| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
दैत्यराजे दीक्षिते च मायिना तेन मोहिते ॥ किमुवाच तदा मायी किं चकार स दैत्यपः ॥ १ ॥
daityarāje dīkṣite ca māyinā tena mohite .. kimuvāca tadā māyī kiṃ cakāra sa daityapaḥ .. 1 ..
सनत्कुमार उवाच ।।
दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः॥ शिष्यैस्सेवितपादाब्जो दैत्यराजानमब्रवीत् ॥ २ ॥
dīkṣāṃ dattvā yatistasmā arihannāradādibhiḥ.. śiṣyaissevitapādābjo daityarājānamabravīt .. 2 ..
अरिहन्नुवाच ।।
शृणु दैत्यपते वाक्यं मम सञ्ज्ञानगर्भितम् ॥ वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ॥ ३॥
śṛṇu daityapate vākyaṃ mama sañjñānagarbhitam .. vedāntasārasarvasvaṃ rahasyaṃ paramottamam .. 3..
अनादिसिद्धस्संसारः कर्तृकर्मविवर्जितः ॥ स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते ॥ ४ ॥
anādisiddhassaṃsāraḥ kartṛkarmavivarjitaḥ .. svayaṃ prādurbhavatyeva svayameva vilīyate .. 4 ..
ब्रह्मादिस्तंबपर्यन्तं यावद्देहनिबंधनम् ॥ आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता॥ ५ ॥
brahmādistaṃbaparyantaṃ yāvaddehanibaṃdhanam .. ātmaivaikeśvarastatra na dvitīyastadīśitā.. 5 ..
यद्ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः ॥ आख्यायथास्मदादीनामरिहन्नादिरुच्यते ॥ ६ ॥
yadbrahmaviṣṇurudrākhyāstadākhyā dehināmimāḥ .. ākhyāyathāsmadādīnāmarihannādirucyate .. 6 ..
देहो यथास्मदादीनां स्वकालेन विलीयते ॥ ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा ॥ ७ ॥
deho yathāsmadādīnāṃ svakālena vilīyate .. brahmādi maśakāṃtānāṃ svakālāllīyate tathā .. 7 ..
विचार्यमाणे देहेऽस्मिन्न किंचिदधिकं क्वचित् ॥ आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ॥ ८ ॥
vicāryamāṇe dehe'sminna kiṃcidadhikaṃ kvacit .. āhāro maithunaṃ nidrā bhayaṃ sarvatra yatsamam .. 8 ..
निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् ॥ सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम्॥ ९॥
nirāhāraparīmāṇaṃ prāpya sarvo hi dehabhṛt .. sadṛśīmeva saṃtṛptiṃ prāpnuyānnādhiketarām.. 9..
यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ॥ तृषितास्तु तथान्येपि न विशेषोऽल्पकोधिकः ॥ 2.5.5.१ ०॥
yathā vitṛṣitāḥ syāma pītvā peyaṃ mudā vayam .. tṛṣitāstu tathānyepi na viśeṣo'lpakodhikaḥ .. 2.5.5.1 0..
संतु नार्यः सहस्राणि रूपलावण्यभूमयः ॥ परं निधुवने काले ह्यैकेवेहोपयुज्यते ॥ ११ ॥
saṃtu nāryaḥ sahasrāṇi rūpalāvaṇyabhūmayaḥ .. paraṃ nidhuvane kāle hyaikevehopayujyate .. 11 ..
अश्वाः परश्शतास्संतु संत्वेनेकैप्यनेकधा॥ अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ॥ १२॥
aśvāḥ paraśśatāssaṃtu saṃtvenekaipyanekadhā.. adhirohe tathāpyeko na dvitīyastathātmanaḥ .. 12..
पर्यंकशायिनां स्वापे सुखं यदुपजायते॥ तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि ॥ १३॥
paryaṃkaśāyināṃ svāpe sukhaṃ yadupajāyate.. tadeva saukhyaṃ nidrābhirbhūtabhūśāyināmapi .. 13..
यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् ॥ ब्रह्मादिकीटकांतानां तथा मरणतो भयम्॥ १४॥
yathaiva maraṇādbhītirasmadādivapuṣmatām .. brahmādikīṭakāṃtānāṃ tathā maraṇato bhayam.. 14..
सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते ॥ इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित् ॥ १५॥
sarve tanubhṛtastulyā yadi buddhyā vicāryyate .. idaṃ niścitya kenāpi no hiṃsyaḥ ko'pi kutracit .. 15..
धर्मो जीवदयातुल्यो न क्वापि जगतीतले ॥ तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ १६॥
dharmo jīvadayātulyo na kvāpi jagatītale .. tasmātsarvaprayatnena kāryā jīvadayā nṛbhiḥ .. 16..
एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ॥ घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ॥ १७॥
ekasminrakṣite jīve trailokyaṃ rakṣitaṃ bhavet .. ghātite ghātitaṃ tadvattasmādrakṣenna ghātayet .. 17..
अहिंसा परमो धर्मः पापमात्मप्रपीडनम् ॥ अपराधीनता मुक्तिस्स्वर्गोऽभिलषिताशनम् ॥ १८॥
ahiṃsā paramo dharmaḥ pāpamātmaprapīḍanam .. aparādhīnatā muktissvargo'bhilaṣitāśanam .. 18..
पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् ॥ तस्मान्न हिंसा कर्त्तव्यो नरैर्नरकभीरुभिः ॥ १९ ॥
pūrvasūribhirityuktaṃ satpramāṇatayā dhruvam .. tasmānna hiṃsā karttavyo narairnarakabhīrubhiḥ .. 19 ..
न हिंसासदृशं पापं त्रैलोक्ये सचराचरे ॥ हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ॥ 2.5.5.२० ॥
na hiṃsāsadṛśaṃ pāpaṃ trailokye sacarācare .. hiṃsako narakaṃ gacchetsvargaṃ gacchedahiṃsakaḥ .. 2.5.5.20 ..
संति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः ॥ अभीतिसदृशं दानं परमेकमपीह न ॥ २१ ॥
saṃti dānānyanekāni kiṃ taistucchaphalapradaiḥ .. abhītisadṛśaṃ dānaṃ paramekamapīha na .. 21 ..
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ॥ विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ २२ ॥
iha catvāri dānāni proktāni paramarṣibhiḥ .. vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca .. 22 ..
भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथोषधम् ॥ देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ २३॥
bhītebhyaścābhayaṃ deyaṃ vyādhitebhyastathoṣadham .. deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture .. 23..
यानि यानीह दानानि बहुमुन्युदितानि च ॥ जीवाभयप्रदानस्य कलां नार्हंति षोडशीम् ॥ २४ ॥
yāni yānīha dānāni bahumunyuditāni ca .. jīvābhayapradānasya kalāṃ nārhaṃti ṣoḍaśīm .. 24 ..
अविचिंत्य प्रभावं हि मणिमंत्रौषधं बलम् ॥ तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ॥ २९ ॥
aviciṃtya prabhāvaṃ hi maṇimaṃtrauṣadhaṃ balam .. tadabhyasyaṃ prayatnena nāmārthopārjanāya vai .. 29 ..
अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ॥ परितः परिपूज्यानि किमन्यैरिह पूजितैः ॥ २६ ॥
arthānupārjya bahuśo dvādaśāyatanāni vai .. paritaḥ paripūjyāni kimanyairiha pūjitaiḥ .. 26 ..
पंचकर्मेन्द्रियग्रामाः पंच बुद्धींद्रियाणि च ॥ मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥ २७ ॥
paṃcakarmendriyagrāmāḥ paṃca buddhīṃdriyāṇi ca .. mano buddhiriha proktaṃ dvādaśāyatanaṃ śubham .. 27 ..
इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ॥ सुखं स्वर्गः समाख्याता दुःखं नरकमेव हि ॥ २८ ॥
ihaiva svarganarakau prāṇināṃ nānyataḥ kvacit .. sukhaṃ svargaḥ samākhyātā duḥkhaṃ narakameva hi .. 28 ..
सुखेषु भुज्यमानेषु यत्स्याद्देहविसर्जनम् ॥ अयमेव परो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ॥ २९॥
sukheṣu bhujyamāneṣu yatsyāddehavisarjanam .. ayameva paro mokṣo vijñeyastattvaciṃtakaiḥ .. 29..
वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् ॥ अज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ॥ 2.5.5.३० ॥
vāsanāsahite kleśasamucchede sati dhruvam .. ajñāno paramo mokṣo vijñeyastattvaciṃtakaiḥ .. 2.5.5.30 ..
प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ॥ न हिंस्यात्सर्वभूतानि नान्या हिंसा प्रवर्तिका ॥ ३१ ॥
prāmāṇikī śrutiriyaṃ procyate vedavādibhiḥ .. na hiṃsyātsarvabhūtāni nānyā hiṃsā pravartikā .. 31 ..
अग्निष्टोमीयमिति या भ्रामिका साऽसतामिह ॥ न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका ॥ ३२ ।
agniṣṭomīyamiti yā bhrāmikā sā'satāmiha .. na sā pramāṇaṃ jñātṝṇāṃ paśvālaṃbhanakārikā .. 32 .
वृक्षांश्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ॥ दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलष्यते ॥ ३३ ॥
vṛkṣāṃśchitvā paśūnhatvā kṛtvā rudhirakardamam .. dagdhvā vahnau tilājyādi citraṃ svargo'bhilaṣyate .. 33 ..
इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् ॥ श्रावयित्वाखिलान् पौरानुवाच पुनरादरात् ॥ ३४॥
ityevaṃ svamataṃ procya yatistripuranāyakam .. śrāvayitvākhilān paurānuvāca punarādarāt .. 34..
दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधकान् ॥ बौद्धागम विनिर्दिष्टान्धर्मान्वेदपरांस्ततः ॥ ३५॥
dṛṣṭārthapratyayakarāndehasaukhyaikasādhakān .. bauddhāgama vinirdiṣṭāndharmānvedaparāṃstataḥ .. 35..
आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ॥ तत्तथैव ह मंतव्यं मिथ्या नानात्वकल्पना ॥ ३६॥
ānaṃdaṃ brahmaṇo rūpaṃ śrutyaivaṃ yannigadyate .. tattathaiva ha maṃtavyaṃ mithyā nānātvakalpanā .. 36..
यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः ॥ यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत् ॥ ३७॥
yāvatsvasthamidaṃ varṣma yāvannendriyaviklavaḥ .. yāvajjarā ca dūre'sti tāvatsaukhyaṃ prasādhayet .. 37..
अस्वास्थ्येन्द्रियवैकल्ये वार्द्धके तु कुतस्सुखम् ॥ शरीरमपि दातव्यमर्थिभ्योऽतस्सुखेप्सुभिः ॥ ३८ ॥
asvāsthyendriyavaikalye vārddhake tu kutassukham .. śarīramapi dātavyamarthibhyo'tassukhepsubhiḥ .. 38 ..
याचमानमनोवृत्तिप्रीणने यस्य नो जनिः ॥ तेन भूर्भारवत्येषा समुद्रागद्रुमैर्न हि ॥ ३९ ॥
yācamānamanovṛttiprīṇane yasya no janiḥ .. tena bhūrbhāravatyeṣā samudrāgadrumairna hi .. 39 ..
सत्वरं गत्वरो देहः संचयास्सपरिक्षयाः ॥ इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत् ॥ 2.5.5.४० ॥
satvaraṃ gatvaro dehaḥ saṃcayāssaparikṣayāḥ .. iti vijñāya vijñātā dehasaukhyaṃ prasādhayet .. 2.5.5.40 ..
श्ववाय सकृमीणां च प्रातर्भोज्यमिदं वपुः ॥ भस्मांतं तच्छरीरं च वेदे सत्यं प्रपठ्यते ॥ ४१ ॥
śvavāya sakṛmīṇāṃ ca prātarbhojyamidaṃ vapuḥ .. bhasmāṃtaṃ taccharīraṃ ca vede satyaṃ prapaṭhyate .. 41 ..
मुधा जातिविकषोयं लोकेषु परिकल्प्यते ॥ मानुष्ये सति सामान्ये कोऽधर्मः कोऽथ चोत्तमः ॥ ४२ ॥
mudhā jātivikaṣoyaṃ lokeṣu parikalpyate .. mānuṣye sati sāmānye ko'dharmaḥ ko'tha cottamaḥ .. 42 ..
ब्रह्मादिसृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ॥ तस्य जातौ सुतौ दक्षमरीची चेति विश्रुतौ ॥ ४३ ॥
brahmādisṛṣṭireṣeti procyate vṛddhapūruṣaiḥ .. tasya jātau sutau dakṣamarīcī ceti viśrutau .. 43 ..
मारीचेन कश्यपेन दक्षकन्यास्सुलोचनाः ॥ धर्मेण किल मार्गेण परिणीतास्त्रयोदश ॥ ४४ ॥
mārīcena kaśyapena dakṣakanyāssulocanāḥ .. dharmeṇa kila mārgeṇa pariṇītāstrayodaśa .. 44 ..
अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः ॥ अपि गम्यस्त्वगम्योऽयं विचारः क्रियते मुधा ॥ ४५ ॥
apīdānīṃtanairmartyairalpabuddhiparākramaiḥ .. api gamyastvagamyo'yaṃ vicāraḥ kriyate mudhā .. 45 ..
मुखबाहूरुसञ्जातं चातुर्वर्ण्य सहोदितम् ॥ कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ॥ ४६ ॥
mukhabāhūrusañjātaṃ cāturvarṇya sahoditam .. kalpaneyaṃ kṛtā pūrvairna ghaṭeta vicārataḥ .. 46 ..
एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ॥ चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ॥ ४७ ॥
ekasyāṃ ca tanau jātā ekasmādyadi vā kvacit .. catvārastanayāstatkiṃ bhinnavarṇatvamāpnuyuḥ .. 47 ..
वर्णावर्णविभागोऽयं तस्मान्न प्रतिभासते ॥ अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित् ॥ ४८ ॥
varṇāvarṇavibhāgo'yaṃ tasmānna pratibhāsate .. ato bhedo na maṃtavyo mānuṣye kenacitkvacit .. 48 ..
सनत्कुमार उवाच ।।
इत्थमाभाष्य दैत्येशं पौरांश्च स यतिर्मुने ॥ सशिष्यो वेदधर्माश्च नाशयामास चादरात् ॥ ४९ ॥
itthamābhāṣya daityeśaṃ paurāṃśca sa yatirmune .. saśiṣyo vedadharmāśca nāśayāmāsa cādarāt .. 49 ..
स्त्रीधर्मं खंडयामास पातिव्रत्यपरं महत् ॥ जितेन्द्रियत्वं सर्वेषां पुरुषाणां तथैव सः ॥ 2.5.5.५० ॥
strīdharmaṃ khaṃḍayāmāsa pātivratyaparaṃ mahat .. jitendriyatvaṃ sarveṣāṃ puruṣāṇāṃ tathaiva saḥ .. 2.5.5.50 ..
देवधर्मान्विशेषेण श्राद्धधर्मांस्तथैव च ॥ मखधर्मान्व्रतादींश्च तीर्थश्राद्धं विशेषतः ॥ ५१ ॥
devadharmānviśeṣeṇa śrāddhadharmāṃstathaiva ca .. makhadharmānvratādīṃśca tīrthaśrāddhaṃ viśeṣataḥ .. 51 ..
शिवपूजां विशेषेण लिंगाराधनपूर्विकाम् ॥ विष्णुसूर्यगणेशादिपूजनं विधिपूर्वकम् ॥ ५२ ॥
śivapūjāṃ viśeṣeṇa liṃgārādhanapūrvikām .. viṣṇusūryagaṇeśādipūjanaṃ vidhipūrvakam .. 52 ..
स्नानदानादिकं सर्वं पर्वकालं विशेषतः ॥ खंडयामास स यतिर्मायी मायाविनां वरः ॥ ५३ ॥
snānadānādikaṃ sarvaṃ parvakālaṃ viśeṣataḥ .. khaṃḍayāmāsa sa yatirmāyī māyāvināṃ varaḥ .. 53 ..
किं बहूक्तेन विप्रेन्द्र त्रिपुरे तेन मायिना ॥ वेदधर्माश्च ये केचित्ते सर्वे दूरतः कृताः ॥ ५४ ॥
kiṃ bahūktena viprendra tripure tena māyinā .. vedadharmāśca ye kecitte sarve dūrataḥ kṛtāḥ .. 54 ..
पतिधर्माश्रयाः सर्वा मोहितास्त्रिपुरांगनाः ॥ भर्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ॥ ५५ ॥
patidharmāśrayāḥ sarvā mohitāstripurāṃganāḥ .. bhartṛśuśrūṣaṇavatīṃ vijahurmatimuttamām .. 55 ..
अभ्यस्याकर्षणीं विद्यां वशीकृत्यमयीमपि ॥ पुरुषास्सफलीचक्रुः परदारेषु मोहिताः ॥ ५६ ॥
abhyasyākarṣaṇīṃ vidyāṃ vaśīkṛtyamayīmapi .. puruṣāssaphalīcakruḥ paradāreṣu mohitāḥ .. 56 ..
अंतःपुरचरा नार्यस्तथा राजकुमारकाः ॥ पौराः पुरांगनाश्चापि सर्वे तैश्च विमोहिताः ॥ ५७ ॥
aṃtaḥpuracarā nāryastathā rājakumārakāḥ .. paurāḥ purāṃganāścāpi sarve taiśca vimohitāḥ .. 57 ..
एवं पौरेषु सर्वेषु निजधर्मेषु सर्वथा॥ पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ॥ ५८ ॥
evaṃ paureṣu sarveṣu nijadharmeṣu sarvathā.. parāṅmukheṣu jāteṣu prollalāsa vṛṣetaraḥ .. 58 ..
माया च देवदेवस्य विष्णोस्तस्याज्ञया प्रभो ॥ अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ॥ ५९ ॥
māyā ca devadevasya viṣṇostasyājñayā prabho .. alakṣmīśca svayaṃ tasya niyogāttripuraṃ gatā .. 59 ..
या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादरात् ॥ बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ॥ 2.5.5.६० ॥
yā lakṣmīstapasā teṣāṃ labdhā deveśvarādarāt .. bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ .. 2.5.5.60 ..
बुद्धिमोहं तथाभूतं विष्णो र्मायाविनिर्मितम् ॥ तेषां दत्त्वा क्षणादेव कृतार्थोऽभूत्स नारदः ॥ ६१ ॥
buddhimohaṃ tathābhūtaṃ viṣṇo rmāyāvinirmitam .. teṣāṃ dattvā kṣaṇādeva kṛtārtho'bhūtsa nāradaḥ .. 61 ..
नारदोपि तथारूपो यथा मायी तथैव सः ॥ तथापि विकृतो नाभूत्परमेशादनुग्रहात् ॥ ६२॥
nāradopi tathārūpo yathā māyī tathaiva saḥ .. tathāpi vikṛto nābhūtparameśādanugrahāt .. 62..
आसीत्कुंठितसामर्थ्यो दैत्यराजोऽपि भो मुने ॥ भ्रातृभ्यां सहितस्तत्र मयेन च शिवेच्छया ॥ ६३ ॥
āsītkuṃṭhitasāmarthyo daityarājo'pi bho mune .. bhrātṛbhyāṃ sahitastatra mayena ca śivecchayā .. 63 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे त्रिपुरमोहनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṃḍe tripuramohanaṃ nāma pañcamo'dhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In