं तसैन्यं पुनरपि महायुद्धमकरोत् ।। २५।।
tatau niṣkāṃto'sau vidhasavadanādvīrakamunirgṛhītvā tatsarve svabalamatulaṃ viṣṇusahitaḥ|| samudgīrṇāssarve kamalajabalārīndudinapāḥ prahṛṣṭaṃ tasainyaṃ punarapi mahāyuddhamakarot || 25||

Samhita : 6

Adhyaya :   46

Shloka :   25

जिते तस्मिञ्छुक्रस्तदनु दितिजान्युद्धविहतान् यदा विद्यावीर्यात्पुनरपि सजीवान्प्रकुरुते ।। तदा बद्ध्वानीतः पशुरिव गणैभूतपतये निगीर्णस्तेनासौ त्रिपुररिपुणा दानवगुरुः।। २६।।
jite tasmiñchukrastadanu ditijānyuddhavihatān yadā vidyāvīryātpunarapi sajīvānprakurute || tadā baddhvānītaḥ paśuriva gaṇaibhūtapataye nigīrṇastenāsau tripuraripuṇā dānavaguruḥ|| 26||

Samhita : 6

Adhyaya :   46

Shloka :   26

विनष्टे शुक्राख्यो सुररिपुनिवासस्तदखिलो जितो ध्वस्तो भग्नो भृशमपि सुरैश्चापि दलितम्।। प्रभूतैर्भूतौघैर्दितिजकुणपग्रासरसिकैस्सरुंडैर्नृत्यद्भिर्निशितशरशक्त्युद्धृतकरैः ।। २७।।
vinaṣṭe śukrākhyo suraripunivāsastadakhilo jito dhvasto bhagno bhṛśamapi suraiścāpi dalitam|| prabhūtairbhūtaughairditijakuṇapagrāsarasikaissaruṃḍairnṛtyadbhirniśitaśaraśaktyuddhṛtakaraiḥ || 27||

Samhita : 6

Adhyaya :   46

Shloka :   27

प्रमत्तैर्वेतालैस्सुदृढकरतुंडैरपि खगैवृकैर्नानाभेदैश्शवकुणपपूर्णास्यकवलैः।। विकीर्णे संग्रामे कनककशिपोर्वंशजनकश्चिरं युद्धं कृत्वा हरिहरमहेन्द्रैश्च विजितः ।। २८।।
pramattairvetālaissudṛḍhakaratuṃḍairapi khagaivṛkairnānābhedaiśśavakuṇapapūrṇāsyakavalaiḥ|| vikīrṇe saṃgrāme kanakakaśiporvaṃśajanakaściraṃ yuddhaṃ kṛtvā hariharamahendraiśca vijitaḥ || 28||

Samhita : 6

Adhyaya :   46

Shloka :   28

प्रविष्टे पाताले गिरिजलधिरंध्राण्यपि तथा ततस्सैन्ये क्षीणे दितिजवृषभश्चांधकवरः ।। प्रकोपे देवानां कदनदवरो विश्वदलनो गदाघातैर्घोरैर्विदलितमदश्चापि हरिणा ।। २९ ।।
praviṣṭe pātāle girijaladhiraṃdhrāṇyapi tathā tatassainye kṣīṇe ditijavṛṣabhaścāṃdhakavaraḥ || prakope devānāṃ kadanadavaro viśvadalano gadāghātairghorairvidalitamadaścāpi hariṇā || 29 ||

Samhita : 6

Adhyaya :   46

Shloka :   29

न वै यस्सग्रामं त्यजति वरलब्धः किलः यत स्तदा ताडैर्घोरैस्त्रिदशपतिना पीडिततनुः ।। ततश्शस्त्रास्त्रौघैस्तरुगिरिजलैश्चाशु विबुधाञ्जिगायोच्चैर्गर्जन्प्रमथपतिमाहूय शनकैः ।। 2.5.46.३०।।
na vai yassagrāmaṃ tyajati varalabdhaḥ kilaḥ yata stadā tāḍairghoraistridaśapatinā pīḍitatanuḥ || tataśśastrāstraughaistarugirijalaiścāśu vibudhāñjigāyoccairgarjanpramathapatimāhūya śanakaiḥ || 2.5.46.30||

Samhita : 6

Adhyaya :   46

Shloka :   30

स्थितो युद्धं कुर्वन्रणपतितशस्त्रैर्बहुविधैः परिक्षीणैस्सर्वैस्तदनु गिरिजा रुद्रमतुदत् ।। तथा वृक्षैस्सर्पैरशनिनिवहैः शस्त्रप टलैर्विरूपैर्मायाभिः कपटरचनाशम्बरशतैः ।। ३१ ।।
sthito yuddhaṃ kurvanraṇapatitaśastrairbahuvidhaiḥ parikṣīṇaissarvaistadanu girijā rudramatudat || tathā vṛkṣaissarpairaśaninivahaiḥ śastrapa ṭalairvirūpairmāyābhiḥ kapaṭaracanāśambaraśataiḥ || 31 ||

Samhita : 6

Adhyaya :   46

Shloka :   31

विजेतुं शैलेशं कुहकमपरं तत्र कृतवान्महासत्त्वो वीरस्त्रिपुररिपुतुल्यश्च मतिमान् ।। न वध्यो देवानां वरशतमनोन्मादविवशः प्रभूतैश्शस्त्रास्त्रैस्सपदि दितिजो जर्जरतनुः ।। ३२।।
vijetuṃ śaileśaṃ kuhakamaparaṃ tatra kṛtavānmahāsattvo vīrastripurariputulyaśca matimān || na vadhyo devānāṃ varaśatamanonmādavivaśaḥ prabhūtaiśśastrāstraissapadi ditijo jarjaratanuḥ || 32||

Samhita : 6

Adhyaya :   46

Shloka :   32

तदीयाद्विष्यन्दात्क्षिति तलगतैरन्धकगणैरतिव्याप्तघोरं विकृतवदनं स्वात्मसदृशम्।। दधत्कल्पांताग्निप्रतिमवपुषा भूतपतिना त्रिशूले नोद्भिन्नस्त्रिपुररिपुणा दारुणतरम् ।। ३३ ।।
tadīyādviṣyandātkṣiti talagatairandhakagaṇairativyāptaghoraṃ vikṛtavadanaṃ svātmasadṛśam|| dadhatkalpāṃtāgnipratimavapuṣā bhūtapatinā triśūle nodbhinnastripuraripuṇā dāruṇataram || 33 ||

Samhita : 6

Adhyaya :   46

Shloka :   33

यदा सैन्यासैन्यं पशुपतिहतादन्यदभवद्व्रणोत्थैरत्युष्णैः पिशितनिसृतैर्बिन्दुभिरलम् ।। तदा विष्णुर्योगा त्प्रमथपतिमाहूय मतिमान् चकारोग्रं रूपं विकृतवदनं स्त्रैणमजितम्।। ३४।।
yadā sainyāsainyaṃ paśupatihatādanyadabhavadvraṇotthairatyuṣṇaiḥ piśitanisṛtairbindubhiralam || tadā viṣṇuryogā tpramathapatimāhūya matimān cakārograṃ rūpaṃ vikṛtavadanaṃ straiṇamajitam|| 34||

Samhita : 6

Adhyaya :   46

Shloka :   34

करालं संशुष्कं बहुभुजलताक्रांतकुपितो विनिष्क्रांतः कर्णाद्रणशिरसि शंभोश्च भगवान् ।। ३५।।
karālaṃ saṃśuṣkaṃ bahubhujalatākrāṃtakupito viniṣkrāṃtaḥ karṇādraṇaśirasi śaṃbhośca bhagavān || 35||

Samhita : 6

Adhyaya :   46

Shloka :   35

रणस्था सा देवी चरणयुगलालंकृतमही स्तुता देवैस्सर्वैस्मदनु भगवान् प्रेरितमतिः ।। क्षुधार्ता तत्सैन्यं दितिजनिसृतं तच्च रुधिरं पपौ सात्युष्णं तद्रणशिरसि सृक्कर्दममलम् ।। ३६ ।।
raṇasthā sā devī caraṇayugalālaṃkṛtamahī stutā devaissarvaismadanu bhagavān preritamatiḥ || kṣudhārtā tatsainyaṃ ditijanisṛtaṃ tacca rudhiraṃ papau sātyuṣṇaṃ tadraṇaśirasi sṛkkardamamalam || 36 ||

Samhita : 6

Adhyaya :   46

Shloka :   36

ततस्त्वेको दैत्यस्तदपि युयुधे शुष्करुधिरस्तलाघातैर्घोरैशनिसदृशैर्जानुचरणैः ।। नखैर्वज्राकारैर्मुखभुजशिरोभिश्च गिरिशं स्मरन् क्षात्रं धर्मं स्वकुल विहितं शाश्वतमजम् ।। ३७।।
tatastveko daityastadapi yuyudhe śuṣkarudhirastalāghātairghoraiśanisadṛśairjānucaraṇaiḥ || nakhairvajrākārairmukhabhujaśirobhiśca giriśaṃ smaran kṣātraṃ dharmaṃ svakula vihitaṃ śāśvatamajam || 37||

Samhita : 6

Adhyaya :   46

Shloka :   37

रणे शांतः पश्चात्प्रमथपतिना भिन्नहृदयस्त्रिशूले सप्रोतो नभसि विधृतस्स्थाणुसदृशः ।। अधःकायश्शुष्कस्नपनकिरणैर्जीर्णतनुमाञ्जलासारेर्मेघैः पवनसहितैः क्लेदितवपुः।। ३८।।
raṇe śāṃtaḥ paścātpramathapatinā bhinnahṛdayastriśūle saproto nabhasi vidhṛtassthāṇusadṛśaḥ || adhaḥkāyaśśuṣkasnapanakiraṇairjīrṇatanumāñjalāsārermeghaiḥ pavanasahitaiḥ kleditavapuḥ|| 38||

Samhita : 6

Adhyaya :   46

Shloka :   38

विशीर्णस्तिग्मांशोस्तुहिनशकलाकारशकलस्तथाभूतः प्राणांस्तदपि न जहौ दैत्य वृषभः ।। तदा तुष्टश्शंभुः परमकरुणावारिधिरसौ ददौ तस्मै प्रीत्या गणपतिपदं तेन विनुतः ।। ३९।
viśīrṇastigmāṃśostuhinaśakalākāraśakalastathābhūtaḥ prāṇāṃstadapi na jahau daitya vṛṣabhaḥ || tadā tuṣṭaśśaṃbhuḥ paramakaruṇāvāridhirasau dadau tasmai prītyā gaṇapatipadaṃ tena vinutaḥ || 39|

Samhita : 6

Adhyaya :   46

Shloka :   39

ततो युद्धस्यांते भुवनपतयस्सार्थ रमणैस्तवैर्नानाभेदैः प्रमथपतिमभ्यर्च्य विधिवत् ।। हरिब्रह्माद्यास्ते परमनुतिभिस्स्तुष्टुवुरलं नतस्कंधाः प्रीता जयजय गिरं प्रोच्य सुखिताः।। 2.5.46.४० ।।
tato yuddhasyāṃte bhuvanapatayassārtha ramaṇaistavairnānābhedaiḥ pramathapatimabhyarcya vidhivat || haribrahmādyāste paramanutibhisstuṣṭuvuralaṃ nataskaṃdhāḥ prītā jayajaya giraṃ procya sukhitāḥ|| 2.5.46.40 ||

Samhita : 6

Adhyaya :   46

Shloka :   40

हरस्तैस्तैस्सार्द्धं गिरिवरगुहायां प्रमुदितो विसृज्यैकानंशान् विविधबलिना पूज्यसुनगान् ।। चकाराज्ञां क्रीडां गिरिवर सुतां प्राप्य मुदितां तथा पुत्रं घोराद्विधसवदनान्मुक्तमनघम् ।। ४१।।
harastaistaissārddhaṃ girivaraguhāyāṃ pramudito visṛjyaikānaṃśān vividhabalinā pūjyasunagān || cakārājñāṃ krīḍāṃ girivara sutāṃ prāpya muditāṃ tathā putraṃ ghorādvidhasavadanānmuktamanagham || 41||

Samhita : 6

Adhyaya :   46

Shloka :   41

इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे अंधकवधोपाख्याने अन्धकयुद्धवर्णनं नाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।।
iti śrīśivamahā purāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṇḍe aṃdhakavadhopākhyāne andhakayuddhavarṇanaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||

Samhita : 6

Adhyaya :   46

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In