Rudra Samhita - Yuddha Khanda

Adhyaya - 5

Tripuras are fascinated

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
दैत्यराजे दीक्षिते च मायिना तेन मोहिते ।। किमुवाच तदा मायी किं चकार स दैत्यपः ।। १ ।।
daityarāje dīkṣite ca māyinā tena mohite || kimuvāca tadā māyī kiṃ cakāra sa daityapaḥ || 1 ||

Samhita : 6

Adhyaya :   5

Shloka :   1

सनत्कुमार उवाच ।।
दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः।। शिष्यैस्सेवितपादाब्जो दैत्यराजानमब्रवीत् ।। २ ।।
dīkṣāṃ dattvā yatistasmā arihannāradādibhiḥ|| śiṣyaissevitapādābjo daityarājānamabravīt || 2 ||

Samhita : 6

Adhyaya :   5

Shloka :   2

अरिहन्नुवाच ।।
शृणु दैत्यपते वाक्यं मम सञ्ज्ञानगर्भितम् ।। वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ।। ३।।
śṛṇu daityapate vākyaṃ mama sañjñānagarbhitam || vedāntasārasarvasvaṃ rahasyaṃ paramottamam || 3||

Samhita : 6

Adhyaya :   5

Shloka :   3

अनादिसिद्धस्संसारः कर्तृकर्मविवर्जितः ।। स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते ।। ४ ।।
anādisiddhassaṃsāraḥ kartṛkarmavivarjitaḥ || svayaṃ prādurbhavatyeva svayameva vilīyate || 4 ||

Samhita : 6

Adhyaya :   5

Shloka :   4

ब्रह्मादिस्तंबपर्यन्तं यावद्देहनिबंधनम् ।। आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता।। ५ ।।
brahmādistaṃbaparyantaṃ yāvaddehanibaṃdhanam || ātmaivaikeśvarastatra na dvitīyastadīśitā|| 5 ||

Samhita : 6

Adhyaya :   5

Shloka :   5

यद्ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः ।। आख्यायथास्मदादीनामरिहन्नादिरुच्यते ।। ६ ।।
yadbrahmaviṣṇurudrākhyāstadākhyā dehināmimāḥ || ākhyāyathāsmadādīnāmarihannādirucyate || 6 ||

Samhita : 6

Adhyaya :   5

Shloka :   6

देहो यथास्मदादीनां स्वकालेन विलीयते ।। ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा ।। ७ ।।
deho yathāsmadādīnāṃ svakālena vilīyate || brahmādi maśakāṃtānāṃ svakālāllīyate tathā || 7 ||

Samhita : 6

Adhyaya :   5

Shloka :   7

विचार्यमाणे देहेऽस्मिन्न किंचिदधिकं क्वचित् ।। आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ।। ८ ।।
vicāryamāṇe dehe'sminna kiṃcidadhikaṃ kvacit || āhāro maithunaṃ nidrā bhayaṃ sarvatra yatsamam || 8 ||

Samhita : 6

Adhyaya :   5

Shloka :   8

निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् ।। सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम्।। ९।।
nirāhāraparīmāṇaṃ prāpya sarvo hi dehabhṛt || sadṛśīmeva saṃtṛptiṃ prāpnuyānnādhiketarām|| 9||

Samhita : 6

Adhyaya :   5

Shloka :   9

यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ।। तृषितास्तु तथान्येपि न विशेषोऽल्पकोधिकः ।। 2.5.5.१ ०।।
yathā vitṛṣitāḥ syāma pītvā peyaṃ mudā vayam || tṛṣitāstu tathānyepi na viśeṣo'lpakodhikaḥ || 2.5.5.1 0||

Samhita : 6

Adhyaya :   5

Shloka :   10

संतु नार्यः सहस्राणि रूपलावण्यभूमयः ।। परं निधुवने काले ह्यैकेवेहोपयुज्यते ।। ११ ।।
saṃtu nāryaḥ sahasrāṇi rūpalāvaṇyabhūmayaḥ || paraṃ nidhuvane kāle hyaikevehopayujyate || 11 ||

Samhita : 6

Adhyaya :   5

Shloka :   11

अश्वाः परश्शतास्संतु संत्वेनेकैप्यनेकधा।। अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ।। १२।।
aśvāḥ paraśśatāssaṃtu saṃtvenekaipyanekadhā|| adhirohe tathāpyeko na dvitīyastathātmanaḥ || 12||

Samhita : 6

Adhyaya :   5

Shloka :   12

पर्यंकशायिनां स्वापे सुखं यदुपजायते।। तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि ।। १३।।
paryaṃkaśāyināṃ svāpe sukhaṃ yadupajāyate|| tadeva saukhyaṃ nidrābhirbhūtabhūśāyināmapi || 13||

Samhita : 6

Adhyaya :   5

Shloka :   13

यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् ।। ब्रह्मादिकीटकांतानां तथा मरणतो भयम्।। १४।।
yathaiva maraṇādbhītirasmadādivapuṣmatām || brahmādikīṭakāṃtānāṃ tathā maraṇato bhayam|| 14||

Samhita : 6

Adhyaya :   5

Shloka :   14

सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते ।। इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित् ।। १५।।
sarve tanubhṛtastulyā yadi buddhyā vicāryyate || idaṃ niścitya kenāpi no hiṃsyaḥ ko'pi kutracit || 15||

Samhita : 6

Adhyaya :   5

Shloka :   15

धर्मो जीवदयातुल्यो न क्वापि जगतीतले ।। तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ।। १६।।
dharmo jīvadayātulyo na kvāpi jagatītale || tasmātsarvaprayatnena kāryā jīvadayā nṛbhiḥ || 16||

Samhita : 6

Adhyaya :   5

Shloka :   16

एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ।। घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ।। १७।।
ekasminrakṣite jīve trailokyaṃ rakṣitaṃ bhavet || ghātite ghātitaṃ tadvattasmādrakṣenna ghātayet || 17||

Samhita : 6

Adhyaya :   5

Shloka :   17

अहिंसा परमो धर्मः पापमात्मप्रपीडनम् ।। अपराधीनता मुक्तिस्स्वर्गोऽभिलषिताशनम् ।। १८।।
ahiṃsā paramo dharmaḥ pāpamātmaprapīḍanam || aparādhīnatā muktissvargo'bhilaṣitāśanam || 18||

Samhita : 6

Adhyaya :   5

Shloka :   18

पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् ।। तस्मान्न हिंसा कर्त्तव्यो नरैर्नरकभीरुभिः ।। १९ ।।
pūrvasūribhirityuktaṃ satpramāṇatayā dhruvam || tasmānna hiṃsā karttavyo narairnarakabhīrubhiḥ || 19 ||

Samhita : 6

Adhyaya :   5

Shloka :   19

न हिंसासदृशं पापं त्रैलोक्ये सचराचरे ।। हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ।। 2.5.5.२० ।।
na hiṃsāsadṛśaṃ pāpaṃ trailokye sacarācare || hiṃsako narakaṃ gacchetsvargaṃ gacchedahiṃsakaḥ || 2.5.5.20 ||

Samhita : 6

Adhyaya :   5

Shloka :   20

संति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः ।। अभीतिसदृशं दानं परमेकमपीह न ।। २१ ।।
saṃti dānānyanekāni kiṃ taistucchaphalapradaiḥ || abhītisadṛśaṃ dānaṃ paramekamapīha na || 21 ||

Samhita : 6

Adhyaya :   5

Shloka :   21

इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।। विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ।। २२ ।।
iha catvāri dānāni proktāni paramarṣibhiḥ || vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca || 22 ||

Samhita : 6

Adhyaya :   5

Shloka :   22

भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथोषधम् ।। देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ।। २३।।
bhītebhyaścābhayaṃ deyaṃ vyādhitebhyastathoṣadham || deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture || 23||

Samhita : 6

Adhyaya :   5

Shloka :   23

यानि यानीह दानानि बहुमुन्युदितानि च ।। जीवाभयप्रदानस्य कलां नार्हंति षोडशीम् ।। २४ ।।
yāni yānīha dānāni bahumunyuditāni ca || jīvābhayapradānasya kalāṃ nārhaṃti ṣoḍaśīm || 24 ||

Samhita : 6

Adhyaya :   5

Shloka :   24

अविचिंत्य प्रभावं हि मणिमंत्रौषधं बलम् ।। तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ।। २९ ।।
aviciṃtya prabhāvaṃ hi maṇimaṃtrauṣadhaṃ balam || tadabhyasyaṃ prayatnena nāmārthopārjanāya vai || 29 ||

Samhita : 6

Adhyaya :   5

Shloka :   25

अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।। परितः परिपूज्यानि किमन्यैरिह पूजितैः ।। २६ ।।
arthānupārjya bahuśo dvādaśāyatanāni vai || paritaḥ paripūjyāni kimanyairiha pūjitaiḥ || 26 ||

Samhita : 6

Adhyaya :   5

Shloka :   26

पंचकर्मेन्द्रियग्रामाः पंच बुद्धींद्रियाणि च ।। मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ।। २७ ।।
paṃcakarmendriyagrāmāḥ paṃca buddhīṃdriyāṇi ca || mano buddhiriha proktaṃ dvādaśāyatanaṃ śubham || 27 ||

Samhita : 6

Adhyaya :   5

Shloka :   27

इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ।। सुखं स्वर्गः समाख्याता दुःखं नरकमेव हि ।। २८ ।।
ihaiva svarganarakau prāṇināṃ nānyataḥ kvacit || sukhaṃ svargaḥ samākhyātā duḥkhaṃ narakameva hi || 28 ||

Samhita : 6

Adhyaya :   5

Shloka :   28

सुखेषु भुज्यमानेषु यत्स्याद्देहविसर्जनम् ।। अयमेव परो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ।। २९।।
sukheṣu bhujyamāneṣu yatsyāddehavisarjanam || ayameva paro mokṣo vijñeyastattvaciṃtakaiḥ || 29||

Samhita : 6

Adhyaya :   5

Shloka :   29

वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् ।। अज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ।। 2.5.5.३० ।।
vāsanāsahite kleśasamucchede sati dhruvam || ajñāno paramo mokṣo vijñeyastattvaciṃtakaiḥ || 2.5.5.30 ||

Samhita : 6

Adhyaya :   5

Shloka :   30

प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ।। न हिंस्यात्सर्वभूतानि नान्या हिंसा प्रवर्तिका ।। ३१ ।।
prāmāṇikī śrutiriyaṃ procyate vedavādibhiḥ || na hiṃsyātsarvabhūtāni nānyā hiṃsā pravartikā || 31 ||

Samhita : 6

Adhyaya :   5

Shloka :   31

अग्निष्टोमीयमिति या भ्रामिका साऽसतामिह ।। न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका ।। ३२ ।
agniṣṭomīyamiti yā bhrāmikā sā'satāmiha || na sā pramāṇaṃ jñātṝṇāṃ paśvālaṃbhanakārikā || 32 |

Samhita : 6

Adhyaya :   5

Shloka :   32

वृक्षांश्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ।। दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलष्यते ।। ३३ ।।
vṛkṣāṃśchitvā paśūnhatvā kṛtvā rudhirakardamam || dagdhvā vahnau tilājyādi citraṃ svargo'bhilaṣyate || 33 ||

Samhita : 6

Adhyaya :   5

Shloka :   33

इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् ।। श्रावयित्वाखिलान् पौरानुवाच पुनरादरात् ।। ३४।।
ityevaṃ svamataṃ procya yatistripuranāyakam || śrāvayitvākhilān paurānuvāca punarādarāt || 34||

Samhita : 6

Adhyaya :   5

Shloka :   34

दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधकान् ।। बौद्धागम विनिर्दिष्टान्धर्मान्वेदपरांस्ततः ।। ३५।।
dṛṣṭārthapratyayakarāndehasaukhyaikasādhakān || bauddhāgama vinirdiṣṭāndharmānvedaparāṃstataḥ || 35||

Samhita : 6

Adhyaya :   5

Shloka :   35

आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ।। तत्तथैव ह मंतव्यं मिथ्या नानात्वकल्पना ।। ३६।।
ānaṃdaṃ brahmaṇo rūpaṃ śrutyaivaṃ yannigadyate || tattathaiva ha maṃtavyaṃ mithyā nānātvakalpanā || 36||

Samhita : 6

Adhyaya :   5

Shloka :   36

यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः ।। यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत् ।। ३७।।
yāvatsvasthamidaṃ varṣma yāvannendriyaviklavaḥ || yāvajjarā ca dūre'sti tāvatsaukhyaṃ prasādhayet || 37||

Samhita : 6

Adhyaya :   5

Shloka :   37

अस्वास्थ्येन्द्रियवैकल्ये वार्द्धके तु कुतस्सुखम् ।। शरीरमपि दातव्यमर्थिभ्योऽतस्सुखेप्सुभिः ।। ३८ ।।
asvāsthyendriyavaikalye vārddhake tu kutassukham || śarīramapi dātavyamarthibhyo'tassukhepsubhiḥ || 38 ||

Samhita : 6

Adhyaya :   5

Shloka :   38

याचमानमनोवृत्तिप्रीणने यस्य नो जनिः ।। तेन भूर्भारवत्येषा समुद्रागद्रुमैर्न हि ।। ३९ ।।
yācamānamanovṛttiprīṇane yasya no janiḥ || tena bhūrbhāravatyeṣā samudrāgadrumairna hi || 39 ||

Samhita : 6

Adhyaya :   5

Shloka :   39

सत्वरं गत्वरो देहः संचयास्सपरिक्षयाः ।। इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत् ।। 2.5.5.४० ।।
satvaraṃ gatvaro dehaḥ saṃcayāssaparikṣayāḥ || iti vijñāya vijñātā dehasaukhyaṃ prasādhayet || 2.5.5.40 ||

Samhita : 6

Adhyaya :   5

Shloka :   40

श्ववाय सकृमीणां च प्रातर्भोज्यमिदं वपुः ।। भस्मांतं तच्छरीरं च वेदे सत्यं प्रपठ्यते ।। ४१ ।।
śvavāya sakṛmīṇāṃ ca prātarbhojyamidaṃ vapuḥ || bhasmāṃtaṃ taccharīraṃ ca vede satyaṃ prapaṭhyate || 41 ||

Samhita : 6

Adhyaya :   5

Shloka :   41

मुधा जातिविकषोयं लोकेषु परिकल्प्यते ।। मानुष्ये सति सामान्ये कोऽधर्मः कोऽथ चोत्तमः ।। ४२ ।।
mudhā jātivikaṣoyaṃ lokeṣu parikalpyate || mānuṣye sati sāmānye ko'dharmaḥ ko'tha cottamaḥ || 42 ||

Samhita : 6

Adhyaya :   5

Shloka :   42

ब्रह्मादिसृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ।। तस्य जातौ सुतौ दक्षमरीची चेति विश्रुतौ ।। ४३ ।।
brahmādisṛṣṭireṣeti procyate vṛddhapūruṣaiḥ || tasya jātau sutau dakṣamarīcī ceti viśrutau || 43 ||

Samhita : 6

Adhyaya :   5

Shloka :   43

मारीचेन कश्यपेन दक्षकन्यास्सुलोचनाः ।। धर्मेण किल मार्गेण परिणीतास्त्रयोदश ।। ४४ ।।
mārīcena kaśyapena dakṣakanyāssulocanāḥ || dharmeṇa kila mārgeṇa pariṇītāstrayodaśa || 44 ||

Samhita : 6

Adhyaya :   5

Shloka :   44

अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः ।। अपि गम्यस्त्वगम्योऽयं विचारः क्रियते मुधा ।। ४५ ।।
apīdānīṃtanairmartyairalpabuddhiparākramaiḥ || api gamyastvagamyo'yaṃ vicāraḥ kriyate mudhā || 45 ||

Samhita : 6

Adhyaya :   5

Shloka :   45

मुखबाहूरुसञ्जातं चातुर्वर्ण्य सहोदितम् ।। कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ।। ४६ ।।
mukhabāhūrusañjātaṃ cāturvarṇya sahoditam || kalpaneyaṃ kṛtā pūrvairna ghaṭeta vicārataḥ || 46 ||

Samhita : 6

Adhyaya :   5

Shloka :   46

एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ।। चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ।। ४७ ।।
ekasyāṃ ca tanau jātā ekasmādyadi vā kvacit || catvārastanayāstatkiṃ bhinnavarṇatvamāpnuyuḥ || 47 ||

Samhita : 6

Adhyaya :   5

Shloka :   47

वर्णावर्णविभागोऽयं तस्मान्न प्रतिभासते ।। अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित् ।। ४८ ।।
varṇāvarṇavibhāgo'yaṃ tasmānna pratibhāsate || ato bhedo na maṃtavyo mānuṣye kenacitkvacit || 48 ||

Samhita : 6

Adhyaya :   5

Shloka :   48

सनत्कुमार उवाच ।।
इत्थमाभाष्य दैत्येशं पौरांश्च स यतिर्मुने ।। सशिष्यो वेदधर्माश्च नाशयामास चादरात् ।। ४९ ।।
itthamābhāṣya daityeśaṃ paurāṃśca sa yatirmune || saśiṣyo vedadharmāśca nāśayāmāsa cādarāt || 49 ||

Samhita : 6

Adhyaya :   5

Shloka :   49

स्त्रीधर्मं खंडयामास पातिव्रत्यपरं महत् ।। जितेन्द्रियत्वं सर्वेषां पुरुषाणां तथैव सः ।। 2.5.5.५० ।।
strīdharmaṃ khaṃḍayāmāsa pātivratyaparaṃ mahat || jitendriyatvaṃ sarveṣāṃ puruṣāṇāṃ tathaiva saḥ || 2.5.5.50 ||

Samhita : 6

Adhyaya :   5

Shloka :   50

देवधर्मान्विशेषेण श्राद्धधर्मांस्तथैव च ।। मखधर्मान्व्रतादींश्च तीर्थश्राद्धं विशेषतः ।। ५१ ।।
devadharmānviśeṣeṇa śrāddhadharmāṃstathaiva ca || makhadharmānvratādīṃśca tīrthaśrāddhaṃ viśeṣataḥ || 51 ||

Samhita : 6

Adhyaya :   5

Shloka :   51

शिवपूजां विशेषेण लिंगाराधनपूर्विकाम् ।। विष्णुसूर्यगणेशादिपूजनं विधिपूर्वकम् ।। ५२ ।।
śivapūjāṃ viśeṣeṇa liṃgārādhanapūrvikām || viṣṇusūryagaṇeśādipūjanaṃ vidhipūrvakam || 52 ||

Samhita : 6

Adhyaya :   5

Shloka :   52

स्नानदानादिकं सर्वं पर्वकालं विशेषतः ।। खंडयामास स यतिर्मायी मायाविनां वरः ।। ५३ ।।
snānadānādikaṃ sarvaṃ parvakālaṃ viśeṣataḥ || khaṃḍayāmāsa sa yatirmāyī māyāvināṃ varaḥ || 53 ||

Samhita : 6

Adhyaya :   5

Shloka :   53

किं बहूक्तेन विप्रेन्द्र त्रिपुरे तेन मायिना ।। वेदधर्माश्च ये केचित्ते सर्वे दूरतः कृताः ।। ५४ ।।
kiṃ bahūktena viprendra tripure tena māyinā || vedadharmāśca ye kecitte sarve dūrataḥ kṛtāḥ || 54 ||

Samhita : 6

Adhyaya :   5

Shloka :   54

पतिधर्माश्रयाः सर्वा मोहितास्त्रिपुरांगनाः ।। भर्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ।। ५५ ।।
patidharmāśrayāḥ sarvā mohitāstripurāṃganāḥ || bhartṛśuśrūṣaṇavatīṃ vijahurmatimuttamām || 55 ||

Samhita : 6

Adhyaya :   5

Shloka :   55

अभ्यस्याकर्षणीं विद्यां वशीकृत्यमयीमपि ।। पुरुषास्सफलीचक्रुः परदारेषु मोहिताः ।। ५६ ।।
abhyasyākarṣaṇīṃ vidyāṃ vaśīkṛtyamayīmapi || puruṣāssaphalīcakruḥ paradāreṣu mohitāḥ || 56 ||

Samhita : 6

Adhyaya :   5

Shloka :   56

अंतःपुरचरा नार्यस्तथा राजकुमारकाः ।। पौराः पुरांगनाश्चापि सर्वे तैश्च विमोहिताः ।। ५७ ।।
aṃtaḥpuracarā nāryastathā rājakumārakāḥ || paurāḥ purāṃganāścāpi sarve taiśca vimohitāḥ || 57 ||

Samhita : 6

Adhyaya :   5

Shloka :   57

एवं पौरेषु सर्वेषु निजधर्मेषु सर्वथा।। पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ।। ५८ ।।
evaṃ paureṣu sarveṣu nijadharmeṣu sarvathā|| parāṅmukheṣu jāteṣu prollalāsa vṛṣetaraḥ || 58 ||

Samhita : 6

Adhyaya :   5

Shloka :   58

माया च देवदेवस्य विष्णोस्तस्याज्ञया प्रभो ।। अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ।। ५९ ।।
māyā ca devadevasya viṣṇostasyājñayā prabho || alakṣmīśca svayaṃ tasya niyogāttripuraṃ gatā || 59 ||

Samhita : 6

Adhyaya :   5

Shloka :   59

या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादरात् ।। बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ।। 2.5.5.६० ।।
yā lakṣmīstapasā teṣāṃ labdhā deveśvarādarāt || bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ || 2.5.5.60 ||

Samhita : 6

Adhyaya :   5

Shloka :   60

बुद्धिमोहं तथाभूतं विष्णो र्मायाविनिर्मितम् ।। तेषां दत्त्वा क्षणादेव कृतार्थोऽभूत्स नारदः ।। ६१ ।।
buddhimohaṃ tathābhūtaṃ viṣṇo rmāyāvinirmitam || teṣāṃ dattvā kṣaṇādeva kṛtārtho'bhūtsa nāradaḥ || 61 ||

Samhita : 6

Adhyaya :   5

Shloka :   61

नारदोपि तथारूपो यथा मायी तथैव सः ।। तथापि विकृतो नाभूत्परमेशादनुग्रहात् ।। ६२।।
nāradopi tathārūpo yathā māyī tathaiva saḥ || tathāpi vikṛto nābhūtparameśādanugrahāt || 62||

Samhita : 6

Adhyaya :   5

Shloka :   62

आसीत्कुंठितसामर्थ्यो दैत्यराजोऽपि भो मुने ।। भ्रातृभ्यां सहितस्तत्र मयेन च शिवेच्छया ।। ६३ ।।
āsītkuṃṭhitasāmarthyo daityarājo'pi bho mune || bhrātṛbhyāṃ sahitastatra mayena ca śivecchayā || 63 ||

Samhita : 6

Adhyaya :   5

Shloka :   63

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे त्रिपुरमोहनं नाम पञ्चमोऽध्यायः ।। ५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṃḍe tripuramohanaṃ nāma pañcamo'dhyāyaḥ || 5 ||

Samhita : 6

Adhyaya :   5

Shloka :   64

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In