Rudra Samhita - Yuddha Khanda

Adhyaya - 50

Shukra learns Mrtasanjivani lore

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच।।
शृणु व्यास यथा प्राप्ता मृत्युप्रशमनी परा ।। विद्या काव्येन मुनिना शिवान्मृत्युञ्जयाभिधात् ।। १ ।।
śṛṇu vyāsa yathā prāptā mṛtyupraśamanī parā || vidyā kāvyena muninā śivānmṛtyuñjayābhidhāt || 1 ||

Samhita : 6

Adhyaya :   50

Shloka :   1

पुरासौ भृगुदायादो गत्वा वाराणसीं पुरीम्।। बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम्।। २।।
purāsau bhṛgudāyādo gatvā vārāṇasīṃ purīm|| bahukālaṃ tapastepe dhyāyanviśveśvaraṃ prabhum|| 2||

Samhita : 6

Adhyaya :   50

Shloka :   2

स्थापयामास तत्रैव लिंगं शंभोः परात्मनः ।। कूपं चकार सद्रम्यं वेदव्यास तदग्रतः ।। ३।।
sthāpayāmāsa tatraiva liṃgaṃ śaṃbhoḥ parātmanaḥ || kūpaṃ cakāra sadramyaṃ vedavyāsa tadagrataḥ || 3||

Samhita : 6

Adhyaya :   50

Shloka :   3

पंचामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः ।। स्नापयामास देवेशं सुगंधस्नपनैर्बहु।। ४।।
paṃcāmṛtairdroṇamitairlakṣakṛtvaḥ prayatnataḥ || snāpayāmāsa deveśaṃ sugaṃdhasnapanairbahu|| 4||

Samhita : 6

Adhyaya :   50

Shloka :   4

सहस्रकृत्वो देवेशं चन्दनैर्यक्षकर्दमैः।। समालिलिंप सुप्रीत्या सुगन्धोद्वर्त्तनान्यनु।। ५।।
sahasrakṛtvo deveśaṃ candanairyakṣakardamaiḥ|| samāliliṃpa suprītyā sugandhodvarttanānyanu|| 5||

Samhita : 6

Adhyaya :   50

Shloka :   5

राजचंपकधत्तूरैः करवीरकुशेशयैः ।। मालतीकर्णिकारैश्च कदंबैर्बकुलोत्पलैः ।। ६।।
rājacaṃpakadhattūraiḥ karavīrakuśeśayaiḥ || mālatīkarṇikāraiśca kadaṃbairbakulotpalaiḥ || 6||

Samhita : 6

Adhyaya :   50

Shloka :   6

मल्लिकाशतपत्रीभिस्सिंधुवारैस्सकिंशुकः ।। बन्धूकपुष्पैः पुन्नागैर्नागकेशरकेशरैः ।। ७।।
mallikāśatapatrībhissiṃdhuvāraissakiṃśukaḥ || bandhūkapuṣpaiḥ punnāgairnāgakeśarakeśaraiḥ || 7||

Samhita : 6

Adhyaya :   50

Shloka :   7

नवमल्लीचिबिलिकैः कुंदैस्समुचुकुन्दकैः ।। मन्दारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्वृकैः ।। ग्रन्थिपर्णैर्दमनकैः सुरम्यैश्चूतपल्लवैः ।। ८।।
navamallīcibilikaiḥ kuṃdaissamucukundakaiḥ || mandārairbilvapatraiśca droṇairmarubakairvṛkaiḥ || granthiparṇairdamanakaiḥ suramyaiścūtapallavaiḥ || 8||

Samhita : 6

Adhyaya :   50

Shloka :   8

तुलसीदेवगंधारीबृहत्पत्रीकुशांकुरैः ।। नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ।। ९ ।।
tulasīdevagaṃdhārībṛhatpatrīkuśāṃkuraiḥ || nadyāvartairagastyaiśca saśālairdevadārubhiḥ || 9 ||

Samhita : 6

Adhyaya :   50

Shloka :   9

कांचनारैः कुरबकैर्दूर्वांकुरकुरुंटकैः।। प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ।। 2.5.50.१ ०।।
kāṃcanāraiḥ kurabakairdūrvāṃkurakuruṃṭakaiḥ|| pratyekamebhiḥ kusumaiḥ pallavairaparairapi || 2.5.50.1 0||

Samhita : 6

Adhyaya :   50

Shloka :   10

पत्रैः सहस्रपत्रैश्च रम्यैर्नानाविधैश्शुभैः ।। सावधानेन सुप्रीत्या स समानर्च शंकरम् ।। ११ ।।
patraiḥ sahasrapatraiśca ramyairnānāvidhaiśśubhaiḥ || sāvadhānena suprītyā sa samānarca śaṃkaram || 11 ||

Samhita : 6

Adhyaya :   50

Shloka :   11

गीतनृत्योपहारैश्च संस्तुतः स्तुतिभिर्बहु ।। नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम् ।। १२।।
gītanṛtyopahāraiśca saṃstutaḥ stutibhirbahu || nāmnāṃ sahasrairanyaiśca stotraistuṣṭāva śaṃkaram || 12||

Samhita : 6

Adhyaya :   50

Shloka :   12

सहस्रं पञ्चशरदामित्थं शुक्रो महेश्वरम्।। नानाप्रकारविधिना महेशं स समर्चयत् ।। १ ३।।
sahasraṃ pañcaśaradāmitthaṃ śukro maheśvaram|| nānāprakāravidhinā maheśaṃ sa samarcayat || 1 3||

Samhita : 6

Adhyaya :   50

Shloka :   13

यदा देवं नानुलोके मनागपि वरोन्मुखम् ।। तदान्यं नियमं घोरं जग्राहातीव दुस्सहम् ।। १४।।
yadā devaṃ nānuloke manāgapi varonmukham || tadānyaṃ niyamaṃ ghoraṃ jagrāhātīva dussaham || 14||

Samhita : 6

Adhyaya :   50

Shloka :   14

प्रक्षाल्य चेतसोऽत्यंतं चांचल्याख्यं महामलम् ।। भावनावार्भिरसकृदिंद्रियैस्सहितस्य च ।। १५।।
prakṣālya cetaso'tyaṃtaṃ cāṃcalyākhyaṃ mahāmalam || bhāvanāvārbhirasakṛdiṃdriyaissahitasya ca || 15||

Samhita : 6

Adhyaya :   50

Shloka :   15

निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ।। प्रययौ कणधूमौघं सहस्रं शरदां कविः ।। १६।।
nirmalīkṛtya tacceto ratnaṃ dattvā pinākine || prayayau kaṇadhūmaughaṃ sahasraṃ śaradāṃ kaviḥ || 16||

Samhita : 6

Adhyaya :   50

Shloka :   16

काव्यमित्थं तपो घोरं कुर्वन्तं दृढमानसम् ।। प्रससाद स तं वीक्ष्य भार्गवाय महेश्वरः ।। १७।।
kāvyamitthaṃ tapo ghoraṃ kurvantaṃ dṛḍhamānasam || prasasāda sa taṃ vīkṣya bhārgavāya maheśvaraḥ || 17||

Samhita : 6

Adhyaya :   50

Shloka :   17

तस्माल्लिंगाद्विनिर्गत्य सहस्रार्काधिकद्युतिः ।। उवाच तं विरूपाक्षस्साक्षाद्दाक्षायणीपतिः ।। १८।।
tasmālliṃgādvinirgatya sahasrārkādhikadyutiḥ || uvāca taṃ virūpākṣassākṣāddākṣāyaṇīpatiḥ || 18||

Samhita : 6

Adhyaya :   50

Shloka :   18

महेश्वर उवाच ।।
तपोनिधे महाभाग भृगुपुत्र महामुने ।। तपसानेन ते नित्यं प्रसन्नोऽहं विशेषतः ।। १९ ।।
taponidhe mahābhāga bhṛguputra mahāmune || tapasānena te nityaṃ prasanno'haṃ viśeṣataḥ || 19 ||

Samhita : 6

Adhyaya :   50

Shloka :   19

मनोभिलषितं सर्वं वरं वरय भार्गव ।। प्रीत्या दास्येऽखिलान्कामान्नादेयं विद्यते तव ।। 2.5.50.२० ।।
manobhilaṣitaṃ sarvaṃ varaṃ varaya bhārgava || prītyā dāsye'khilānkāmānnādeyaṃ vidyate tava || 2.5.50.20 ||

Samhita : 6

Adhyaya :   50

Shloka :   20

निशम्येति वचश्शंभोर्महासुखकरं वरम् ।। स बभूव कविस्तुष्टो निमग्नस्सुखवारिधौ ।। २१ ।।
niśamyeti vacaśśaṃbhormahāsukhakaraṃ varam || sa babhūva kavistuṣṭo nimagnassukhavāridhau || 21 ||

Samhita : 6

Adhyaya :   50

Shloka :   21

सनत्कुमार उवाच ।।
उद्यदानंदसंदोह रोमांचाचितविग्रहः ।। प्रणनाम मुदा शंभुमंभो जनयनो द्विजः ।। २२।।
udyadānaṃdasaṃdoha romāṃcācitavigrahaḥ || praṇanāma mudā śaṃbhumaṃbho janayano dvijaḥ || 22||

Samhita : 6

Adhyaya :   50

Shloka :   22

तुष्टावाष्टतनुं तुष्टः प्रफुल्लनयनाचलः।। मौलावंजलिमाधाय वदञ्जयजयेति च ।। २३।।
tuṣṭāvāṣṭatanuṃ tuṣṭaḥ praphullanayanācalaḥ|| maulāvaṃjalimādhāya vadañjayajayeti ca || 23||

Samhita : 6

Adhyaya :   50

Shloka :   23

भार्गव उवाच ।।
त्वं भाभिराभिरभिभूय तमस्समस्तमस्तं नयस्यभिमतानि निशाचराणाम्।। देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ।। २४ ।।
tvaṃ bhābhirābhirabhibhūya tamassamastamastaṃ nayasyabhimatāni niśācarāṇām|| dedīpyase divamaṇe gagane hitāya lokatrayasya jagadīśvara tannamaste || 24 ||

Samhita : 6

Adhyaya :   50

Shloka :   24

लोकेऽतिवेलमतिवेलमहामहोभिर्निर्भासि कौ च गगनेऽखिललोकनेत्रः ।। विद्राविताखिलतमास्सुतमो हिमांशो पीयूष पूरपरिपूरितः तन्नमस्ते ।। २५ ।।
loke'tivelamativelamahāmahobhirnirbhāsi kau ca gagane'khilalokanetraḥ || vidrāvitākhilatamāssutamo himāṃśo pīyūṣa pūraparipūritaḥ tannamaste || 25 ||

Samhita : 6

Adhyaya :   50

Shloka :   25

त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना भुवनजीवन जीवतीह ।। स्तब्धप्रभंजनविवर्द्धि तसर्वजंतोः संतोषिता हि कुलसर्वगः वै नमस्ते ।। २६।।
tvaṃ pāvane pathi sadāgatirapyupāsyaḥ kastvāṃ vinā bhuvanajīvana jīvatīha || stabdhaprabhaṃjanavivarddhi tasarvajaṃtoḥ saṃtoṣitā hi kulasarvagaḥ vai namaste || 26||

Samhita : 6

Adhyaya :   50

Shloka :   26

विश्वेकपावक न तावकपावकैकशक्तेर्ऋते मृतवतामृतदिव्यकार्यम् ।। प्राणिष्यदो जगदहो जगदंतरात्मंस्त्वं पावकः प्रतिपदं शमदो नमस्ते।। २७।।
viśvekapāvaka na tāvakapāvakaikaśakterṛte mṛtavatāmṛtadivyakāryam || prāṇiṣyado jagadaho jagadaṃtarātmaṃstvaṃ pāvakaḥ pratipadaṃ śamado namaste|| 27||

Samhita : 6

Adhyaya :   50

Shloka :   27

पानीयरूप परमेश जगत्पवित्र चित्रविचित्रसुचरित्रकरोऽसि नूनम्।। विश्वं पवित्रममलं किल विश्वनाथ पानीयगाहनत एतदतो नतोऽस्मि।। २८।।
pānīyarūpa parameśa jagatpavitra citravicitrasucaritrakaro'si nūnam|| viśvaṃ pavitramamalaṃ kila viśvanātha pānīyagāhanata etadato nato'smi|| 28||

Samhita : 6

Adhyaya :   50

Shloka :   28

आकाशरूपबहिरंतरुतावकाशदानाद्विकस्वरमिहेश्वर विश्वमेतत् ।। त्वत्तस्सदा सदय संश्वसिति स्वभावात्संकोचमेति भक्तोऽस्मि नतस्ततस्त्वाम्।। २९।।
ākāśarūpabahiraṃtarutāvakāśadānādvikasvaramiheśvara viśvametat || tvattassadā sadaya saṃśvasiti svabhāvātsaṃkocameti bhakto'smi natastatastvām|| 29||

Samhita : 6

Adhyaya :   50

Shloka :   29

विश्वंभरात्मक बिभर्षि विभोत्र विश्वं को विश्वनाथ भवतोऽन्यतमस्तमोरिः ।। स त्वं विनाशय तमो तम चाहिभूषस्तव्यात्परः परपरं प्रणतस्ततस्त्वाम् ।। 2.5.50.३०।।
viśvaṃbharātmaka bibharṣi vibhotra viśvaṃ ko viśvanātha bhavato'nyatamastamoriḥ || sa tvaṃ vināśaya tamo tama cāhibhūṣastavyātparaḥ paraparaṃ praṇatastatastvām || 2.5.50.30||

Samhita : 6

Adhyaya :   50

Shloka :   30

आत्मस्वरूप तव रूपपरंपराभिराभिस्ततं हर चराचररूपमेतत्।। सर्वांतरात्मनिलयप्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते।। ३१।।
ātmasvarūpa tava rūpaparaṃparābhirābhistataṃ hara carācararūpametat|| sarvāṃtarātmanilayapratirūparūpa nityaṃ nato'smi paramātmajano'ṣṭamūrte|| 31||

Samhita : 6

Adhyaya :   50

Shloka :   31

इत्यष्टमूर्तिभिरिमाभिरबंधबंधो युक्तौ करोषि खलु विश्वजनीनमूर्त्ते।। एतत्ततं सुविततं प्रणतप्रणीत सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ।। ३२।।
ityaṣṭamūrtibhirimābhirabaṃdhabaṃdho yuktau karoṣi khalu viśvajanīnamūrtte|| etattataṃ suvitataṃ praṇatapraṇīta sarvārthasārthaparamārtha tato nato'smi || 32||

Samhita : 6

Adhyaya :   50

Shloka :   32

सनत्कुमार उवाच ।।
अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः ।। भर्गं भूमिमिलन्मौलिः प्रणनाम पुनःपुनः ।। ३३ ।।
aṣṭamūrtyaṣṭakenetthaṃ pariṣṭutyeti bhārgavaḥ || bhargaṃ bhūmimilanmauliḥ praṇanāma punaḥpunaḥ || 33 ||

Samhita : 6

Adhyaya :   50

Shloka :   33

इति स्तुतो महादेवो भार्गवेणातितेजसा ।। उत्थाय भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम्।। ३४।।
iti stuto mahādevo bhārgaveṇātitejasā || utthāya bhūmerbāhubhyāṃ dhṛtvā taṃ praṇataṃ dvijam|| 34||

Samhita : 6

Adhyaya :   50

Shloka :   34

उवाच श्लक्ष्णया वाचा मेघनादगभीरया ।। सुप्रीत्या दशनज्योत्स्ना प्रद्योतितदिंगतरः ।। ३५।।
uvāca ślakṣṇayā vācā meghanādagabhīrayā || suprītyā daśanajyotsnā pradyotitadiṃgataraḥ || 35||

Samhita : 6

Adhyaya :   50

Shloka :   35

महादेव उवाच ।।
विप्रवर्य कवे तात मम भक्तोऽसि पावनः ।। अनेनात्युग्रतपसा स्वजन्याचरितेन च ।। ३६ ।।
vipravarya kave tāta mama bhakto'si pāvanaḥ || anenātyugratapasā svajanyācaritena ca || 36 ||

Samhita : 6

Adhyaya :   50

Shloka :   36

लिंगस्थापनपुण्येन लिंगस्याराधनेन च ।। दत्तचित्तोपहारेण शुचिना निश्चलेन च ।। ३७ ।।
liṃgasthāpanapuṇyena liṃgasyārādhanena ca || dattacittopahāreṇa śucinā niścalena ca || 37 ||

Samhita : 6

Adhyaya :   50

Shloka :   37

अविमुक्तमहाक्षेत्रपवित्राचरणेन च ।। त्वां सुताभ्यां प्रपश्यामि तवादेयं न किंचन ।। ३८।।
avimuktamahākṣetrapavitrācaraṇena ca || tvāṃ sutābhyāṃ prapaśyāmi tavādeyaṃ na kiṃcana || 38||

Samhita : 6

Adhyaya :   50

Shloka :   38

अनेनैव शरीरेण ममोदरदरीगतः ।। मद्वरेन्द्रियमार्गेण पुत्रजन्मत्वमेष्यसि ।। ३९ ।।
anenaiva śarīreṇa mamodaradarīgataḥ || madvarendriyamārgeṇa putrajanmatvameṣyasi || 39 ||

Samhita : 6

Adhyaya :   50

Shloka :   39

यच्छाम्यहं वरं तेऽद्य दुष्प्राप्यं पार्षदैरपि ।। हरेर्हिरण्यगर्भाच्च प्रायशोहं जुगोप यम् ।। ।2.5.50.४० ।।
yacchāmyahaṃ varaṃ te'dya duṣprāpyaṃ pārṣadairapi || harerhiraṇyagarbhācca prāyaśohaṃ jugopa yam || |2.5.50.40 ||

Samhita : 6

Adhyaya :   50

Shloka :   40

मृतसंजीवनी नाम विद्या या मम निर्मला ।। तपोबलेन महता मयैव परिनिर्मिता ।। ४ १ ।।
mṛtasaṃjīvanī nāma vidyā yā mama nirmalā || tapobalena mahatā mayaiva parinirmitā || 4 1 ||

Samhita : 6

Adhyaya :   50

Shloka :   41

त्वां तां तु प्रापयाम्यद्य मंत्ररूपां महाशुचे।। योग्यता तेऽस्ति विद्यायास्तस्याश्शुचि तपोनिधे ।। ४२ ।।
tvāṃ tāṃ tu prāpayāmyadya maṃtrarūpāṃ mahāśuce|| yogyatā te'sti vidyāyāstasyāśśuci taponidhe || 42 ||

Samhita : 6

Adhyaya :   50

Shloka :   42

यंयमुद्दिश्य नियतमेतामावर्तयिष्यसि ।। विद्यां विद्येश्वरश्रेष्ठं सत्यं प्राणि ष्यति धुवम् ।। ४३ ।।
yaṃyamuddiśya niyatametāmāvartayiṣyasi || vidyāṃ vidyeśvaraśreṣṭhaṃ satyaṃ prāṇi ṣyati dhuvam || 43 ||

Samhita : 6

Adhyaya :   50

Shloka :   43

अत्यर्कमत्यग्निं च ते तेजो व्योम्नि च तारकम् ।। देदीप्यमानं भविता ग्रहाणां प्रवरो भव ।। ४४ ।।
atyarkamatyagniṃ ca te tejo vyomni ca tārakam || dedīpyamānaṃ bhavitā grahāṇāṃ pravaro bhava || 44 ||

Samhita : 6

Adhyaya :   50

Shloka :   44

अपि च त्वां करिष्यंति यात्रां नार्यो नरोऽपि वा ।। तेषां त्वद्दृष्टिपातेन सर्वकार्यं प्रणश्यति ।। ४९ ।।
api ca tvāṃ kariṣyaṃti yātrāṃ nāryo naro'pi vā || teṣāṃ tvaddṛṣṭipātena sarvakāryaṃ praṇaśyati || 49 ||

Samhita : 6

Adhyaya :   50

Shloka :   45

तवोदये भविष्यंति विवाहादीनि सुव्रत ।। सर्वाणि धर्मकार्याणि फलवंति नृणामिह ।। ४६ ।।
tavodaye bhaviṣyaṃti vivāhādīni suvrata || sarvāṇi dharmakāryāṇi phalavaṃti nṛṇāmiha || 46 ||

Samhita : 6

Adhyaya :   50

Shloka :   46

सर्वाश्च तिथयो नन्दास्तव संयोगतश्शुभाः ।। तव भक्ता भविष्यंति बहुशुक्रा बहु प्रजाः ।। ४७।।
sarvāśca tithayo nandāstava saṃyogataśśubhāḥ || tava bhaktā bhaviṣyaṃti bahuśukrā bahu prajāḥ || 47||

Samhita : 6

Adhyaya :   50

Shloka :   47

त्वयेदं स्थापितं लिंगं शुक्रेशमिति संज्ञितम् ।। येऽर्चयिष्यंति भनुजास्तेषां सिद्धिर्भविष्यति ।। ४८।।
tvayedaṃ sthāpitaṃ liṃgaṃ śukreśamiti saṃjñitam || ye'rcayiṣyaṃti bhanujāsteṣāṃ siddhirbhaviṣyati || 48||

Samhita : 6

Adhyaya :   50

Shloka :   48

आवर्षं प्रतिघस्रां ये नक्तव्रतपरायणाः ।। त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ।। ४९।।
āvarṣaṃ pratighasrāṃ ye naktavrataparāyaṇāḥ || tvaddine śukrakūpe ye kṛtasarvodakakriyāḥ || 49||

Samhita : 6

Adhyaya :   50

Shloka :   49

शुक्रेशमर्चयिष्यंति शृणु तेषां तु यत्फलम् ।। अबंध्यशुक्रास्ते मर्त्याः पुत्रवंतोऽतिरेतसः ।। 2.5.50.५० ।।
śukreśamarcayiṣyaṃti śṛṇu teṣāṃ tu yatphalam || abaṃdhyaśukrāste martyāḥ putravaṃto'tiretasaḥ || 2.5.50.50 ||

Samhita : 6

Adhyaya :   50

Shloka :   50

पुंस्त्वसौभाग्यसंपन्ना भविष्यंति न संशयः ।। उपेतविद्यास्ते सर्वे जनास्स्युः सुखभागिनः ।। ५१।।
puṃstvasaubhāgyasaṃpannā bhaviṣyaṃti na saṃśayaḥ || upetavidyāste sarve janāssyuḥ sukhabhāginaḥ || 51||

Samhita : 6

Adhyaya :   50

Shloka :   51

इति दत्त्वा वरान्देवस्तत्र लिंगे लयं ययौ ।। भार्गवोऽपि निजं धाम प्राप संतुष्टमानसः ।। ५२।।
iti dattvā varāndevastatra liṃge layaṃ yayau || bhārgavo'pi nijaṃ dhāma prāpa saṃtuṣṭamānasaḥ || 52||

Samhita : 6

Adhyaya :   50

Shloka :   52

इति ते कथितं व्यास यथा प्राप्ता तपोबलात् ।। मृत्युंजयाभिधा विद्या किमन्यच्छ्रोतुमिच्छसि ।। ५३ ।।
iti te kathitaṃ vyāsa yathā prāptā tapobalāt || mṛtyuṃjayābhidhā vidyā kimanyacchrotumicchasi || 53 ||

Samhita : 6

Adhyaya :   50

Shloka :   53

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे मृतसंजीविनीविद्याप्राप्तिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe mṛtasaṃjīvinīvidyāprāptivarṇanaṃ nāma pañcāśattamo'dhyāyaḥ || 50 ||

Samhita : 6

Adhyaya :   50

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In