| |
|

This overlay will guide you through the buttons:

व्यास उवाच।।
सनत्कुमार सर्वज्ञ श्राविता सुकथाद्भुता॥ भवतानुग्रहात्प्रीत्या शभ्वनुग्रहनिर्भरा ॥ १ ॥
sanatkumāra sarvajña śrāvitā sukathādbhutā.. bhavatānugrahātprītyā śabhvanugrahanirbharā .. 1 ..
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ॥ गाणपत्यं ददौ प्रीत्या यथा बाणासुराय वै ॥ २ ॥
idānīṃ śrotumicchāmi caritaṃ śaśimaulinaḥ .. gāṇapatyaṃ dadau prītyā yathā bāṇāsurāya vai .. 2 ..
सनत्कुमार उवाच ।।
शृणु व्यासादरात्तां वै कथां शंभोः परात्मनः ॥ गाणपत्यं यथा प्रीत्या ददौ बाणा सुराय हि ॥ ३ ॥
śṛṇu vyāsādarāttāṃ vai kathāṃ śaṃbhoḥ parātmanaḥ .. gāṇapatyaṃ yathā prītyā dadau bāṇā surāya hi .. 3 ..
अत्रैव सुचरित्रं च शंकरस्य महाप्रभोः ॥ कृष्णेन समरोप्यत्र शंभोर्बाणानुगृह्णतः ॥ ४ ॥
atraiva sucaritraṃ ca śaṃkarasya mahāprabhoḥ .. kṛṣṇena samaropyatra śaṃbhorbāṇānugṛhṇataḥ .. 4 ..
अत्रानुरूपं शृणु मे शिवलीलान्वितं परम् ॥ इतिहासं महापुण्यं मनःश्रोत्रसुखावहम् ॥ ५ ॥
atrānurūpaṃ śṛṇu me śivalīlānvitaṃ param .. itihāsaṃ mahāpuṇyaṃ manaḥśrotrasukhāvaham .. 5 ..
ब्रह्मपुत्रो मरीचिर्यो मुनिरासीन्महामतिः ॥ मानसस्सर्वपुत्रेषु ज्येष्ठः श्रेष्ठः प्रजापतिः ॥ ६ ॥
brahmaputro marīciryo munirāsīnmahāmatiḥ .. mānasassarvaputreṣu jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ .. 6 ..
तस्य पुत्रो महात्मासीत्कश्यपो मुनिसत्तमः॥ सृष्टिप्रवृद्धकोऽत्यंतं पितुर्भक्तो विधेरपि ॥ ७॥
tasya putro mahātmāsītkaśyapo munisattamaḥ.. sṛṣṭipravṛddhako'tyaṃtaṃ piturbhakto vidherapi .. 7..
स्वस्य त्रयोदशमितादक्षकन्या स्सुशीलिकाः ॥ कश्यपस्य मुनेर्व्यास पत्न्यश्चासन्पतिव्रताः ॥ ८॥
svasya trayodaśamitādakṣakanyā ssuśīlikāḥ .. kaśyapasya munervyāsa patnyaścāsanpativratāḥ .. 8..
तत्र ज्येष्ठा दितिश्चासीद्दैत्यास्तत्तनयास्स्मृताः ॥ अन्यासां च सुता जाता देवाद्यास्सचराचराः ॥ ९ ॥
tatra jyeṣṭhā ditiścāsīddaityāstattanayāssmṛtāḥ .. anyāsāṃ ca sutā jātā devādyāssacarācarāḥ .. 9 ..
ज्येष्ठायाः प्रथमौ पुत्रौ दितेश्चास्तां महाबलौ ॥ हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ 2.5.51.१०॥
jyeṣṭhāyāḥ prathamau putrau diteścāstāṃ mahābalau .. hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujastataḥ .. 2.5.51.10..
हिरण्यकशिपोः पुत्राश्चत्वारो दैत्यसत्तमाः॥ ह्रादानुह्रादसंह्रादा प्रह्रादश्चेत्यनुक्रमात्॥ ११॥
hiraṇyakaśipoḥ putrāścatvāro daityasattamāḥ.. hrādānuhrādasaṃhrādā prahrādaścetyanukramāt.. 11..
प्रह्रादस्तत्र हि महान्विष्णुभक्तो जितेन्द्रियः ॥ यं नाशितुं न शक्तास्तेऽभवन्दैत्याश्च केपि ह ॥ १२ ॥
prahrādastatra hi mahānviṣṇubhakto jitendriyaḥ .. yaṃ nāśituṃ na śaktāste'bhavandaityāśca kepi ha .. 12 ..
विरोचनः सुतस्तस्य महा दातृवरोऽभवत् ॥ शक्राय स्वशिरो योऽदाद्याचमानाय विप्रतः ॥ १३ ॥
virocanaḥ sutastasya mahā dātṛvaro'bhavat .. śakrāya svaśiro yo'dādyācamānāya viprataḥ .. 13 ..
तस्य पुत्रो बलिश्चासीन्महादानी शिवप्रियः ॥ येन वामनरूपाय हरयेऽदायि मेदिनी ॥ १४ ॥
tasya putro baliścāsīnmahādānī śivapriyaḥ .. yena vāmanarūpāya haraye'dāyi medinī .. 14 ..
तस्यौरसः सुतो बाणश्शिवभक्तो बभूव ह ॥ मान्यो वदान्यो धीमांश्च सत्यसंधस्स हस्रदः ॥ १५ ॥
tasyaurasaḥ suto bāṇaśśivabhakto babhūva ha .. mānyo vadānyo dhīmāṃśca satyasaṃdhassa hasradaḥ .. 15 ..
शोणिताख्ये पुरे स्थित्वा स राज्यमकरोत्पुरा ॥ त्रैलोक्यं च बलाञ्ज्जित्वा तन्नाथानसुरेश्वरः ॥ १६ ॥ ॥
śoṇitākhye pure sthitvā sa rājyamakarotpurā .. trailokyaṃ ca balāñjjitvā tannāthānasureśvaraḥ .. 16 .. ..
तस्य बाणासुरस्यैव शिवभक्तस्य चामराः ॥ शंकरस्य प्रसादेन किंकरा इव तेऽभवन् ॥ १७॥
tasya bāṇāsurasyaiva śivabhaktasya cāmarāḥ .. śaṃkarasya prasādena kiṃkarā iva te'bhavan .. 17..
तस्य राज्येऽमरान्हित्वा नाभवन्दुःखिताः प्रजाः ॥ सापत्न्यादुःखितास्ते हि परधर्मप्रवर्तिनः॥ १८॥
tasya rājye'marānhitvā nābhavanduḥkhitāḥ prajāḥ .. sāpatnyāduḥkhitāste hi paradharmapravartinaḥ.. 18..
सहस्रबाहुवाद्येन स कदाचिन्महासुरः॥ तांडवेन हि नृत्येनातोषयत्तं महेश्वरम् ॥ १९ ॥
sahasrabāhuvādyena sa kadācinmahāsuraḥ.. tāṃḍavena hi nṛtyenātoṣayattaṃ maheśvaram .. 19 ..
तेन नृत्येन संतुष्टस्सुप्रसन्नो बभूव ह ॥ ददर्श कृपया दृष्ट्या शंकरो भक्तवत्सलः ॥ 2.5.51.२० ॥
tena nṛtyena saṃtuṣṭassuprasanno babhūva ha .. dadarśa kṛpayā dṛṣṭyā śaṃkaro bhaktavatsalaḥ .. 2.5.51.20 ..
भगवान्सर्वलोकेश्शशरण्यो भक्तकामदः ॥ वरेण च्छंदयामास बालेयं तं महासुरम् ॥ २१॥
bhagavānsarvalokeśśaśaraṇyo bhaktakāmadaḥ .. vareṇa cchaṃdayāmāsa bāleyaṃ taṃ mahāsuram .. 21..
शंकर उवाच।।
बालेयः स महादैत्यो बाणो भक्तवरस्सुधीः॥ प्रणम्य शंकरं भक्त्या नुनाव परमेश्वरम् ॥ २२॥
bāleyaḥ sa mahādaityo bāṇo bhaktavarassudhīḥ.. praṇamya śaṃkaraṃ bhaktyā nunāva parameśvaram .. 22..
बाणासुर उवाच ।।
देवदेव महादेव शरणागतवत्सल ॥ संतुष्टोऽसि महेशान ममोपरि विभो यदि ॥ २३ ॥
devadeva mahādeva śaraṇāgatavatsala .. saṃtuṣṭo'si maheśāna mamopari vibho yadi .. 23 ..
मद्रक्षको भव सदा मदुपस्थः पुराधिपः ॥ सर्वथा प्रीतिकृन्मे हि ससुतस्सगणः प्रभो ॥ २४ ॥
madrakṣako bhava sadā madupasthaḥ purādhipaḥ .. sarvathā prītikṛnme hi sasutassagaṇaḥ prabho .. 24 ..
सनत्कुमार उवाच ।।
बलिपुत्रस्स वै बाणो मोहितश्शिवमायया ॥ मुक्तिप्रदं महेशानं दुराराध्यमपि ध्रुवम् ॥ २५ ॥
baliputrassa vai bāṇo mohitaśśivamāyayā .. muktipradaṃ maheśānaṃ durārādhyamapi dhruvam .. 25 ..
स भक्तवत्सलः शंभुर्दत्त्वा तस्मै वरांश्च तान् ॥ तत्रोवास तथा प्रीत्या सगणस्ससुतः प्रभुः ॥ २६ ॥
sa bhaktavatsalaḥ śaṃbhurdattvā tasmai varāṃśca tān .. tatrovāsa tathā prītyā sagaṇassasutaḥ prabhuḥ .. 26 ..
स कदाचिद्बाणपुरे चक्रे देवासुरैस्सह ॥ नदीतीरे हरः क्रीडां रम्ये शोणितकाह्वये ॥ २७ ॥
sa kadācidbāṇapure cakre devāsuraissaha .. nadītīre haraḥ krīḍāṃ ramye śoṇitakāhvaye .. 27 ..
ननृतुर्जहसुश्चापि गंधर्वासरसस्तथा ॥ जेयुः प्रणेमुर्मुनय आनर्चुस्तुष्टुवुश्च तम् ॥ २८॥
nanṛturjahasuścāpi gaṃdharvāsarasastathā .. jeyuḥ praṇemurmunaya ānarcustuṣṭuvuśca tam .. 28..
ववल्गुः प्रथमास्सर्वे ऋषयो जुहुवुस्तथा ॥ आययुः सिद्धसंघाश्च दृदृशुश्शांकरी रतिम् ॥ २९ ॥
vavalguḥ prathamāssarve ṛṣayo juhuvustathā .. āyayuḥ siddhasaṃghāśca dṛdṛśuśśāṃkarī ratim .. 29 ..
कुतर्किका विनेशुश्च म्लेच्छाश्च परिपंथिनः ॥ मातरोभिमुखास्तस्थुर्विनेशुश्च विभीषिका ॥ 2.5.51.३० ॥
kutarkikā vineśuśca mlecchāśca paripaṃthinaḥ .. mātarobhimukhāstasthurvineśuśca vibhīṣikā .. 2.5.51.30 ..
रुद्रसद्भावभक्तानां भवदोषाश्च विस्तृताः ॥ तस्मिन्दृष्टे प्रजास्सर्वाः सुप्रीतिं परमां ययुः ॥ ३१ ॥
rudrasadbhāvabhaktānāṃ bhavadoṣāśca vistṛtāḥ .. tasmindṛṣṭe prajāssarvāḥ suprītiṃ paramāṃ yayuḥ .. 31 ..
ववल्गुर्मुनयस्सिद्धाः स्त्रीणां दृष्ट्वा विचेष्टितम् ॥ पुपुषुश्चापि ऋतवस्स्वप्रभावं तु तत्र च ॥ ३२॥
vavalgurmunayassiddhāḥ strīṇāṃ dṛṣṭvā viceṣṭitam .. pupuṣuścāpi ṛtavassvaprabhāvaṃ tu tatra ca .. 32..
ववुर्वाताश्च मृदवः पुष्पकेसरधूसराः ॥ चुकूजुः पक्षिसंघाश्च शाखिनां मधुलम्पटाः ॥ ३३॥
vavurvātāśca mṛdavaḥ puṣpakesaradhūsarāḥ .. cukūjuḥ pakṣisaṃghāśca śākhināṃ madhulampaṭāḥ .. 33..
पुष्पभारावनद्धानां रारट्येरंश्च कोकिलाः ॥ मधुरं कामजननं वनेषूपवनेषु च ॥ ३४॥
puṣpabhārāvanaddhānāṃ rāraṭyeraṃśca kokilāḥ .. madhuraṃ kāmajananaṃ vaneṣūpavaneṣu ca .. 34..
ततः क्रीडाविहारे तु मत्तो बालेन्दुशेखरः ॥ अनिर्जितेन कामेन दृष्टाः प्रोवाच नन्दिनम् ॥ ३५॥
tataḥ krīḍāvihāre tu matto bālenduśekharaḥ .. anirjitena kāmena dṛṣṭāḥ provāca nandinam .. 35..
चन्द्रशेखर उवाच ।।
वामामानय गौरीं त्वं कैलासात्कृतमंडनाम् ॥ शीघ्रमस्माद्वनाद्गत्वा ह्युक्त्वाऽकृष्णामिहानय ॥ ३६ ॥
vāmāmānaya gaurīṃ tvaṃ kailāsātkṛtamaṃḍanām .. śīghramasmādvanādgatvā hyuktvā'kṛṣṇāmihānaya .. 36 ..
सनत्कुमार उवाच ।।
स तथेति प्रतिज्ञाय गत्वा तत्राह पार्वतीम् ॥ सुप्रणम्य रहो दूतश्शंकरस्य कृतांजलिः ॥ ३७ ॥
sa tatheti pratijñāya gatvā tatrāha pārvatīm .. supraṇamya raho dūtaśśaṃkarasya kṛtāṃjaliḥ .. 37 ..
।। नन्दीश्वर उवाच ।।
द्रष्टुमिच्छति देवि त्वां देवदेवो महेश्वरः ॥ स्ववल्लभां रूपकृतां मयोक्तं तन्निदेशतः ॥ ३८ ॥
draṣṭumicchati devi tvāṃ devadevo maheśvaraḥ .. svavallabhāṃ rūpakṛtāṃ mayoktaṃ tannideśataḥ .. 38 ..
सनत्कुमार उवाच।।
ततस्तद्वचनाद्गौरी मंडनं कर्तुमादरात् ॥ उद्यताभून्मुनिश्रेष्ठ पतिव्रतपरायणा ॥ ३९ ॥
tatastadvacanādgaurī maṃḍanaṃ kartumādarāt .. udyatābhūnmuniśreṣṭha pativrataparāyaṇā .. 39 ..
आगच्छामि प्रभुं गच्छ वद तं त्वं ममाज्ञया ॥ आजगाम ततो नंदी रुद्रासन्नं मनोगतिः ॥ 2.5.51.४०॥
āgacchāmi prabhuṃ gaccha vada taṃ tvaṃ mamājñayā .. ājagāma tato naṃdī rudrāsannaṃ manogatiḥ .. 2.5.51.40..
पुनराह ततो रुद्रो नन्दिनं परविभ्रमः॥ पुनर्गच्छ ततस्तात क्षिप्रमा नय पार्वतीम् ॥ ४१॥
punarāha tato rudro nandinaṃ paravibhramaḥ.. punargaccha tatastāta kṣipramā naya pārvatīm .. 41..
बाढमुक्त्वा स तां गत्वा गौरीमाह सुलोचनाम् ॥ द्रष्टुमिच्छति ते भर्ता कृतवेषां मनोरमाम् ॥ ४२॥
bāḍhamuktvā sa tāṃ gatvā gaurīmāha sulocanām .. draṣṭumicchati te bhartā kṛtaveṣāṃ manoramām .. 42..
शंकरो बहुधा देवि विहर्तुं संप्रतीक्षते ॥ एवं पतौ सुकामार्ते गम्यतां गिरिनंदिनि ॥ ४३ ॥
śaṃkaro bahudhā devi vihartuṃ saṃpratīkṣate .. evaṃ patau sukāmārte gamyatāṃ girinaṃdini .. 43 ..
क्सरोभिस्समग्राभिरन्योन्यमभिमंत्रितम् ॥ लब्धभावो यथा सद्यः पार्वत्या दर्शनोत्सुकः ॥ ४४ ॥
ksarobhissamagrābhiranyonyamabhimaṃtritam .. labdhabhāvo yathā sadyaḥ pārvatyā darśanotsukaḥ .. 44 ..
अयं पिनाकी कामारिः वृणुयाद्यां नितंबिनीम् ॥ सर्वासां दिव्यनारीणां राज्ञी भवति वै धुवम् ॥ ४५ ॥
ayaṃ pinākī kāmāriḥ vṛṇuyādyāṃ nitaṃbinīm .. sarvāsāṃ divyanārīṇāṃ rājñī bhavati vai dhuvam .. 45 ..
वीक्षणं गौरिरूपेण क्रीडयेन्मन्मथैर्गणैः ॥ कामोऽयं हंति कामारिमूचुरन्योन्यमादताः ॥ ४६ ॥
vīkṣaṇaṃ gaurirūpeṇa krīḍayenmanmathairgaṇaiḥ .. kāmo'yaṃ haṃti kāmārimūcuranyonyamādatāḥ .. 46 ..
स्प्रष्टुं शक्नोति या काचिदृते दाक्षायणी स्त्रियम् ॥ सा गच्छेत्तत्र निश्शंकं मोहयेत्पार्वतीपतिम् ॥ ४७ ॥
spraṣṭuṃ śaknoti yā kācidṛte dākṣāyaṇī striyam .. sā gacchettatra niśśaṃkaṃ mohayetpārvatīpatim .. 47 ..
कूष्मांडतनया तत्र शंकरं स्प्रष्टुमुत्सहे ॥ अहं गौरीसुरूपेण चित्रलेखा वचोऽब्रवीत् ॥ ४८ ॥
kūṣmāṃḍatanayā tatra śaṃkaraṃ spraṣṭumutsahe .. ahaṃ gaurīsurūpeṇa citralekhā vaco'bravīt .. 48 ..
चित्रलेखोवाच ।।
यदधान्मोहिनीरूपं केशवो मोह नेच्छया ॥ पुरा तद्वैष्णवं योगमाश्रित्य परमार्थतः ॥ ४९ ॥
yadadhānmohinīrūpaṃ keśavo moha necchayā .. purā tadvaiṣṇavaṃ yogamāśritya paramārthataḥ .. 49 ..
उर्वश्याश्च ततो दृष्ट्वा रूपस्य परिवर्तनम् ॥ कालीरूपं घृताची तु विश्वाची चांडिकं वपुः ॥ 2.5.51.५० ॥
urvaśyāśca tato dṛṣṭvā rūpasya parivartanam .. kālīrūpaṃ ghṛtācī tu viśvācī cāṃḍikaṃ vapuḥ .. 2.5.51.50 ..
सावित्रिरूपं रंभा च गायत्रं मेनका तथा ॥ सहजन्या जयारूपं वैजयं पुंजिकस्थली ॥ ५१ ॥
sāvitrirūpaṃ raṃbhā ca gāyatraṃ menakā tathā .. sahajanyā jayārūpaṃ vaijayaṃ puṃjikasthalī .. 51 ..
मातॄणामप्यनुक्तानामनुक्ताश्चाप्सरोवराः ॥ रत्नाद्रूपाणि ताश्चक्रुस्स्वविद्यासंयुता अनु ॥ ५२॥
mātṝṇāmapyanuktānāmanuktāścāpsarovarāḥ .. ratnādrūpāṇi tāścakrussvavidyāsaṃyutā anu .. 52..
ततस्तासां तु रूपाणि दृष्ट्वा कुंभां डनंदिनी ॥ वैष्णवादात्मयोगाच्च विज्ञातार्था व्यडंबयत् ॥ ५३ ॥
tatastāsāṃ tu rūpāṇi dṛṣṭvā kuṃbhāṃ ḍanaṃdinī .. vaiṣṇavādātmayogācca vijñātārthā vyaḍaṃbayat .. 53 ..
ऊषा बाणासुरसुता दिव्ययोगविशारदा ॥ चकार रूपं पार्वत्या दिव्यमत्यद्भुतं शुभम् ॥ ५४ ॥
ūṣā bāṇāsurasutā divyayogaviśāradā .. cakāra rūpaṃ pārvatyā divyamatyadbhutaṃ śubham .. 54 ..
महारक्ताब्जसंकाशं चरणं चोक्तमप्रभम् ॥ दिव्यलक्षणसंयुक्तं मनोऽभीष्टार्थदायकम् ॥ ५५ ॥
mahāraktābjasaṃkāśaṃ caraṇaṃ coktamaprabham .. divyalakṣaṇasaṃyuktaṃ mano'bhīṣṭārthadāyakam .. 55 ..
तस्या रमणसंकल्पं विज्ञाय गिरिजा ततः ॥ उवाच सर्वविज्ञाना सर्वान्तर्यामिनी शिवा ॥ ५६ ॥
tasyā ramaṇasaṃkalpaṃ vijñāya girijā tataḥ .. uvāca sarvavijñānā sarvāntaryāminī śivā .. 56 ..
गिरिजोवाच ।।
यतो मम स्वरूपं वै धृतभूषे सखि त्वया ॥ सकामत्वेन समये संप्राप्ते सति मानिनि ॥ ५७॥
yato mama svarūpaṃ vai dhṛtabhūṣe sakhi tvayā .. sakāmatvena samaye saṃprāpte sati mānini .. 57..
अस्मिंस्तु कार्तिके मासि ऋतुधर्मास्तु माधवे ॥ द्वादश्यां शुक्लपक्षे तु यस्तु घोरे निशागमे ॥ ५८ ॥
asmiṃstu kārtike māsi ṛtudharmāstu mādhave .. dvādaśyāṃ śuklapakṣe tu yastu ghore niśāgame .. 58 ..
कृतोपवासां त्वां भोक्ता सुप्तामंतःपुरे नरः ॥ स ते भर्त्ता कृतो देवैस्तेन सार्द्धं रमिष्यसि ॥ ५९ ॥
kṛtopavāsāṃ tvāṃ bhoktā suptāmaṃtaḥpure naraḥ .. sa te bharttā kṛto devaistena sārddhaṃ ramiṣyasi .. 59 ..
आबाल्याद्विष्णुभक्तासि यतोऽनिशमतंद्रिता ॥ एवमस्त्विति सा प्राह मनसा लज्जितानना ॥ 2.5.51.६० ॥
ābālyādviṣṇubhaktāsi yato'niśamataṃdritā .. evamastviti sā prāha manasā lajjitānanā .. 2.5.51.60 ..
अथ सा पार्वती देवी कृतकौतुकमण्डना ॥ रुद्रसंनिधिमागत्य चिक्रीडे तेन शंभुना ॥ ६१ ॥
atha sā pārvatī devī kṛtakautukamaṇḍanā .. rudrasaṃnidhimāgatya cikrīḍe tena śaṃbhunā .. 61 ..
ततो रतांते भगवान्रुद्रश्चादर्शनं ययौ ॥ सदारः सगणश्चापि सहितो दैवतैर्मुने ॥ ६२ ॥
tato ratāṃte bhagavānrudraścādarśanaṃ yayau .. sadāraḥ sagaṇaścāpi sahito daivatairmune .. 62 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषा चरित्रवर्णनं शिवशिवाविवाहवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥ ५१ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe ūṣā caritravarṇanaṃ śivaśivāvivāhavarṇanaṃ nāmaikapaṃcāśattamo'dhyāyaḥ .. 51 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In