Rudra Samhita - Yuddha Khanda

Adhyaya - 48

Swallowing of Shukra and his emergence

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः ।। अंधकेशा महावीरा वद तत्त्वं महामुने ।। १ ।।
śukre nigīrṇe rudreṇa kimakārṣuśca dānavāḥ || aṃdhakeśā mahāvīrā vada tattvaṃ mahāmune || 1 ||

Samhita : 6

Adhyaya :   48

Shloka :   1

सनत्कुमार उवाच ।।
काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशारहिता बभूवुः ।। हस्तैर्विमुक्ता इव वारणेन्द्राः शृंगैर्विहीना इव गोवृषाश्च ।। २।।
kāvye nigīrṇe girijeśvareṇa daityā jayāśārahitā babhūvuḥ || hastairvimuktā iva vāraṇendrāḥ śṛṃgairvihīnā iva govṛṣāśca || 2||

Samhita : 6

Adhyaya :   48

Shloka :   2

शिरो विहीना इव देवसंघा द्विजा यथा चाध्ययनेन हीनाः ।। निरुद्यमास्सत्त्वगणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ।। ३ ।।
śiro vihīnā iva devasaṃghā dvijā yathā cādhyayanena hīnāḥ || nirudyamāssattvagaṇā yathā vai yathodyamā bhāgyavivarjitāśca || 3 ||

Samhita : 6

Adhyaya :   48

Shloka :   3

पत्या विहीनाश्च यथैव योषा यथा विपक्षाः खलु मार्गणौघाः ।। आयूंषि हीनानि यथैव पुण्यैर्व्रतैर्विहीनानि यथा श्रुतानि ।। ४।।
patyā vihīnāśca yathaiva yoṣā yathā vipakṣāḥ khalu mārgaṇaughāḥ || āyūṃṣi hīnāni yathaiva puṇyairvratairvihīnāni yathā śrutāni || 4||

Samhita : 6

Adhyaya :   48

Shloka :   4

विना यथा वैभवशक्तिमेकां भवंति हीनास्स्वफलैः क्रियौघाः ।। यथा विशूराः खलु क्षत्रियाश्च सत्यं विना धर्मगणो यथैव ।। ९ ।।
vinā yathā vaibhavaśaktimekāṃ bhavaṃti hīnāssvaphalaiḥ kriyaughāḥ || yathā viśūrāḥ khalu kṣatriyāśca satyaṃ vinā dharmagaṇo yathaiva || 9 ||

Samhita : 6

Adhyaya :   48

Shloka :   5

नन्दिना चा हृते शुक्रे गिलिते च विषादिना ।। विषादमगमन्दैत्या यतमानरणोत्सवाः ।। ६ ।।
nandinā cā hṛte śukre gilite ca viṣādinā || viṣādamagamandaityā yatamānaraṇotsavāḥ || 6 ||

Samhita : 6

Adhyaya :   48

Shloka :   6

तान् वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ।। दैत्यांस्तुहुंडाहुंडदीन्महाधीरपराक्रमः ।। ७ ।।
tān vīkṣya vigatotsāhānaṃdhakaḥ pratyabhāṣata || daityāṃstuhuṃḍāhuṃḍadīnmahādhīraparākramaḥ || 7 ||

Samhita : 6

Adhyaya :   48

Shloka :   7

अंधक उवाच ।।
कविं विक्रम्य नयता नन्दिना वंचिता वयम् ।। तनूर्विना कृताः प्राणास्सर्वेषामद्य नो ननु ।। ८ ।।
kaviṃ vikramya nayatā nandinā vaṃcitā vayam || tanūrvinā kṛtāḥ prāṇāssarveṣāmadya no nanu || 8 ||

Samhita : 6

Adhyaya :   48

Shloka :   8

धैर्यं वीर्यं गतिः कीर्तिस्सत्त्वं तेजः पराक्रमः ।। युगपन्नो हृतं सर्वमेकस्मिन् भार्गवे हृते ।। ९ ।।
dhairyaṃ vīryaṃ gatiḥ kīrtissattvaṃ tejaḥ parākramaḥ || yugapanno hṛtaṃ sarvamekasmin bhārgave hṛte || 9 ||

Samhita : 6

Adhyaya :   48

Shloka :   9

धिगस्मान् कुलपूज्यो यैरेकोपि कुलसत्तमः।। गुरुस्सर्वसमर्थश्च त्राता त्रातो न चापदि।। 2.5.48.१०।।
dhigasmān kulapūjyo yairekopi kulasattamaḥ|| gurussarvasamarthaśca trātā trāto na cāpadi|| 2.5.48.10||

Samhita : 6

Adhyaya :   48

Shloka :   10

तद्यूयमविलंब्येह युध्यध्वमरिभिस्सह।। वीरैस्तैः प्रमथैवीराः स्मृत्वा गुरुपदांबुजम् ।। १ १।।
tadyūyamavilaṃbyeha yudhyadhvamaribhissaha|| vīraistaiḥ pramathaivīrāḥ smṛtvā gurupadāṃbujam || 1 1||

Samhita : 6

Adhyaya :   48

Shloka :   11

गुरोः काव्यस्य सुखदौ स्मृत्वा चरणपंकजौ ।। सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना ।। १२।।
guroḥ kāvyasya sukhadau smṛtvā caraṇapaṃkajau || sūdayiṣyāmyahaṃ sarvān pramathān saha nandinā || 12||

Samhita : 6

Adhyaya :   48

Shloka :   12

अद्यैतान् विवशान् हत्वा सहदेवैस्सवासवैः ।। भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ।। १३ ।।
adyaitān vivaśān hatvā sahadevaissavāsavaiḥ || bhārgavaṃ mocayiṣyāmi jīvaṃ yogīva karmataḥ || 13 ||

Samhita : 6

Adhyaya :   48

Shloka :   13

स चापि योगी योगेन यदि नाम स्वयं प्रभुः ।। शरीरात्तस्य निर्गच्छेदस्माकं शेषपालिता ।। १४।।
sa cāpi yogī yogena yadi nāma svayaṃ prabhuḥ || śarīrāttasya nirgacchedasmākaṃ śeṣapālitā || 14||

Samhita : 6

Adhyaya :   48

Shloka :   14

सनत्कुमार उवाच ।।
इत्यन्धकवचः श्रुत्वा दानवा मेघनिस्स्वनाः ।। प्रमथान् निर्दयाः प्राहुर्मर्तव्ये कृतनिश्चयाः ।। १५।।
ityandhakavacaḥ śrutvā dānavā meghanissvanāḥ || pramathān nirdayāḥ prāhurmartavye kṛtaniścayāḥ || 15||

Samhita : 6

Adhyaya :   48

Shloka :   15

सत्यायुषि न नो जातु शक्तास्स्युः प्रमथा बलात् ।। असत्यायुपि किं गत्वा त्यक्त्वा स्वामिनमाहवे ।। १६।।
satyāyuṣi na no jātu śaktāssyuḥ pramathā balāt || asatyāyupi kiṃ gatvā tyaktvā svāminamāhave || 16||

Samhita : 6

Adhyaya :   48

Shloka :   16

ये स्वामिनं विहायातो बहुमानधना जनाः ।। यांति ते यांति नियतमंधतामिस्रमालयम् ।। १७ ।।
ye svāminaṃ vihāyāto bahumānadhanā janāḥ || yāṃti te yāṃti niyatamaṃdhatāmisramālayam || 17 ||

Samhita : 6

Adhyaya :   48

Shloka :   17

अयशस्तमसा ख्यातिं मलिनीकृत्य भूरिशः ।। इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरे ।। १८ ।।
ayaśastamasā khyātiṃ malinīkṛtya bhūriśaḥ || ihāmutrāpi sukhino na syurbhagnā raṇājire || 18 ||

Samhita : 6

Adhyaya :   48

Shloka :   18

किं दानै किं तपोभिश्च किं तीर्थपरिमज्जनैः ।। धारातीर्थे यदि स्नानं पुनर्भवमलापहे ।। १९।।
kiṃ dānai kiṃ tapobhiśca kiṃ tīrthaparimajjanaiḥ || dhārātīrthe yadi snānaṃ punarbhavamalāpahe || 19||

Samhita : 6

Adhyaya :   48

Shloka :   19

संप्रथार्येति तद्वाक्यं दैत्यास्ते दनुजास्तथा ।। ममंथुः प्रमथानाजौ रणभेरीं निनाद्य च ।। 2.5.48.२० ।।
saṃprathāryeti tadvākyaṃ daityāste danujāstathā || mamaṃthuḥ pramathānājau raṇabherīṃ ninādya ca || 2.5.48.20 ||

Samhita : 6

Adhyaya :   48

Shloka :   20

तत्र बाणासिवज्रौघैः कठिनैश्च शिलामयैः ।। भुशुण्डिभिंदिपालैश्च शक्ति भल्लपरश्वधैः ।। २१।।
tatra bāṇāsivajraughaiḥ kaṭhinaiśca śilāmayaiḥ || bhuśuṇḍibhiṃdipālaiśca śakti bhallaparaśvadhaiḥ || 21||

Samhita : 6

Adhyaya :   48

Shloka :   21

खट्वांगैः पट्टिशैश्शूलैर्लकुटैर्मुसलैरलम् ।। परस्परमभिघ्नंतः प्रचक्रुः कदनं महत्।। २२।।
khaṭvāṃgaiḥ paṭṭiśaiśśūlairlakuṭairmusalairalam || parasparamabhighnaṃtaḥ pracakruḥ kadanaṃ mahat|| 22||

Samhita : 6

Adhyaya :   48

Shloka :   22

कार्मुकाणां विकृष्टानां पततां च पतत्त्रिणाम् ।। भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत् ।। २३।।
kārmukāṇāṃ vikṛṣṭānāṃ patatāṃ ca patattriṇām || bhiṃdipālabhuśuṃḍīnāṃ kṣveḍitānāṃ ravo'bhavat || 23||

Samhita : 6

Adhyaya :   48

Shloka :   23

रणतूर्य्यनिनादैश्च गजानां बहुबृंहितैः ।। हेषारवैर्हयानां च महान्कोलाहलोऽभवत् ।। २४।।
raṇatūryyaninādaiśca gajānāṃ bahubṛṃhitaiḥ || heṣāravairhayānāṃ ca mahānkolāhalo'bhavat || 24||

Samhita : 6

Adhyaya :   48

Shloka :   24

अस्तिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ।। अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ।। २५।।
astisvanairavāpūri dyāvābhūmyoryadaṃtaram || abhīrūṇāṃ ca bhīrūṇāṃ mahāromodgamo'bhavat || 25||

Samhita : 6

Adhyaya :   48

Shloka :   25

गजवाजिमहारावस्फुटशब्दग्रहाणि च ।। भग्नध्वजपताकानि क्षीणप्रहरणानि च ।। २६।।
gajavājimahārāvasphuṭaśabdagrahāṇi ca || bhagnadhvajapatākāni kṣīṇapraharaṇāni ca || 26||

Samhita : 6

Adhyaya :   48

Shloka :   26

रुधिरोद्गारचित्राणि व्यश्वहस्तिरथानि च ।। पिपासितानि सैन्यानि मुमूर्च्छुरुभयत्र वै ।। २७।।
rudhirodgāracitrāṇi vyaśvahastirathāni ca || pipāsitāni sainyāni mumūrcchurubhayatra vai || 27||

Samhita : 6

Adhyaya :   48

Shloka :   27

अथ ते प्रमथा वीरा नंदिप्रभृतयस्तदा ।। बलेन जघ्नुरसुरान्सर्वान्प्रापुर्जयं मुने ।। २८।।
atha te pramathā vīrā naṃdiprabhṛtayastadā || balena jaghnurasurānsarvānprāpurjayaṃ mune || 28||

Samhita : 6

Adhyaya :   48

Shloka :   28

दृष्ट्वा सैन्यं च प्रमथेर्भज्यमानमितस्ततः ।। दुद्राव रथमास्थाय स्वयमेवांधको गणान् ।। २९ ।।
dṛṣṭvā sainyaṃ ca pramatherbhajyamānamitastataḥ || dudrāva rathamāsthāya svayamevāṃdhako gaṇān || 29 ||

Samhita : 6

Adhyaya :   48

Shloka :   29

शरावारप्रयुक्तैस्तैर्वज्रपातैर्नगा इव ।। प्रमथा नेशिरे चास्त्रैर्निस्तोया इव तोयदाः ।। 2.5.48.३०।।
śarāvāraprayuktaistairvajrapātairnagā iva || pramathā neśire cāstrairnistoyā iva toyadāḥ || 2.5.48.30||

Samhita : 6

Adhyaya :   48

Shloka :   30

यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ।। प्रत्येकं रोमसंख्याभिर्विव्याधेषुभिरन्धकः ।। ३१।।
yāṃtamāyāṃtamālokya dūrasthaṃ nikaṭasthitam || pratyekaṃ romasaṃkhyābhirvivyādheṣubhirandhakaḥ || 31||

Samhita : 6

Adhyaya :   48

Shloka :   31

दृष्ट्वा सैन्यं भज्यमानमंधकेन बलीयसा ।। स्कंदो विनायको नंदी सोमनंद्यादयः परे ।। ३२।।
dṛṣṭvā sainyaṃ bhajyamānamaṃdhakena balīyasā || skaṃdo vināyako naṃdī somanaṃdyādayaḥ pare || 32||

Samhita : 6

Adhyaya :   48

Shloka :   32

प्रमथा प्रबला वीराश्शंकरस्य गणा निजाः ।। चुक्रुधुस्समरं चक्रुर्विचित्रं च महाबलाः ।। ३३ ।।
pramathā prabalā vīrāśśaṃkarasya gaṇā nijāḥ || cukrudhussamaraṃ cakrurvicitraṃ ca mahābalāḥ || 33 ||

Samhita : 6

Adhyaya :   48

Shloka :   33

विनायकेन स्कंदेन नंदिना सोमनंदिना ।। वीरेण नैगमेयेन वैशाखेन बलीयसा।। ३४।।
vināyakena skaṃdena naṃdinā somanaṃdinā || vīreṇa naigameyena vaiśākhena balīyasā|| 34||

Samhita : 6

Adhyaya :   48

Shloka :   34

इत्याद्यैस्तु गणैरुग्रैरंधकोप्यधकीकृतः।। त्रिशूलशक्तिबाणौघधारासंपातपातिभिः ।। ३५ ।।
ityādyaistu gaṇairugrairaṃdhakopyadhakīkṛtaḥ|| triśūlaśaktibāṇaughadhārāsaṃpātapātibhiḥ || 35 ||

Samhita : 6

Adhyaya :   48

Shloka :   35

ततः कोलाहलो जातः प्रमथासुरसैन्ययोः।। तेन शब्देन महता शुक्रश्शंभूदरे स्थ्ग्तिः।। ३६।।
tataḥ kolāhalo jātaḥ pramathāsurasainyayoḥ|| tena śabdena mahatā śukraśśaṃbhūdare sthgtiḥ|| 36||

Samhita : 6

Adhyaya :   48

Shloka :   36

छिद्रान्वेषी भ्रमन्सोथ विनिकेतो यथानिलः।। सप्तलोकान्सपातालान्रुद्रदेहे व्यलोकयत् ।। ३७ ।।
chidrānveṣī bhramansotha viniketo yathānilaḥ|| saptalokānsapātālānrudradehe vyalokayat || 37 ||

Samhita : 6

Adhyaya :   48

Shloka :   37

ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा ।। भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ।। ३८।।
brahmanārāyaṇendrāṇāṃ sādityāpsarasāṃ tathā || bhuvanāni vicitrāṇi yuddhaṃ ca pramathāsuram || 38||

Samhita : 6

Adhyaya :   48

Shloka :   38

स वर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ।। न तस्य ददृशे रन्ध्रं शुचे रंध्रं खलो यथा ।। ३९ ।।
sa varṣāṇāṃ śataṃ kukṣau bhavasya parito bhraman || na tasya dadṛśe randhraṃ śuce raṃdhraṃ khalo yathā || 39 ||

Samhita : 6

Adhyaya :   48

Shloka :   39

शांभवेनाथ योगेन शुक्ररूपेण भार्गवः ।। इमं मंत्रवरं जप्त्वा शंभोर्जठरपंजरात् ।। 2.5.48.४० ।।
śāṃbhavenātha yogena śukrarūpeṇa bhārgavaḥ || imaṃ maṃtravaraṃ japtvā śaṃbhorjaṭharapaṃjarāt || 2.5.48.40 ||

Samhita : 6

Adhyaya :   48

Shloka :   40

निष्क्रांतं लिंगमार्गेण प्रणनाम ततश्शिवम् ।। गौर्य्या गृहीतः पुत्रार्थं तदविघ्नेश्वरीकृतः ।। ४१ ।।
niṣkrāṃtaṃ liṃgamārgeṇa praṇanāma tataśśivam || gauryyā gṛhītaḥ putrārthaṃ tadavighneśvarīkṛtaḥ || 41 ||

Samhita : 6

Adhyaya :   48

Shloka :   41

अथ काव्यं विनिष्क्रातं शुक्रमार्गेण भार्गवम् ।। दृष्ट्वोवाच महेशानो विहस्य करुणानिधिः ।। ४२ ।।
atha kāvyaṃ viniṣkrātaṃ śukramārgeṇa bhārgavam || dṛṣṭvovāca maheśāno vihasya karuṇānidhiḥ || 42 ||

Samhita : 6

Adhyaya :   48

Shloka :   42

महेश्वर उवाच ।।
शुक्रवन्निस्सृतो यस्माल्लिंगान्मे भृगुनन्दन ।। कर्मणा तेन शुक्लत्वं मम पुत्रोसि गम्यताम् ।। ४३ ।।
śukravannissṛto yasmālliṃgānme bhṛgunandana || karmaṇā tena śuklatvaṃ mama putrosi gamyatām || 43 ||

Samhita : 6

Adhyaya :   48

Shloka :   43

सनत्कुमार उवाच ।।
इत्येवमुक्तो देवेन शुक्रोर्कसदृशद्युतिः ।। प्रणनाम शिवं भूयस्तुष्टाव विहितांजलिः ।। ४४ ।।
ityevamukto devena śukrorkasadṛśadyutiḥ || praṇanāma śivaṃ bhūyastuṣṭāva vihitāṃjaliḥ || 44 ||

Samhita : 6

Adhyaya :   48

Shloka :   44

शुक्र उवाच ।।
अनंतपादस्त्वमनंतमूर्तिरनंतमूर्द्धांतकरश्शिवश्च ।। अनंतबाहुः कथमीदृशं त्वां स्तोष्ये ह नुत्यं प्रणिपत्य मूर्ध्ना ।। ४५ ।।
anaṃtapādastvamanaṃtamūrtiranaṃtamūrddhāṃtakaraśśivaśca || anaṃtabāhuḥ kathamīdṛśaṃ tvāṃ stoṣye ha nutyaṃ praṇipatya mūrdhnā || 45 ||

Samhita : 6

Adhyaya :   48

Shloka :   45

त्वमष्टमूर्तिस्त्वमनंतमूर्तिस्त्वमिष्टदस्सर्वसुरासुराणाम् ।। अनिष्टदृष्टश्च विमर्दकश्च स्तोष्ये ह नुत्यं कथमीदृशं त्वाम् ।। ४६ ।।
tvamaṣṭamūrtistvamanaṃtamūrtistvamiṣṭadassarvasurāsurāṇām || aniṣṭadṛṣṭaśca vimardakaśca stoṣye ha nutyaṃ kathamīdṛśaṃ tvām || 46 ||

Samhita : 6

Adhyaya :   48

Shloka :   46

सनत्कुमार उवाच ।।
इति स्तुत्वा शिवं शुक्रः पुनर्नत्वा शिवाज्ञया ।। विवेश दानवानीकं मेघमालां यथा शशी ।। ४७ ।।
iti stutvā śivaṃ śukraḥ punarnatvā śivājñayā || viveśa dānavānīkaṃ meghamālāṃ yathā śaśī || 47 ||

Samhita : 6

Adhyaya :   48

Shloka :   47

निगीर्णनमिति प्रोक्तं शंकरेण कवे रणे ।। शृणु मंत्रं च तं जप्तो यश्शंभोः कविनोदरे ।। ४८ ।।
nigīrṇanamiti proktaṃ śaṃkareṇa kave raṇe || śṛṇu maṃtraṃ ca taṃ japto yaśśaṃbhoḥ kavinodare || 48 ||

Samhita : 6

Adhyaya :   48

Shloka :   48

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां पञ्चमे युद्धखंडे शुक्रनिगीर्णनं नामाष्टचत्वारिंशोऽध्यायः ।। ४८।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudra saṃhitāyāṃ pañcame yuddhakhaṃḍe śukranigīrṇanaṃ nāmāṣṭacatvāriṃśo'dhyāyaḥ || 48||

Samhita : 6

Adhyaya :   48

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In